SIDDHANTA-SIROMANI of Bhaskaracharaya by M. D. Chaturvedi

विकिस्रोतः तः
सिद्धान्तशिरोमणिः
भास्कराचार्य
१९८१

Library Rare Text Publication Series No. 5

SIDDHANTA-SIROMANI

of

BHASKARACARYA

with his autocommentary

VASANABHASYA

&

VARTTIKA

of

NRSIMHA DAIVAJNA

Foreword by
Prof. BADARINATH SHUKLA
Vice-chancellor



Edited by
Dr. Murali Dhara Chaturvedi
Siksaka, Jyotisa Department.
Sampurnanand Sanskrit University

VARANASI
1981

[Published under the Rare Texts Publication Scheme of Sarasvati Bhavana Library with financial assistance provided by University Grants Commission]


Published by:
Lakshmi Narayan Tiwari
Librarian,
Sarasvati Bhavana Library
Sampurnanand Sanskrit Vishvavidyalaya,
Varanasi.



Available at—
Sales Department
Sampurnanand Sanskrit vishvavidyalaya,
Varanasi-221002 ( India )



First Edition—1000 Copies
Price: Rs. 68.00



Printed by:
Keshava Mudranalaya

Khajuri, Varanasi.

पुस्तकालय-दुर्लभग्रन्थ-प्रकाशन-योजना : पञ्चम पुष्पम्


श्रीमद्भास्कराचार्यप्रणीतः

सिद्धान्तशिरोमणिः


स्वोपज्ञवासनाभाष्यसंवलितो

नृसिंहदैवज्ञकृतवार्तिकोपेतश्च

सम्पूर्णानन्दसंस्कृतविश्वविद्यालयकुलपति-

आचार्यबदरीनाथशुक्लविरचितया

प्रस्तावनया समलङ्कृतः






सम्पादकः

डॉ० मुरलीधरचतुर्वेदः

शिक्षकः-ज्योतिषविभागे

सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य




२०३८ वैक्रमाब्दे             १९०३शकाब्दे             १९८१ ख्रैस्ताब्दे

به دست:ghtgrs । लक्ष्मीनारायण तिवारी,

सम्पूर्णानन्द-संस्कृत-विश्वविबालयः वाराणसी [सरस्वतीभवन्पुस्तकालयूस्य प्रकाशनसम्बन्धिविशेषयोजनान्तर्गतं विश्वविद्या प्रातिस्थानमমক্কাহানীলিমাৰাঃ सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः । UTRUIR-RRR o o R प्रथमं संस्करणम् : १००० प्रतिरूपाणि मूल्यम : ६८ रूष्यकाणि - ঘুরকঃ জ্বলন্তী, ধৰ্যকৰাদাৰী । प्रस्तावनाः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेन सरस्वतीभवनस्थानां महत्वपूर्णानामप्रकाशितानां पाण्डुलिपीनां मुद्रणाय तथा दुर्लभानां मुद्रितग्रन्थानां पुनः प्रकाशनाय चैका योजना .. पञ्चमपञ्चवर्षीययोजनायां विश्वविद्यालयानुदानायोगसमक्षं प्रेषिताऽऽसीत् । अायोगेन , च नियोजितस्य निरीक्षकमण्डलस्य संस्तुतिमनुसृत्यं प्रकाश्यमानग्रन्थानां महत्तां · चोररीकृत्य स्वीकृतिः प्रदत्ता । अस्यां प्रक्रियायां वर्षद्वयं व्यतीतम् । अवशिष्टाया योजनावधेरल्पत्वात्, अत्रत्यप्रकाशनविभागे कार्यबाहुल्यात्, योजनायाश्च सरस्वतीभवन द्वारा प्रस्तुतत्वात् कार्यस्य शीघ्रमेव सम्पादनार्थ कुलपतिना निम्नाङ्किताना विश्वविद्यालयीयविदुषामेका समितिर्निर्मिता । अध्यक्षः प्रो० बदरीनाथशुक्लः ( कुलपतिः ) ।। सदस्याः । १—प्रो० जगन्नाथोपाध्यायः ( पालिविभागाध्यक्षः श्रमणविद्यासंकायाध्यक्षश्च ) २—श्रीव्रजवल्लभद्विवेदः ( योगतन्त्रागमविभागाध्यक्षः) । - ३-डॉ० भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री' (निदेशकः अनुसन्धान ) ४—श्रीबलिरामशास्त्रो भारद्वाजः ( उपपुस्तकाध्यक्षः, हस्तलिखितानुभागे ) ५—श्रीजनार्दनपाण्डेयः ( सरस्वतीभवनस्थः ) ६—श्रीलक्ष्मीनारायणतिवारी ( ग्रन्थाध्यक्षः, समितेः संयोजकः ) संयोजवस्य श्रीलक्ष्मीनारायणतिवारिणः सततप्रयत्नेन अनया समित्या प्रकाशनाहँग्रन्थानां चयनम्, तेषा सम्पादनव्यवस्था, मुद्रणव्यवस्था च तत्परतया सम्यक् प्रारब्धT । । अस्यामेव योजनायां प्रकाश्य प्रस्तूयतेऽयं सिद्धान्तशिरोमणिग्रन्थो वासनाभाष्यवात्तिकसहितः । [ ख ] सिद्धान्तशिरोमणिः प्रसिद्धज्योतिविदो भास्कराचार्यस्य ऐतिहासिकी मौलिकी कृतिः । एतदीयं वासनाभाष्यमपि तदेकोपज्ञम्, श्रीनृसिंहनाम्नो ज्योतिवित्तल्लजस्याधिभाष्यं रचितं वात्तिक स्वापूर्वप्रभया मूलभाष्ययोर्टयोरपि भावाभिव्यञ्जकपुपबृहकञ्च । अस्य पूर्णस्य सभाष्यवातिकस्य महनीयग्रन्थस्य सुसम्पाद्य प्रकाशनं यावदस्तित्वालाभं ज्योतिषजगतो महत्तम इवाविद्यत, न्यूनतेयं दूनयन्त्यवर्तत मनांसि ज्योतिषमनीषिणाम् । ज्योतिषशास्त्रस्य · सिद्धान्ता एतदभावे विद्वज्जनप्रतिभादुष्प्राप्याः सन्तः पीडयन्ति स्म चेतासि पण्डितप्ररूपाणाम् । अतो विश्वविद्यालयेनास्या न्यूनताया निराचिकीर्षया कश्चिद् योग्यो विद्वान् चिरेणैतत्कार्यार्थमन्विष्यमाण अासीत् । इदं निवेदयतो मे मानसं प्रमोदतुन्दिलं जायते यत्तेन स्वाभीत्सितो विद्वान् श्रीमुरलीधरचतुर्वेदी एतत्कार्यानुरूपया प्रज्ञयोत्साहसम्पदा च सम्भूषितः समासादि, फलतया कार्यस्यास्य निर्वहणभारः सहर्षं तस्मै प्रादायि । श्रीचतुर्वेदिमहोदयश्व विश्वविद्यालयस्य लोकविश्रुते सरस्वतीभवनपुस्तकालये कार्य कुर्वलेव ग्रन्थसग्रहणे प्रवणतां प्रातो विद्वानिति सप्रमोदं दायित्वमिदं स्वीकृत्य कायेंऽस्मिन् सोत्साहं प्रावर्तत । तदधुना तेन प्राचीनार्वाचीनौभयविधसम्पादनदृष्ट्या ग्रन्थोऽयं सम्पाद्य प्रकाशनयोग्यतां नीतः, विश्वविद्यालयश्चेमं प्रकाश्य ज्योतिषविद्यासौलभ्यमापादयन् नितान्तं हृष्यति । अहमेतद्ग्रन्थस्य सम्पादने स्वीयां प्रशस्यां टिप्पणीमपि योजयते श्रीचतुर्वेदिने धन्यवादैः सभाजयन् परमं प्रमोदमनुभवामि । वाराणस्यामू बदरीनाथशुक्ल: गुरुपूर्णिमायाम् कुलपतिः २०३७ वैक्रमाब्दे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य ( २७.७.१६८० रवौं ) प्रस्तव। पश्चम पश्चवर्षीय योजना के अन्तर्गत विश्वविद्यालय के सरस्वतीभवनपुस्तकालय द्वारा दुर्लभ हस्तलिखित एवं मुद्रित ग्रन्थों के प्रकाशन की एक महत्वपूर्णयोजना विश्वविद्यालय अनुदान आयोग के स्वीकृत्यर्थ प्रस्तुत की गई थी। यद्यपि आयोग द्वारा नियोजित विद्वानों का निरीक्षण-मण्डल कुछ विलम्ब से आया, लेकिन आयोग ने इस योजना के महत्व को स्वीकार करते हुए अपनी २वीकृति प्रदान की, जिसके लिए आयोग धन्यवादाह है। योजनावधि में समय कम रह जाने और स्वीकृति आदि के आने में विलम्ब के कारण इसे यथाशीघ्र सम्पन्न करने हेतु कुलपति ने विश्वविद्यालय के विद्वानों की ' एक समिति गठित की, जिसे योजनान्तर्गत ग्रन्थों का प्रकाशनादि कार्य सौंपा गया । इस विश्वविद्यालय के अनुसन्धान संस्थान द्वारा जो प्रकाशन कार्य होते हैं उनका भार उस विभाग पर कम नहीं है। साथ ही यह योजना यत: अलग से सरस्वतीभवन द्वारा प्रस्तुत की गई थी, अत: इस दृष्टि से अल्पावधि में ही सम्पन्न कराने हेतु कुलपति ने एक समिति गठित की । समिति इस प्रकार है :- अध्यक्ष प्रोफेसर बदरीनाथ शुक्ल (कुलपति ) सम्पूर्णानन्दसंस्कृतविश्वविद्यालय, वाराणसी । सदस्यगण (१) प्रोफेसर जगन्नाथ उपाध्याय (पालिविभागाध्यक्ष तथा संकायाध्यक्ष श्रमणविद्यासंकाय, सम्पूर्णानन्दसंस्कृतविश्वविद्यालय, वाराणसी) (२) प्रो० व्रजवल्लभ द्विवेदी (सांख्ययोगतन्त्रागमविभाग, सम्पूर्णानन्द सस्कृतविश्वविद्यालय, वाराणसी ) (३) डॉ० भागीरथप्रसाद त्रिपाठी 'वागीश शास्त्री' (निदेशक अनुसन्धान संस्थान, सम्पूर्णानन्दसंस्कृतविश्वविद्यालय, वाराणसी) (४) श्री बलिराम शास्त्री भारद्वाज (उपपुस्तकाध्यक्ष, सरस्वतीभवन, सम्पूर्णानन्दसंस्कृतविश्वविद्यालय, वाराणसी) (५) श्री जनार्दन पाण्डेय (सरस्वतीभवन, सम्पूर्णानन्दसंस्कृतविश्वविद्यालय वाराणसी) [ 되r I] (६) श्री लक्ष्मीनारायण तिवारी (सदस्य तथा संयोजक) (पुस्तकाध्यक्ष सरस्वतीभवन, सम्पूर्णानन्द संस्कृतविश्वविद्यालय, वाराणसी) संयोजक श्रीलक्ष्मीनारायण तिवारी के सतत प्रयत्न से समिति ने बड़ी तत्परता से प्रकाशनार्ह ग्रन्थों का चयन करके उसके प्रकाशन की तत्काल व्यवस्था प्रारम्भ की । सिद्धान्तशिरोमणि प्रसिद्ध ज्योतिविंद भास्कराचार्य की ऐतिहासिक और मौलिक कृति है। इसका वासनाभाष्य भी उन्हीं का रचा है। श्रीनृसिह नामक सुप्रसिद्ध ज्योतिविद् का इस भाष्य पर रचा गया वातिक अपनी अपूर्व प्रभा से मूल और भाष्य दोनों के भावों को अभिव्यक्त करता हुआ ग्रन्थ की महत्ता को बढ़ाता है। इस ग्रन्थ का भाष्य और वातिक के साथ एकत्र सम्पादन और प्रकाशन न होना ज्योतिषजगत् के लिये अन्धकार सा प्रतीत होता था और यह न्यूनता ज्योतिषमनीषियों को खलती थी। इसके अभाव में ज्योतिषशास्त्र के गूढ़ सिद्धान्त विद्वानोंकी प्रतिभा तक पहुँच नहीं पाते थे, जिससे प्रकाण्ड ज्योतिषियों के चित्त भी दुखी थे। इसलिये यह विश्वविद्यालय इस न्यूनता के निराकरण के लिये किसी योग्य विद्वान् की खोज में था। मुझे हार्दिक प्रसन्नता है कि विश्वविद्यालय ने श्रीमुरलीधर चतुर्वेदी जैसा योग्य विद्वान् ढूंढ लिया, जो इस कार्य को बुद्धिमत्ता एवं उत्साह के साथ सम्पन्न कर सके। फलतi इस कार्य का भार श्री चतुर्वेदी को दिया गया। श्री चतुर्वेदी ने, जो कि इस विश्वविद्यालय के सरस्वती भवन पुस्तकालय में पर्यात ग्रन्थों का ज्ञानार्जन कर चुके हैं, सहर्ष इस दायित्व को स्वीकार किया और उत्साहपूर्वक इसके सम्पादन में प्रवृत हुए। . आज प्राचीन और अर्वाचीन दोनों दृष्टियों से कुशलतापूर्वक सम्पादित होकर यह ग्रन्थ प्रकाशनयोग्य हुआ और इसके प्रकाशन से विश्वविद्यालय ज्योतिषविद्या को सर्वसाधारण के लिये सुलभ कर अत्यन्त हर्षित है। - मैं इस ग्रन्थ के सम्पादन और अपनी विस्तृत टिप्पणी के संयोजन के लिये श्री चतुर्वेदी की प्रशंसा करते हुए परम प्रमोद का अनुभव करता हूँ। - बदरीनाथ शुक्ल वाराणसी - कुलपति गुरुपूणिमा सम्पूर्णानन्द संस्कृत विश्वविद्यालय

२०३७ वैक्रमाब्द (२७. ७. १९८० रविवार) 

। श्रीहनुमते नमः ।

भूमिका

सिद्धान्तज्योतिर्गतमहमालोको यदाशिषा किञ्चित् ।
प्रापं परम श्रीगुरुमवधबिहारित्रिपाठिन वन्दे। १ ॥
देव्याः श्रीसङ्कटाख्यायाः प्रसादसदृशं वरम् ॥
श्रीसङ्कटाप्रसादं वै गुरुं वन्दे यशस्करम् ॥ २ ॥
सर्वविदितमेवैतद् भारतीयानां विपश्चितां यदिह जगति जनिमतां स्वंत: श्रेयोमार्गप्रदर्शको वेद एव । स्,मग्रं ज्ञानं वेदेषु सन्निहितमस्तीति भारतीया अपरे विद्वांसश्च मन्वते। अत्रान्वेषयतां सतां याथार्थन कश्चिदपि विषयो नानुपलभ्यो वर्तते। वेदस्यास्य ज्ञानप्रवर्तकानि तत्षडङ्गभूतानि शिक्षा-कल्प-व्याकरण-ज्यौतिष-निरुक्त-च्छन्दःशास्त्राणि प्रचक्ष्यन्ते । तथा चाह भास्कराचार्य:-
शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी
श्रोत्रमुक्तं निरुक्तश्च कल्पः करौ ॥
या तु शिक्षास्य वेदस्य सा नासिका
पादपद्मद्वयं छन्द-अाद्यैर्बुधैः ॥*
 इत्यनेन षडङ्गेषु ज्यौतिषस्य परिगणनं वर्तते । षडङ्गेषु कथमवस्थानमाचार्यभास्करेण कृतमिति प्रश्नस्यापि समाधान तरेव विहितमस्ति। यथा-
वेदास्तावद्यज्ञकर्मप्रवृत्ता ।
यज्ञाः प्रोक्तास्ते तु कालाश्रयेण ॥
शास्त्रादस्मातू कालबोधो यतः स्याद्
वेदाङ्गत्वं ज्योतिषस्योत्तमस्मात् ॥*
अस्मान् वेदो यज्ञं प्रति प्रवर्तयति । सुष्टुकाले कृतमेव यज्ञादिकर्म साफल्यं भजते, अकाले विहितं कर्म वफल्यं प्रयातीति कालज्ञानं ज्योतिशास्त्रादेव जायते,


१. सि० शि० ग्र० ग० का० मा० १० श्लो० ।
२. सि० शि० ग्र० ग० का० मा० ९ शली० । ।

(༢ )

अतोऽस्य वेदाङ्गत्वमत्र ग्रन्थकारेण प्रतिपादितम् । षडङ्गेषु ज्यौतिषस्य मुख्यत्वमपि निगदितमत्र। यथा- - वेदचक्षुः किलेदं स्मृतं ज्यौतिषं मुख्यता चाऽङ्गमध्येऽस्य तेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गन हीनो न किञ्चित्करः ॥* उत्तकथनात् पूर्वमेव मुनिना लगधेन वेदाङ्गेभ्यो ज्यौतिषस्य वरिष्ठता प्रतिपादिता वर्तते । उत्तश्च तेन– यथा शिखा मयूराणां नागानां मणयो यथा। तद्वद् वेदाङ्गशास्त्राणां ज्यौतिषं मूध्नि वर्तते ॥* अस्मादिदं 'सद्धं यद्वेदाङ्गेषु ज्यौतिषशास्त्रस्य सर्वातिशायि श्रेष्ठत्वं वरीवति । किन्नाम ज्यौतिषमिति प्रश्ने तावदिदमुत्तरम् - ज्योतींषि प्रतिपाद्यन्ते यस्मिनित्यर्थे *अशं आदिभ्योऽच्*?’ इति सूत्रेण निष्पन्नतया ज्यौतिषशब्दो ज्योतिःप्रतिपादक साङ्केतम् । यद्वा ‘द्योतन्ते प्रकाशन्ते ग्रहनक्षत्रादीनि अनेन’ इात ‘द्युतेरिषन्नादेश्च ज:’ इति उणादिनिष्पन्नोऽयं शब्दः । अस्य शास्त्रस्य त्रिस्कन्धात्मकत्वं नारदे{ प्रतिपादितम् । यथा--- सिद्धान्तसंहिताहोरारूपस्कन्धत्रयात्मकम् । - वेदस्य निर्मलं चक्षुज्यॉतिश्शास्त्रमनुत्तमम् ॥° । अनेन ज्यौतिषशास्त्रस्य त्रयो विभागाः सन्तीति विज्ञायते । प्रस्तुतग्रन्थो हि नाम्ना सिद्धान्तज्यौतिषसम्बन्धीति । तहि सिद्धान्तस्य कि लक्षणमित्युच्यते । सि८ान्तशब्दो गणितवाचकोऽस्तीति गणेशदैवज्ञस्य वाक्यं केशवकृतमुहूर्ततत्वटीकायाम् । सि० शि० ग्र० ग० का० मा० ११ श्लो० । मु० चि० १ अ० २ श्लो० पीयू० टी० । अष्टIo ५2]१२४ ।। . मु० चि० १ अ० २ श्लो० पीयू० टी० । ( ३ ) तथा च वासनावातिके ‘गण्यते सङ्ख्यायते तद् गणितम्। तत्प्रतिपादकत्वेन तत्संज्ञ शास्त्रमुच्यते । तत्र व्यक्तेन स्पष्टेनोच्चावचजनप्रसिद्धमार्गेण सङ्कलनादिना यदुच्यते तद् व्यक्तम् । यावत्तावत्कालादिना सापेक्षबुद्धया गणितमव्यक्तम् । ग्रहकर्मणा ग्रहगणितम् । गोलेन वेधादिना ग्रहकर्म सवासनं गण्यत इति गोलाश्रितत्वाद् गोलगणितम् । अतो गणितचतुष्टयात्मकं गणितस्य व्यवहरन्ति, स एव सि. Iन्तः” इति । तथा चाहु:- •

    • व्यक्ताव्यक्तभगोलवासनमयः सिद्धान्त अादिरिति°° * अन्ये त्वेवमिच्छन्ति---यत्र कल्पादेर्ग्रहानयन स सिद्धान्तः । यत्र युगवष यनर्तुमासपक्षाहोरात्र-याम-मुहूर्त-नाडी-विनाडी-प्राण-त्रुट्यादीनां तथा सौरचान्द्रादिमासानां विवेकस्तिष्ठेत् स सिद्धान्तपदवाच्यः ।

अन्यच्च सिद्धान्तलक्षणी सिद्धान्तशेखरे*--- शतानन्दध्वस्तिप्रभृतित्रुटिपर्यन्तसमयप्रमाणं भूधिष्ण्यग्रहनिवहसंस्थानकथनम् ॥ ग्रहेन्द्राणां चाराः सकलगणितं यत्र गदितं स सिद्धान्तः प्रोक्तो विपुलगणितस्कन्धविपुलैः ॥ अस्य लक्षणं वटेश्वरसिद्धान्ते त्वीदृशमस्ति । यथा समयमितिरशेषा सावनं खेचराणां गणितमखिलमुक्त यत्र कुट्टाद्युपेतम् । ग्रहभगणमहीना संस्थितिर्यत्र सम्यक् स खलु मुनिवरिष्ठैः स्पष्टराद्धान्त उत्तः ॥* तथा च प्रकृत ग्रन्थे‘त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमात्?’ इत्यादिना कथितमस्ति । ज्योतिषेतिवृत्तावलोकनेन विदितचरमेव यज्ज्यौतिषग्रन्थानामाषचार्यप्रणीतत्वेन विभागद्वयं कतु शक्यते । यथा १ देवर्षिप्रणीता आर्षा:। २ मनुष्यरचिता आचार्यप्रणीता:। अद्यकाले हाषग्रन्थानामभाव्: प्रायो दृश्यते। इतिहासदर्शनेन स्पष्ट विज्ञायते यन्मनुष्यरचितेषु १. सि० शि० & पृ० । १. १आ० ३ श्लो० ॥ २ वटे० सि० मध्य० | श्लो० । । ३. सि० शि० ग० म० ५६ श्लो० । ( Y ) सर्वप्रथमाचार्यायभटेन विरचितो 'आर्यभटीयनामक:’ ग्रन्थो दृष्टिपर्थ समायाति । तदनन्तरं वराहमिहिरेण ‘पञ्चसिद्धान्तिका' विहिता । ततो ब्रह्मगुप्तस्य ‘ब्राह्मस्फुट। सिद्धान्तः? । तत्पश्चाल्लल्लस्य ‘धोवृद्धिदः’ तन्त्राख्यो ग्रन्थो ग्रहगणितगोलयोरस्ति । तत्पश्चादन्येऽपि ग्रन्था अन्य रचिताः सन्तीति । . : सिद्धान्तशिरोमण्याख्यस्यास्य ग्रन्थस्य तु प्रणेता भास्कराचार्य, तहिं कोऽसौ ۔ भास्कर इत्युच्यते । इदानीं भास्करद्वयस्य प्रसिद्धिरिति सर्वे जानन्येव। प्रथमभास्करः अस्य साम्प्रतमस्मार्क ग्रन्थत्रयाणा १. आर्यभटीयभाष्यम्, २. महाभास्करीयम्, ३. लघुभास्करीयञ्चेति परिचयो प्राप्यते । अय हि कुत्रत्य अासीदित्यसंदिग्... वक्तुं न पार्यते । यतोऽनेन स्वत: कुत्रापि स्त्ररचनायां स्वसम्बन्धे न किमपि लिखितम्। शङ्करबालकृष्णमहोदयेन त्वस्य चर्चाऽपि न कृता स्वभारतीयज्योतिषस्येतिहासाभिधे ग्रन्थे । महाद्दुःखास्पदं यत् प्रथमतो प्रथमभास्करस्य चर्चा न केनापि भारतीयेनापि तु इङ्ग्लॅण्डवास्तव्येन 'एच० कोलबूक’नाम्ना विदुषा १८१७ ई० वर्षे निबन्धे कृता । अनन्तरश्च श्री बी० बी० दत्तमहोदयेनाऽस्य विषये १९३० ई० वर्षे स्वनिबन्धे विस्तृतं विवेचनं कृतम् । पुनः १९३१ ई० वर्षे ‘ए शार्ट क्रानालाजी अव इन्डियन एस्ट्रा नामी’ नाम्नि ग्रन्थेऽस्योल्लेखः कृतः । सर्वतः पश्चात् १&६० ई० वर्षे लखनऊ-f श्वविद्यालयद्वारा 'महाभास्करीय-लवुभास्करीय'योराङ्ग्लानुवादव्याख्या. टिप्पण्यादि हितं प्रकाशन जातम्' । द्वितीयभास्करः प्रस्तुतग्रन्थकारो द्वितीयभास्कर इत्यत्र नास्ति विवादस्यावसरः । द्वितीयभास्करस्य वंशावली-जन्म-स्थान-कालरचनादिविषये स्वयमेव हि तेनाऽत्मीयपरिचयोऽस्य ग्रन्थस्य प्रशनाध्यायान्ते प्रदत्तः । यथा--- रसगुणपूर्णमहीसमशकनृपसमयेऽभवन्ममोत्पत्तिः ॥ रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः ॥* ... " . अनेन कथनेनाऽस्य जन्मकालः १०३६ शकः, १११४ ईसवीयवत्सरश्च सिद्धयति । १. ल० वि० प्र० महा० भू० । २० सि० शि० ५२४ पृ० ॥ ( ; ) जन्मस्थली अस्य महाप्राज्ञस्य सह्यपर्वतोपान्ता ज्जिडविडाख्या साम्प्रतं बोजापुराभिधानेति qरिज्ञायते तदुतन। यथा आसीत् सह्यकुलाचलाश्रितपुरे त्रैविद्यविद्वज्जने । नानासज्जनधाम्नि विज्जडविडे शाण्डिल्यगोत्रो द्विजः ॥* अत्र केचन° 'जडविड’ इत्येव भास्करग्रामाभिधांनं भणन्ति । ते खलु विद् जडविडे इति पदच्छेदं कुर्वन्ति । तथा च विच्छऽदो महेश्वरकृतिनो विशेषणरूप इति स्वीकुर्वन्ति । अन्यैश्च ३ विज्जडविड्स्याद्यद्वयशब्दलोपातू 'वोड' इति ग्रामनामासीदिति प्रकल्प्यते । परन्त्वस्यान्यस्योक्तैः शङ्करबालकृष्णदीक्षितेन स्वेतिहासे खण्डनं विहितम्। अकबरनाम्ना° राज्ञा १५८७ ई०-वर्षे १५०९ शके भास्करस्य पाटीगणितस्य पशियनभाषायामनुवादः कारितः । तत्रानुवादकेनाऽस्य जन्मभूमिः कुत्रचिद् दक्षिणभारते ‘वेहर' नाम्नीति स्वीकृता। परमियमपि असंबद्वैव, सह्याद्रिसन्निकर्षाभावात्। खानदेशे चालीसग्रामाभिधात् कस्माचित् स्थानान्नेऋत्यदिशि पञ्चक्रोशाभ्यन्तरे पाटणाख्यो ग्राम आसीत्। तत्रत्ये भवानीमन्दिरे एक: शिलालेखो भास्कराचार्यपौत्रेणोटडूितः, डॉ. भाऊदाजीनाम्ना परीक्षितश्च । तत्र भास्करग्रामनाम 'पाटण' इति संभव्यते । भास्करानुसारं सह्याचलाश्रितमस्य सविधे वा 'विज्जडविड' ग्राममासीदिति साम्प्रतं प्रसिद्धिस्तस्यापरनाम्नास्तीति प्रतीयते । जनको गुरुश्व ۔ । अस्य जनको गुरुश्र्च शाण्डिल्यगोत्रोद्भवः ‘महेश्वराचार्यः’ इति तद्वाक्यबलेनेव सिद्धयति । यथा— - अासीन्महेश्वर इति प्रथितः पृथिव्या माचार्यवर्यपदवीं विदुषां प्रपन्नः । लब्धावबोधकालिकां ततः एव चक्र -- ज्जेन बीजगणित लघुभास्करेण।' १. सि० शि० ५२४ पृ० ॥ २० गणकo 38 go । ३. भा० ज्यो० ३४५ पृ० ॥ ४. गणक ० ३८ पृ० । ५. बी० गा० उप सं० १२ लो० ( 系 ) वंशावली शिलालेखाधारेणाचार्यस्य पूर्वापरपुरुषाणां नामावली यथा ‘शाण्डिल्यवंशे* कविचक्रवर्ती त्रिविक्रमोऽभूत्तनयोऽस्य जातः' इत्यादिना । سسسسسITر त्रिवृित्तमः মানুচ্ছেঃ गोन्दिः प्रभाकरः मनोरथः महेश्वरः भास्करः लक्ष्मीधरः चङ्गदेवः । रचनाकालः ग्रन्थरयास्य रचनाप्रसङ्गे स्वयमेवाचार्यभास्करेण लिखितमस्ति । यथा - ‘रसगुणवर्षण मया सिद्धान्तशिरोमणी रचितः”२ अस्माद्धेतोरस्य रचनासमयः १०७२ शकः । इतोऽपि पूर्वं भास्करेण शिष्यधीवृद्धिदनामकलल्लकृतग्रन्थस्य टीका कृतेति वासनावातिकावलोकनेन स्पष्ट परिचीयते । तत्पश्र्वादेव भागचतुष्टयात्मकं सिद्धान्तशिरोमणिनामकं सिद्धान्तग्रन्थमरचयत् षट्त्रशद्वर्ष वयसि । अत्रपि प्रथमं कस्य भागास्य रचना कृतेति विचारेऽस्य प्रथमो भाग: पाटीगणितं लीलावती वेति, द्वितीयो बीजगणितम्, तृतीयो ग्रहगणितम्, चतुर्थश्च गोलाध्या। यात्मको भाग इति जनश्रुतिः । १. भा० ज्यो० ३४३ पृ० । २. सि० शि० प्रश्ना० ५८ श्लो० । ( 9 ) किन्तु *वासनावात्तिककारेण नृसिंहेनाऽस्मिन् विषये कथितमस्ति यदनेनाचार्येण तु पूर्वं ग्रहगणितं कृतम् । ततः पाताध्यायानन्तरं पाटीकुट्टकृवर्गप्रकृतिबीजसूत्राणि संक्षेपेण विरचितानि । ततो गोलाध्यायस्य ‘ईषदीषदिह मध्यगमादौ? इत्यन्तं विरचितः । ततो यन्त्राध्यायः, तदनन्तरमयं प्रश्नाध्यायो रचित इति प्रश्नोत्तराणि पाठ्यादिभिः कथितानीत्युक्तम् । यतः सन्ति क्वचिदीदृशान्यपि सिद्धान्तशिरोमणिपुस्तकानि । ईदृशं सिद्धान्तशिरोमणिपुस्तक विरचय्योदाहरणयोजनासहितानि बीजपुस्तकानि सूत्रविशेषसहितानि विहितानि । - एवं लीलावतीबीजपुस्तके विरचय्य गोलाध्यायभाष्यं कृतम् । तदनन्तरं ग्रह गणितभाष्यं निमितमित्याचार्यग्रन्थादेवोपलभ्यते । यथा व्याख्याता प्रथमं तेन गोले या विषमोक्तयः । 'अत्रोपपतिगोंले समं भसूर्या' इत्यादिना कथिता व्याख्याता च' । ‘तत्कारणं गोले कथितम्°, ‘यथा गोले कथितम्*'। 'इत्यादिना गोले सम्यगभिहिता’, ‘अस्योपपत्तिगोंले कथितव', 'तात्कालिकीकरणकारणता गोले कथिता?* इत्यादिवाक्येः प्रथमं गोलाध्यायस्यैव भाष्यं कृतमिति , स्पष्टं परिज्ञायते । - - बीजगणितकुट्टकप्रकरणस्य 'कल्प्याष्थ शुद्धिविंकलावशेषम्' इत्यादिश्लोकस्य विवृत्तौ भास्करेणोत्तमस्योदाहरणानि प्रश्नाध्याये-इति कथनेन प्रश्नाध्यायानन्तरमेव बीजपुस्तकनिर्माणं सिद्धयति । अस्यन्य रचनाः साम्प्रतमस्यान्यग्रन्थः करणकुतूहलाख्य उपलभ्यते, तथा गोलाध्यायस्य यन्त्राध्याये नाडीवलययन्त्रप्रतिपादने अस्यैकस्य सर्वतोभद्रयन्त्राख्यस्य ग्रन्थस्यापि परिचयो लभ्यते । यथोक्तं तेन ‘स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे मया पठितः’॥*° परमयं ग्रन्थो नद्यावधि कॅरपि संदृष्टः । अस्य ग्रन्थकारस्य 'भास्करव्यवहारविवाहपटलाख्ययो मुहूर्तग्रन्थयोरप्युल्लेखो बहुधोपलभ्यते। १• सि० सि● ४८२ go २. सि० शि० ३ पृ० । ३- सि० शि० ४७ पृ० । ४. सि० शि० ५४ पृ० ॥ ५. सि० शि० ५६ पृ० । ६. सि० शि० १३१ पृ० । ७. सि० शि० १३२ पृ० । ८. सि० शि० १५० पृ० । ९० बी० ग० कु० ३७ श्लो० । १०. सि० शि० ४४१ पृ० । ( . ) १. रत्नमालाटीकाकारो माधवः शके ११८५ भास्करव्यवहाराख्यस्योल्लेविं कृतवान् । २. रामाचार्यकृतविवाहपटलटीकायां भास्करस्र्यंको विवाहविषयकः श्लोकोऽपि मिलति । ३. 'शाङ्गीयविवाहपटले भास्करकृतस्य विवाहपटलस्योल्लेख: प्राप्यते'। अत इदं विनिश्चेतुं शक्यं यद् भास्करस्य मुहूर्तसम्बन्धी कश्चन ग्रन्थोऽवश्यमासीत् । भारकररचितं 'बीजोपनयनम् नामक पुस्तक मुद्रितमुपलभ्यते। ग्रहेष्वन्तरनिवारणायाचार्येण बीजकल्पना कृतेति तद्वाक्येनेंव स्पष्टं प्रतीयते । यथा ‘इदानीं ग्रहाणां बीजकर्माह'|' एतेनाचार्यस्य बीजसंस्करणमभीष्टमासीदिति स्पष्टं । परिचीयते । अस्य ठीका इदानीमस्यग्रहगणितगोलाध्यायात्म्कस्य टीका-१. मुनीश्वरस्य मरीचिभाष्यम् । २. गणेशदैवज्ञस्यशिरोमणिप्रकाशः।। ३. नृसिहस्य वासनावात्तिकम् ।। ४. बापूदेवशास्त्रिणः । संशोधनम् ।। ५. बुद्धिनाथशर्मणः टिप्पणीविवरणम् ।। ६. केदारदत्तजोशीशास्त्रिणो ग्रहगणिताध्यायस्य दीपिका (संस्कृतटीका), शिखा ( हिन्दी टीका ) च । ७. दुर्गाप्रसादद्विवेदिनो हिन्दीटीका उपलभ्यन्ते । - आप्रे० सूच्यनुसारमन्याष्टोकाः-१. लक्ष्मीदासस्य गणिततत्त्वचिन्तामणिः । २. विश्वनाथदैवज्ञस्योदाहरणात्मिका। ३. राजगिरिश्रवासिनः । ४. चक्रचूडामणे:, ५. महेश्वरस्य, ६. मोहनदासस्य, ७. लक्ष्मीनाथस्य, ८. वाचस्पतिमिश्रस्य च टीका: सन्तीति ज्ञायते । सैद्धान्तिको वैशिष्ट्यम् - आर्य-वराह-ब्रह्मगुप्त-लल्लाचार्यादिभिरनुक्तस्योदयान्तरकर्मण अादिस्रष्टा भास्कराचार्य एवासीदिति बहूनां ज्योतिविदां विचारः । किन्तु सिद्धान्तशेखरस्य प्रकाशनेनेदं स्पष्टं जातं यदिदमुदयान्तरकर्म प्रथमं श्रीपतिरेव ससर्जेति । तदीयं सूत्रश्च । १. भा० ज्यो० ३५१ पृ० । २. सि० शिo S.५ ट० । haul ( ९ ) सिद्धान्तशेखरग्रन्थस्य ग्रहयुद्धारम्भे प्रविलोक्यते । तथापि बहवो विशेषा उदयान्तरकर्म सम्बन्धिनो भास्कराचायेंण समुदिता इति सवें विद्वांस: स्वीकुर्वन्ति । तथान्ये विशेषाः सिद्धान्तग्रन्थेभ्यः— १. ज्याचापार्थ भोग्यखण्डस्फुटीकरणम्, २. ग्रहगतिः, ३. इच्छादिच्छाया ४. रवीन्द्वोः कलाकर्णः, ५. योजनात्मककर्णस्य स्फुटत्वम्, ६. रविचन्द्रयोर्योजनबिम्बम् ७. रवीन्द्वोः कलात्मकबिम्बसाधनम्, ८. स्थित्यर्द्धविमर्दार्द्धसाधनम्, ९. सकृदुविधिनालम्बनानयनम्, १०. चन्द्रगोलसन्धिवर्णनम्, ११. लग्नार्थमर्कस्य तात्कालिकीकरणम् १२. सदोदितभानां विवेचनम्, १३. भूपृष्ठफलानयनम्, १४. लल्लोत्तराशिदृश्यादृश्यत्व खण्डनम्, १५ भूपृष्ठीयच्छायानयनम्, १६. फलकयन्त्रवर्णनम्, १७. शङ्कुत्रितयवशाइ दिग्देशादिज्ञानम्, १८. छाययोयगान्तरज्याज्ञानमित्यादयः सन्ति । नृसिंहः ज्योतिषेतिवृत्ते नृसिहद्वयस्यापि प्रसिद्धिरस्ति । प्रथमस्तु तावद् गणेशदैवज्ञस्य भ्राता रामस्य पुत्रो बभूव । अनेन नन्दिपुरस्थितेन रामसुतनृसिंहेन १४८० शके ‘मध्यग्रहसिद्धिः’ उत्तेति म० मी० सुधाकरद्विवेदिमहाभागानां कथनं गणकतरङ्गिण्याम् ॥* द्धितीयो वासनावार्तिककारो नुर्सिहः अस्य महाप्राज्ञस्य जन्मशकस्तत्कथनेनैव ज्ञायते । यथोक्तं वासनावात्तिकान्ते-- गुणवेदशरेन्दुसम्मिते शककाले नगरे पुरेशितुः । वसता वरुणासिमध्यगे नरसिहेन विनिमितं त्विदम् ॥ निजे तत्वमिते वर्ष सौरभाष्यं मया कृतम्। पञ्चत्रिशन्मिते वर्षे वासनावात्तिकं कृतम् ।।* एतेनेदमपि विज्ञायते यदनेन पञ्चविंशतिवर्षे वयांसि पूर्व सूर्यसिद्धान्तस्य टोकां सौरभाष्याख्यां विधाय पञ्चत्रिशन्मितवयःकाले सिद्धान्तशिरोमणेष्टीका कृता वाराणस्याम्। r अयं हि महाराष्ट्रीयो विप्रः कृष्णदैवज्ञपुत्रो दिवाकरदैवज्ञजनकः शिवाग्रजः स्वकीयतात ( कृष्ण ) पितृभ्यां बिष्णुमल्लारिभ्यामधीतविद्यो गोदावर्याः सौम्यतटे गोलग्रामे वसति चकारेति वासनावातिकान्ते तद्वाक्येनैव परिचीयते । यथा

  • गोदावरी सौम्यतटोपकण्ठग्रामे च गोलेऽभिधया प्रसिद्धे وہ

R. To fro Riss go २. सि० शि० ५३६ पृ० । ३. सि० शि० ५३६ पृ० ! ( &o ) अस्य वंशपरम्परा रामः' f: दिवाकर: कृष्णः, विष्णुः, मल्लारिः, केशवः, विश्वनाथः नृसिंहः, शिव: दिवाकरः, कमलाकरः, गोपीनाथः, रङ्गनाथः स्वकीयवासनावात्तिकस्य प्रशंसा स्वयमेव नृसिहेन कृता वर्तते वातिकान्ते । यथा- . . " नो या वराहेण च जिष्णुजेन पृथूदकेनार्यभटेन जुष्टाः ॥ असंस्तुता । भास्करदर्शनेन । ता वासनावात्तिक एव लभ्याः ॥* . . अनेनाऽस्य महत्वमस्ति, तथापि वासनावार्तिके बहूनां पारिभाषिकशब्दानां विवेचनं ग्रन्थकारेणाऽत्र कृतमस्ति । · सङ्गृहीतमातृकाणां परिचयः अस्य वासनावातिकस्य सम्पादनावसरे मया सम्पूर्णानन्दसंस्कृतविश्धविद्यालयीयसरस्वतीभवनस्य या मातृका गृहीतास्तासा विवरणमित्थम्- - सं० १-३५६२८ ग्रन्थाडूस्य पत्राणि १-७५ तथास्य ३५७६१ पत्राणि १-४६, अनयोः 'क' स्'ज्ञा कृता । सं० २-९८११६ प्र० सङ्ख्याडूस्य पत्राणि १-११८ तथास्य ६८२५९ प्र० सङख्याकस्य पत्राणि १-१२३, अनयोः 'ख' संज्ञा विहिता । - - -- सं० ३-६८११३ प्र० ग्र० पत्राणि १-५१ तथास्य &८७२१ पत्राणि १-६३, ६५-१२७, अनयोः *ग’ संज्ञया व्यवहारः कृतः ॥ । १. भा० ज्योo ३८५ पृ० । २. सि० शि० ५३५ पृ० । ( & & ) प्रस्तुतं संस्करणम् भास्कराचार्यविरचितेन वासनाभाष्येण सहास्य सिद्धान्तशिरोमणेरासन् द्वित्रापि संस्करणानि प्रकाशितानि, किन्तु वासनावातिकसार्धमस्याद्यावधि न कुतोऽपि प्रकाशन मुपगतम् । यदि पिपठिषूणां विदुषाच्च कृते व्याख्याद्वयमेकत्रैव सुलभं स्यात् तर्हि मणिकाञ्चनसंयोगो भवेदितीहा मे बहोः कालादासीत् । साम्प्रतं संस्कृतवाङ्मयोद्धारायानवरतप्रयत्नवतां विद्वन्मूर्धन्यानां पण्डितः बदरीनाथशुक्लमहोदयानां सम्पूर्णानन्दसंस्कृतविश्वविद्यालयकुलपतीनां तथा सरस्वती भवनग्रन्थालयाध्यक्षाणां श्रीलक्ष्मीनारायणतिवारिमहोदयानां च कृपया अप्रकाशित ग्रन्थानां प्रकाशनयोजनाया समाविष्ठस्यास्य ग्रन्थस्य सम्पादनेन सफलीभूतो मे मनोरथ इत्युभयोरपि महानुभावयोः कृपालवस्मरणादन्यत्किमपि वक्ततुं मे धाष्ट्र'च्यमेव भवेदिति केवलं प्रणतिं निवेदयामि । · · अस्मिन् संस्करणे मया स्व० म० म० श्रीबापूदेवशास्त्रिभिः सम्पादितं संस्करणमुपयोजितम् । तत्रत्यटिप्पणीभ्योऽपि क्वचित् साहाय्यं लब्धमिति तेषामुपकृतिं मन्ये । । एतत्सम्पादनेऽस्मन्मित्रेण श्रीचन्द्रभानुपाण्डेयेन श्रीजनार्दनपाण्डेयशास्त्रिणा च यत् साहाय्यं विहितम् तत्कृते शतशः साधुवादाः । अन्ते कृाधनान् विपश्चितः सादर प्रार्थये यन्ममाज्ञानाद् दृष्टिदोषाद वा यत्र कुत्राप्यशुद्धथः स्थुस्तत्कृते क्षाम्यन्तु श्रीमन्त इति निवेदयते । हरिशयन्येकादश्याम् मथुरावास्तव्यश्रीमद्भागवताभिनवशुक२०३७ वैक्रमाब्दे पण्डित-श्रीकेशवदेवचतुर्वेदात्मजः ( २३॥७॥१९८० बुधे ) मुरलीधरचतुर्वेदी शिक्षक:, ज्योतिषविभागे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य ॥ श्रीहनुमते नमः । भूमिका सिद्धान्तज्योतिर्गतमहमालोकं यदाशिषा किञ्चित् ॥ प्रापं परमं श्रीगुरुमवधबिहारित्रिपाठिन वन्दे ॥ १॥ देव्याः श्रीसङ्कटाख्यायाः प्रसादसदृशं वरम् ॥ श्रीसङ्कटाप्रसादं वै गुरुं वन्दे यशस्करम् ॥२॥ इस विषय को तो समस्त भारतीय मनीषी स्वीकार करते हैं कि इस संसार में जन्म लेने वाले जीवों का सब प्रकार से कल्याण-मार्ग का प्रदर्शक वेद ही है। समग्र भारतीय विज्ञान वेद में ही उपलब्ध है इसे भारतीय तथा विदेशी विद्वान् सब ही मानते हैं। इसका यथार्थ से अन्वेषण करने पर ज्ञात होता है कि वेद में कोई भी विषय अनुपलब्ध नहीं है। १. वेदशास्त्र के ज्ञान-प्रवर्तक [ शिक्षा, २. कल्प, ३. व्याकरण, ४. ज्योतिष, ५. निरुक्त, ६. छन्द ] अङ्गशास्त्र हैं । श्रीभास्कराचार्य जी ने इन ६ अङ्गों का वेद पुरुष के शरीरावयव में निम्न प्रकार से न्यास किया है। उनकी सूति- . . ; शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषी श्रोत्रमुक्तं निरुक्तश्च कल्पः करौ ॥ या तु शिक्षास्य वेदस्य सा नासिका पादपद्मद्वयं छन्दअाद्यैर्बुधैः* ॥” १. व्याकरण = मुख। २. ज्योतिष = अाँख। ३. निरुत = कान । ४. कल्प = हाथ। ५. शिक्षा=नाक और दोनों पैर = छन्द हैं। इस कथन से पता चलता है कि षडङ्गों में ज्योतिष शास्त्र का भी स्थान है। यहाँ पर यह जिज्ञासा होती है कि ६ अङ्गों में ज्योतिष को क्यों गिना जाता है, इस प्रश्न का उत्तर भी आचार्य भास्कर ने स्वयं ही दे दिया है। यथा १. सि० शि० ग्र० ग० का० मा० १० श्लो० । ( १३ ) वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण । शास्त्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्योतिषस्योत्तमस्मात्”* ॥ वेद शास्त्र हम को यज्ञ करने के लिये प्रवृत करता है। सुन्दर समय में किया हुआ यज्ञादि शुभ कार्य सफल और दूषित काल में विहित कर्म असफल होता है। शुभाशुभ समय का ज्ञान ज्योतिष शास्त्र से ही होता है। इस लिये षडङ्ग में इसकी गणना भास्कराचार्य जी ने की है। इन शिक्षादि ६ अङ्गों में ज्योतिष शास्त्र मूर्धन्य है, ऐसा भी ग्रन्थकार ने कहा है। क्योंकि समस्त अङ्गों से परिपूर्ण व्यक्ति बिना आँख के कुछ भी नहीं कर सकता। इस लिये षडङ्गों में ज्योतिष शास्त्र श्रेष्ठ है। उनका वाक्य ग्रन्थ में निम्न है ‘‘वेद चक्षुः किलेदं स्मृतं ज्यौतिषं मुख्यता चाऽङ्गमध्येऽस्य तेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाऽङ्गन हीनो न किञ्चित्करः?’ ॥* · भास्कराचार्य जी के इस कथन के पूर्व में ही आचार्य लगध ने अन्य वेदाङ्गों से इसकी श्रेष्ठता का प्रतिपादन किया है। जैसे मोरों की चोटी व सपों की मणि मस्तक के ऊपर होती है उसी प्रकार षडङ्गों में ज्योतिष शास्त्र भी सब से मूर्धन्य है। कहा भी है ‘यथा शिखा मयूराणां नागानां मणयो यथा। त;द्वेदाङ्गशास्त्राणां ज्योतिषं मूध्नि वर्तते ॥” * लगध ऋषि के इस वचन से भी सिद्ध होता है कि वेदाङ्गों में सब से उत्तम ज्योतिष शास्त्र है। . इस के अनन्तर आकांक्षा होती है कि ज्योतिष शास्त्र किसे कहते हैं। इसका उत्तर निम्न प्रकार से है ज्योतिः अर्थात् ग्रहनक्षत्रादिकों का प्रतिपादन जिसमें हो वह ज्योतिष कहलाता है। अथवा जिससे ग्रह नक्षत्रादि विज्ञान तथा संसार के शुभाशुभ का ज्ञान होता है: उसे ज्योतिष कहते हैं। १. सि. शि. ग्र, ग, का. मा. ९ श्लो.। २. सि. शि. ग्र. ग. का भा, ११ श्लोe । ३. मु चि, १ अ. २ श्लो. पीयू. टी. । ( १४ ) इस शास्त्र के मुख्य तीन विभागों का परिचय नारद ऋषि के वचन से उपलब्ध होता है। उनका वचन “सिद्धान्तसंहिताहोरारूपस्कन्धत्रयात्मकम् । वेदस्य निर्मलं चक्षुज्योंतिश्शास्त्रमनुत्तमम्” ॥* इससे सिद्ध होता है कि सिद्धान्त, संहिता व होरा ये तीन मुख्य भाग हैं। प्रस्तुत ग्रन्य नाम से ही सिद्धान्त ग्रन्थ होना बताता है। अत: चिन्ता होती है कि सिद्धान्त नाम से किस शास्त्र का ज्ञान होता है। इसके उत्तर में निम्न प्रमाण उपलब्ध होते हैं । ‘सिद्धान्त शब्द गणितपद वाचक है, ऐसा कथन गणेशदैवज्ञ का केशवकृतमुहूर्ततत्व की टीका में मिलता है।” तथा [ वासना वातिक में नृसिंहदैवज्ञ ने कहा है कि सडूचा की या गिनने की विधि जिस शास्त्र में हो वह गणित शास्त्र कहलाता है। वह गणित भी चार प्रकार का होता है। १ जिसमें स्पष्ट सर्वजन प्रसिद्ध जोड़ने, घटाने, गुनने व भागादि की विधि १, २, ३ आदि अड्रों द्वारा हो, वह व्यतगणित होता है। २ जिसमें । अभीष्ट सिद्धि के लिये यावत्, तावत्, कालक आदि की सापेक्ष्यबुद्धि से क्रियां होती है, उसे अव्यक्त गणित कहते हैं। ३ जहाँ पर फलादि संस्कारों द्वारा ग्रहमिति का ज्ञान होता है वह ग्रहगणित और ४ वेधादि से ग्रहकर्म वासना अर्थात् युक्ति युत कर्मों की गणना हो वह गोलगणित होता है, क्योंकि वेध गोल के आश्रित होते हैं। इस लिये उत्त चार प्रकार की गणित जिस में हो वह गणित होता है, तथा वही सिद्धान्त भी कहलाता है। कहा है कि- . . . . . व्यक्ताव्यक्तभगोलवासनमयः सिद्धान्तः अादि इति ] . . . → व्यताव्यतादि की सोपपतिक चर्चा जिसमें हो वह सिद्धान्त नाम से प्रसिद्ध अन्य आचार्यों का कहना है कि जिसमें कल्पादि से ग्रहों का आनयन होता है, वह सिद्धान्त नाम वाला होता है। .....? अथवा जिसमें युग, वर्ष, अयन, ऋतु, मास, पक्ष, अहोरात्र, याम,- मुहूर्तं, नाड़ी, विनाड़ी, प्राण, त्र्युट्यादिकों का तथा सौर, चान्द्र, सावनादि मासों का विचार, उपलब्ध हो वह सिद्धान्त ग्रन्थ कहलाता है। · · · . . . . १. मु. चि. १ अ. २ श्लो. पीयू टी.। २. सि० शि0 ९ पृ० । ( १५ ) अन्य सिद्धान्त का लक्षण सिद्धान्त शेखर ग्रन्थ में इस प्रकार से है--

  • ‘शतानन्दध्वस्ति प्रभृतित्रुटिपर्यन्तसमय?'*

इसके अतिरिक्त ‘वटेश्वर सिद्धान्त” में भी इसका लक्षण निम्न प्रकार き THきー 0. 0. . *समष्यमितिप्रशेषा सावनं खेचराणां गणितमखिलमुक्त यत्र कुट्टाद्युपेतम् ।”* तथा प्रकृत ग्रन्थ में भी कहा है ‘त्र्युट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमात्।' ज्योतिष शास्त्र के इतिहास को देखने से मालूम होता है कि ज्योतिष के ग्रन्थों के दो विभाग हैं। १ आर्ष प्रणीत और दूसरा मनुष्यों द्वारा रचित ग्रन्थ भाग। इस समय में मुनि प्रणीत ग्रन्थों का प्राय: अभाव ही दृष्टिगोचर होता है। मनुष्य रचित सिद्धान्त ग्रन्थों में सर्व प्रथम आचार्य आर्य भट द्वारा रचित ‘आर्यभटीय' ग्रन्थ उपलब्ध होता है। इसके बाद वराहमिहिर कृत ‘पश्चसिद्धान्तिका' पुन: इसके अनन्तर 'ब्रह्मगुप्त' विरचित ‘ब्राह्मस्फुटसिद्धान्त तत्पश्चात् 'लल्लाचार्य द्वारा रचित 'धीवृद्धिद' तदनन्तर अन्य आचार्यों द्वारा विहित अन्य सिद्धान्त ग्रन्थ प्राप्त होते हैं। प्रस्तुत ग्रन्थ के निर्माता का नाम भास्कर है। वर्तमान समय में दो भास्करों की प्रसिद्धि है। - प्रथम भास्कर । इन भास्कराचार्य जी के इस काल में तीन ग्रन्थ प्राप्त होते हैं। १ आर्य भटीयभाष्यम्, २ रा महाभास्करीयम, ३ रा लघुभास्करीयम् । इनके निवास स्थान आदि विषय में असंदिग्धता ही प्रतीत होती है। क्योंकि इन्होंने अपनी रचनाओं में कहीं भी अपने विषय में कुछ भी नहीं कहा है। शङ्करबालकृष्णदीक्षित ने अपने भारतीयज्योतिष के इतिहास में इनकी चर्चा ही नहीं की है। - - । बड़े खेद का विषय है कि प्रथम भास्कर की चर्चा प्रथम किसी भारतीय विद्वान् ने नहीं की किन्तु इङ्लेण्ड निवासी 'एच्कोलबूक' नाम के विद्वान् ने १८१७ ई० में की। इसके पश्चात् बी० बी० दत्त महोदय ने १९३० ई० में अपने निबन्ध में प्रथम भास्कर का विस्तृत वर्णन किया है। इसके अनन्तर १९३१ ई० में ‘एशार्ट क्रानालाजी आवइन्डियन एस्ट्रानामी' नाम के ग्रन्थ में इनका उल्लेख किया है। १. सि० शे० १ अ० ३ श्लो० ॥ २. वटे० सि० मध्य० ५ श्लो० ॥ ( १६ ) सबसे पीछे १९६० ई० में लखनऊ विश्वविद्यालय द्वारा ‘महाभास्करीय-लघुभास्करीय' का अंग्रेजी अनुवाद तथा टिप्पणी आदि प्रकाशन से प्रथम भास्कर के सिद्धान्त विषय में अच्छा ज्ञान मिलता' है। प्रस्तुत ग्रन्थ कर्ता द्वितीय भास्कर इनकी वंशावली, जन्म स्थान, काल, रचना आदि के विषय में कोई विवाद नहीं है। क्योंकि इन्होंने इस ग्रन्थ के प्रश्नाध्याय के अन्त में स्वयं ही अपना परिचय दिया है। जैसे ‘रसगुणपूर्णमहीसमशकनृपसमयेऽभवन्ममोत्पत्तिः’* इस कथन से इनका जन्म काल १०३६ शक १११४ ई० सिद्ध होता है। जन्मस्थली इन महामनीषी का सह्यपर्वत के पास विज्जडविड नामक ग्राम में वर्तमान में बीजापुर नाम से प्रसिद्ध स्थान में जन्म हुआ था, ऐसा इनके कहने से ही ज्ञात -होता है। जैसे अासीत् सह्यकुलाचलाश्रितपुरे त्रैविद्यविद्वज्जने ॥* इस उक्ति में कुछ विद्वानों का कहना है कि 'जडविड' यही भास्कराचार्य जी के ग्राम का नाम है। क्योंकि वित् जडविड यह पदच्छेद करके वित् पद महेश्वर का विशेषण रूप है । - अन्य लोग* 'विज्जडविड' के आदि के दो शब्दों का अर्थात् 'वित् जड' का का लोप करने से ‘वीडा' यह गाँव मानते हैं। किन्तु शङ्करबालकृष्ण ने इसका खण्डन किया है। अकबर नामक राजा ने १५८७ ई० १५०६ शक में भास्कराचार्यजी की लीलावती का पर्शियन भाषा में अनुवाद कराया था। इस अनुवाद में अनुवादक ने इनकी जन्मभूमि दक्षिण भारत में कहीं ‘वेदर'नाम से स्वीकार की है। किन्तु यह भी सह्य पर्वत के समीप न होने से असङ्गत प्रतीत होती है। खान देश में चालीस गावों में से किसी गाँव से १० मील नैऋत्य दिशा में 'पाटण' नाम का गाँव था। उस गाँव के भवानी मन्दिर में भास्कराचार्य के पौत्र द्वारा १. ल० वि० वि० प्र० महा० भू० ॥ २. सि० शि० ५२४ पृ० ॥ ३- सि० शिo ५२५, पृ० । Y. Tuiaso RS. go 5. भा० ज्यो० ३४५ पृ० ॥ ६. गणक० ३८ ट० ॥ ( १७ ) लिखित एक शिला लेव प्राप्त होता है। इस लेख का डा० भाऊदाजी ने परीक्षण करके इनके गाँव का नाम 'पाटण" बताया है। श्री भास्कराचार्यजी के कथनानुसार सह्य पर्वत के आश्रित या इसके समीप में ‘विज्जडविड' नाम का गाँव था, जो कि इस समय में अन्य नाम से प्रसिद्ध हो गया है। पिता व गुरु इस महाविद्वान् के पिता व गुरु शाण्डिल्य गोत्रोत्पन्न महेश्वराचार्यंजी थे । ऐसा इनके कहने से ज्ञात होता है। जैसे अासीन्महेश्वर इति प्रथितः पृथिव्या - माचार्यवर्यपदवीं विदुषां प्रपन्नः । लब्धावबोधकलिकां ततः एव चक्र तज्जेन बीजगणित लघुभास्करेण।' वंशवृक्षं शिलालेख के आधार पर पूर्वापर पुरुषों की नामावली'-- त्रिविक्रम भास्करभट्ट गोविन्द प्रभाकर मनॊरथ महेश्वर भास्कर लक्ष्मीधर चङ्गदेव १. बी० ग० उप सं० १२ लो० २. भा० ज्योo ३४३ पृ० । ( १८ ) रचनाकाल प्रस्तुत ग्रन्थ की रचना के विषय में आचार्य ने स्वयं ही स्पष्ट निर्देश ग्रन्थ में दिया है। जैसे

  • रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः? ५

इस वचन से सिद्ध होता है कि इस ग्रन्थ का निर्माणकाल १०७२ शक है। प्रस्तुत ग्रन्थ की रचना से पूर्व आचार्य ने लल्लाचार्य जी के ‘शिष्यधीवृद्धिद' ग्रन्थ का भाष्य किया है, ऐसा वासनावातिक से सिद्ध होता है। -- - इस भाष्य के अनन्तर ही चार भागों में सिद्धान्तशिरोमणि का निर्माण किया है। इसमें भी प्रथम किस भाग की रचना की इस विचार में जनश्रुति है कि प्रथम पाटी या लीलावती की, द्वितीय में बीजगणित की, तीसरे भाग में ग्रहगणित और चौथे भाग में गोलाध्याय लिखा है। नृसिंह दैवज्ञ' ने उत्त विषय में कहा है कि आचार्य ने पूर्व में ग्रहगणित अर्थात् गणिताध्याय के पाताधिकार तक निर्माण करके पाटी,कुट्टक, वर्गप्रकृति, बीज सूत्रों का । संक्षेप में वर्णन किया है। तत्पश्चात् गोलाध्याय के ईषदोषदिह तक रचना करके यन्त्राध्याय, प्रश्नाध्याय बनाकर उसमें कहा है कि प्रश्नों के उत्तर पाटी आदि में कह दिया हूँ। क्योंकि इस प्रकार के भी सिद्धान्त शिरोमणि ग्रन्थ यत्र तत्र प्राप्त होते हैं। इस प्रकार से सिद्धान्त शिरोमणि का निर्माण करके उदाहरण योजना तथा विशेष सूत्रों के साथ बीजगणित की रचना किया। तथा लीलावती बीज पुस्तक बना कर गोलाध्याय का भाष्य बनाया । तत्पश्चात् गणिताध्याय के भाष्य का निर्माण किया। उत्त विषय उनके कथन से ही स्पष्ट होता है। जैसे

  • 'व्याख्याता प्रथमं तेन गोले या विषमोत्तयः° ।। °अत्रोपपतिर्गीले' 'समंभसूर्या' इत्यादिना कथिता व्याख्याता च । *‘तत्कारणं गोले कथितम्' ।

‘यथा गोले कथितम् । R. सि० सि● ४८२ पृ० R. fo शि० ३ go ३. सि० शि० ४७ पृ० । ४. सि० शि० ५४ पृ० ॥ ५. सि० शि० ५६ पृ० । ६० मि० शि० १३१ पृ० । ( १९ ) १. इत्यादिना गोले सम्यगभिहिता। २. “अस्योपपत्तिगोले कथितैव । ३. तात्कालिकीकरणकारणता गोले कथिता। . इन वाक्यों से स्पष्ट ज्ञात होता है कि पहिले गोलाध्याय के भाष्य का ही निर्माण हुआ है। • बीजगणित के कुट्टक प्रकरण के ‘कल्प्याऽथ शुद्धिविंकलावशेषम्' इस श्लोक की विवृति में आचार्य भास्कर ने कहा है कि इसका उदाहरण प्रश्नाध्याय में कहा हं। इससे भी सिद्ध होता हैं कि प्रश्नाध्याय के अनन्तर बीज पुस्तक का निर्माण उन्होंने किया है। इस समय इनका एक करण ग्रन्थ करणकुतूहल' नाम से उपलब्ध है। गोलाध्याय के यन्त्राध्याय में नाडीवलय यन्त्र के प्रतिपादन में इन्होंने कहा है कि 'स चाऽङ्कनप्रकारः सर्वतोभद्रयन्त्रे यथा मया पठितः’* मैने वह अङ्कन प्रकार सर्वतोभद्र यन्त्र में जैसे पठित किया है, उसी रीति से यहाँ समझना चाहिए। इससे सिद्ध होता है कि इनका ‘सर्वतोभद्र यन्त्र' नामक कोई ग्रन्थ था। किन्तु यह ग्रन्थ आज तक किसी के दृष्टिगोचर नहीं हुआ है। इनके ‘भास्कर व्यवहार' तथा ‘विवाह पटल' नामक ग्रन्थों का उल्लेख अधिक स्थानों में प्राप्त होता है। । १. रत्नमाला की टीका करने वाले 'माधव’ ने शक ११८५ में भास्कर व्यवहार का उल्लेख किया है। - २. रामाचार्यकृत 'विवाह पटल' की टीका में भास्कराचार्य जी का विवाह सम्बन्धी श्लोक मिलता है। - ܙ ܸ ३. शाङ्गीय विवाह पटल में भास्कर कृत विवाह पटल' का उल्लेख प्राप्त होता है। इसलिए उत्त कारणों से निश्चय करने में कोई आपत्ति न होगी कि इनका कोई मुहूर्त सम्बन्धी ग्रन्थ अवश्य ही था। . . . - आचार्य भास्कर द्वारा निर्मित 'बीजोपनयनम्' नामक पुस्तक मुद्रित उपलब्ध होती है। ग्रहों में अन्तर दूर करने के लिए ही आचार्य ने बीज संस्कार की कल्पना की, ऐसा उनके कथन से ही स्पष्ट होता है। जैसे-‘इदानीं ग्रहाणां बीजकर्माह° अब मैं ग्रहों के बीज कर्म को कहता हूँ। इस उक्ति से स्पष्ट होता है कि श्री भास्कराचार्य जी को बीज कर्म अभीष्ट था। १. सि० शि० १३१ पृ० । २. सि० शि० १३२ पृ० । ३. सि. शि. १५० पृ. ४. बी० ग० कु० ३७ श्लो० ॥ ५. सि० शि० ४४१ ॥ ८. भा० ज्यो० ३५१ । ७. सि० शि० go - AV ( २० ) टीका वर्तमान में इस गणित-गोल-अध्यायरूपी ग्रन्थ की निम्न टीकाएँ उपलब्ध होती हैं : - १. मुनीश्वर की मरीचि, २. गणेश दैवज्ञ की शिरोमणि प्रकाश, ३. नृसिंह कों वासनावातिक, ४. बापूदेव शा. का संशोधन, ५. बुद्धिनाथ झा का टिप्पणी विवरण, ६. केदारदत्त जी जोशी की गणिताध्याय की दीपिका व शिखा, ७. दुर्गा प्रसादजी कने हिन्दी टीका प्राप्त हो तो है । आफ्र० सूची के आधार पर ८. लक्ष्मी दास की गणितत्त्वचिन्तामणि, ९. विश्वनाथ की उदाहरणात्मिका, १०.राजगिंरि प्रवासी की ११. चक्र चूणामणि की १२. महेश्वर की, १३. मोहन :ास की, १४. लक्ष्मीनाथ की और १५. वाचस्पति मित्र की टीका का उल्लेख है। सैद्धान्तीय विशेषता आर्य-वराह-ब्रह्मगुप्त-लल्लाचार्य आदि विद्वानों ने उदयान्तर कर्म का प्रतिघादन नहीं किया था। इसलिए बहुत से दैवज्ञों का मत था कि भास्कराचार्य ही इस कर्म के प्रथम निर्माता हैं, किन्तु सिद्धान्तशेखर के प्रकाशन से स्पष्ट ज्ञात होता है कि प्रथम इस कर्म का स्रजनकर्ता श्रीपति ही था। क्योंकि सिद्धान्तशेखर ग्रन्थ के युद्धारम्भ में प्रथम उदयान्तर का सूत्र उपलब्ध होता है, फिर भी भास्कराचार्य जी ने उदयान्तर कर्म सम्बन्धी विशेषताओं का वर्णन किया है : इसे प्रायः सब ही. मानते हैं। सिद्धान्तग्रन्थों से विशेष बात १. ज्याचाप के लिए भोग्य खण्ड का स्पष्टीकरण, २. ग्रहगति, ३. इच्छादिक् छाया, ४. सूर्य चन्द्र का कला कर्ण, ५ योजनात्मक करण का स्पष्टीकरण, ६; सूर्य चन्द्र का योजन बिम्ब, ७. सूर्य चन्द्र का कलात्मक बिम्ब साधन ८. स्थिरुपर्द्ध विमर्द साधन, ९. सकृत् विधि से लम्बन का आनयन, १०. चन्द्रगोल सन्धि का वर्णन, ११. लग्नार्थ सूर्य का तात्कालिकीकरण, १२. सदोदित नक्षत्रों का विवेचन, १३. भूपृष्ठ फलानयन, १४. लल्लोक्त राशि दृश्यादृश्य का खण्डन, १५. भूपृष्ठीघ छायानयन, १६. फलक यन्त्र का वर्णन, १७. शङ्कत्रितय से दिक् देशादिका ज्ञान, १८. चापो की योगान्तरज्या का ज्ञान आदि विशेषती अन्य सिद्धान्त ग्रन्थो से हैं। ( २१ ) नृसिंह ज्योतिष शास्त्र के इतिहास में दो नृसिंह नाम के विद्वानों की प्रसिद्धि है। प्रथम गणेशदैवज्ञ के भाई तथा राम के पुत्र हैं। ये नन्दि गाँव निवासी थे। इन्होंने १४८० शक में 'मध्यग्रह सिद्धि' नामक ग्रन्थ की रचना की है, ऐसा म० म० सुधाकर द्विवेदीजी ने गणक तरङ्गिणी में कहा है।' द्वितीय नृसिंह वासना वार्तिककार इन्होंने जन्मादि के विषय में वासना वातिक के अन्त में कहा है। जैसे गुणवेदशरेन्दुसम्मिते शककाले नगरे पुरेशितुः । वसता वरुणासिमध्यगे नरसिहेन विनिमितं त्विदम् ॥ निजे तत्वमिते वर्ष सौरभाष्यं मया कृतम्। पञ्चत्रिशन्मिते वर्ष वासनावात्तिक कृतम् ।' इससे सिद्ध होता है कि २५ वर्ष की अवस्था में प्रथम सूर्य सिद्धान्त की टीका का निर्माण करके ३५ वर्ष की आयु में इन्होंने सिद्धान्तशिरोमणि की वासना वातिक नाम से टीका १५४३ शक में वाराणसी में निवास करके की है। इसलिए इनका जन्म शक १५४२-३५= १५०८ होता है। ये महाराष्ट्रीय ब्राह्मण कृष्णदैवज्ञ के पुत्र, दिवाकर के पिता, शिव के बड़े भाई थे। इन्होंने अपने पिता कृष्ण तथा विष्णु मल्लारि चाचाओं से विद्या ग्रहण की थी। आप गोदावरी नदी के उत्तर तटस्थ गोलगाँव के रहने वाले थे। ऐसा इन्होंने वासना वातिक के अन्त में कहा है। ‘गोदावरी सौम्यतटोपकंठग्रामे च गोलेऽभिधया प्रसिद्धे??? वंशपरम्परा रामध भट्टायं दिवाकर कृष्ण, विष्णु, मल्लारि, केशव, विश्वनाथ नृसिंह, शिव दिवाकर, कमलाकर, गोपीनाथ, रङ्गनाथ u-r-

  • - भा० ज्यो० ३७७ पृ० । । , २. सि० शिo ५३६ पृ० । २० सि० fo 5३६ पृ० ! Y. *H[o • wjJfo २८५ go I ( २२ )

इस वासना वातिक की प्रशंसा स्वयं ही नृसिंह ने वातिक के अन्त में की है। जैसे नो या वराहेण च जिष्णुजेन पृथूदकेनार्यभटेन जुष्टाः ॥ असंस्तुता भास्करदर्शनेन ता वासनावात्तिक एव लभ्याः ॥* इससे इस वातिक का महत्व है, तब भी इसमें पारिभाषिक शब्दों का विवेचन सबसे उत्कृष्ट है। गृहीतमातृकाओं का परिचय इस वासना वातिक के सम्पादन काल में मैंने स० सं० वि० वि० सरस्वती भवन की जिन मातृकाओं का उपयोग किया है, उनका विवरण निम्न है १ नं० ३५६३८ ग्रन्थाडू के पत्र १-७५ तथा ३५७६१ ग्र० के पत्र १-१४९ इनकी 'क' संज्ञा से व्यवहार किया है। २ नं०-प्र० सं० &८११६ ग्र० के पत्र १-११८ तथा प्र० सं० ९८२& ग्र० के पत्र १-१२३ इनकी 'ख' संज्ञा । ३ नं०-प्र० सं० ९८७२१ ग्र० के पत्र १-६३, ६५-११७ तथा प्र० सं० ९८११३ ग्र० के पत्र १-१५१ इनका 'ग' संज्ञा से उपयोग किया है। प्रस्तुत संस्करण श्री भास्कराचार्य द्वारा निर्मित वासना भाष्य के साथ सिद्धान्तशिरोमणि के २-३ आदि संस्करण प्रकाशित हुए हैं। किन्तु वासना भाष्य तथा वासना वातिक इन दोनों के साथ आज तक प्रकाशन नहीं हुआ था। यदि पढ़ने की इच्छा रखने वाले विद्वानों को उत्त दोनों टीका एक जगह सुलभ हों तो मणि सुवर्ण संयोग हो जाता, यह इच्छा मेरी अधिक काल से थी। इस समय संस्कृतवाङ्मय के उद्धार के लिए निरन्तर प्रयत्न में तत्पर पंडितों के शिरोमणि सम्पूर्णानन्द संस्कृत विश्वविद्यालय के कुलपति प्रो० बदरीनाथ जी शुक्ल महोदय की तथा सरस्वती भवन ग्रन्थालय के अध्यक्ष श्री लक्ष्मीनारायण तिवारी जी की कृपा से 'अप्रकाशित ग्रन्थों की प्रकाशन योजना' में इसका समावेश होने से मेरा `नोरथ पूर्ण हुआ है। इसलिए उत्त दोनों महानुभावों का मैं कृतज्ञ हैं। . सि० शिo 5३६ पृ० ॥ ( २३ ) इस संस्करण में मैंने स्वर्गीय म० म० बापूदेव शारत्री द्वारा सम्पादित चौखम्भा संस्कृत सीरीज से प्रकाशित वासना भाष्य का उपयोग किया है, तथा उत्त ग्रन्थ की टिप्पणी से भी कहीं-कहीं सहायता ली है। अत: पूज्य शास्त्री जी की कृपा का आभारी हूँ। मेरे इस सम्पादन कार्य में मेरे मित्र पं० चन्द्रभानु पाण्डेय और पं० जनार्दन शास्त्री पाण्डेय ने जो सहायता की है, उसके लिए मैं उनका अत्यन्त आभारी हूं। अन्त में कृपाधन विद्वानों से सादर प्रार्थना करता हूं कि इस मेरे महान् कार्य में अज्ञान तथा दृष्टि दोष से जहाँ कहीं अशुद्धियां रह गई हों तो उन्हें शुद्ध करके मुझे क्षमा कर। विदुषामनुचर मथुरावास्तव्यश्रीमद्भागवताभिनवशुकपण्डित-श्रीकेशवदेवचतुर्वेदात्मज डा० मुरलीधरचतुर्वेद शिक्षक, ज्योतिषविभाग सम्पूर्णानन्दसंस्कृतविश्वविद्यालय, वाराणसी خٹکsطح<جح~۔ विषयसूची विषयः 8 प्रस्टन . क-घ . मध्यमाधिकारः ३-९६ पूर्वाचार्याणां प्रशंसनम & आत्मनः कतृत्वारम्भणीयस्य च सम्बन्धार्थवर्णनम ६ ग्रन्थस्यानारम्भकारण विशिष्टमारम्भे कारणान्तरं पूर्वार्धनाभिधायो त्तरार्धेन सुजनगणकप्रार्थना ७ सुजनगणकान् प्रार्थयन् प्रयोजनकथनम् सिद्धान्तग्रन्थलक्षणम् - C सिद्धान्तश्रशसनम - - a ज्योतिश्शास्त्रस्य वेदाङ्गत्वम् ko वेदाङ्गत्वादवश्यमध्येतव्य तदुद्विजैरेव नान्ये: , ზo ज्योतिश्शास्त्रमूलभूतस्य सग्रहस्य भचक्रस्य चलनम् १३ - अनाद्यनन्तस्य कालस्य प्रवृत्तिम् १६ ॥ कालमानाना विभागकल्पनाम् Rー कालविभाग परिभाषया सौरादीनि तन्मानानि . მდ. ლა ٭ ब्राह्ममानम् २२ २३ ब्राह्ममानेऽन्यकथनम् RY ब्राह्ममाने कारणान्तरम् २४ वर्तमानदिनगतवर्णनम् - २६ बाहिंस्पत्यं मानुषमानश्च २७ मानोपसंहारः . . . २९ भगणाध्याय: ग्रहाणां मन्दोच्चानां ग्रहपातानाश्च भगणमानम् २९-३० भभ्रममानम् Y4 ( २६ ) सूयह चान्द्राहमानम् । Y4 R. कुदिनमानम् YS ~ अधिकमास-न्यूनाहमानम् 닝o प्रकारान्तरेणाधिमासेन्दुदिनावमानि 'o प्रकारान्तरेण चान्द्रमासदिनक्षयवर्णनम् c प्रकारान्तरेणाधिमासज्ञानम् . ሄቖ ग्रहानयनाध्यायः अहर्गणानयनम् ሄNሪ ग्रहानयनम् - ሂሄ.. ज्ञातेऽर्केऽवमशेषाच्चन्द्रज्ञानम् ५५ अधिमासावमशेषाभ्यां चन्द्राकानयनम् . 以氏 प्रकारान्तरेण ग्रहानयनम् ሄ.& अानयनप्रकाराणामुपपत्तिः o पुनः प्रकारान्तरेण ग्रहानयनम् R मध्यग्रहादहर्गणानयनम् R अहर्गणादपि कल्पगतज्ञानम् ६२ कलिगतादपि, अहर्गणादिकम् 5マ कलिमुखग्रहकथनम् ६२ कक्षाध्याय: खकक्षामानम् ६३ स्वमतप्रतिपादनम् ኟሄ.. ग्रहकक्षानयनम् ፭ኳ रविचन्द्रनक्षत्रकक्ष्ामानम् - 氏守 ग्रहगतियोजनानि vn ६६ ग्रहानयनम् ६६ कक्षानयने विशेषः ૬૭ प्रत्यब्दशुद्धी सावनदिनाद्यम् ६७ प्रकारान्तरेण सावनदिनाद्यम् . ६९ पुनः प्रकारान्तरेण W9 ծ क्षयाहाद्यम् W9 ծ प्रकारान्तरेण क्षयाहाद्यानयनम् wሪካ & ( २७ ) प्रकारान्तरेणावमानि . v9R गताधिमासाना शुद्धेश्वानयनम् a ७२ प्रकारान्तरेणाधिमासानयनम् ७३ दिनाद्येन विनाऽप्यब्दाधिपानयनम् VSR अवमैविनाऽप्यवमशेषघटिकानयनम् VSY रव्यब्दान्तग्रहानयनम् MSK प्रकारान्तरेण चन्द्रध्रुवकम् VSY कलिगतादब्दाधिपानयनम् VSY अहर्गणार्थ क्षेपदिनानि \Sl. अहर्गणानयनम् ७६ अहर्गणानयने विशेषः V96, सूर्यानयनम् ܗܘ चन्द्रानयनम् VSS भौमानयनम् ७९ बुधचलानयनम् ታ ec9 गुरॊः शुक्रश्चलस्य चानयनम् Zo शनेरानयनम् o विधूच्चानयनम् Z पातानयनम् । ○ ※ प्रकारान्तरंण ग्रहानयनम् ८१ दिनगतिसाधनम् とR अतुल्यत्वे कारणम् とマ अधिकमासादिनिर्णयाध्यायः अहर्गणादौ विशेष: ८२ लघुदिनौघविषये कथनम् ८३ अधिकमासाननयने विशेषः ・ zき शुद्धौ विशेषः くき अधिकक्षयमासयोः लक्षणम् Z गतागतक्षयमासकालवर्णनम् 8R अधिकमासविषये 9f9; 3. ९३ भूपरिध्याद्यध्यायः भूपरिधिव्यासयोर्वर्णनम् ९३ भूपरिधिस्फुटीकरण मध्यरेखास्थानकथनच Y (; २८ ) धनुः करणम् परमक्रान्तिज्याकथनम् लघुखण्डकैज्र्यासाधनम् भोग्यखण्डस्फुटीकरणम् भोग्यखण्डस्य धनुः करणाय स्फुटीकरणम् केन्द्रानयनं विधाय ततो ध्विनर्णकल्पना भजकोटिकल्पना च ग्रहाणां मन्दपरिधिप्रतिपादनम्। भौमादीनां शीघ्रपरिधिकथनम् भुजकोट्योः फलानयनम् प्रकारचतुष्टयेन कर्णानयनम् लघुज्यया लघुप्रकारेण सूर्यन्द्रोः फलानयनम् १०१-१०२ १०३ १ o३ &c Y R o Y R e Y & o \9 ? c.4 ? ०९ 88 o ११२ ११२ & 8냈 《닛 8 & 8 ११६ R8と ११९ Rマ R & ❖ሄ. १२६ १२७ Rマー RRと १२९ Rマ° ( २९ ) दिनरात्रिमानम् 8R e ग्रहाणां चरकर्म १३० लड्रोदयसाधनम्। १३१ प्रकारान्तरेण लड्रोदयसाधनम १३१ पुनः प्रकारान्तरेण तदानयनम् १३२ निष्पन्नासूनां कथनम् । R नैपुण्यम् R भुजान्तरम १३३ उदयान्तरम् ፪ ጻY येऽ योदयान्तरस्य वासनां न बुध्यन्ति तेषा प्रतीत्यर्थमन्यदपि ፪ Rፂ प्रकारान्तरेणीौंदयिककर्म • 8 ኛሄ तिथिकरणभयोगानां साधनम् १३६ नतकर्म . १३६ स्फुटग्रहस्य तात्कालिकीकरणम् く。< सूक्ष्मनक्षत्रानयनम् * 浅く ग्रहाणां राशिसङ्क्रान्तिमानं भतिथिकरणयोगानां सन्धिमान १३९ त्रिप्रश्नाधिकारः ፃ¥8--ኛ ❖ሄ त्रिप्रश्नारम्भप्रयोजनम् R×8 लग्नसाधनम्। ? 'ᏑᎸ लग्नात्कालानयनम् RYK R विलोमलग्नज्ञानम् ፪ኳቛ दिग्ज्ञानम् ጳሄ..8 दिक्सम्बन्धम् ቋሄ5 छायातः कर्णं, कर्णाच्छायाज्ञानम् ፪ሄ፤eና शङ्कीर्नामानि, अक्षाशलम्बांशज्ञानम् ܀ ܘ १६४ अक्षक्षेत्राणि । c लम्बाक्षज्याग्रादिभेदज्ञानम् Rä*ーRゆマ कोणशङ्कीरानयनम् - १७२ दिनार्द्धशङ्कुञ्ज्ञानम् 98 VIV मू سر . . | १७६ प्रकारान्तरेण तदानयनम् 390 अन्त्याहत्योरानयनम् अन्त्यातो हृर्ति हृतेश्चान्त्याज्ञानम् अन्त्याहृतिभ्यां दिनार्धशङ्कज्ञानम् दिनार्धदिग्ज्याज्ञानम् प्रकारान्तरेण तदानयनम् छायाकर्णज्ञानम् प्रकारान्तरेण दिनार्धकर्णस्यानयनम् प्रकारान्तरेण तदानयनम् परसंज्ञात्समवृत्तकर्णम् प्रकारान्तरेणोन्मण्डलकर्णातू समवृत्तकर्णाच्च मध्यकणज्ञानम् । छायाज्ञस्य महत्वम् दिग्ज्याज्ञानम् इच्छादिच्छायानयनम् उत्तछायानयने विशेष: प्रकारान्तरेणेच्छायादिच्छायानयनम् दिच्छायानयने मन्दानां शङ्कायाः परिहारः कालनियमेन छायानयनम् । प्रकारान्तरेण कलानयनं विधाय तस्याश्चेष्टयष्टिज्ञानम् प्रकारान्तरेण यष्टिज्ञानम् इष्टान्त्यकाहृत्योरानयनम् इष्टशङ्गोरानयनम् नतकालाच्छड्रोरानयनम् इष्टशङ्कीरानयनम् इष्टान्त्यकाहृतिभ्यां शङ्कज्ञानम् प्रकारान्तरेणेटछायाकणनियनम् कर्णानयने विशेषकथनम् छायातः कालज्ञानम् । प्रकारान्तरेणोन्नतकालज्ञानम् छायातोऽकनयनम् क्रान्तिज्ञाने सति पलभाज्ञानम् छायातो भुजज्ञानम्

  • ロ8 १८१ Rーマ १८२

8t;き Rc;球 R to RG5 Rー5 Rに。 ፪ሪ\9 Rーw9 ※こ;に; くとく දිත& १९१ १९३ १९३ ।। १९४ १९५७ k ༢. १९५ ፪ ዴሄ १९६ . १९७ १९७ 、8%く १९९ ко о . Ro 8 २०१ ( ३१ - ) छायाकणें भुजेऽकें च ज्ञाते वाकज्ञाने भुजद्वये द्वये च ज्ञाते यः पलभां वेत्ति तस्योत्कर्षम् २०३ प्रश्नद्वयम्। *R o Y प्रथमस्योत्तरम् · დ. oY द्वितीयस्योत्तरम् २०६ सममण्डलप्रश्नः - ; R Ro अस्योत्तरम् २१० अन्यौ प्रश्नौ マRR प्रथमस्योत्तरम् RRR द्वितीयस्योत्तरम् RRマ 3r: 99th २१३ अस्योत्तरम् २१३ इष्टप्रभाप्रश्नः RR※ अस्योत्तरम् २१४ विविधप्रश्नाःसोत्तराः RR'aーママ球 नलकयन्त्रण ग्रहविलोकनप्रकार: Rマ× उपसंहारः Rマ史 पर्वसम्भवाधिकारः २२६-२२७ पर्वसम्भवज्ञानम् २२६ सूर्यग्रहार्थं विशेषः चन्द्रग्रहणाधिकारः । " Kr २२९-२५७ आरम्भप्रयोजनम् - RRS - ग्रहणोपयोगिनी इतिकर्तव्यताज्ञानम् - २३ o सूर्यचन्द्रयोः कक्षाव्यासार्धानयनम् R3 0 योजनात्मककर्णस्य स्फुटीकरणार्थ कलाकर्णज्ञानम् । २३१ योजनात्मककर्णस्य स्फुटीकरणम् २३१ रविचन्द्रबिम्बयोजनानि तथा भूभाविस्तृतिः २३२ योजनानां कलाकरणम् RYR प्रकारान्तरेण बिम्बकलानयनम् • マ\マ राहो: प्रकारान्तरेण कलाबिम्बम् マYR चन्द्रविक्षेपानयनम् २४३ ग्रहणे ग्रासप्रमाणम् マゞき ( ३२ ) स्थितिमदर्धयोरानयनम् RYY तयोः स्पष्टीकरणम् - RYYYY इष्टकाले भजानयनम् २४५ ।। इष्टकाले ग्रासप्रमाणम् - ኛ ፉዔ ग्रासात् तत्कालज्ञानम् マYa स्पशदिव्यवस्थितिः २४६ वलनानयनम् । マYー आयनवलनानयनम् RYs स्पष्टवलनानयनम् ス\s अङ्गुललिप्तानयनम् «ኳኛ वलनादीनामङ्गुलीकरणम् २५४ परिलेख: २५४ निमीलनोन्मीलनेष्ठग्रासपरेि लेख: २५५ सम्मीलनादिपरिलेख: २५६ इष्ठआसानयनम् २५६ परिलेखेन ग्रासात् कालानयनम् RY.8 ग्रहणे वर्णज्ञानम् २७ आदेश्यानादेश्यकथनम् ቕሄINS उत्क्रमज्यया वलनानयने दोषकथनम् । २५७ सूर्यग्रहणाधिकारः Re-RV9. आरम्भप्रयोजनम् ス史に。 लम्बनस्य भावाभावं धनर्णत्वं च कथयितुमितिकर्तव्यतायाः प्रतिपादनम् २६० लम्बनानयनमू २६० प्रकारान्तरेण लम्बनस्फुटीकरणम् २६१ लम्बनप्रयोजनम् २६२ सकृत्प्रकारेण लम्बनज्ञानम् २६६ नत्यर्थमर्केन्द्रोर्टक्क्षेपौ ۔ ۔ ۔ २६७ दृकक्षेपान्नतिसाधनन् - - २६८ स्फुटनतेरानयनम् R&乙 सुखार्थ स्थूले लम्बनावनती २६९ नतेः प्रयोजनम् && स्पर्शमोक्षकालज्ञानम् २६९ तत्र विशेषः २७२ ( ' ३३ )' ग्रहच्छायाधिकारः V. 3\5ሄ–ኛ።ኛ ग्रहमध्यमविक्षेपाः RIS' ग्रहविक्षेपानयनम् RV9. विक्षेपस्य क्रान्तिसंस्कारयोग्यतालक्षणमन्यत् स्फुटीकरणम् RV98 अायनदृक्कर्मसाधनम् QVSO अाक्षजदृक्कर्मसाधनम् 8 واة उदयास्तलग्नयोः स्वरूपं प्रयोजनश्च २८१ ग्रहस्य दृश्यत्वलक्षणम् スくR ग्रहस्य छायार्थ द्युगतम् - Rに、R क्रान्तेः स्फुटत्वं कृत्वा छाया साधनातिदेशम् スロR अत्रापि विशेष: くと、 तेषां दूषणस्य निराकरणम् マと球 ग्रहोदयास्ताधिकारः RCR-5C V9 नित्योदयास्तयोर्गतगम्यलक्षणम् २८३ तदन्तरघटिकाज्ञानम् RØYK अर्कासन्नभावेन उदयास्तो RYK बुधशुक्रयोविशेष: マに、 ग्रहाणां कालांशाः Rー:5 इष्टकालाशानयनम् マの短 तेरुदयास्तयोर्गतैष्यता प्रतिपादनम् २८६ अत्र विशेष: Rくい3 श्रृङ्गोन्नत्यधिकारः २८८-२९६ चन्द्रशङ्क्वर्थकथनम् 《ーG अर्कशङ्क्वर्थ-शङ्कतल [र्थकथनम् Rくく भुजज्ञानम् " २८९ कोटिज्ञानम् く%o दिग्वलनसाधनम् く* o चन्द्रस्य परिलेखसूत्रानयनयोग्यतों कतु संस्कारविशेषः २९१ परिलेखसूत्रम् २९४ परिलेख: २९५ ब्रह्मगुप्तकथने दूषणम् २६.६ ( ३४ ) ग्रहयुत्यधिकारः . 3ة - واة o من ग्रहाणां मध्यमबिम्बानि - R&A9 आसा स्फुटीकरणम् マやく युतिकालज्ञानम् ܗܝ २९९ स्थूलकालमानीय सूक्ष्मकथनम २९९ दक्षिणोत्तरान्तरज्ञानम् − Ro o भेदयोगलम्बनज्ञानम् Ro o भग्रहयुत्यधिकारः R o -3 o V9 भध्रुवकाः । ३०१ भान शरशा: ३०३ अगत्स्यलुब्धकयोः ध्रुवकाः ܐ ܘ ܪ इष्टघटिकानयनम् . ʼ Roʻg भग्रहयुतौ पूर्वकर्तव्यता * oY युतिकालज्ञानम् سمي ՀoՎ युतिप्रसङ्गेन भानामुदयास्तज्ञानम् . . . . $ éሄ अत्र विशेषः ३०६ कालान्तरवशेन विशेषः * o \9 पाताधिकार: ኛ o።-8 ♥ ፄ आरम्भप्रयोजनम् Roc सूर्यस्य गोलायनसन्धिप्रतिपादनम् ぇ oく चन्द्रस्य विशेषः - ३०९ साधारण्येन क्रान्तिसाम्यसंभवज्ञानम् ३११ व्यतिपातवैधूतयोर्लक्षणम् ३१२ क्रान्तिसाम्यस्य गतैष्यत्वप्रतिपादनम् ३१३ तस्मात् कालात्गतगम्यस्य क्रान्तिसाम्यकालस्य परिज्ञानम् - 球RY पाताद्यन्तकालपरिज्ञानम् ३१९ स्थित्यधर्मोपपत्तिः ३२० अत्र विशेषः ξ ο पातप्रयोजनम् ३२१ गोलाध्यायः ኛ ኛዟ-ዟ8 ዩ गोलप्रशंसा Rኛሄ मङ्गलाचरणम् 裘灭以 ( ጻፂ ) गोलग्रथनकारणम् गोलप्रशंसया गोलानभिज्ञगणकोपहासः गोलस्वरूपम्। गणितप्रशंसा ज्योतिश्शास्त्रश्रवणाधिकारिलक्षणम्। व्याकरणाध्ययनं प्रथममावश्यकम अन्योक्तिप्रकारेण आत्मनो गोलग्रन्थस्य वैशिष्टयम् गोलस्वरूपप्रश्नाध्यायः द्वीपानां समुद्रणाच स्थाननिर्देशः जम्बूद्वीपमध्ये गिरिनिवेशवशेन नवखण्डानां ज्ञानम् मेरुसंस्थानम् ३२६ R R o ३३० RR 8 ३३४ ३३४ ३३५ - ३३५-३६८ ३३५ ३३५ ३३६ ३३६ ३३६ ३३६ ३३७ ३४१ ३४१ ३४३ SYY RYY RYY RYa . ३४५ 我Y以 ३४६ RY& ३४६ RYVS) RYV9 ३४८ ३४९ ( ३६ ) अन्यविशेष: भारतस्यापि मध्ये नवखण्डानां कुलाचलानाच कथनम् लोकव्यवस्था – दिग्ठ्यस्थितिः अत्र विशेषः भचक्रभ्रमणव्यवस्था ध्रुवक्षसंस्थानम् विशेषार्थ भूपरिधिमानम् लल्लोक्तभूपृष्ठफलस्य दूषणम् गोलपृष्ठफलोपपत्तिः प्रकारान्तरेण गोलपृष्ठफलोपपत्तिः भूमेः प्रलयभेदौ प्रलयाश्र्च ब्रह्माण्डगोलकथनम् भूमेरुपरि सप्तवायवः ग्रहाणां पूर्वगतिमनुपलक्षितामपि दृष्टान्तेन दृढीकरणम् भदिनपूर्वकं रवेः स्फुटसावनम् वषंमध्ये सावनसङ्ख्याकथनम् चान्द्रमासलक्षणम् अधिमासोपपत्तिः अवमोपपत्तिः अहर्गणात् कल्पगतमानेतु विलोमविधिना यान्यवमान्यानीतानि ये चाधिमासास्तेषां विशेष: प्रश्नाध्याये विशेषप्रश्न: उक्तस्योत्तरम् उदयान्तराख्यकमाँपपत्तिः उदयान्तरकर्म देशान्तरस्वरूपम्। रेखादेशा: भूगोले स्फुटपरिधिदेशं स्फुटानुपातं च R', o ३५० 云*领 8ሄቒ ३५१ ३५२ · ३५२ ३६० ३६१ ३६१ ३६३ ३६५9 ३६8 " ३६९-३८२ ३६९ 3७४ 浅Sゞ ३७७ Re8 シーマ 球ーマ ( ३७ ) छेद्यकाधिकारः きくき-きくき ज्योत्पत्तिकथने कारणज्ञानम् - ३८३ जीवीक्षेत्रसंस्थानम् ३८३ स्पष्टीकरणे फलस्योत्पति: Rq& कालबिलम्बेन प्रतारणपरं वाक्यमिति ज्ञात्वा W शिष्यैः पुनः पृष्टस्तस्योत्तरम् । སྡེང་ང༠ विलिख्य छेद्यकज्ञानम् ३८७ फलानयन इतिकर्तव्यतोपपत्तिः ་་༢ང་དང་ मन्दस्फुटं मध्यमं प्रकल्प्य शीघ्रफलसाधने युक्तिः 球ー% उच्चोपपत्तिः ३८९ नीचोच्चवृत्तभङ्गिः ३९० कणनियनं फलञ्च ३९० य्त्रभाङ्ग: ३९० मन्दशीघ्रकमंद्रयेन स्फुटत्वे कारणम् ३९१ मन्दकर्मणि कर्णः किं न कृतस्तस्योत्तरम् • ३९२ नतकर्मवासना ३९२ गतिफलाभावस्थानम् ३९३ ग्रहस्य वक्रत्वं छेद्यके यथा शीघ्र' दृश्यते तदर्थकथनम् ३९३ केन्द्रसंज्ञास्फुटकक्षयोः ज्ञानम् 5% እ भुजान्तरकर्मोपपत्तिः ३९३ छद्यकोपसंहारेण गणकप्रज्ञावर्णनम्। ३९३ गोलबन्धाधिकारः RY-Yo गोलरचना क्रमः ጻ%Yፉ गोलबन्धः ३९४ तत्र विशेषः ३९४ उन्मण्डलविषुवन्मण्डलदृङ्मण्डलाना लक्षणम् ՀՏՎ तत्र विशेषः ՀՏ Վ दृग्गोललक्षणम्। ३९५ भगोलबन्धः ३९६ क्रान्तिवृत्तं, क्रान्तिवृत्तस्य च निवेशनम् ३३.६ विमण्डललक्षणम् ३६६ ( ३८ ) क्रान्तिविक्षेपः ३९७ क्रान्तिपात: विक्षेपपात: Yoo ज्ञशुक्रयोविशेषः Y4orR ग्रहगोले विशेषः YoR अहोरात्रवृत्तम् YoY त्रिप्रश्नवासना Yo-Y9. चरस्थानम् Yoሄደ लङ्कास्वदेशाकोंदययोरन्तरं चरकालकथनम् YoY चरफलस्य धनर्णवासना । Yok दिननि शोलंधुत्वमहत्वे हेतुः Yos fąqq: Yo* मेरुसस्थानम् Y*«oR9 दिनरात्रिस्वरूपे पितृदिनश्च "". YoV3 संहितोक्तस्याभिप्रायः * YoE पितृदिवसस्योदयास्तादिकालाः YY80;«62 ब्रह्मदिनोपपत्तिः Y&o R उदयास्तवासना Yo! R चरखण्डेरुदयानां न्यूनाधिकत्वम् Yዊ © अस्तमयज्ञानम् Y R. R. अत्र विशेषः Y 8 R लग्नशब्दव्युत्पत्योदयास्तमध्यलग्नस्थानानि ४११ लग्नार्थमर्कस्य तात्कीालिकीकरणवासना YKR देशविशेषेण राशयः सदोहिताननुदिताः ४१३ लल्लोक्तस्य दृश्याध्श्यत्वलक्षणस्य दूषणम् YR अन्यद्दूषणम् Y3Y अक्षलम्बज्ञानम् Yፉ፪Yፈ संक्षिप्तशङ्क्वानयनवासना Y?Y ' केषाञ्चिद्दूषणम् Yፉ ፬ሄ शङ्कुस्थानम् Y8 अग्रा, उदयास्तसूत्रलक्षणम् Yፉ8ሄ.. क्रान्तिक्षेत्रं, अक्षक्षेत्राणि Yኟጻ ( ३९ ) স্নহজালালনা Y9-YR R चन्द्रार्कग्रहणयोः स्पर्शे मोक्षे च दिग्व्यत्ययस्योपपत्तिः Y89 नतिलम्बनयोः कारणम् Y 8; छादकनिर्णयः Y88. किं ते सिद्ध कुत:कुत इति प्रश्नस्योतरम् ά ο छेदकप्रकारेण लम्बनम् Y6 ́ro नत्युपपत्तिः ×ママ स्फुटलम्बनज्ञानम् × Rき वलनवासन YRゞ उदयास्तवासना %ーマー、き双 उदयेऽस्ते च दृक्कर्मकारणकथनम् Y球R तत्कर्मज्ञानम् Y球マ शरस्य स्पष्टीकरणम् -- ४३३ ब्रह्मगुप्तादिभिः किं स्पष्टो नोक्त इत्याशङ्का YRY सद्रूषणमुपह्ासः YRY उत्क्रमज्यानिवृत्तिः YRY तद्व्यभिचारः . YiY. तन्मातभ्रमे कारणकथनम् Yኛሄ श्रृङ्गोन्नति वासना Ÿእ%—¥Sw9 शुक्लत्वे कृष्णत्वे कारणप्रतिपादनम् ३३६ उपसंहारः । * * ইও यन्त्राध्यायः YRV3-Y96. अादौ तदारम्भप्रयोजनम् । YR9 गोलयन्त्रलक्षणम् YRA नाडीवलययन्त्रकथनम् “ҮҮ о घटिकायन्त्रवर्णनम् YY8 शङ्कुचक्रयोर्लक्षणम् YYR वेधेन ग्रहज्ञानम् YᎹYᎣᏱ चापयन्त्रतुर्ययन्त्रलक्षणमू s Yፉሄረ फलकयन्त्रप्रतिपादनम् । Yão यष्टिसाधनम् .. `४६२ यष्टिप्रयोजनम् * YaY« एतावत्यभीष्टे काले नते क्वच्छाया लगिष्यतीत्येतदर्थवर्णनम् ४६५ यष्टियन्त्रलक्षणम् Yፉጻሄ अन्यत्किञ्चित् Yão केवलदिग्ज्ञाने सत्यक्षभा Ya's उद्यन्तमर्कमट्ठ्ठापि ४६७ दिग्देशकालानामज्ञाने केवलार्क-दर्शनादेव सर्वम् ४६८ कालज्ञानम् ४६९ ।। धीयन्त्रं विवक्षुरादौ तत्प्रशंसा । *ও • यष्ट्या वेधेन पलभज्ञानम् ४७२ · · वंशादिवेधम् YSR केवलाग्रवेधेन कथनम् Y9 जलान्तर्वेधः YSY किंवा यष्ट्येत्यस्योदाहरणम् . Ys स्वयंवहयन्त्रलक्षणम् YASā अस्मिनन्योपरि अाक्षेपः YVSS ऋतुवर्णनाऽध्याये ऋतूनां वर्णनम् Y90-Y4 प्रश्नाध्यायः Yc-R आरम्भप्रयोजनम् YČR बुद्धमतः प्रशंसा Ye विविधप्रश्नोत्तराणि ४८३-५२६ जयोत्पत्तिः ५२६-३६ ।।

ग्रन्थोद्धरणसूची سم 

श्रीगणेशाय नमः ।

सिद्धान्तशिरोमणिः

वासनाभाष्य-वार्तिकसहितः

ग्रहगणिताध्यायः

वा० भा०--जयति जगति गूढानन्धकारे पदार्थान्
जनघनघृणयाऽयं व्यञ्जयन्नात्मभाभिः ।
विमलितमनसां सद्वासनाभ्यासयोगै-
रपि च परमतत्त्वं योगिनां भानुरेकः ॥

 जयति सर्वोत्कर्षेण वर्त्तते । कः । अयं भानुः सूर्यः । किंविशिष्टः । एकः अद्वितीयः । किं कुर्वन् । व्यञ्जयन् प्रकाशयन् । कान् । पदार्थान् । काभिः । आत्मभाभिः स्वदीप्तिभिः । क्व । जगति । किंविशिष्टान् पदार्थान् । गूढान् अदृश्यान् । कस्मिन् सति । अन्धकारे सति । कया हेतुभूतया । जनघनघृणा तयेत्यर्थः । न केवलं घटपटादीन् पदार्थान् व्यञ्जयन् । अपि च परमतत्त्वं परं ब्रह्म । केषाम् । योगिनाम् । कथंभूतम् । कलुषितमनोभावादज्ञानरूपेण तमसा अतिगूढम् । किंविशिष्टानां योगिनाम् । विमलीकृतचेतसाम् । कैः । सद्वासनाभ्यासयोगैः । सतो ब्रह्मणो वासना सद्वासना तस्या अभ्यासयोगास्तैरमलीकृतचेतसां योगिनां परमतत्त्वं व्यञ्जयन्नेको रविरेव राज्यते ।

अथ निजकृतशास्त्रे तत्प्रसादात् पदार्थान्
शिशुजनघृणयाऽहं व्यञ्जयाम्यत्र गूढान् ।
विमलितमनसां सद्वासनाभ्यासयोगै-
र्हृदि भवति यथैषां तत्त्वभूतार्थबोधः ॥
वासनावगतिर्गोलानभिज्ञस्य न जायते ।
व्याख्याताः प्रथमं तेन गोले या विषमोक्तयः ॥

 तत्रादौ तावदभीष्टदेवतां मनोवाक्कायैर्नमस्कृत्य तस्याः सकाशादभीष्टार्थस्याशंसनमाह ।

यत्र त्रातुमिदं जगज्जलजिनीबन्धौ समभ्युद्गते
ध्वान्तध्वं सविधौ विधौतविनमन्निःशेषदोषोच्चये ।
वर्त्तन्ते क्रतवः शतक्रतुमुखा दीव्यन्ति देवा दिवि
द्राङ्नः सूक्तिमुचं व्यनक्तु स गिरं गीर्वाणवन्द्यो रविः ॥ १ ॥

 वा० भा०--व्यनक्तु प्रकाशयतु । कः । सः । स कः । रविः सूर्यः । काम् । गिरं वाचम् । केषाम् । नः अस्माकम् । किं विशिष्टां वाचम् । सूक्तिमुचं सूक्तिं मुञ्चतीति सूक्तिमुक् तां सूक्तिमुचम् । कथम् । द्राक् झटिति । किंविशिष्टो रविः । गीर्वाणवन्द्यः । गीर्वाणा देवास्तैर्वन्द्य इति गीर्वाणवन्द्यः । पुनः किंविशिष्टो रविः । यत्र यस्मिन् रवाविदं जगत् त्रातुं रक्षितुं निशि मृतपतितमिवोत्थापयितुं समभ्युद्तेऽस्यां पृथिव्यां समभितः समन्तादुद्गते सति वर्त्तते प्रवर्तन्ते । के क्रतवः । यज्ञाः पञ्च महायज्ञा दर्शपौर्णमासयागज्योतिष्टोमादयः यत्र यत्र यदा यदा स भगवानुदेति तत्र तत्र तदा तदा यज्ञा प्रवर्तन्त इत्यर्थः । समभ्युद्गत इत्येवं वदताऽऽचार्येणोदितहोमिनामेव

पक्षोऽङ्गीकृत इति नाशङ्कनीयम् । यतोऽनुदितहोमिनामप्युदयात् प्रागासन्न एव यागकाल इति भावः । न केवलं यज्ञाः प्रवर्त्तन्ते । अत एव कारणाद्दीव्यन्ति च क्रीडावन्तो द्योतन्ते । क्व । विवि स्वर्गे । के । देवाः । किविशिष्टाः । शतक्रतुमुखा इन्द्रादयः । यतस्ते यज्ञांशभुजः । पुनः किविशिष्टे रवौ । ध्वान्तध्वंसविधौ ध्वान्तमन्धकारस्तस्य ध्वंसं विदधातीति ध्यान्तध्वंसविधि स्तस्मिन् । पुनः किविशिष्टे । विधौतविनमन्निःशेषदोषोच्चये विधौतः प्रक्षालितो विघ्नमतां प्रणतानां निःशेषदोषोच्चयः सकलपापसमूहो येन असौ विधौतविनमन्निःशेषदोषोच्चयस्तस्मिन् । पुन। किंविशिष्टे । जलजिनीबन्धी । कमलिनीबन्धी। अत्र जलजिनीशब्देन कुमुदिन्यपि गृह्यते। यतस्तामपि चन्द्रबिम्बसंक्रान्तै: स्वरश्मिभिरेवोल्लासयतीति । एवं जलजस्थलजाद त्रैलोक्योवरर्वातनामुपकारप्रकृतिः स गिरं दिशतु । अहो एवं विशिष्टादपि भगवतः सूर्यात् किं वाङ्मात्रस्याशंसन कृतम्। सत्यं तदप्युच्यते । इह हि कवीनां काव्यरचनोद्यतानां सद्वाक्यप्रवृतिरेवा भीष्टमिति भाव ।। १ ।।

 

॥ श्री गणेशाय नमः ।।

वा० वा०-यस्मात् सर्वमिदं जगत्समुदितं स्वोत्सृष्टभूतैः पुरं,
कृत्वा तत्र निविश्य मानसगुणान् स्वस्मिन् वृथा मन्यते ।
स्वाज्ञानादिव बद्ध मुक्त इति यं वेदो निषेधावधिम्,
ब्रहोत्याह न वेद कश्चिदपि यं प्रेमास्पदं तं भजे ।। १ ।।
गङ्गाधरायाऽमितविक्रमाय, त्र्यक्षाय सर्वाय' दिगम्बराय ।
त्रिशूलहस्ताय नमः शिवाय सुरेन्द्रवन्द्याय जटाधराय।। २ ।।
नमामि लक्ष्मीपतिमिन्द्रवन्द्यमुपेन्द्रमिन्द्रावरजं चतुर्भुजम् ।
गदारथाङ्गाब्जसुशह्वहस्तं सुपर्णपृष्ठोपरिगं वरप्रदम्।। ३ ।।
यां मूलप्रकृर्ति जगाद कपिलो वेदान्तिनो यां महा-
मायामित्यपरे हरस्य गृहिणी' त्रैलोक्यरक्षाकरीम् ।
भक्तापद्विनिवारिणी सुरगर्णर्वन्द्यामनिन्द्या जग-
द्वन्द्यां तां प्रणमामि विश्वजननीं वेदैविमृग्यां पराम् ।। ४ ।।


यद्गावः खगभादिके जलमये संमूच्छिता भास्वरा
ध्वान्तं तत् क्षपयन्ति नैशमनिशं यः सर्वदा भासते ।
कालात्मा खलु कालकृत्समयदिग्देशस्य यो व्यञ्जक-
स्तस्मै चन्द्रतनोः क्षयोपचययोः कत्रं सवित्रे नमः ।। ५ ।।
लम्बोदरं विघ्नविनाशनाय, गजाननं नौमि परावरेशम् ।
यः कर्मकाले स्मरणेन' सद्यः कार्यस्य सिद्धि विदधाति पुंसाम् ।। ६ ।।
यस्याः प्रसादमासाद्य जडो याति बुधार्यताम् ।
ब्राह्मी जयति सा वाणी वीणापुस्तकधारिणी। ७ ।।
निजतातस्य कृष्णस्य कृत्वा पादाम्बुजं हृदि ।
शास्त्रं पितृव्यतोऽधीत्य वक्ष्ये पूर्वां सुवासनाम् ॥ ८ ॥
सिद्धान्तवासनाभाष्यममितार्थ मिताक्षरम् ।
व्याख्यायते नृसिंहेन गणकानन्दहेतवे। ९ ।
विधाय सूर्यसिद्धान्तवासनाभाष्यमुत्तमम् ।
वासनावातिकं कर्तुमुद्यतोऽस्मि शिरोमणेः ।। १० ॥

 अथ शाण्डिल्यमुनिवरगोत्रावतंसः कुम्भोद्भवालङ्कृतदिगङ्गनाभरणसर्वस्वः' सह्यकुलाचलाश्रित-जडविड-नगरनिवासेन sपवित्रतदण्डकारण्यो नानामखाजितपुण्यो याज्ञिकानामग्रणीर्यजुः शाखिनामुपाध्यायः सांवत्सराणामाचार्यः काव्यनाटकालङ्कार विदामध्यापयिता धीवृद्धिदोपायकर्ता ब्रह्मतुल्य-वशिष्ठतुल्य-सर्वतोभद्रादियन्त्रनिर्माता महाराष्ट्राणामाश्रयो महेश्वराचार्यनन्दनः परमकारुणिकः श्रीभास्कराचार्यः श्रीधर ब्रह्मगुप्त-लल्ल-चतुर्वेदाचार्य-निर्मितापारगणितार्णवविचारवारिरिङ्गत्सन्देहसन्दोहग्राह गृहीतानुद्दिधीर्षुः सिद्धान्तशिरोमणि प्रणिनाय ।

 तत्र "प्रत्यूहव्यूहविध्वंसकामो ग्रन्थसमाप्तिप्रचयगमनार्थं छात्रव्रातशिक्षायै मङ्गल माचरति यत्र त्रातुमिति ।

 पितामह-वशिष्ठ-सोम-रोमक-पौलिशादिभ्यः पूर्वंगणितशास्त्रप्रणेतृत्वाद्विवस्वतः प्रसादात्कस्यचिद्रचनेयं प्रादुर्भविष्यतीति सूर्यसिद्धान्तोक्तिश्रवणाच्च रवेवगाशंसनं युक्तम् ।

 स रविर्नः° गिरं व्यनक्तु । स कः । यत्रेति । यस्मिन् समभ्युद्गते क्रतवो वर्त्तन्ते प्रवर्त्तन्ते । अत्राचार्येणोदितहोमिनामेव पक्षोऽङ्गीकृत इति वदता भाष्यकारेण यज्ञ परः क्रतुशब्दो होमपरो व्याख्यातः । अस्ति होमे यागपदाभिधेयं सर्वम् । देवतामुद्दिश्य द्रव्यत्यागः किल यागः स एव प्रक्षेपाधिको होम इति । ‘यजति चोदितं कर्म जुहोति नाप्यनूद्यमानं दृष्टं किमुतात्र' इति न कश्चिद्दोषः । ‘उदिते जुहोति अनुदिते जुहोति’


१. रणोन क पु० । २. सर्वस्वमिति क ख पु० । ३. पवित्रत ख पु० । ४. राणाचा ख पु० ॥ ५. प्रत्युहविध्वंस ख पु० । ६. पूर्वमिति क ख ग पु० । ७. रविन ख पु० । ८. प्रवर्त्तते ख पु० ।।

इति 'अग्निहोत्रहोमस्यैव सूर्योदये प्रवृत्तिर्दृश्यते२ । अग्निहोत्रं कुर्वाणा बहवो दृश्यन्ते इति कत्तृबाहुल्याभिप्रायं क्रतव इति बहुवचनम् । कर्मभेदकप्रमाणानां शब्दान्तराभ्यासाॐ सन्निधि गुणसंख्यानाम्नामभावात् प्रत्यभिज्ञातस्य* कर्मण एकत्वात्। यद्वा क्रतुशब्देन पञ्चमहायज्ञा गृह्यन्ते शतक्रतुमुखा देवा दिवि स्वर्गे दीव्यन्ति तदंशभागित्वात्। अंशिनः समुदये 'ज़्शानां क्रीडा समुचितैव । अथवा क्रत्वंशभागित्वात् क्रीडन्ति । यद्यपि श्रूयमाणा देवता कर्मस्वरूपनिष्पादयित्री कर्मणोऽङ्गभूता न प्रधानत्वं प्रतिपद्यते, तथापि कर्मणो जडत्वेन फलदातृत्वासंभवाच्चेतनाधिष्ठितस्य कर्मण: फलदातृत्वसंभवाच्चास्ति कर्माधिष्ठाता देवः प्रधानम्६ । तस्य प्रीतिसम्पादक कर्मेति क्रीडा युक्तैव । इन्द्रादयोऽपि तदंशाः । अतो न किञ्चिद्विरुद्धम् ॥ १ ॥

इदानीं पूर्वाचार्याणां प्रशंसन सविनयमाह।

कृती जयति जिष्णुजी गणकचक्रचूडामणि-
र्जयन्ति ललितोक्तयः प्रथिततन्त्रसद्युक्तयः ।
वराहमिहिरादयः समवलोक्य येषां कृतीः
कृती भवति मादृशोऽप्यतनुतन्त्रबन्धेऽल्पधीः ।। २ ।।



वा० भा०-स्पष्टार्थमिदम्। २ ।।

वा० वा०-गणिताचार्यप्रशंसापूर्वक 'साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य मङ्गलान्तरमाचरति कृती, इति ॥ २ ॥

इदानीमात्मनः कर्तुत्वारम्भणीयस्य च सम्बन्धार्थमाह ।

कृत्वा चेतसि भक्तितो निजगुरोः पादारविन्दं ततो
लब्ध्वा बोधलवं करोत सुमतिप्रज्ञासमुल्लासकम्।
सद्वृत्तं ललितोक्तियुक्तममलं लीलावबोधं स्फुटं
सत्सिद्धान्तशिरोमणिं सुगणकप्रीत्यै कृती भास्करः ।। ३ ।।



वा० भा० इदमपि सुगमम्। ३ ।।

वा० वा०-निजगुरुचरणारविन्दध्यानपूर्वकं तल्लब्धप्रसादश्चिकीर्षितं प्रतिजानोते कृत्वेति ।

१. अग्निहोम ख पु० । २. दृश्यति ख पु० । ३. म्यासां ख पु० । ४. ज्ञातश्च क ख ग पु० । ५. समुद अशा’ ख पु० । ६. अभेदस्थले ‘वेदाः प्रमाणम् इति वत् समानलिङ्गकत्वमतन्त्रम् । ७. प्रचुरमङ्गलस्यैव प्रचुरसमासि प्रति प्रचुरविघ्नध्वंसं प्रति वा। कारणत्वमितिसिद्धान्त

माश्रित्य वक्ति ‘साधन भूयस्त्व' इति । 
मध्यमाधिकारे कालमानाध्यायः

“विमतिप्रज्ञा इत्यपि पाठः साधीयान् महोत्कर्षाधायकत्वात्' । अनेन विशेषणेन मुनि कृतशास्त्राद्विशेषः सूचितः ।। *सद्युत्तिमित्यनेनार्यभटशास्त्राल्ललितोक्तियुक्तमिति, वराहादिशास्त्रादमलमिति, लल्ल-श्रीपति-प्रणीतशास्त्राद् बालावबोधमिति, ब्रह्मगुप्तशास्त्रात् स्फुटमिति, पितामहादिसिद्धान्ताद्विशेषः सूचितः । एतावता *विशेषणव्यूहेनैतावद्विशेषजिज्ञासुरधिकारीति सूचितम् । एतद्ग्रन्थकरणफलं सुगणकप्रीतिरित्युक्तम् ॥ ३ ॥

इदानीं ग्रन्थस्यानारम्भकारण विशिष्टमारम्भे कारणान्तर पूर्वार्धनाभिधायोत्तरार्धन सुजनगणकान् प्रार्थयन्नाह ।

कृता यद्यप्याद्य श्रतुरवचना ग्रन्थरचना
तथाऽप्यारब्धेयं तदुदितविशेषान् निगदितुम् ।
मया मध्ये मध्ये त इह हि यथास्थाननिहिता
विलोक्याऽतः कृत्स्ना सुजनगणकैर्मत्कृतिरपि ॥ ४ ॥

वा० भा० आद्येराचार्येर्यद्यपि चतुरवचना श्लक्ष्णा ग्रन्यरचना कृता तथाऽपि मयाऽऽरब्धा । इदमः प्रस्तुतनिर्देशादियमीदृशी चतुरवचना अचतुरवचना वा । यद्यचतुरवचना तर्हि किमारम्भणीया तदर्थमाह । तदुदितविशेषान् निगदितुमिति । यत् तैरुदितं तत् तदुदितं तस्माद्ये विशेषास्ते तदुदितविशेषाः । ये तैर्नोक्ता इत्यर्थः । अथ सुजनान् प्रत्याह । सुजनाश्च ते गणकाश्च सुजनगणकास्तैरियं मरकृतिरपि विलोक्या। अपि शब्दः समुच्चयार्थ । तेन हे सुजनगणका भवद्धिब्रह्मादीनां कृतयः किल विलोकिताः । इदानीं मत्कृतिरपि मदुपरोघेन विलोक्या । यदि विलोक्या तहिं कृत्स्ना समग्रा । किमिति । हि यस्मात् कारणात् ते विशेषा इहास्मिन् ग्रन्थे मया मध्ये मध्ये यथास्थानं यथाऽवसरं निहता निक्षिसाः । कृत्स्नग्रन्थविलोकनेन विना सर्वे न ज्ञायन्त इत्यर्थः । ४ ।।

। वा० वा०-नन्वेते विशेषा: सिद्धान्तचूडामणिप्रभूतिष्वपि वर्तन्ते' कृतमनेन' ग्रन्थप्रणयनेनेत्यत आह [ कृता इति ]

असङ्गतिप्रलापस्तु प्रेक्षावतामनवधेयो भवतीति यथास्थान एव विशेषा अभिहिता इत्याह

'मया मध्ये मध्ये त इह हि यथास्थाननिहिता' इति

विशेषवगत मत्कातिविलोक्यापि मदुरोधेन इत्नापि द्रष्येत मुजनातू प्राथयत ।


१. महोव्रत्कषा ख पु० । २. द्युक्तित्येन’· ख पु० । R. व्यूहनता’ ख go Y6. वतते ख go ५. अलमित्यर्थः । ६• अनाहत इत्यर्थ: । 
सिद्धान्तशिरोमणौ ग्रहगणिते

‘विलोक्याऽतः कृत्स्ना सुजनगणकैर्मत्कृतिरपि।' अत्र अपि शब्दो भिन्नक्रम:'। अतो विलोक्या मत्कृतिः कृत्स्नापि द्रष्टव्येत्यर्थः ॥ ४ ॥

इवानों सुजनगणकान् प्रार्थयन् प्रयोजनमाह ।

तुष्यन्तु सुजना बुद्ध्वा विशेषान् मदुदीरितान्।
अबोधेन हसन्तो मां तोषमेष्यन्ति दुर्जनाः ।। ५ ।।

° भा° सुजना इति विशेषणं किम् । यतो डजनाः स्वतस्तोषमेष्यन्ति । यवा दुर्जना मढुक्तान् विशेषान् द्रक्ष्यन्ति तदा तानज्ञात्वा दौर्जन्येन सञ्छन्नमतयो विशेषार्थान् न बुष्यन्ति तेनाबोधेन मदुतिमेव विरुद्धां मन्यमानाः सहर्षाः कि तेन कविना विरुद्धमुक्तमिति मामेव हसन्तस्तोषमेष्यनित । न हि तोष विना हास्यमुत्पद्यत इति भावः ।। ५ ।। वा० वा०-मत्कृतिविलोकने सर्वेषामपि सन्तोषो भविष्यतीत्याह तुष्यन्तु इति ।। ५ ।।

अर्थकश्लोकेन सिद्धान्तग्रन्थलक्षणमनन्तरश्लोकद्वयेन सिद्धान्तप्रशंसा चाह ।

त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमा
च्चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः ।
भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते
सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः ॥ ६ ॥
जानन् जातकसंहिताः सगणितस्कन्धैकदेशा अपि
ज्योतिः शास्त्रविचारसारचतुरप्रश्नेष्वकिञ्चित्करः ।
यः सिद्धान्तमनन्तयुक्तिविततं नो वेत्ति भित्तौ यथा
राजा चित्रमयोऽथवा सुघटितः काष्ठस्य कण्ठीरवः ॥ ७ ॥
गर्जत्कुञ्जरवर्जिता नृपञ्चमूरप्यूर्जिताऽश्वादिकै-
रुद्यानं च्युतचूतवृक्षमथवा पाथोविहीनं सरः ।
योषित् प्रोषितन्तनप्रियतमा यद्वन्न भात्युच्चकै-
ज्योंतिः शास्त्रमिदं तथैव विबुधाः सिद्धान्तहीनं जगुः ।। ८ ।।

वा० भा० स्पष्टम्। ६-८ । वा० वा०-यदर्थ यो विचार आरभ्यते तत्समाप्तौ। स एव बुद्धिस्थो भवतीति नियमात् सिद्धान्तशिरोमणि करोतीति प्रागभिहितम् । तत्र सिद्धान्तपदेन कोऽसौ ग्रन्थविशेषोऽभिधीयत इति तल्लक्षणमवतारयति त्र्युष्टयादीति ।


R. अयमाशयः, यद्यपि अपि शब्दस्य कृति शब्देन सह श्रूयमाणत्वात्कृतिपदेनाऽन्वयो युक्तः,

परन्तु क्रमभेदपठनेन कृत्स्ना शब्देनाप्यन्वेति ।
सिम्-२
मध्यमाधिकारे कालमानाध्यायः

गण्यते सङ्ख्यायते तद् गणितं तत्प्रतिपादकत्वेन तत्संज्ञं शास्त्रमुच्यते । तत्र व्यक्तन स्पष्ट्रेनोच्चावचजनप्रसिद्धमार्गेण सडूलनादिना यदुच्यते तद्व्यक्तम् । यावत्तावदादिवर्णकल्पनासापेक्षबुद्ध्या गणितमव्यक्तम् । ग्रहकर्मणा ग्रहगणितम् । गोलेन वेधादिना ग्रहकर्म सवासनं गण्यत इति गोलाश्रितत्वाद्गोलगणितम् । गणितचतुष्टयात्मको गणितस्कन्धः । कालविधानशास्त्रापरपर्यायं ग्रहगणितमेव गणितस्कन्धः । स चाध्येतव्यः । अत्र वासनावगतिपूर्वकोऽध्ययनविधिव्यापार' इति । एतद्गणितत्रयं ग्रहगणितवासनायामुपयुक्तम्। अतो गणितचतुष्टयात्मकत्वं गणितस्कन्धस्य व्यवहरन्ति स एव सिद्धान्त इति। तथा चाहु:२।

व्यक्ताव्यत्तभगोलवासनमयः सिद्धान्त अादिरिति ।

आचायोंऽपि *-

गणितस्कन्धसन्दर्भा दर्भगभग्रधीमतः ।
उचितोऽनुचितो यन्मे धाष्टर्यं तत् क्षम्यतां विदः ।

इति सिद्धान्तं गणितस्कन्धत्वेन व्यावहरत् * ( व्यवाहरत् ) ग्रहतिथिसारिण्यो यन्त्रादि सर्वमत्रैवान्तर्भूतम्' । अन्ये त्वेवमिच्छन्ति यत्र कल्पादेर्ग्रहानयनं स सिद्धान्तः । यत्र युगादेस्तत् तन्त्रम् । यत्र शकादेस्तत् करणमिति । अभियुक्तास्तु* सिद्धान्ततन्त्रशब्दाभ्यां गणितस्कन्धतदेकदेशावभिधीयेते । होराशब्दो लग्नतदर्धयोरिवेत्याहुः° । उभयथाप्यभियुक्तिप्रसिद्धिदर्शनात् । तन्त्रशब्देन ग्रहगणितस्कन्धं वराहो व्यावहरत् । (व्यवाहरत् ? ) सांवत्सरसूत्रे तेनोक्तम्। तत्र ग्रहगणिते पौलिशरोमक-वशिष्ठ-सौर्यपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्र-याम-मुहूर्त-नाडी-विनाडीप्राणवुट्याद्यवयवाद्यस्यं कालस्य क्षेत्रस्य च वेत्ता चतुर्णा च मासानां सौर-सावननाक्षत्र-चान्द्राणामधिमासकावमसंभवस्य च कारणाभिज्ञ इत्यादिना ग्रन्थसन्दभेण एतानि समस्तानि व्यस्तानि वा यत्र भवन्ति स सिद्धान्त इति लक्षण युक्तम् । बुधैरुदाहृत इत्यनेन यत्राभियुक्तानां सिद्धान्तत्वप्रसिद्धिः स सिद्धान्त' इति द्योतितम् ।


१. सम्यग्रज्ञानपूर्वकत्वे सति अध्ययनानुकूल व्यापार इति । २. चाङ्ग क० पु० । ३- आचार्यापि, ख पु० । ४. व्याव्यवहरत्। ख ग पु० । ५. त्रैकतभूत ख पु० ॥ ६. पूर्वग्रन्थ कर्तार इति । ७. वेत्याङ्गः क पुo । ' ८ तृद्यवय क ख ग पु० । ९. श्रीपतिकृतसिद्धांन्तशेश्वरे सिद्धान्तलक्षणं यथा-- शतानन्दघ्वस्प्रिभृतित्रुटिपर्यन्तसमयप्रमाणं भूधिष्ण्यग्रहनिवहसंस्थानकथनम् । ग्रहेन्द्राणां चाराः सकलगणितं यत्र गदितं स सिद्धान्तः प्रोक्तो विपुलगणितस्कन्धकुशलैः ॥ ( १ अ० ३ श्लो० ) अन्यच्च वटेश्वरसिद्धान्ते समयमितिरशेषा सावनं खेचराणां गणितमखिलमुत्तं यत्र कुट्टाद्युपेतम्। ग्रहभगणमहीनां संस्थितिर्यत्र सम्यक् स खलु मुनिवरिष्ठैः स्पष्टराद्धान्त उत्तः' । (मध्यमा० ५ श्लो०) मुनिकृतशास्त्रे तु येन यावान् विषयः पृष्टस्तं प्रति तावानेवोक्त इत्येकदेशेऽपि सिद्धान्तपदप्रयोगो नैव दोषमावहति । इदं यल्लक्षणं क्रियते तत्पौरुषसिद्धान्तानामित्यविरुद्धम् ॥ ६ ॥

अध्येतव्यं ब्राह्मणेरेवेत्यध्ययनविधिविहितस्य सिद्धान्ताध्ययनस्य प्रवृत्यनुकूलां सिद्धान्तानभिज्ञनिन्दाद्वारेण' सिद्धान्तज्ञप्रशंसामाह (जानन्निति गर्जदिति )।॥ ७-८ ॥
 इदानीं ज्योतिः शास्त्रस्य वेदाङ्गत्वं निरूप्य वेदाङ्गत्वादवश्यमध्येतव्यं तद्विजैरेव नान्यैः शूद्रादिभिरित्येतत्प्रतिपादनार्थ श्लोकचतुष्टयमाह।

वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण ।
शास्त्रादस्मात् कालबोधो यतः स्याद्वदाङ्गत्वं ज्यौतिषस्योत्तमस्मात् ॥९॥
'शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषी श्रोत्रमुक्ततं निरुक्ततं च कल्पः करौ ।
या तु शिक्षाऽस्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ॥१०॥
`वेदचक्षुः किलेदं स्मृतं ज्यौतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते ।
संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाऽङ्गेन हीनो न किञ्चित्करः ॥ ११ ॥
तस्माद्द्वजैरध्ययनीयमेतत् पुण्यं रहस्यं परमं च तत्वम् ।
यो ज्यौतिषं वेत्ति नरः स सम्यग्धर्मार्थकामाँल्लभते यशश्च ॥ १२ ॥

वा० भा० स्पष्टम् । ९-१२ ॥


१. भिज्ञानि क० पु० पा० २. वृद्धवसिष्ठ सिद्धान्ते छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं लोचने च । शिक्षा घाणं श्रोत्रमुक्त निरुत्तं वेदस्याङ्गान्याहुरेतानि षड्वा ( १ अ० ७ श्लोक ) तथा च सिद्धान्तशैखरे छन्दः पादौ शब्दशास्त्रञ्च वक्त्रं कल्पः:पाणी ज्यौतिषं चक्षुषी च । शिक्षा घ्राणं श्रोत्रमुक्त. निरुत्तं वेदस्याङ्गान्याहुरेतानि षट् च ( १ अ० ५ श्लोक०) ३. उक्तञ्चैतद्वृद्धवसिष्ठसिद्धान्ते वेदस्यचक्षुः किल शास्त्रमेतत् प्रधानताङ्गषु ततोऽर्थजाता । अङ्गर्युतोऽन्यैः परिपूर्णमूत्तिश्चक्षुविहीनः पुरुषो न किंचित्एवमेव सिद्धान्तशेखरे वेदस्य चक्षुः किल शास्त्रमेतत् प्रधानताऽङ्गेषु ततोऽस्य युक्ता । . . अङ्गर्युतोऽन्यैः परिपूर्णमूतिश्चक्षुविहीनः पुरुषो न कश्चित्' ( १ अ० ६ श्लोक ) ॥ ४. कथितञ्चैतद् वृद्धवसिष्ठसिद्धान्ते

अध्येतव्यं ब्राह्मणैरेव तस्माज्ज्योतिः शास्त्रं पुण्यमेतद्रहस्यम् । एतद्बुध्वा सम्यगाप्नोति यस्मादर्थं धर्मं मोक्षमग्रच्यं यशश्च' (मध्या० १० श्लो०) एवमेव सिद्धान्तशेखरेऽपि ‘अध्येतव्यं ब्राह्मर्णरेव तस्मात्’**“( १ अ० ७ श्लो० ) ॥
११
मध्यमाधिकारे कालमानाध्यायः

वा० वा०-वेदाङ्गत्वाद्धिजैरवश्यमध्येतव्यमिति विवक्षुस्तावदस्य वेदाजुत्वे हेतुमाह वेदास्तावदिति ॥ ननु कालस्योद्देश्यत्वेन विधिसम्बन्धाभावात् कर्थ कर्मशेषत्वम् । काले हि कर्म चोद्यते न कमणि काल इति । सत्यम् । न कर्मणि कालचोदना' तथापि-पौर्णमास्यां पौर्णमास्यां यजेत, इत्यादौ* तूपादेयमपि कर्मस्वरूपं न विधेयं पूर्वप्राप्तत्वात् । तद्रूपमेव प्रत्यभिज्ञायत इत्यनुवाद्यम् । तस्य चोद्देश्येनापि कालेन सम्बन्धमात्रमप्राप्तमिति तन्मात्रं विधीयत इति । एतदेव कालस्य विधेयत्वं नाम, विधेयत्वाच्चाङ्गत्वसिद्धिः तस्माद्वेदप्रतिपाद्यस्य कर्मणो ज्योतिःशास्त्रप्रतिपाद्यः कालोऽङ्गम् । प्रतिपाद्ययोः ॐशेषशेषित्वं प्रतिपादकयोरप्युपचर्यत इति वेदस्य ज्योति:शास्त्रमङ्गमिति सम्यगुक्तम् । प्रत्यक्षो वाऽनुमितो वा *वेदो भवतु तत्र नास्माकमाग्रहः । इदं वेदमात्राङ्गम् । स्मृतिपुराणेतिहासप्रतिपादितकर्माप काले विधेयमित्यनुमितवेदस्यापि ज्योति:शास्त्रमङ्गम् । तिथ्यादिकालनिर्णयशास्त्रमपि ज्योतिश्शास्त्राधीनम्।

तथा चाह सूत्रकृत्-

‘वेदा हि यज्ञार्थमभिप्रवृत्ताः कालाश्रयास्ते "क्रतवो निरुक्ताः ।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद *सवेद यज्ञम्' । इति ।

अत्र यज्ञशब्दो होमदानजपाद्युपलक्षणार्थ । यतस्तान्यपि कालविशेषे विधी°यन्ते ।। *कालशब्दोऽपि दिगाद्युपलक्षणार्थः । तस्यापि ज्योतिःशास्त्रप्रतिपाद्यत्वात्कर्मानुष्ठानोपयोगित्वाच्च। ९ । ।

तत्र वेदरूपपुरुषस्य कानि कान्यङ्गानीत्याह शब्दशास्त्रमिति । ज्योतीषि ग्रहनक्षत्राण्यधिकृत्य कृतो ग्रन्थो ज्योतिषम् (अधिकृत्य कृते ग्रन्थे ) इति सूत्रात् । ज्यौतिषमेव *तस्माच्चक्षुरित्येवमादिषु आद्यैर्बुधैरित्यनेन प्रमाणो* पन्यासः कृतः ॥ १० ॥ <poem>

अथास्याङ्गमध्येऽभ्यहितत्वे युक्तिमाह । वेदचक्षुरिति॥११।।

वेदाङ्गत्वादवश्यमध्येतव्यम् तद् द्विजैरेव न शूद्रादिनेत्येतत्प्रतिपादयति ।


१. प्रेरणा इत्यर्थं, यतः ‘चोदना लक्षणोऽर्थो धर्म' इति मीमांसासूत्रस्मरणात् । २. तु क ख ग पु० । ३. अङ्गाङ्गीभावत्वमिति तात्पर्यम् ।। ४. वेदा ख पु० ।। ५ क्रतो ख पु० । तथेदानीं ज्योतिषवेदाङ्ग द्वितीयचरणः ‘कालानुपूर्वा विहिताश्च यज्ञाः' एवं प्राप्यते । किन्तु सिद्धान्तशेखरे-‘क्रतुक्रियार्थं श्रुतयः प्रवृत्ताः कालाश्रयास्ते क्रतवो निरुक्ताः । शास्त्रादमुष्मात् किल कालबोधो वेदाङ्गतामुष्य ततः प्रसिद्धाः ।।' इति । एवमेव वृद्धवसिष्ठसिद्धान्तेऽपि केवलचतुर्थचरणे ‘वेदाङ्गमुख्यत्वमितः प्रसिद्धम्' इति पाठान्तरमुपलभ्यते ।

६. अयं नास्ति ख पु० । ७. बिधीयते ख पु० । ८. कालब्देपि ख पु० । ९. कस्या क ख पु० ।
१२
सिद्धान्तशिरोमणौ ग्रहगणिते

[ तस्मादिति ] यस्मादिदं प्रशस्तं वेदाङ्गम् तन्मध्येऽभ्यहितञ्च तस्मादिदं पठनीयम्। 'अष्टमे वर्ष ब्राह्मणमुपनयेत्' 'एकादशे क्षत्रियम्'। द्वादशे वैश्यमिति। उपनयन नाम गुरुसमीपे नयनम् । गुरुसमीपानीतो माणवकः प्रयोजनमपेक्षते किमर्थमहमानीतोऽस्मि इति । ‘स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिरध्येतारमपेक्षते । अतः स्वाध्यायविधिस्तादृशं माणवकं गृहीत्वा चरितार्थो जातः न शूद्रादीन् गृह्णाति । ‘मन्त्रब्राह्मणयोर्वेदनामधेयं,' षडङ्गमित्येके । ‘साङ्गो वेदोऽध्येतव्यो ज्ञातव्यश्चेति', 'द्विजानामेवाध्ययनं प्राप्तम् । तस्मादध्ययनीयमेतदित्येवाचार्यस्य वक्तुमुचितम् । तत्र द्विजैरिति यदुच्यते तच्छूद्रादिनिवृत्यर्थमिति वासनाभाष्यकारेण सम्यक् परिसंख्यापरं व्याख्यातम् । विधि-नियमपरिसंख्या-लक्षण भट्टपादैरुक्तम् ।

विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्ते परिसंख्येति कीत्यते ॥

चयने मृदाहरणार्थमश्वो गर्दभोऽप्यस्ति तत्र रशनाग्रहणे *ब्राह्मणेन मन्त्रो' नियोजितः' । 'इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादत्त इति । इदमत्रोदाहरणं परिसंख्यायाः कृतम् । तत्र यावत्पर्यन्तं लिङ्गापरपर्यायसामथ्येन मन्त्रोऽश्वर-'^ शनाग्रहणेन प्राप्नोति तावत्पर्यन्तं शीघ्रप्रवृत्तया ६ श्रुत्या मन्त्रोऽश्वरशनाग्रहणे नियोजितः तस्मादयमपूर्वविधिरेव फलतः परिसंख्येत्युच्यते । तदुक्तम्-

‘°अपूर्वो विधिरेवायमतो मन्त्रस्य निश्चितः ।
परिसंख्या फलेनोक्ता न विशेषः पृथक्श्रुतेः ॥

इति । बिलम्बेनापि प्राप्स्यतोऽर्थस्य< विधानं व्यर्थमिति फलतः परिसंख्येत्युच्यते । पुनः श्रुतेः फलं त्वन्यनिवृत्तिरेव । तदप्युक्तम् । “न गद्दीभाभिधानीतः फलमन्यन्निवर्त्तनादिति ।” तस्मान्न किञ्चिद्विरुद्धम् । पुण्यमिति यदुच्यते तच्चतुर्द्दशधर्मविद्यास्थानान्तर्गतत्वात्' । उक्तञ्च-


पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्द्दश ॥

वेदोऽखिलो धर्ममूलं * *स्मृतिः शीले च तद्विदाम् ।
अाचारश्चैव साधूनामिति गौतमोत्तेश्च ।


१. द्विजानमेव ख० पु० । २. ब्राह्मणोन ख पु० । ३. मंत्र ख पु० । ४. नेयोजि’ ख पु० । ५ रसना क पु० । ६. प्रवृतया क पु० । ७. अपूर्व क ख पु० । ८. प्राश्यती ख पु० । ९. गताचात् ख पु० ।

१०. तद्विदां च स्मृतिशीले क० ख पु० । 
१३
मध्यमाधिकारे कालमानाध्यायः

मध्यमाधिकारे कालमानाध्यायः रहस्यं गोप्यं दुष्टेभ्यः । तथा च श्रुतिः ‘विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्ठेऽहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथाऽस्याम् ॥

कालप्रतिपादकत्वात् परमतत्वम्' । पुरुषार्थचतुष्टयसाधनस्य वेदस्याङ्गमित्ये. तदध्ययनपूर्वकं ज्ञानं धर्मार्थकाममोक्षदमिति सम्यगुक्तम् । सम्यगित्यनेन प्रत्यक्षागमः सहितमित्युक्तम् । एतत्प्रतिपाद्य' ग्रहचारादेः प्रत्यक्षप्रमाणसिद्धत्वात् वेदवत् स्वत प्रमाणं स्मृतिवद्वेदमूलकत्वेन वा प्रमाणम् । शाक्यादिप्रणीतशास्त्रवदप्रमाणमिति शङ्कापि नास्ति ।

तथा चाहुः'-

अप्रत्यक्षमिहान्यशास्त्रगदितं कोऽप्यत्र न प्रत्ययो, वादः केवलमत्र तत्र च मिथः सर्वा विरुद्धोक्तयः । ज्योतिः शास्त्रमदो वदत्यवितथं दृष्टप्रमाणं यतो, वक्तारो न विरुद्धबुद्धय इदं स्वाध्यायचक्षुः किल ॥ इति ॥ १२ ।।

इदानीं ज्योतिश्शास्त्रमूलभूतस्य सग्रहस्य भचक्रस्य चलन श्लोकद्वयेनाह। सृष्ट्रा भचक्र' कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः । शश्वद्धमे विश्वसृजा नियुक्त तदन्ततारे च तथा ध्रुवत्वे४ ॥ १३।। ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि । तदल्पगत्येन्द्रदिशं नभश्वराश्चरन्ति नीचोच्चतरात्मवत्र्मसु' ॥ १४ ॥ १. परमं क पु० । २. प्रतिपादक क पु० । ३. चाङ्गः क, वाहुः ख पु० ।। ४. वृद्धवसिष्ठसिद्धान्त-सृष्ट्रा ज्योतिश्चक्रं खत्रयवेदाङ्गखाद्रिशशिवर्षेः । शश्वद्भ्रमणे क्षिप्त्वा मेषादिग्रहा: कमलभुवा ( १ अ० ११ श्लो० ) तथा च श्रीपतिः ‘ध्रुवद्वयी मध्यगतारकाश्रितं चलद्भचक्रतं जलयन्त्रवत् सदा । विधिः ससजाश्विनपौष्णमध्यगैग्रहै: सहोपर्युपरि व्यवस्थित:' ( सि० शे० १ अ० ९ श्लो० ) । अत्रायमटः ‘‘उदयास्तमयनिमित्तं प्रवहेण वायुना क्षिसः । लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमति ।' ९. अत्र लल्ल: । 'मध्यमकक्षावृत्ते मध्यमया गच्छति ग्रही गत्या । उपरिष्टात् तल्लध्व्या तदधिकगत्या त्वधः स्थः स्यात् । वक्री यात्यपराशां निसर्गतो गच्छति ग्रहः प्राचीम् । क्रान्त्या याम्योदीच्योग्रहगतिरेवं भवेत्। षोढा।' शि० धी० गो० भुव० ३८-३९ श्लो० ।। RYK सिद्धान्तशिरोमणौ ग्रहगणिते वा० भा० यदेतद्धचक्र ग्रहै: सह भ्रमद्दृश्यते तद्विश्वसूजा जगदुत्पादकेन कमलोद्धवेन ब्रह्मणा सृष्टयादौ सृष्ट्वा ततः शश्वद्भ्रमेऽनवरतभ्रमणे नियुक्तम् । एतदुक्ततं भवति । भान्यश्विन्यादीन्यन्यानि विशिष्टानि ज्योतीषि तेषा समूहश्चक्र ग्रहाश्च सूर्यादयस्तै: सह सृष्टम् । तानि भानि प्राक्संस्थया समन्तान्निवेशितानि । ग्रहास्तु भगणादावश्विनोमुखे निवेशितास्त उपर्युपरिसंस्थया । तत्रादौ तावदधश्चन्द्रः । तदुपरि बुधः । ततः शुक्रः । ततो रविः । तस्माद्भौमः । ततो गुरुः । ततः शनिः । सर्वेषामुपरि दूरे भचक्रम् । एषां कक्षाप्रमाणानि कक्षाध्याये प्रतिपादयिष्यन्ते। अहो यद्यध्वध्र्वस्था ग्रहास्तदुपरि दूरतो भगणस्तत् कथ भगणादिसंस्थैर्ग्रहैरित्युच्यते । सत्यम् । अत्र भूमध्ये सूत्रस्थैकमग्र बद्ध्वा द्वितीयमग्र भचकेऽश्विनीमुखे किल निबद्धम्। तस्मिन् सूत्र प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्टयादौ ब्रह्मणा निवेशिताः । भमण्डलं द्वादशधा विभज्यैवं भूमध्यात् सूत्राणि प्रतिभाग नीत्वा किल बद्धानि त: सूत्रै: सह ग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः । तद्वत्प्रकारा राशय इति संक्षिसमिहोक्तम् । कक्षाध्याये गोले च किञ्चिद्विस्तार्य वक्ष्यामः । एवंविधं भचक्रं सृष्ट्वा ब्रह्मणा गगने निवेशितम् । यत्र निवेशितं तत्र प्रवहो नाम वायुः । स च नित्यं प्रत्यग्गतिः । तेन समाहतं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम् । यत् तस्य प्रत्यग्भ्रमणं तच्छीघ्रतरम् । यत एकेनाह्वा भमण्डलस्य परिवर्त्तः । एवं तस्मिन् भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि खेचरा इन्द्वदिशं चरन्ति पूर्वाभिमुखं व्रजन्ति । नीचोच्चतरात्मवत्र्मत्सु । अनन्तरकथितेषु स्वस्वमार्गेषु तेषा पारिभ्रमणम् । तत् तदल्पगत्या । प्रत्यग्गतेर्बहुत्वात् प्रागल्पगत्या व्रजन्तो नोपलक्ष्यन्त इति भाव: । तथा तस्य भपक्षरस्य यौ दक्षिणोत्तरावन्तौ तत्र ये तारे ते ध्रुवत्वे नियुक्ते । १३-१४ । वा० वा०-इदानों कालव्यक्तिजनकत्वेन ज्योति: शास्त्रमूलभूतत्वात् सग्रहस्य भचक्रस्य [ चलनं श्लोकद्वयेनाह' सृष्ट्रवा इति ]। विश्वसृजा जगदुत्पादकेन' कमलोद्धवेन' 'ब्रह्मणा यदेतद् भचक्र सग्रह भ्रमद्दृश्यते तत् सृष्ट्रवा शश्वद्भ्रमे नियोजितमस्ति। सृष्ट्वेत्यनेन नियोजनात् पूर्वकालता' सृष्टेबॉधिता । कल्पादितः प्राक् सृष्टिः कल्पादौ प्रवहवायौ नियोजनमित्युक्तं तथा च श्रीपति: । 'स्वव्यापारातू प्राग्गतिः खेचराणामूध्वधस्ताद्याम्यसौम्यापराणि ॥ गोलाभिज्ञैः पश्च यातानि यानि तेषामुक्तान्यन्यहेतूनि तानि । प्रत्यग्गतिः प्रवाहवायुवशेन तषां नीचोच्चवृतजनितोध्र्वमधश्च सा स्यात् । याम्योतरा त्वपमवृत्तविमण्डलाभ्यां षोढ़ा गतिनिगदितैवमिह ग्रहाणाम् ।' ( सि० शे० १५ अ० ११-१२ sәїo ) अत्रापि वृद्धवसिष्ठः ‘पश्चिमदिग्गतवायुप्रवहनिबद्धे भपञ्जरे शीघ्रम् । भ्रमति सखेचरे सत्यपि खेटाः गतितः प्रयान्ति पूर्वदिशम्' ( १ अ० १२ श्लो० ) १. कोष्ठान्तर्गतोंऽश: ख पु० नास्ति। २. यादुत्पादकेम ख पु० । ३. कमत्वोतिन्हवन, ख पु० । ४. देतत्, क, ख पु० । ५. कालेता, ख पु० । मध्यमाधिकारे कालमानाध्यायः ?tw भवति । शश्वद्भ्रमतीति शश्वद्भ्रमे निरन्तरनियतपश्चिमगति: प्रवह एव । भान्यश्विन्यादीन्यष्टाविशतिसंख्याकानि। अन्यानि च लुब्धकादीनि ज्योतींषि तेषां समूहो भचक्रमित्युक्तं भाष्यकृता । तत्र नोदयन्ति । यथा परो 'धावतीत्यनेनान्योऽपि प्रतीयते, तथान्यानि च *ज्योतींषीत्यनेन दास्रादिनक्षत्राणामपि *तैजसत्वमभ्युपगतं प्रतीयते, तच्च सिद्धान्तविरुद्धमिति । अत्रोच्यते । परमतप्रसिद्धयभिप्रायेणोत्तत्वानैष दोषः । यद्वौपाधिक तैजसत्वं गृहीत्वोत ज्योतींषीति। अथवा चन्द्रव्यतिरिक्तानां ग्रहाणां* नक्षत्राणाञ्च तैजसत्वमेवाभ्युपगम्यते । अस्ति च तेषां परप्रकाशकत्वं* स्वाभाविकम् । औपाधिकपरप्रकाशकत्वे मानाभावात् । शशाङ्कस्य तैजसत्वे ग्रहणश्रृङ्गोनमनदशदर्शनाद्यनुपपत्तिः । तस्मादन्यथाऽनुपपत्त्या चन्द्रस्य जलमयत्वं स्वीक्रियते । अन्येषां तु तैजसत्वे न किविद्वाधकमस्तीति श्रीमदाचार्येणान्यानि ज्योतींषीति सम्यगुक्तम् । तदन्ततारे च ध्रुवत्वे नियुक्ते । तेषामश्विन्यादीनामन्तयोस्तारे भचक्रस्य सैमन्तात् पूर्वापरयोः स्थितत्वादन्तों नास्त्यतो दक्षिणोत्तरे ध्रुवत्वे स्थिरत्वे नियुक्ते निबद्धे । ध्रुवमध्यगं भवलयं गगनस्थितचुम्बकपाषाणद्वयान्तगताऽयोगोलवद्यथा न पतति तथा ध्रुवयोः स्थिरता कृतेति भावः । ननु भवलयस्य समन्तात् स्थितत्वेन कल्पादौ ग्रहाः कुत्र निवेशिता इत्यत्र विशेषणद्वारेणाह भगणादिसंस्थैरिति । दास्रनक्षत्रस्यादिसंस्थैरित्युक्तम् । यस्मादनवरतनियतपश्चिमगतौ स्थापितं तद्धतोरपराशाभिमुखं सखेचरे भपञ्जरे भ्रमत्यपि नभश्चरास्तदल्पगत्या पूर्वदिशं सच्चरन्ति। यत्तस्य प्रत्यग्भ्रमण तच्छीघ्रतरम्। एकेनाह्ना नाक्षत्रेण भमण्डलस्य परिवत्तः । तस्माद्याऽल्पा पूर्वा गतिस्तया व्रजन्तोऽपि झटिति नोपलक्ष्यन्त° इति तदल्पगत्येत्युतम् । नभश्चराः सङ्खरन्तीत्यनेन या पूर्वगतिः सा ग्रहशक्त्यैवेति सूचितम् । पश्चिमगतिस्तु प्रवहवशतो न स्ववशत इति । ततो भपञ्जरे सखेचरे भ्रमत्यपीत्यनेनोत्तम् । न ह्यश्विनीमुखे युगपतू सर्वेषामवस्थानं संभवतीति कुत्र सञ्चरन्तीत्यपेक्षायां भग्रहसंयोगे' मुहुरनुभूतम् । कक्षाणामूध्वधरत्वमाह'°-नीचोच्चतरात्मवत्र्मसु । अतिशयेन नीचोच्चानि यानि आत्मवत्र्मानि मार्गास्तेषु । केन क्रमेणेत्यत आह । तावदधश्चन्द्र इत्यादि । ननु कक्षाणामूर्ध्वाधरान्तरस्य विद्यमानत्वात् कथं भगणादिसंस्थैरित्युच्यते । सत्यम् । पूर्वापरान्तराभावं भमुखग्रहाणामभ्युपेत्योच्यते । भमुखग्रहाणा पूर्वापरान्तराभाव एव ज्ञायते । अत्र भूमध्ये सूत्रस्यैकमग्रं बध्वा द्वितीयमग्रं चाश्विनीमुखे निवेशनीयम्। तत् VJO सूत्रं ग्रहकक्षासु यत्र लग्नं तासु कक्षासु तत्राश्विनीमुखमित्युपचर्यते । तस्मिन् सूत्रे १. धावता, ख पु० । २. ज्योतां, ख ०पु। ३. तेजेसात्व, ख पु० । ४. ग्रहण ख पु० । ५. परकाश, ख पु० । ६. स्वापितम्, क पु० । ७. लक्ष्यत ख पु० । ८. सभव ख पु० । R. मग्रहग्रह क ख पु० । १०. मुघ्र्वा, क, ग० पु० । । १६ सिद्धान्तशिरोमणी ग्रहगणिते प्रोता मणय इव चन्द्रादयो ग्रहा अश्विनीस्था: पूर्वापरान्तराभावादुच्यन्ते। एवं भमण्डलं विभज्य चन्द्रादिकक्षासु प्रोत्तदिशा भूगर्भातू सूत्रसंपातै राश्यंशकलाविकलाकल्पनया ग्रहसंस्थां भमण्डले वर्णयन्तीति न किञ्चिद्विरुद्धम् ॥ १३-१४ ॥ इदानीमनाद्यनन्तस्य कालस्य प्रवृत्तिमाह । लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथमं बभूव । मधोः सितादेर्दिनमासवर्षयुगादिकानां युगपत् प्रवृत्तिः' ।। १५ ।। वा० भा०-ननु पूर्वटीकायामनादिरनन्तश्च कालोऽभिहितः । अष्थ च सृष्ट्यादौ तस्य प्रवृत्तिः । प्रवृत्तिर्नाम अादिः । प्रलये तदन्तः । तथा च शास्त्रान्तरे ।

  • कालः पचति भूतानि सर्वाण्येव सहात्मना । कान्ते स पक्वस्तेनैव सहाव्यक्त लयं व्रजेत् ॥' इति तत् कथमनाद्यनन्तः काल उच्यते । सत्यं योऽयं भगवान् मूत्तीं व्यापकश्च कालस्तस्य प्राप्तनप्राकृतिकलयादनन्तरं व्यक्तिजनकानां सूर्यादीनामभावादव्यक्तस्याव्यक्त यदवस्थानं स तस्य लय उच्यते । न त्वात्यन्तिकः प्रलयः कालस्यास्तीति । यत् तूक्तम् । कान्ते स पक्वस्तेनैव सहाऽध्यक्ते लयं व्रजेदिति तत् तेनैवाव्यक्तावस्थानाभिप्रायेण । अतो युक्तमनाद्यनन्तत्वं तस्योक्तम् । तस्याव्यक्तस्य कालस्य सृष्ट्यादौ व्यक्तिजनकानां भग्रहाणां प्रादुर्भावे सति कालस्य व्यक्तीनामपि दिनमासवर्षयुगादीगां युगपदेकहेलया प्रवृत्तिर्बभूव । एतदुक्तं भवति । चन्द्रार्कयोर्मेषादिस्थयोश्र्चत्रस्य शुक्लपक्षादिः प्रतिपत् । अतो मधोः सितादेर्दिनानां सौरादिमासानां वर्षाणां युगानां मन्वन्तराणां कल्पस्य च तदैव प्रवृत्तिः । अथोदयाच्च भानोः । स चोदयः कस्मिन् देशे । लङ्कानगर्याम् । तथा तस्यैव वारे । अादित्यवार इत्यर्थः ॥ १५ ।।

वा० वा०—इदानी कालस्य प्रवृत्तिमाह लङ्कानगर्यामिति । कल्पादिकालस्य युगपत्प्रवृत्तिर्नामादिर्बभूव । कालो द्विविधः नित्योऽनित्यश्च । नित्योऽनित्यश्च* कालौ द्वौ तयोराद्यः *परेशवर: । सोऽवाङ्मनोगोचरश्च देही भक्तद्यनुकम्पय इति । १. अत्र विष्णुधर्मीत्तरपुराणान्तर्गतब्रह्मसिद्धान्ते श्रीमद्भगवद्भृगुसंवादे भगवद्वाक्यम् । 'लड्रायामकोंदये चैत्रशुक्लप्रतिपदारम्भेऽकदिनादावश्विन्यादौ किंस्तुघ्नादौ रौद्रादौ कालवृत्ति: ।' अत एव ब्रह्मगुसः ब्राह्मस्फुटसिद्धान्ते “चैत्रसितादेरुदयाद्वानोदिनमासवर्षयुगकल्पाः । सृष्टयादौ लङ्कायां समं प्रवृत्ता दिनेऽकस्य ॥ ( १ अ० ४२ श्लो० ) अम्यच्च सिद्धान्तशेखरे ‘मधुसितप्रतिपद्दिवसादितो रविदिने दिनमासयुगादयः दशशिरः पुरि सूर्यसमुद्गमात् समममी भवसृष्टिमुखेऽमवन् । ( १ अ० १० श्लो०) २. नित्यो जन्यश्च ख ग० पु० ।। ३. परमेश्वर ख पु० । fro-R मध्यमाधिकारे कालमानाध्यायः १७ ‘वाशिष्ठेऽपि"-कालोऽपि कल्यते येनेति । `सूर्यसिद्धान्ते च । भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मकः । स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते ॥ तथाऽन्यत्रापि ‘चिरक्षिप्रादिव्यवहारासाधारणो हेतुः कालः । स च द्विधा एकः कालोऽन्यः कालकाल इति । तत्र येन प्राणिदेहादयोऽतीतवर्तमानादिरूपेण कलयितव्याः स केवलः कालः । उक्तञ्च । ‘कलयति जगदेष कालोऽत' इति । स चानित्यः सावयवश्च । ‘अहोरात्राणि विदधद्विश्वस्य मिषतो वशी’ ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि'इत्यादि श्रुतिभ्यश्च । न चोपाधिरेव जन्यो न काल इति वाच्यम् । शैवागमसारसङ्ग्रहे कालस्वरूपस्य जन्यत्वश्रवणात् । तथा १ च सङ्ग्रहकारिका'नानाविधशक्तिमयी सा जनयति कालतत्वमेवादौ' । तत्त्वं कालस्वरूपम्। एतादृशः कालोप्युत्पत्तिस्थितिविनाशकारिणा येन कलयितव्यः सः कालकाल इति । ननु कालः पचति भूतानि सर्वाण्येव सहात्मना । कान्ते सपक्वस्तेनैव सहाव्यक्त लयं व्रजेत्' ॥ इत्यादिना कालस्य लयश्रवणात् कथमनाद्यनन्तत्वं कालस्येति । उच्यते । योऽयं भगवान' मूत्तों व्यापकश्च कालस्तस्य प्राकृतिकप्रलयादनन्तरं व्यक्तिजनकानां सूर्यादीनामभावात् । अव्यक्त"स्याव्यक्त यदवस्थानं स तस्य लय इत्युच्यते । नह्यात्यन्तिकः प्रलयः कालस्यास्ति । लयं व्रजेदिति यदुक्तं तदव्यक्तस्थानाभिप्रायेण अतो युक्तमनाद्यन्तत्वं कालस्येति, भाष्यकारस्य६ वस्तुतो द्वैविध्यानित्यत्वयोरभावात् । श्रुतिप्रतिपादितानित्यत्वसावयवत्वयोरौपाधिकत्वेनाप्युपपत्तः कालस्यानाद्यनन्तत्वे ' न किचिद्वाधकमस्तीत्येतदभिप्रायिकमपि कालकाल* व्याख्येयम् । केचिदेनं काल मायेत्याहुः । तस्या एव सर्वाधारत्वात् । ईश्वरान्नातिरिच्यत इत्यन्ये । दिश आकाश एव । अाकाशस्यैव दिग्व्यवहारजनकत्वात् । ‘दिशः श्रोत्रमिति' श्रुतेः आकाशोऽप्यनित्य एव । 'तस्माद्वा एतस्मादात्मन आकाशः संभूत' इति श्रुतेः । काल एव नित्यः स चेश्वर एव । कालव्यक्तिव्यस्रकानां ग्रहाणां प्रादुर्भावे कालस्य व्यक्तीनामपि युगपदेकहेलया कल्पादी प्रवृत्तिर्बभूव । कल्पादित एव गतिप्रारभ्भः स्वीकृतः । विष्णुधर्मोत्तरान्तर्गतब्रह्मसिद्धान्ते लघुवशिष्ठसिद्धान्ते च स्वीकृतत्वात्। पराशरेणापि स्वीकृतत्वात्। अतएवार्यभटेनाप्युक्तम् १. १ अ०१० श्लो० । प्रकाशितसूर्यसिद्धान्ते 'लोकाना' इति पाठान्तरमुपलभ्यते । २. षादवी ग० पु० । ३. यथा च ख पु० । ४. भगवातानम् क पु० । ५. अव्यक्तस्य, अयमंशोनास्ति, ख पु० ।। ६. कालस्य क, ख ग पु० । ७. कालपर ख पु० । くく सिद्धान्तशिरोमणौ ग्रहगणिते कलिसंज्ञे युगचरणे पाराशर्यं मतं प्रशस्तमत, इति । नात्र मते सृष्ट्यब्दाः । शेष कल्पादिकं प्राग्वदिति । 'ब्रह्मोत्त ग्रहगणितं महता कालेन तत्खिलीभूतम् । प्रकाशयत इति वदता च विष्णुधर्मोत्तरान्तर्गतब्रह्मसिद्धान्तः स्वोक्तस्य मूलमिति स्पष्टमेवाभिहितम् । तस्मादत्र मते कल्पादितः प्राक् ग्रहसृष्टिः कल्पादौ पूर्वगतिप्रारम्भ : इति निरवद्यम् ।। " विधेर्दिनादौ युगपत् समस्तं भूत्वा ग्रहाः 'प्राग्गमनप्रवृत्ताः । इतीरितं वेदविरोधिनस्ते ब्रह्मार्कचन्द्रादिमताद्विभिन्नाः । *ब्रह्मा प्राह च नारदाय हिमगुर्यच्छौनकायामलम्, माण्डव्याय वशिष्ठसंज्ञकमुनिः सूर्यो मयायाह यत् । प्रत्यक्षागमयुक्तिशालि तदिदं शास्त्रं विहायान्यथा यत्कुर्वन्ति नरा न निर्वहति तद्विज्ञानशून्याश्चिरम् । इति ये वदन्ति त एव विज्ञानशून्या अबहुदृष्टत्वात् । प्रपञ्चितं चैतत् सूर्यसिद्धान्तवासनाभाष्येऽस्माभिरित्युपरम्यते ॥ १५ ॥ इदानीं कालमानानां विभागकल्पनां श्लोकत्रयेणाह। योऽक्ष्णोर्निमेषस्य खरामभागः स तत्परस्तच्छतभाग उत्ता । त्रुटिर्निमेषैर्धृतिभिश्च काष्ठा तत्त्रंशता सद्भगणकैः कलोत्ता ॥१६॥ त्रिंशत्कलाऽऽक्षीं घटिका क्षणः स्यान्नाडीद्वयं तै खगुणैर्दिनं च । Fa ܝܗ ܬܬܐ ܗ 7 ܠܟ ܓ गुर्वक्षरैः खेन्दुमितैरसुस्तैः षड्भः पलं तैर्घटिका खषड्भः ॥१७॥ स्याद्वा घटीषष्टिरहः खरामैर्मासो दिनैस्तैर्द्विकुभिश्च वर्षम् । क्षेत्र समाद्येन समा विभागाः स्युश्चक्रराश्यंशकलाविलिसाः ॥१८॥ वा० भा० योऽक्ष्णोलोंचनयोः पक्ष्मपातः स निमेषः । स यावता कालेन निष्पद्यते तावान् कालोऽपि निमेषशब्देनोच्यते । उपचारात् ॥ तस्य त्रिशद्विभागस्तत्परसंज्ञः । तत्परस्य शतांशस्त्रुटिरिति ॥ अथ च निमेषैरष्टादशभिः काष्ठा ॥ क्वचिच्छास्त्रान्तरे तिथिभिरिति पाठः । काष्ठात्रिशता कलोता । कलानां त्रिशता घटिका । सा चाक्षी । भभ्रमस्य षष्टिभाग इत्यर्थ: ॥ घटिकाद्वयेन क्षणो मुहूर्त्तः ॥ क्षणानां त्रिशता दिनम् ॥ अथ प्रकारान्तरेण दिनमुच्यते ॥ गुर्वक्षरैः खेन्दुमितैरसुरिति । एकमात्रो लघुः । द्विमात्रो गुरुः । तथा “सानुस्वारो विसर्गान्तो दीघो। युक्तपरस्तु यः ।' . ब्राह्मस्फुटसि० १ अ० २ श्लोक : २. प्रगामन क, ख, पु० ॥ ३. सिद्धान्ततत्त्वविवेके चतुर्थचरणे ‘यत्कुर्वन्ति नराधमास्तु तदसद् वेदोक्तिशून्याभृशमिति पाठान्तर प्राप्यते । मध्याधि० ६५ श्लो० । मध्यमाधिकारे कालमानाध्यायः १९ इति छन्दोलक्षणे प्रतिपादितम् । यद्दक्षरं सानुस्वारं विसर्गान्तं दीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेयम् । गुर्वक्षरस्योच्चार्यंमाणस्य यावान् कालस्तद्दशकेर्नकोऽसुः प्राणः ॥ प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छवासान्तर्वत्तीं काल इत्यर्थः । षड्भिः प्राणेरेको पानीयपलम् । पलानां षष्टया घटी ॥ घटीनां षष्टया दिनम् । त्रिशद्दिनैरेको मासः ॥ मासैद्व.दशभिर्वर्षमिति कालस्य विभागो दशितः ॥ अथैतत्प्रसङ्गेन क्षेत्रविभागोऽपि कथितः क्षेत्रे समाद्येन समा विभागा इति क्षेत्रे कक्षायां समाद्येन वर्षाद्येन समस्तुल्याः क्षेत्रविभागा ज्ञेयाः । ते के । चक्रराश्यंशकला' विलिप्साः । यर्थकस्य वर्षस्य मासदिनादयो विभागा एवं भगणस्य राश्यंशादयः ॥ १६-१८ ॥ वा० वा०-इदानों कालमानानां विभागकल्पनां श्लोकत्रयेणाह योऽक्ष्णोरिति । न केवलं सूर्यादय एव कालव्यक्तिव्यञ्जकाः किन्तु निमेषादयोऽपीत्युच्यते । अत्र निमेषस्य सहस्रत्रयमितोंऽशस्त्रुटिरित्युक्तम् । शास्त्रान्तरे निमेषद्वयं त्रुटिरभिहिता । अत्र क्षणपदेन मुहूर्त्त उत्तः अन्यत्र निमेषाष्टकं क्षण इति । अत्र द्विसप्ततिसहस्राधिकनवलक्ष ९७२००० निमेषैरहोरात्रमभिहितम् ।। क्वचित्षष्टिसहस्राधिकैकविशतिलक्ष २१६०००० निमेधैरहोरात्रमुक्तम् । अन्यत्रापि द्वात्रिशत्रसहस्राधिकाष्टपञ्चाशल्लक्षनिमेषे ५८३२००० रहोरात्रमिति । तथा च गाग्र्यः ।

  • ‘अक्षिक्षेपपरिक्षेपो' निमेषः परिकीतितः । द्वौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥ द्यौ लवौ क्षण इत्युक्तः काष्ठा प्रोक्ता दश क्षणाः । त्रिशत्काष्ठा कला प्रोक्ता कलात्रिशन्मुहूर्त्तकः ॥ ते तु त्रिशदहोरात्र इत्याह भगवान् हरः ।। इति ॥ तथा च मनुस्मृतौ शाकल्ये च परिभाषान्तरमुतम् । निमेषतारतभ्याददोषः। मनुष्यलक्ष्यं परिभाषान्तरमुक्त गुर्वक्षरैः खेन्दुमितैरिति पूर्वपरिभाषया मनुष्यदृग्विषयातीतत्वनिमेषपरिमाणस्याव्यवस्थितिस्वीकारदर्शनाच्च ।

क्षेत्रे समाद्यनेति । . *विकलानां कला षष्टया तत्षष्टया भाग उच्यते । १ पक्ष्म ख ग पु० । , २. परिज्ञेयो इ० मु० पा० पु० । ३. कालस्य परिभाषान्तर वटेश्वरसिद्धान्ते यथा ‘कमलदलनतुल्यः काल उत्तस्त्रुटिस्तच्छतमिह लवसंज्ञस्तच्छतं स्यान्निमेषः । सदलजलधिभिस्तैगुर्विहैवाक्षर तत्कृतपरिमितकाष्ठातच्छरार्धन वासु:' (मध्यमा० ७ श्लो०) । अन्यच्च वृद्धवासिष्ठसिद्धान्ते ‘दशगुर्वक्षरोच्चारकालः प्राणोऽभिधीयते । तत्षट्कैश्च पलं षष्टया नाडीषष्टश्चाक्षजं दिनम् ( १ अ० ४ श्लो० ) ।। अपि च सोमसिद्धान्ते -‘दशगुर्वक्षरः प्राणः षड्भिः प्रार्णविनाडिका । तत्षष्टया नाडिका प्रोक्ता नाडी षष्टच्या दिवानिशम्' । ४. सू० सि० १ अ० २८ श्लो० । *Qა सिद्धान्तसिरोमणौ ग्रहगणिते तत्त्रिशता भवेद्राशिर्भगणो द्वादशैव ते । इति क्षेत्रपरिभाषोत्ता' ॥ १६-१८ ॥ इदानीमनयैव कालविभागपरिभाषया सौरादीनि तन्मानान्याह। - रवेश्चक्रभोगोऽर्कवर्ष' प्रदिष्टं द्युरात्र' च देवासुराणां तदेव । रवीन्द्वोर्युतेः संयुतिर्यावदन्या विधोर्मास एतच्च पैत्र' द्युरात्रम् ॥१९॥ इनोदयद्वयान्तरं तदर्कसावनं दिनम् । तदेव मेदिनीदिनं भवासरस्तु भभ्रमः ॥२०॥ वा० भा० रविर्यावता कालेन पूर्वगत्या मेषादिभचक्र भ्रमति तावत्प्रमाण रविवर्ष प्रदिष्टम् ॥ तस्य द्वादशभागो रविमासः ॥ मासस्य त्रिशदंशोऽकदिनम् ॥ दिनषष्टश्यंशोऽकघटिका ॥ तत्षष्ट्यंशोऽर्कविघटिकेति पूर्वपरिभाषया सर्वत्र वेदितव्यम् ॥ इत्यर्कमानम् ॥ अथ दैवमानम् ॥ द्युरात्रं च देवासुराणां तदेवेति । यदकवर्षं तदेव देवानां दैत्यानां च द्युरात्रमहोरात्रम्। एकमेव तेषामहोरात्रम्। किन्तु यद्देवानां दिन सा दैत्यानां रजनी। तथा च गोले वक्ष्यति । अस्मादहोरात्रान्मासवर्षादिकल्पना तयैव परिभाषया ॥ एवं वेवानां वर्ष रविवर्षशतत्रयेण षष्ट्यधिकेन भवति ॥ इति दैवमानम् । अथ चान्द्रमानम् ॥ रवीन्द्वोर्युतेः संयुतिर्याववन्या विथोर्मासि इति । रवीन्द्वोर्युतिरमावास्यान्ते भवति । तस्या युतेरन्ययुतिपर्यन्तं यावान् कालस्तावान् विधुमासः ॥ एवं योऽत्रामावास्यान्तो मासः स विधुमास इत्युक्त भवति । तस्मान्मासात् पूर्वपरिभाषया वर्षादिकल्पनेति चान्द्रमानम् । अथ पैत्रम् ॥ एतच्च पैत्रं द्युरात्रमिति ॥ यो विधुमासस्तदेव पितॄणामहोरात्रम् ! 3{a पूर्ववन्मासवर्षादिकल्पना । इति पैत्रम् । अथ सावनम् ॥ इनोदयद्वयान्तरमिति ॥ अकॉदययोरन्तरं यत् तदर्कसावनं दिनं तदेव कुदिनसंज्ञं ज्ञेयम् ॥ अतोऽपि पूर्ववन्मासवर्षादिकल्पना ॥ अत्रार्कग्रहणमुपलक्षणं तेनान्येषामपि ग्रहाणां तदुदयद्वयान्तरं तत्सावनमिति ॥ इति सावनम् ॥ " अथ नाक्षत्रमानम् । भवासरस्तु भभ्रम इति ॥ भभ्रमो नक्षत्रसावनमित्यर्थः ॥ इति नाक्षत्रम् ॥१९-२० ॥ २. उक्तञ्च सिद्धान्तशेखरे ` प्राणस्याद्दशभिरिहाक्षरैः द्विमात्रैः षट्प्राणैर्भवति विनाडिका हि साक्षीं । षष्टश्याऽसां भवति घटी तदीयषष्टयाऽहोरात्रं निगदितमेतदाक्षमेव ।। १२ ॥ काष्ठा स्मृताऽष्टादशभिनिमेर्ष: कला च काष्ठा दशकत्रयेग । त्रिशत्कलाः स्याद्घटिका घटीभ्यां क्षणः क्षणास्त्रिशदहर्निशं वा ।। १३ ॥ अक्ष्णोर्निमेषः कथितो निमेषस्त्रिशद्विभागोऽस्य च तत्परा स्यात् । शतांशकस्तस्य त्रुटिर्निरुक्ता सर्वज्ञगम्या यदि हन्त सा स्यात्' ( १ अ० १२-१४ श्लो० ) ।। मध्यमाधिकारे कालमानाध्यायः २१ वा० वा०-पूर्व वर्षादिपरिभाषोता। अधुना देववर्षादिसौरादिभेदेन' नवधा भिद्यत इति मानान्याह रवेश्चक्रभोग इति । रवेः द्वादशराश्यात्मकचक्रस्य पूर्वगत्या यावता कालेन भोगः स काली रविवर्षमित्युक्तम्। अंशभोगो दिनप्रमाणम्। रविदिवसे सावनघटीप्रमाणज्ञानमनुपातेन। गतिकलाभिः षष्टिघटिकाः सावनाः लभ्यन्ते तदा षष्टिकलाभिः किमिति, लब्धं सौरदिवसे सावनाघटिकामानं ६०॥५२ ॥ मध्यगत्या मध्यगतिमानं 'महीमितादहगणातू फलानि यानि तत्कला:' इत्याचायों वक्ष्यति । अंशस्य कलाकरणमिच्छायाः प्रमाणसजातीयकरणायानुपातलक्षणं पाटयामुक्तम् ॥* प्रमाणमिच्छा च समानजाती अाद्यन्तयोः स्तः फलमन्यजातिः । मध्ये तदिच्छाहतमाद्यहृत्स्यादिछाफल व्यस्तविधिविलोमे। इति। गुणस्त्वावृत्तिलक्षणः । 'आवर्तकी गुणः प्रोत आवत्र्यो गुण्य उच्यते' गुण्यसंख्यायाः गुणकसंख्यातुल्यावर्तने यावती सङ्ख्या सा गुणनफलसंज्ञाडै लभते । भाज्यसङ्ख्याया भाजकसङ्ख्यामितोंऽशो भाग इति। तत्सङ्ख्याभागहारफलमित्युच्यते। गते: कलाद्यवयवान्भागप्रभागभागानुबन्ध४ भागापवाहजातिभिर्यथासंभवं सवर्णयित्वा भिन्ना भिन्नाभागहारप्रकारेण षष्टिकलागुणितषष्टिघटीभ्यो गत्या भागो ग्राह्यः । तत्सौरे सावनमानं भवति । द्युरात्रञ्च देवासुराणां तदेवेति । तदेव सौरवर्षं देवासुराणामहोरात्रं प्रदिष्टम् । दिनेशदर्शनयोग्यः कालविशेषो दिनमदर्शनं रात्रिरिति । एकप्रदेशस्थद्रष्टुः सूर्योदयद्वयदर्शनान्तरालकालोऽहोरात्रम् । अन्यथा प्रदेशद्वयदृष्टसूर्योदयद्वयदर्शनान्तरालकालस्य भिन्नत्वादहोरात्रभेदः स्यात् । `*यावद्दिनेशदर्शनं तावद्दिनमित्यत्रापि सौम्यायनं दिनं दक्षिणायनं रात्रिरिति दोषः प्रसज्येत । संकल्पादेवाप्तकार्यसिद्धयः सिद्धाः स्वच्छन्दचारिणः सौम्यायनप्रवृत्तः सौरमासत्रयं यावद् वड़वानलप्रदेशमाश्रयन्ते । ततो मेषादिराशित्रयार्कभोगं यावन्मेरु’ संश्रयन्ते । ततः पुनः कर्कादित्रयेण वडवानलं पुनस्तुलादित्रयेण मेरुस्थितिसुखमनुभवन्ति। मृगादिभचक्राद्धकभोगं यावद् दिनेशस्य दृष्टत्वात्सौम्यायन दिनमापद्यत । न चैतादृशदिनप्रमाणं ६शास्त्रेण प्रतिपाद्यते । `*प्रदेशविशेषमधिकृत्यैव दिनप्रमाणस्योत्तत्वात् । तस्मादेकप्रदेशस्थद्रष्टुर्यावद्दिनेशदर्शनयोग्यं कालविशेषः तावद्दिनमिति युक्तम् । अभ्रादिव्यवधानेनादर्शननिवारणाय योग्येति पदम् । यद्वा स्वक्षितिजोपरि यावद्रविबिम्बसञ्चरण तावद्दिनम्। स्वक्षितिजाधो यावद्रविबिम्बसञ्चारस्तावती रात्रिः । यावत्स्वक्षितिज एव रविबिम्बसञ्चरणं तावती सन्ध्येति लक्षणं युक्तम् । एतद्द्वीपवत्त्र्यन्याप्रविष्टनिरस्तसमस्तरविरश्मिजालः कालविशेषो रात्रिरिति लक्षणेऽत्यन्तं गौरवम् । यद्देवानां दिनं तदसुराणां रात्रिरिति भाष्ये देवपदं मेरुस्थो१. भदे नवधा ख पु० । २ लीला० त्रै० १ श्लो० ॥ ३. गुणनफलभ्यते ख पु० ॥ ४ भागभागानु' ख पु० ॥ ५. दिनेदर्श ख पु० । ६. शास्त्रण ख पु० । ७. तदेश ख पु० ॥ RR सिद्धान्तसिरोमणौ ग्रहगणिते पलक्षणार्थ, दैत्यपदं वडवानलस्थोपलक्षकम् । पातालतलाद्यवस्थितानां एतादृश' दिनाभावात् । एतत् कारणं गोले वक्ष्यते । ‘रवीन्द्वोर्युतेः संयुतिर्यावदन्येति । रविचन्द्रबिम्बकेन्द्रयुतेर्यावदन्या युतिः स चान्द्रो मास इति दशविधिरिति यावत् । ‘मास' परिमाणे' इत्यस्माद्धातोनिष्पन्नोऽयं मासशब्दः । मस्येते3 परि४मीयेते यावता कालेन चन्द्रवृद्धिक्षयौ स चान्द्रो मासः । यद्वा चन्द्रवृद्धिक्षयाभ्यां मस्यत इति मासः । 5可牙一 'मस्यन्ते परिमीयन्ते स्वकलावृद्धिहानितः । मास एते स्मृता मासास्त्रिशक्तिथिसमन्विता’ ॥ इति ॥ एतेन मासाभिधा चान्द्रा * एव मुख्याः । सौरादिषु गुणवशादेकस्मिन् मासे चान्द्रे रविचन्द्रातरं भगणांशाः । एकस्मिस्तिथावन्तरं द्वादशभागाः । चान्द्रमध्ये सावनघटोमानमनुपातेन । यदि गत्यन्तरकलाभिः षटिवटिकास्तदा द्वादशभागकलाभिः किमिति, मध्यगत्या चान्द्रे सावनघटयः ॥ ५९॥४ चान्द्रमास एव पित्र्यमहोरात्रम् । पितृशब्देन विधुपृष्ठस्था उच्यन्ते ।॥१९॥ अधुना सावननाक्षत्रदिनप्रमाणमाह इनोदयद्वयान्तरमिति । दिनशब्देनाहोरात्रमुच्यते। दिनशब्दः सावने मुख्योऽन्यत्र गौणः। भानां 3भ्रमो यावता कालेन सम्पद्यते तद्भदिनम् ॥ नाक्षत्रमध्ये सावनज्ञानमनुपातेन । रविगतियुक्तचक्रकलाभिः षष्टिघटिकास्तदा। केवलाभिश्चक्रकलाभिः किमिति, जातम् ।। ५९ ।। ५२ । ( ५० ? ) चन्द्रेण यावता कालेन नक्षत्रं भुज्यते तद्भदिनम् । तज्ज्ञानं त्रैराशिकेन । यदि चन्द्रगत्या ॥७९०॥३५॥ षष्टिघटिका अर्कसावनाः लभ्यन्ते तदाऽष्टशतकलाभिः किमिति जातम् ॥६०॥४७॥ (४२ ?) एवं ‘सप्तविशतिदिनैर्मास इति । इदं नाक्षत्रं मानं प्रवर्षणमेघगर्भपरिज्ञाने । उपयुज्यत इति नादरः । अत्राचायेंण भभ्रमशब्देन नाक्षत्र° सावन मेव* घटिकादिज्ञानार्थम् ॥२०॥ इदानों ब्राह्ममानमाह wr ( a V खखाभ्रदन्तसागरयुगाग्नयुग्मभूगुणः । क्रमेंण सूर्यवत्सरैः कृतादयो युगाङ्घ्रयः ॥ २१ ॥ १. तदृश ख पु० । २. परिमास क ख ग ०पु । ३ मास्येते ख मस्य ते ग पु० च । ४. परिभीषेते ख परिभीयंते ग पु० च । । ५. चांद्र क पु० । ६. प्रमो ख पु० । ܝ - ७. नाक्षत्रे ख पु० । ८. नमवादि क ख ग पु० । मध्यमाधिकारे कालमानाध्यायः २३ स्वसन्ध्यकातदंशकैर्निजार्कभागसंमितैः । युताश्च तद्युतौ युगं रदाब्धयोऽयुताहताः ।। २२ ।। मनुः क्षमानगैयुगैर्युगेन्दुभिश्च तैर्भवेत् । दिनं सरोजजन्मनो निशा च तत्प्रमाणिका ॥ २३ ॥ सन्धयः स्युर्मन्नां कृताब्दैः समा आदिमध्यावसानेषु तैर्मिश्रितैः । स्याद्युगानां सहस्रं दिनं वेधसः सोऽपि कल्पो द्युरात्रन्तु कल्पद्वयम् ॥२४॥ शतायुः शतानन्द एवं प्रदिष्टस्तदायुर्महाकल्प इत्युक्तमाद्यैः । यतोऽनादिमानेष कालस्ततोऽहं न वेद्म्यत्र पद्मोद्भवा ये गतास्तान्॥२९॥ वा० भा०-खखाभ्रदन्तसागरैरिति । रविवर्षाणां लक्षचतुष्टयेन द्वात्रिशत्सहस्राधिकेन चतुर्गुणेन कृतं नाम प्रथमो युगचरणः १७२८००० । त्रिगुणेन त्रेतासंज्ञी द्वितीयो युगचरण: १२९६००० । द्विगुणेन द्वापराख्यस्तृतीयः ८६४c०० । एकगुणेन कलिश्चतुर्थ: ४३२००० ॥ किंविशिष्टा एते युगचरणाः । स्वसन्ध्यकातदंशकॅनिजाकभागसंमितैयुंताश्च । युगचरणप्रमाणस्य यो द्वादशांशस्तत्प्रमाणा तस्य चरणस्य सन्ध्या । सा चरणादौ भवति । तार्वांश्च सन्ध्यांशः । सञ्चरणस्यान्ते । एवं स्वसन्ध्यासन्ध्यांशैः सह एते युगचरणाः कथिता इत्यर्थः । कृतादौ सन्ध्यावर्षाणि १४४००० । कृतान्ते सन्ध्यांश: १४४००० । त्रेतादौ सम्ध्या १०८००० ॥ त्रेतान्ते सन्ध्यांश: १०८००० । द्वापरादौ सन्ध्या ७२००० । द्वापरान्ते सन्ध्यांश: ७२००० ॥ कल्यादौ सन्ध्या ३६००० । कल्यन्ते सन्ध्यांशः ३६००० । तद्युतौ युगमिति । तेषां चतुर्णा चरणप्रमाणानां युतौ युगप्रमाणम् ॥ तच्च रदाब्धयोऽयुताहताः ४३२०००० । मनुः क्षमानगैर्युगैरिति । तैर्युगैरेकससत्या मितैरेको मनुः । तैर्मनुभियुगेन्दुभिश्चतुर्दशभिदिनं सरोजजन्मनो निशा च तत्प्रमाणिका ॥ ब्रह्मणो दिनतुल्या रात्रिश्च भवति । प्रमाणिकाशब्देन छन्दोऽपि सूचितम् ॥ अहो एकससतियुगो मनुरुक्तः ॥ ब्रह्मदिने चतुर्दश मनवः एकसप्सतिर्यावच्चतुर्दशभिगुण्यते तावत् षडूनं सहस्रं भवति ॥ स्मृतिपुराणदौ तु । 'चतुयुगसहस्रण ब्रह्मणो दिनमुच्यते । तत् कथमिदमुच्यत इत्याशङ्कां परिहरन् अाह ॥ सन्धयः स्युर्मनूनां कृताब्दैः समा आदिमध्यावसानेष्विति । आदिश्च मध्यानि चावसानञ्च आदिमध्यावसानानि । एवं तानि पञ्चदश ॥ तेष्वादिमध्यावसानेषु मनूनां सन्धयः स्युः ॥ ते च कृताब्दसमकालाः ॥' कृताब्दा यावत् पञ्चदशभिर्गुण्यन्ते तावद्युगषट्काब्दतुल्या भवन्ति ॥ अतस्तैमिश्रितैर्युगसहस्रं ब्रह्मणो दिनमुक्यते । तत् कथमिदमुच्यत इत्यनुपपन्नमित्युपपद्यते ॥ यद्ब्रह्मदिवसोऽपि कल्पसंज्ञः ॥ एवं निशा च तत्प्रमाणकेति । द्युरात्रं तु कल्पद्वयमिति ॥ अस्माद्दिनाद्यत् पूर्वपरिभाषया वर्षशतं तद् ब्रह्मण अायुः ॥ यत् तस्यायुः स महाकल्प इत्युच्यते । ततोऽन्यो ब्रह्मा तदन्तेऽन्य इति पुराणादौ कथ्यते श्रूयते च ॥ विष्णुपुराणे २४ सिद्धान्तसिरोमणी ग्रहगणिते ‘‘निजेनैव तु मानेन कायुर्वर्षशतं स्मृतम् ॥ तत्पराख्यं तदर्ध तु परार्धमभिधीयते ॥' तत् कियन्तस्ते गता इत्याशङ्कायामाह ॥ यतोऽनादिमानित्यादि । यतः कालोऽनादिमान् । अतो ये गतास्तान्न वेद्मि ॥ २१-२५ ॥ वा० वा०-इदानीं 'ब्राह्ममानमाह खखाभ्रदन्तसागरैरिति ॥ २१-२४।। • एवं ब्रह्मण आयुर्दायमाह शतायुरिति अद्यावधि कियन्तः पद्मोद्भवा गता इति मन्दप्रश्नस्योत्तरमाह । यतोऽनादिमानेष इति । अनन्ता गता इत्युत्तरम् ॥ २५ ॥ इदानीमन्यदाह । V t C - e re-R A-A तथा वत्तंमानस्य कस्यायुषोऽधं' गतं सार्धवर्षाष्टकं* केचिदूचुः । भवत्वागमः कोऽपि नास्योपयोगो ग्रहा वर्त्तमानद्युयातात् प्रसाध्याः ॥२६॥ वा० भा०- तथा वर्तमानस्य ब्रह्मण आयु:कालस्य कि गतमिति न वेद्मि । तत्र केचिदाचार्या अायुषोऽर्धं गतं केचित् सार्धवर्षाष्टकं गतमित्यूचुः । तत्रागमः प्रमाणम् ॥ इहागमद्वौविध्ये कः प्रमाणमित्यत्रास्माकं नाग्रहः । यतोऽस्य गतैर्वषैर्दिनैरपि प्रयोजनाभावः ॥ ग्रहास्तु वर्तमानस्य दिवसस्य गतात् साध्याः ॥ २६ ॥ वा० वा०-अन्यदपि न वेद्मि आगमद्वैविध्यादित्याह तथा वर्तमादस्येति । ननु गतवर्षाज्ञाने ग्रहसाधनं कथं स्यादित्याशङ्कायां सयुक्तिकमुत्तरमाह भवत्वागम् इति ॥ २६ ॥ इदानी तत्कारणमाह । यतः सृष्टिरेषां दिनादौ दिनान्ते *लयस्तेषु सत्स्वेव तच्चारचिन्ता । अतो युज्यते कुर्वते तां पुनर्येऽप्यसत्स्वेषु तेभ्यो महद्भ्यो नमोऽस्तु ॥२७॥ वा० भा०-यत एषां ग्रहाणां दिनादौ सृष्टिदिनान्ते लयः । यदि महाकल्पगताद्ग्रहा: साध्यन्ते तहिं यावत्योऽस्य विभावयौं गतस्तासु ग्रहाभाव एव । अतो विद्यमानेष्वेव ग्रहेषु १. ब्रह्ममा क पु० । २. ‘आयुषोऽर्धमितं तस्य’ –इति सूर्यसिद्धान्तोक्तिः । 'कजन्मनोऽटौ सदला: समा ययु:”-चेति वटेश्वरसि० १ अ० १० श्लो० । ३. अत्र भगवदुक्तिः । * अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ब्रह्मगुसः । ‘‘ग्रहनक्षत्रोत्पत्तिर्ब्राह्मदिनादौ दिनक्षये प्रलयः । यस्मात् कल्पस्तस्माद्भग्रहगणिते कल्पयाताब्दाः॥ श्रीपतिः ‘ज्योतिग्रहाणां विधिवासरादौ सृष्टिलयस्तद्वदिवसावसाने। यस्मादतोऽस्मिन् गणिते ग्रहाणां योग्यो मते नः खलु कल्प एव ।।' ( सि० शे० १ अ० २१ श्लो० ) । मध्यमाधिकारे कालमानाध्यायः ૨૧ तच्चारचिन्ता कर्तुं युज्यते ॥ यत्तु कैश्चिदविद्यमानेष्वपि तेषु महाकल्पगताद्वर्तमानाः कृतास्तान् प्रति वक्रोक्त्या सोपहासमाह ॥ तेभ्यो महद्भ्यो नमोऽस्त्विति ॥ २७ ॥ वा० वा०-कस्माद्ग्रहा वर्त्तमानद्युयातात् साध्यन्त इति तत्कारणमाह यतः सृष्टिरिति । ये महाकल्पादेग्रहानयनं कुर्वन्ति तेषां नमोस्त्वित्युपहासः। कल्पादेरेव ब्रह्मदिनादिः स एव पूर्वगतिप्रारम्भकाल इत्यवश्यमेव स्वीकार्यं सौरतन्त्रदक्षैः । अन्यथा यावद्दिनेशदर्शनं तावद्दिनमिति लक्षणेऽव्याप्तिः स्यात् । यत्तु ‘कल्पो ब्राह्ममह’ इत्यत्र यावत्कल्पप्रमाणमुक्तं तत्सम्मितमेव ब्रह्मदिनमानं न तु यदैव 'कल्पादिस्तदैव ब्रह्मदिनप्रवृत्तिः । किन्तु कल्पादेः कृताद्रिवेदतुल्यदिव्याब्देषु शतघ्नेषु गतेषु ब्रह्मदिनप्रवृत्तिरिति व्याख्यानं, तत्र कालविशेषसङ्ख्यावाचकस्य कल्पशब्दस्य सङ्ख्यामात्रपरत्वे ऽदोषः । यथा रवीन्दुयोगात् प्रवृत्तस्य त्रिशक्तिथ्यात्मकस्य चान्द्रस्य पञ्चम्यादितस्त्रिशत्तिथिसङख्यामात्रपरत्वे स्वार्थपरित्याग मन्यन्ते तद्वदत्रापि । सर्वजनसम्मतकल्पप्रवृते: ससन्धिचतुर्दशमन्वात्मकस्य कल्पस्य सौरसम्मतसृष्टयादितःससन्धिचतुर्दशमन्वात्मकपरतायां3 स्वार्थपरित्याग एव महान् दोषः । अथ भवन्मतेऽपि यदि युगपद्ग्रहसृष्टिसञ्चरणं तदा शतपथश्रुतिप्रतिपातिदतक्रामिकसृष्टिविरुध्येत । यदि च कल्पादितः प्राग् ग्रहसृष्टिः कल्पादितो ब्रह्मदिनारभ्भ इति मते यावद्दिनेशदर्शनं तावद्दिनमिति लक्षणेऽतिप्रसङ्गः प्रसज्येत ।। " किञ्च यावत् क्षितिजोपरि रविबिम्बसञ्चारस्तावद्दिनमिति लक्षणेन कल्पादितः प्राग् ग्रहसृष्टावपि गमनापरपर्यायस्य४ सञ्चारस्य कल्पादित एव स्वीकृतत्वात् करतलकलितामलकवत्सकलं भूगोलं पश्यतो ब्रह्मण आाकल्पं रविबिम्बसञ्चारः स्वक्षितिजोपर्येव भवतीति कल्पादित ब्रह्मदिनारभ्भेन किञ्चिद्बाधकम् । तथा मन्मतेऽपि कल्पादावेव रविसृष्टिस्ततः शतघ्नकृताद्रिवेदतुल्यदिव्याब्दैग्रहगतिप्रारभ्भ इति यावद्दिनेशदर्शनं तावद्दिनमिति लक्षणेन किञ्चिद्वाधकमस्तीति । यत्रोभयोः समो दोषः परिहारोऽपि वा समो' नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण इति ब्रूयात् । प्रतिब्रूयादेनम् । किं भवता कल्पादिरेव ब्रह्मदिनादिस्तत्रैव ६‘आदित्यो ह्यादिभूतत्वादिति’ सूर्यसिद्धान्तोक्तेः सूर्यबिम्बे° सृष्टिरित्यभ्युपगतम् । यावत्स्वक्षितिजोपरि रविबिम्बं तावद्दिनमिति लक्षणश्व (वा?) किमपराद्ध युगपद्ग्रहसृष्टिगतिवादिना । वेदविरोध इति चेत् । स च युगपद्रविगतिसृष्टिवादिनस्तवापि मते समान एव । कथमयमनुक्तोपालम्भः । न च मया युगपत् स्वीक्रियते किन्तु [ *कल्पादौ रविसृष्टि: रविगतिग्रहगतिप्रारम्भ इति। तह्यांत्रापि दूषणमस्ति । क्षयापरपर्याय कल्पान्ते भग्रहाणां लयश्रवणात्] कल्पादितो १. कलादि ख पु० । २. काल्यपप्र’ ख पु० । ३ ताया ख पु० । ४. पयां मस्य ख पु० ॥ ५. सम. क ख ग पु० ॥ ६. सू० सि० १३ अ० १५ श्लो० । ७. बिम्बो क पु० । ८. कोष्ठान्तर्गतोंऽश: ख पु० नास्ति। सि०-४ २६ सिद्धान्तशिरोमणौ ग्रहगणिते युगमहीधरवेदवर्षेषु' शतगुणितेषु गतिप्रारभाभिधानात् कल्पभगणादीनामानर्थक्यम्। तस्मात् कल्पादावेव ग्रहगतिप्रारभ्भः समुचित इति । यथेच्छाकाले* ग्रहासत्वं दोषस्तथा प्रमाणकालेऽपि ग्रहासत्वं दोष इति सामान्यत उक्तम् । तेष्वसत्सु ये तच्चारचिन्तां कुर्वन्ते ॐ तेभ्यो महद्भ्यो नम इति । तथा चाह श्रीपतिः*ज्योतिग्रहाणां विधिवासरादौ सृष्टिलयस्तद्दिवसावसाने। । यस्मादतोऽस्मिन् गणिते ग्रहाणां योग्यो मते नः खलु कल्प एव ॥ इति । वस्तुतस्तु युगकुदिनादिप्रमाणं युगभगणादिफलमिच्छेष्टाहिर्गणाद्येव । तत्र सावयवेन गुणने भजने च शिष्यक्लेशो मा भूदिति भगवता पडूजवनविकासकेन सूर्यण मन्दशीघ्रोच्चपातभगणाद्यं सहस्रेण सवर्णयित्वा पठितमिति ग्रहासत्वदोषाशङ्काऽपि नास्ति । तस्मान्महाकल्पाद्य ग्रहानयनं' कुर्वते तेषामेवेदं दूषणमित्यलम् । ब्रह्ममानकथनं सङ्कल्पाद्युपयोगितया प्राजापत्यमानवत्। शास्त्रान्तरे प्राजापत्यमानमभिहितम्। 'मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्' इति ॥ २७ ॥ इदानी वर्तमानदिनगतमाह । याताः षण्मनवो युगानि भमितान्यन्यद्युगाङ्घ्रत्रयं नन्दाद्रीन्दुगुणास्तथा शकनुपस्यान्ते कलेर्वत्सराः । गोद्रीन्द्वद्रिकृताङ्कंदस्रनागगोच्चन्द्राः १९७२९४७१७९ शकाब्दान्विताः । सर्वे सङ्कलिताः पितामहदिने स्युर्वर्त्तमाने गताः ॥ २८ ।। स्वायम्भुवो मनुरभूत् प्रथमस्ततोऽमी स्वारोचिषोत्तमञ्जतामसरैवताख्याः । षष्ठस्तु चाक्षुष इति प्रथितः पृथिव्यां वैवस्वतस्तदनु सम्प्रति सप्तमोऽयम्'।।॥२९॥ वा० भा०-श्लोकद्वयं स्पष्टार्थम्। इति ब्रह्ममानम् ॥ २८-२९ ॥ वTo वा०-वर्त्तमानद्युयातं मनूनाञ्च संज्ञां वृत्तद्वयेनाह याताः षण्मनव इति । शकनृपस्यान्ते। शकाश्च ते नराश्च तान्पातीति शकनृपो विक्रमादित्यः । यथा मृगप्राणहरे सिंहे मृगपतिप्रयोगस्तथा शकनृपप्रयोगो विक्रमादित्ये ।। शकनामानो १. धरद ख पु० । २. ग्रंथेच्छा ख पु० । ३. कुर्वते ख पु० । ४. सि० शे० १ अ० २१ श्लो० । ५. नयने ख पु० । ६. सू० सि० १४ अ० २१ श्लो० । ७. अत्र श्रीपतिः । “स्वायम्भुवाख्यो मनुराद्य आसीत् स्वारोचिषधोत्तमतामसाख्यौ । जातौ ततो रौवतचाक्षुषौ च वैवस्वतः सम्प्रति ससमोऽयम् । ( सि. शे. १ अ. २४ श्लो०) अन्येषां नामानि पुराणवचनाज्ज्ञेयानि । तथा च तद्वचनम्। 'सार्वाणदक्षसावर्णिब्रह्मसावणिकस्ततः । धर्मसावर्णिको रुद्रपुत्रो रौच्यश्य भौत्यक: ।' मध्यमाधिकारे कालमानाध्यायः ૨૭ म्लेच्छास्ते व्यापादिता यस्मिन् काले विक्रमार्केण स कालो लोके शकेन्द्र काल इत्युच्यते।' इति भट्टोत्पलोत्त: । य एव विक्रमस्यान्तः स एव शालिवाहनादिरित्युच्चावचजनप्रसिद्धम् । अत्राङ्कानां वामतो गतिः । एकस्थानाद्दशकस्थानादिविन्यासस्य वामक्रमेणैवाद्यैः सङ्केतितत्वात् । एक एव द्वद्यादिनवावसानावृत्तिभिद्वित्त्वादिसङ्ख्यां लभते । एवं नवैवाङ्काः सङ्केतिताः । पुनरेक इव दशगुणोत्तरो दशकशतसहस्रादिसङ्ख्यां लभते । यत्र नवावसानावृत्त एको विन्यस्यते तदेकस्थानम् । यत्र नवान्ताङ्कावृत्त एव दशगुणोत्तरो विन्यस्यते तद्दशकादिस्थानमित्याहुः । स्थानानन्त्यात् सङ्ख्याया आानन्त्यम् । स्थानानां योऽवश्यं मन्तव्य उत्तरावधिस्तस्य पराद्धं इति संज्ञा कृता । आचार्येण परार्द्धस्याष्टादश स्थानान्युक्तानि । क्वचिच्छात्रान्तरेऽधिकान्युक्तानि। शून्यं नामाभावस्तदपि सङ्ख्यान्तर्गतमेव सङ्ख्याद्योतकत्वात् । एक एव सहस्रसङ्ख्यां कथं द्योतयेद्यदि' एकदशशतस्थानेष्वङ्कानामभावाच्छून्यनिवेशो न स्यात् । नन्वेकादिस्थानस्थितानामङ्कानामभावे यद्वच्छून्यनिवेशेन लक्षादिसङ्ख्यावबोधस्तद्वत्पराद्धदिस्थानामभावे शून्यनिवेशनेनापि स्यात् ।। *युक्तश्च वामक्रमाद्दक्षिण इति चेत् किमत्र वक्तव्यम् । उत्तमेवात्र बीजगणितं व्याख्यातवद्भि:* कृष्णदैवज्ञैरुक्तरावधेरभावात् *परिच्छिन्नसङ्ख्यासु तत्सत्वेऽपि तस्यानियतत्वात् प्रथमावधेस्तु नियतत्वादिति । उत्तरावधेः प्रदक्षिणक्रमेणैव द्वितीयादिस्थानानां संज्ञास्त्विति तत्रापीदमेवोत्तरम् । अभ्यर्हितस्थानस्थस्य पङ्क्तौ पूर्वनिवेशस्तदधःस्थितस्थानस्थानां सव्यक्रमेण स्थापनमुचितं, लोकेषु तथा दृश्यते तत्वेकस्थानाद्वामक्रमेण दशकादिस्थानविन्यासेनोपपद्यते । अथवा परमाण्वाद्यधिकृत्य द्वयणुकादिसंज्ञाः क्रियन्ते तद्वदेकस्थानमधिकृत्य दशकादिस्थानसंज्ञाकरणे न कश्चिद्दोषः । एकादिस्थानसाध्यत्वादृशकस्थानादीनामुत्तरोत्तरसङ्ख्यायाँ पूर्वपूर्वसङ्ख्याया: सत्वात्। तस्मादेकमब्जं नवाबुदानि सप्तकोट्यः प्रयुतद्वयं लक्षनवकं चत्वार्ययुतानि सहस्रसप्तकं शतमेकं सप्त दशकाः नव चेति गताः शकादौ । ततः शकवर्षाण्येतेषु योज्यानि ॥ २८-२९ ॥ इदानी बार्हस्पत्यं मानुषमानञ्चाह । बृहस्पतेर्मध्यमराशिभोगात् संवत्सरं सांहितिका वदन्ति' । ज्ञेयं विमिश्रन्तु मनुष्यमानं मानैश्चतुर्भिव्यवहारवृत्तेः ॥ ३० ।। १. द्योते ख पु० ॥ २. युक्ता ख पु० ॥ ३. तविद्धि: ख पु० ॥ ४. परिक्षिण ख पु० । ५. अत्र क्षपक पद्यम् । ‘‘कल्पादितो मध्यमजीवभुक्ता ये राशयः षष्टिहृतावशेषाः । संवत्सरास्ते विजयाश्विनाद्या इतीज्यमान किल संहितोत्तम् । तथा च श्रीपतिः । 'कल्पादि भुता गुरुराशयो ये संवत्सराः स्युविजयादयस्ते । बभाषिरे सांहितिका हि पूर्वे वर्षाणि तस्याविनपूर्वकाणि ॥' ( सि. शे. १ अ. ४३ श्लो० ) RØ सिद्धान्तशिरोमणी ग्रहगणिते वर्षायनतुयुगपूर्वकमत्र सौरान्मासास्तथा च तिथयस्तुहिनांशुमानात् । यत्र कृच्छ्तकचिकित्सतवासराद्य तत् सावनाच्च घटिकादिकमार्क्षमानात्' ।। ३१ ॥ वा० भा०-पूर्वश्लोके पूर्वार्ध सुगमम्। मनुष्यमानन्तु विमिश्र ज्ञेयम् । कुतः ॥ यतो लोके चतुभिरेव मानैव्यवहारः प्रवर्तते । वर्षायनतुंयुगादिकं सौरमानात् प्रवर्तते लोके ॥ मासास्तियश्व चान्द्रात् । व्रतोपवासचिकित्सितसूतकवासराद्यर्कसावनात् । घटिकादिकं नाक्षत्रादेव । एवं सौरचान्द्रसावननाक्षत्रमानैश्चतुभिरेभिमिश्रितैर्मनुष्यमानम् ॥ ३०-३१ ॥ वा० वा०-अथ बाहस्पत्यमनुष्यमाने चाह बृहस्पतेरिति। कल्पादेयवन्तो राशयो गुरुभुक्तास्ते । षष्टितष्टा विजयाद्या गतसंवत्सराः भवन्ति । यतः कल्पादौ विजयः दाक्षिणात्यास्तु मनुजमानात् संवत्सरमिच्छन्ति । तथा च रोमशासिद्धान्ते-- 'विजयाद्यास्तथाऽकब्दाः प्रभवाद्याः स्मृता बुधै:' इति । कि तन्मनुजमान विमिश्रमिति । सौर-चान्द्र-सावन-नाक्षत्राणां मध्ये द्वयोस्त्रयाणां सर्वेषां वा मिश्रणं तन्मिश्रमानम् । यस्माच्चतुभिर्मानैर्व्यवहारो बहु प्रवर्त्तते । चैत्रशुक्लप्रतिपदि रव्युदयान्मनुजमानप्रवृत्ति वदन्ति । अत्र विशेषो मुहूर्तकल्पद्रुमे । 'चेत् स्पष्ट या वाऽप्यथ मध्यगत्या राश्यन्तरं यत्र च चान्द्रवर्षे: ।। गुरुर्न यायादधिवत्सरोऽधिमासेन तुल्यः स शुभेषु वज्र्यः ।।' यशोधरतन्त्रे । “एकस्मिन् रविवर्षे गौरववर्षद्वयावसानं चेत् । त्र्यब्दस्पृगेनमेवं विलुससंवत्सरं प्राहुः ।।' ज्योतिविदामरणी । ‘‘गुरुसङ्क्रमयुग्मवत्समा गदिता सा ननु लुससंज्ञिता । विबुधै रहिता शुभे तु याऽधिसमा गीष्पतिसङ्क्रमोज्झिता ।” १. अत्र श्रीपतिः । 'वर्षाणि सौरात् प्रवदन्ति चान्द्रान्मासौंस्तिथी: सावनतो दिनानि । सौरैन्दवाभ्यां तु विना न तत् स्यान्नाक्षत्रमानाद्घटिकादिकालः । (सि. शे. १ अ. ४९ श्लो०) युगायनर्तुप्रभृतीनि सौरान्मानाद्द्युरात्र्योरपि वृद्धिहानी । पर्वाधिमासोनदिनानि चान्द्रात् तथा तिथेरर्धमपि प्रदिष्टम् । ( सि. शे. १ अ. ५० श्लो० ) प्रायश्चित सूतकाद्य चिकित्सायज्ञाद्यवं कर्म वारादिकश्च । शास्त्रे त्वस्मिन् खेचराणाश्च चारा विज्ञातव्याः सावनाद्भास्करीयात् ।।' (सि. शे. १ अ. ५१ श्लो०) मध्यमाधिकारे कालमानाध्यायः 39, र्तुयुगपूर्वकमिति । वर्ष वत्सरः वसतोऽयने यस्मिन् स वत्सरः । यातीत्ययनं राशिषट्केन दक्षिणाशामुतराशां वेति । इयक्ति गच्छत्यसाधारणं लिङ्गमिति ऋतुः ॥ ३०-३१ ॥ इदानी मानोपसंह्रारश्लोकमाह । fa ܕ ܬ ) ܓ ܓܕ ܐ एवं पृथङ्मानवदैवजैवपैत्रार्क्षसौरैन्दवसावनानि । vNA q ब्राह्मश्च काले नवमं प्रमाणं ग्रहास्तु साध्या मनुजैः स्वमानात्'॥३२॥ वा० भा०-एव कालस्य नव मानानि। तत्र ग्रहानयनं मनुष्यमानात्। यतस्ते मनुष्ये: साध्या: ॥ ३२ ul इति श्रीभास्करीये सिद्धान्तशिरोमणौ कालमानाध्यायः ॥ वा० वा०-अथोपसंहरति । एवं पृथक्मानवेति । यद्यपि दैवमासुरङ्च मानं दिवसभेदाभिद्यते तथाप्यहोरात्रैक्यादभेद इति नवैव मानानि स्वीकृतानि । काले कलनात्मके ब्राह्मां नवमं प्रमाणं परिमाणमित्यर्थः । एवं वर्षादिकालस्तत्तन्मानैर्नवधा भिद्यत इति । मनुष्योपयोगित्वाच्छास्त्रस्य यथोपयोगस्तथैव ग्रहा मनुजैर्मनुष्यमानात्साध्याः । चकारोऽनुक्तसमुच्चयार्थस्तेन ग्रहसमवेतानि कर्माण वक्रास्तमनोदयक्रान्तिसाम्यच्छायायुतिग्रहणश्रृङ्गोन्नमनतिथ्यादोनि च साध्यानि ॥ ३२ ॥ इति श्रीकृष्णदैवज्ञात्मजगणकनृसिहकृतौ कालमानाध्यायः । अथेदानीं ग्रहाणां मन्दोच्चानां चलोच्चानां ग्रहपातानाञ्च भगणान् श्लोकषट्केनाह। अकशुक्रबुधपर्यया विधेरह्नि कोटिगुणिता रदाब्धयः ४३२००००००० । एत एव शनिजीवभूभुवां कीर्त्तिताश्च गणकैश्चलोच्चजाः ॥ १ ।। खाभ्रखाभ्रगगनामरेन्द्रियत्माधराद्रिविषया५७७५३३०००००हिमद्युतेः । युग्मयुग्मशरनागलोचनव्यालषण्नवयमाश्विनो२२९६८२८९२२ऽसृजः ॥२॥ सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो १७९३६९९८९८४ज्ञशीघ्रजाः। पञ्चपञ्चयुगषट्कलोचनद्वयब्धिषड्गुणमिता ३६४२२६४९५गुरोर्मताः ॥३॥ sa १. अत्र श्रीपतिः । 'पैतामहं दिव्यमथासुरश्च पैत्रं तथा मानुषमानमन्यत् । सौराक्षहैमांशवसावनानि जैवं तथेद दश कीर्तितानि । सि० शे० १ अ० ४७ श्लो० । सौरचान्द्रमससावनमान: साक्षकैग्रहगतेरवबोध: । एभिरत्र मनुजव्यवहारो दृश्यते च पृथगेव चतुभि:।” सि० शे० १ अ० ४८ श्लो० । २. मानि ख पु० । ३ कालक’ख पु० । Hemk-m રેo सिद्धान्तशिरोमणौ ग्रहगणिते द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः७०२२३८९४९२सितशीघ्रपर्ययाः। भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवः१४६५६७२९८सूर्यसुतस्य पर्ययाः॥४॥ खाष्ट्रब्धयो ४८०ऽटाक्षगजेषुदिग्द्विप द्विपाब्धयो ४८८१०९८५८ द्वयङ्कयमा २९२ रदाग्नयः३३२ ।। शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुसागराः ४१ स्युः पूर्वगत्या तरणेधुंदूच्चजाः ca, गजाष्टिभर्गोंत्रिरदाश्विनः २३२३१११६८ कुक्षु r~a fra द्रसाश्विनः २६७ कुॉद्विशराः ९२१ क्रमत्तवः ६३ ॥ त्रिनन्दनागा ८९३ युगकुञ्जरेषवो ५७४ निशाकराद्व्यस्तगपातपर्ययाः ॥ ६ ॥ वा. भा.-ग्रहाणां पूर्वगत्या गच्छतां कल्प एतावन्तो भगणा भवन्ति । तथा मन्दोच्चानां चलोच्चानाञ्च प्राग्गत्या एतावन्तः पर्यया भवति । तथा पाताना पश्चिमगत्या एतावन्तो भवन्ति । अत्रोपपत्ति: । सा तु तत्तद्भाषाकुशलेन तत्तत्क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव श्रोतुं शक्यते नान्येन ॥ ग्रहमन्दशीघ्रोच्चपाताः स्वस्वमार्गेषु गच्छन्त एतावतः पर्ययान् कल्पे कुर्वन्तीत्यात्रागम एव प्रमाणम् । स चागमो महता कालेन लेखकाध्यपकाध्येतृदोषेबहुधा जातस्तदा कतमस्य মালাত অন্ম । । अथ यद्येवमुच्यते गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम् ॥ उपपत्त्या ये सिध्यन्ति भगणास्ते ग्राह्याः । तदपि न । यतोऽतिप्राज्ञेन पुरुषेणोपपत्तिज्ञातुमेव शवयते ॥ न तया तेषां भगणानामियक्ता कुत्तु' श्वयते ॥ पुरुषायुषात्पत्वात् ॥ उपपत्तौ तु ग्रहः प्रत्यहं यन्त्रेण वेध्यः ॥ भगणान्तं याव्त् ॥ एवं शनैश्चरस्य ताव् द्वषणां त्रिशता भगणः पूर्यते ॥ मन्दोच्चानां तु वर्षशतैरनेकैः ॥ अतो नायमर्थः पुरुषसाध्य इति ॥ अत एवातिप्राज्ञा गणकाः साम्प्रतोपलब्ध्यनुसारिण प्रौढगणकस्वीकृत कमप्यागममङ्गीकृत्य ग्रहगणित आत्मनो गणितगोलयोनिरतिशय कौशलं दर्शयितुं तथाऽन्यैभ्रन्तिज्ञानेनान्यथोदितानर्थाँश्च निराकर्तुमन्यान् ग्रन्थान् रचयन्ति । ग्रहगणित इति कर्तव्यतायामस्माभिः कौशलं दर्शनीयं भव्त्वागमो योऽपि कोऽप्ययमाशयस्तेषाम् । यथाऽत्र ग्रन्थे ब्रह्मगुसस्वीकृतागमोऽङ्गीकृत इति ॥ तहि तिष्ठतु तावदुपपत्त्या भगणानामियत्तासाधनम् । अथ यद्युपपत्तिरुच्यते तहि इतरेतराश्रयदोषशङ्कया वक्तुमशक्या । तथापि संक्षिप्तामुपपत्ति वक्ष्यामः ॥ इतरेतराश्रयदोषोऽत्र दोषाभासः ॥ ॐपपत्तिभेदानां यौगपद्येन वक्तुमशक्यत्वात् ॥ अथोच्यते । अर्कशुक्रबुधपर्यया विधेरित्यादि । यावांन्त कल्पे वर्षाणि तावन्त एव सूर्थभगणा इत्युपपन्नम् । यतो भगणभोगकालो हि वर्षमुक्तम् । बुधशुक्रो तु रवेरासन्नावेव कदा चिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविष्व सदा व्रजन्तौ दृश्येते । अतस्तयोरपि रविभगणतुल्या भगणा' इत्युपपन्नम् ॥ चलोच्चभगणोपपत्तिमग्रे वक्ष्यामः ॥ १. अत्र कस्यचित् पद्यम् । ‘‘शुक्रज्ञौ पृष्ठतश्चाग्रे सदाऽर्कोनुसरौ यतः । ततोऽर्कभगणैस्तुल्याः कल्पे स्युर्भगणास्तयोः ॥' मध्यमाधिकारे भगणाध्यायः ३१ अथ समायां भूमावभीष्टकर्कटकेन त्रिज्यामिताङ्करङ्कितेन वृत्तं दिगङ्कितं भगणांशैश्चाङ्कितं कृत्वा तत्र प्राचीचिह्माद्दक्षिणतो नातिदूरे प्रदेश उत्तरेऽयने वृतमध्यस्थितेन कीलेन रवेरुदयो वेध्यः ॥ · ततोऽन्तरं वर्षमेकं रव्युदया गणनीयाः ॥ ते च पञ्चषष्टयधिकशतत्रय-३१५ तुल्या भवन्ति । तत्रान्तिमोदयः पूव दयस्थानादासन्नो दक्षिणत एव भवति । तयोरन्तरं विगणय्य ग्राह्यम् । ततोऽन्यस्मिन् दिने पुनरुदयो वेध्यः । स तु पूर्वचिह्नादुत्तरत एव भवति । तदप्युत्तरन्तरं ग्राह्यम् । ततोऽनुपातः ॥ यद्यन्तरद्वितयकलाभिरेकीकृताभिः षष्टि-६० घटिका लभ्यन्ते तदा दक्षिणेनान्तरेण किमिति' । अत्र लभ्यन्ते पञ्चदश घटिकास्त्रिशत् पलानि सार्धानि द्वाविशतिविपलनि १५ ॥ ३० ॥ २२ ॥ ३० । अाभिर्घटीभिः सहितानि पञ्चषष्टश्यधिकशतत्रयतुल्यानि सावनदिनान्येकस्मिन् रव्यब्दे भवन्ति ३६५ । १५ ॥ ३० ॥ २२ ॥ ३० । ततोऽनुपातः । यद्येकेन वर्षेणैतावन्ति कुदिनानि तदा कल्पवर्षेः किमिति ॥ एवं ये लभ्यन्ते ते सावनदिवसा भवन्ति कल्पे ॥ अथ तैरेव रवेवर्षान्तः पातिभिः कुदिनैश्चक्रकला लभ्यन्ते तदैकेन किमिति ॥ फलं मध्यमा रविगतिरित्युपपन्नम् ॥ अथ चन्द्रभगणोपपत्तिः ॥ तत्रादौ तावद्ग्रहवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्यम् ॥ तत्र खगोलस्यान्तर्भगोल अाधारवृत्तद्वयस्योपरि विषुवद्वृत्तम् । तत्र च यथोक्ततं क्रान्तिवृत्तं भगणांशाङ्कितं च बद्ध्वा कदम्बद्वयकीलकयोः प्रोतमन्यञ्चलं ग्रहवेधवलयम् । भगणांशाङ्कितं कार्यम् ॥ ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयञ्च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यचिहुगतया दृष्टया रेवतीतारां विलोक्य क्रान्तिवृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगयैव दृष्टया चन्द्र' विलोक्य तद्वधवलयं चद्रोपरि निवेश्यम् । एवं कृते सति वेधवृत्तस्य क्रान्तिवृत्तस्य च यः संपातस्तस्य मीनान्तस्य च यावदन्तरं तस्मिन् काले तावान् स्फुटचन्द्रो वेदितव्यः । क्रान्तिवृत्तस्य चन्द्रबिम्बमध्यस्य च वेधवृत्ते यावदन्तरं तावास्तस्य विक्षेपः ॥ ततो यावतीषु रात्रिगतघटिकासु वेधः कृतस्तावतीष्वेव पुर्नाद्वितीयदिने कर्तव्यः ॥ एवं द्वितीयदिने स्फुटचन्द्र' ज्ञात्वा तयोर्यदन्तरं सा तद्दिने स्फुटा गतिः ॥ अथ तौ चन्द्रौ ‘‘स्फुटग्रहं मध्यखगं प्रकल्प्य'-इत्यादिना मध्यमौ कृत्वा तयोरन्तरं सा मध्यमा चन्द्रगतिः । तयाऽनुपातः यद्येकेन दिनेनैतावती चन्द्रगतिस्तदा कुदिनैः किमित्येवं चन्द्रभगणा उत्पद्यन्ते ॥ तथा चाह श्रीमान् ब्रह्मगुप्त:* ।

  • ज्ञातं कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः ॥ त्रैराशिकेन भुक्त्या कल्पग्रहमण्डलानयनम् ।' । एवमन्येषामपि भगणोपपपत्ति: ।

अथ चन्द्रोच्चस्य ॥ एवं प्रत्यहं चन्द्रवेधं कृत्वा स्फुटगतयो विलोक्याः । यस्मिन् दिने गतेः परमाल्पत्वं दृष्टं तत्र दिने मध्यम एव स्फुटचन्द्रो भवति तदेवोच्चस्थानम् ॥ यत उच्चसमे प्रहे फलाभावो गतेश्च परमाल्पत्वम् । ततश्च तस्मादिनादारभ्यान्यस्मिश्चन्द्रपर्यये प्रत्यहं चद्रवेधात् ۔۔--ــــــــــــــــــــــــــےسس- ------ --Samskritabharatibot (सम्भाषणम्)-- १. अत्र तात्कालिकगतिविवेचनयाऽग्रान्तरानुपातो भास्करीयो युक्तियुक्त इति । २. ब्रा० सि० १९ अ० १२ श्लो० । ३२ सिद्धान्तशिरोमणी ग्रहगणिते तथैवोच्चस्थानं ज्ञेयम् ॥ तच्च पूर्वस्थानादग्रत एव भवति । यत्तयोरन्तरं तज्ज्ञात्वाऽनुपातः क्रियते ॥ यद्यतावद्भिरन्तरदिनैरिदमुच्चयोरन्तरं लभ्यते तदैकेन किमिति ॥ फलं तुङ्गगतिः ॥ तयाऽनुपातात् कल्पभगणाः । अथ चन्द्रपातभगणोपपत्तिः ॥ एवं प्रत्यहं चन्द्रवेधाद्दक्षिणविक्षेपे क्षीयमाणे यस्मिन् दिने विक्षेपाभावो दृष्टः क्रान्तिवृत्ते तत् स्थानं चिह्नयित्वा तत्र यावान् विधुः स भगणाच्छुद्धः पातः स्यादिति ज्ञेयम् ॥ पुनरन्यस्मिन्नपि पर्यये दक्षिणविक्षेपाभावस्थानं ज्ञेयम् ॥ क्रान्तिवृत्ते तत् स्थानं पूर्वस्थानात् पश्चिम एव भवति । अतो ज्ञाता पातस्य विलोमा गतिः ॥ सा चानुपातात् ॥ यद्यतत्कालान्तरदिनैरेतावत् पातयोरन्तरं लभ्यते तदैकेन किमिति ॥ फलं पातगतिः ॥ तया प्राग्वत् দলনায়াঃ । अथ रवितुङ्गोपपत्तिः । मिथुनस्थे रवौ कस्मिश्चिद्दिने रेवतीतारकोदयाद्यावतीभिर्घटिकाभीरविरुदितस्तावतीभिर्मीनान्ताल्लग्नं साध्यम् यल्लग्नं स तदा स्फुटो रविज्ञेयः । एवमन्यस्मिन् दिनेऽपि तयोः स्फुटार्कयोरन्तरं गतिः ॥ एवं प्रत्यहं स्फुटगतयो ज्ञातश्याः ॥ यस्मिन् दिने गतेः परमाल्पत्वं तद्दिने यावान् रविस्तावदेव रवेरुच्चं भवति । तस्योच्चस्य चलनं वर्षशतेनापि नोपलक्ष्यतें । किन्त्वाचायैश्चन्द्रमन्दोच्चवदनुमानात् कल्पिता गतिः ॥ सा चैवम् । यैर्भगणैः साम्प्रताहर्गणाद्वर्षगणाद्वा एतावदुच्चं भवति ते भगणा युक्त्या कुट्टकेन वा कल्पिताः' ॥ १. अत्र शास्त्रिवापूदेवेन रविमन्दोच्चस्य स्वल्पान्तरादष्टाद्रिभागमितस्योपलब्धौ कुट्टकयुक्त्या यद्धगणानयन कृत तत् प्रदश्यते। तथा हि ससाष्टात्यष्टिमिते शालिवाहनशके कल्पगतिवर्षगणः १९७२९४८९६६ अथ रविमन्दोच्चकल्पभगणप्रमाणं यावत्तावत् । अस्मिन् गतवर्षगुणिते कल्पवर्षभक्त गतमन्दोच्चभगणा लभ्यन्ते तत्प्रमाणं कालक । एतद्गुणितेषु कल्पवर्षेषु यावत्तावद्गुणितगतवर्षेभ्यः शोधितेषु सिद्धं मगणशेषम् =या १९७२९४८९६६ का ४३२००००००० इदं चक्रांशैः ३६० सङ्गुण्य कल्पवर्षेविभज्य लब्धमष्टाद्रिभिः समं कृत्वा छेदगमश्च विधाय नखनगरपवर्तिती जाती या ९८६४७४४८३ का २-१६०० ००००० = & Yeo ooooo समशोधनेन जाती या ९ - ६४७४४८३ रू ४६८० ०००९० = ФT SR* Ço o o o o o o पुनः पक्षौ युगाभ्रनागषट्पक्षनेत्रयुग्मैः २२२६८०४ स्वल्पान्तरत्वादपवर्तितौ जातौ या ४४३ रू ३० १० = क ९७० अतः कुट्टकाल्लब्धं यावत्तावन्मानम् = ४८० ॥ मध्यमाधिकारे भगणाध्यायः । ३३ अथान्येषां शीघ्रोच्चोपपत्तिः । तत्र एत एव शनिजीवभूभुवामित्यादि । उच्चो ह्याकर्षको भवति ॥ तेन स्वकक्षामण्डले भ्रमन् ग्रहः स्वाभिमुखमाकृष्यते ॥ तेनाकृष्टः सन् कक्षामण्डले मध्यग्रहादग्रतः पृष्ठतो वा यावताऽन्तरेण दृश्यते तावत् तस्य फलं मान्दं शैध्यं वा ॥ अहो उच्चो नाम प्रदेशविशेषस्तेन कथमाकृष्यत इति तदुच्यते ॥ यथोक्ततं सूर्यसिद्धान्ते' ॥ ‘‘अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः ॥ शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ॥ तट्टातरश्मिभिर्बद्धास्ते: सव्येतरपाणिभिः । प्राक्पश्चादपकृष्यन्ते यथाऽऽसन्नं स्वदिङ्मुखम् ॥' इत्यादि ॥ एवमत्रोच्चस्य देवताविशेषत्वेनाङ्गीकृतत्वाददोषः । एतदुक्तं भवति ॥ शनेजोंवातू कुजाद्वा यदा रविरग्रे वर्तते। तदा मध्यग्रहात् स्फुटग्रहोऽग्रती दृश्यते । यदा तु पृष्ठगतोऽकस्तदा मध्यात् स्फुटग्रहः पृष्ठतो दृश्यते । अतस्तेषां त्रयाणां रविसमं शीघ्रोच्चं धीरैः कल्पितम् ॥ अतो रविभगणहुल्याः शीघ्रोच्चभगणा इत्युपपन्नम् ॥ अथ मन्दोच्चोपपत्तिः । तत्र वेधेन स्फुटग्रहं ज्ञात्वा तं मन्दस्फुटं प्रकल्प्य ततः शीघ्रफलमानीय तत् तस्मिन् स्फुटे विलोमं कृत्वैवमसकृन्मादस्फुटो ज्ञेयः । एवं प्रत्यहं मन्दस्फुटो ज्ञेयः ॥ एवं प्रत्यहं मन्दस्फुटमुपलक्ष्य स मन्दस्फुटो धनमन्दफले क्षीयमाणे यस्भिन् दिने मध्यमतुल्यो भवति तदा तत्तुल्यमेव मन्दोच्चं ज्ञेयम् ॥ ततस्तस्माद्रविमन्दोच्चवद्भगणाः कल्प्याः ॥ एवं 田a丐日 比 अथ बुधशुकयोः शीघ्रोच्चोपपत्तिः । तत्र रविशुक्रयोः पूर्वस्यां दिशि चक्रयन्त्रवेधेनान्तरभागा ज्ञेयाः ॥ ते तयोः स्फुटयोरन्तरांशा जातास्तैः स्फुटाकाद्विशोधितैः स्फुटः शुक्रो भवति ॥ ततः शुक्रस्य मन्दफलपानीय तत् स्फुटे शुके .धनणं व्यस्तं कार्यम् ॥ रविश्च मध्यमः कार्यः ॥ तयोर्यदन्तरं तच्छीघ्रफलमृणं धनञ्च ज्ञेयम् । एवं प्रतिदिनवेधेन तच्छीघ्रफलं परममृणं ज्ञातव्यम् । तत् तादृक्। फलमर्कात् तिर्यक्स्थितेनोच्चेनाकृष्टस्य भवति । तच्च तिर्यक्रस्थत्वं त्रिभान्तरितस्य स्यात् । अतस्तत्र त्रिभोनेन स्फुटशुक्रेण तुल्यं शीघ्रोच्चं ज्ञेयम् । एवं पुनरन्यस्मिन् पर्यये प्राच्यामेवान्यच्छीघ्रोच्चं ज्ञात्वाऽनुपातः क्रियते ॥ यद्येतत्कालान्तरदिनैस्तयोरुच्चयोरन्तरमिदं लभ्यते तदेकेन किमिति ॥ फलं तुङ्गगतिः । प्राग्वत् तया भगणाः ॥ एवं बुधस्यापि ॥ अथ भौमादोनो वेधेन प्राग्वद्दक्षिणविक्षेपाभावस्थाने यावान् मन्दस्फुटो ग्रहश्चक्रशुद्धस्तावान् पlतः ॥ बुधशुक्रयोस्तु तदा मन्दफलाव्यस्तसंस्कृतं यावच्छीघ्रोच्चं चक्रशुद्धं तावान् पातो ज्ञेयः ॥ तत: प्राग्वद्धगणकल्पना ॥ १-६ ॥ वा० वा०-अथेष्टकालिकग्रहसाधनोपयोगितया भगणादिज्ञानस्यावश्यकत्वा --سہ ہســــــــــ سس۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔ـــــــــــــ--- १. स्पष्टा० १-२ श्लो० । ܪ-ffo ইx सिद्धान्तशिरोमणौ ग्रहणणिते दिदानीं ग्रहसाधकानुपातफलभूतान्मन्दोच्चशीघ्रोच्चपातग्रहभगणानाह अर्कशुक्रबुधपर्यया' इति। अत्रोपपत्तिः भगणोत्पादने युक्तिः । युक्तिज्ञाने कस्याधिकारस्तत्राह । सा तु तत्तद्भाषाकुशलेन तत्तत् क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव ज्ञातुं शक्यते नान्येन । एतावन्त एव ग्रहपर्यया इत्यत्र किं प्रमाणमित्यत आह । ग्रहमन्दोच्चपाताः स्वस्वमार्गे गच्छन्त एतावतः पर्ययान् कल्पे कुर्वन्तीत्यत्रागमः प्रमाणम् । कलात्मिकगतेः अप्रत्यक्षोपलब्धभिन्नत्वाद्योजनात्मिकगतितुल्यत्वस्वीकाराद् ग्रहभेदयोगे ग्रहयोरूध्र्वाधरत्वानुभवाच्च ग्रहकक्षाणां भेदस्य स्पष्टत्वात् स्वस्वमार्गेषु गच्छन्त इत्युक्तम् । यद्यपि यैव ग्रहकक्षा सैव तन्मन्दशीघ्रोच्चेपातानामित्यस्ति तथापि मन्दशीघ्रोच्चपातसाधनाय याः कल्पिताः कक्षास्तदभिप्रायेणोक्तं ग्रहमन्दपाता इति । मन्दपदं चलोपलक्षकम् । यन्त्रवेधादिनापि ग्रहकलाद्यवयवोपलम्भासम्भवान्न प्रत्यक्षेण भगणज्ञानम् । प्रत्यक्षमूलत्वान्नानुमानादिकमपि भगणानामियत्ताया मूलम् । तस्मात् पितामहोपदिष्टवाक्यान्यागमः प्रमाणमित्युक्तम् । को नामान्यः पितामहादाप्ततमः स्यात् । ब्रह्मोत्तागमोऽपि शाकल्यविष्णुधम्मर्मोत्तरयोः कथं भिन्नो दृश्यत इति तत्कारणमाह । स चागमो लेखकाध्यापकाध्येतृदोपैर्बहुधा जातः । लेखकदोषो यथा यमाङ्गा इत्यत्र यमागा इत्यनुस्वारराहित्यादि लिखनम् । अध्यापकदोषो यथा कुधराग्नय इत्यत्र . सप्ताग्नय इति विवक्षितार्थे शशाङ्कचन्द्राग्नय इति व्याख्याकरणं करणापाटवादिञ्च । अध्येतृदोषोऽपि यमाश्विचन्द्रा इत्यत्र यमाश्वचन्द्रा* इति श्रवणादि । “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह'- इत्यादिभीत्या सावधानतया यथा वेदमध्यापयन्ति पठन्ति च। न तथा सिद्धान्तानध्यापयन्ति न पठन्ति चेति संभवति पाठकाध्येतृदोषोऽत्रेति भावः । यद्वा वस्तुनि द्वरूप्यासंभवात् कथमागमभेदस्तत्रोत्तरम् । स चागमो लेखकेति । ब्रह्मणा नारदं १. एतद्भगणमानं सिद्धान्तशेखरानुरूपमिति । JRT'अष्टकोटिगुणिताः कृतेषव: ४३२००००००० सूर्यसौम्यभृगुसूनुपर्यंयाः । कल्पकालकथिताश्चलोच्चजा भौममन्दसुरमन्त्रिणामपि ॥ २६।। देववाणनगर्शलवायवो लक्षकाभिनिहता ५७७५३३००००० हिमविषः । अाकृतीष्वहियमाष्टषडङ्कद्वयश्विनोऽ २२९६८२८ २२ वनिसुतस्य कीर्तिताः ॥ २७ ॥ वेदाटनन्दवसुगोऽडूरसाग्निरन्ध्रशैलेन्दवो १७९३६९९८९८४ बुधचलोच्चजमण्डलानि । वाणेषुवेदरसनेत्रयमाब्धिषट्क रामाः ३६४२२६४५५ गिरामधिपतेर्भगणाः प्रदिष्टाः ॥२८॥ एवमग्रेऽपि । सि० शे० १ अ० २६-३१ श्लो० ।। २. प्रमाणः, इति ख पु० ।। ३. पलाश्विच्च ख० पु० ।। ४. यमाश्च, इति ख० ग० पु० ।। ५. महाभाष्ये प्रथमाह्निके व्याकरणप्रयोजनव्याख्यावसरे विलोकनीयमिदं पद्यमिति । मध्यमाधिकारे भगणाध्यायः ३५ प्रति कथितं तच्छाकल्येन लिखित शास्त्र कालान्तरे किञ्चित्सान्तरं दृष्ट्रवा नियतबीजयुतमेव पुनस्तैरुक्तमिति दोषेण बहुधा जातः । तदा कतमस्य प्रामाण्यमिति प्रश्नस्योत्तरं' वक्ष्यते भवत्वागमो योऽपि कोऽपीति । कतमस्य प्रामाण्यमित्यत्र तावत् ॐ समाधानमुद्भाव्य दूषयति । अथ यद्येवमुच्यते गणितस्कन्धे उपपत्तिमानागमः प्रमाणम् । धर्मानुष्ठानोप ( यो ? ) गितालक्षणं प्रामाण्यमुच्यते । उपपत्तिर्नाम युक्तिः । तत्सहितो यो यदागमः स तदा प्रमाणमिति धर्मानुष्ठानोपयोगीत्युतम् । यस्तकॅणानुसन्धत्ते* स धर्म वेदेनेतर* इत्युक्तः । उपपत्तिमानेवागमः प्रमाणमित्यस्याभिप्रायमाह । उपपत्त्या ये भगणा सिध्यन्ति त एव ग्राह्याः ।। ६अयमुपपत्तिमानागम इति तदा स्याद्यदि भगणा’नामियत्तोपपत्त्या स्यात्सा तु कत्तुं न शक्यत इति दूषयति । तदपि न । यतोऽतिप्राज्ञेन पुरुषेणोपपत्तिर्ज्ञातुमेव शक्यते न तया तेषां भगणानामियक्ता कत्तु' शक्यते । तत्र हेतुमाह पुरषस्यायुषोऽल्पत्वात् । हेतुं° विवृणोति । उपपत्तौ तु यन्त्रेण प्रत्यहं ग्रहो वेध्यः भगणान्तं* यावत् । एवं शनैश्चरस्य तावद्वर्षाणां त्रिशता भगणः पूर्यते, *मन्दोच्चानान्तु वर्षशतैरनेकैः । यैर्वर्षैर्मन्दोच्चपातानामेका विकला वर्धते तान्याहुः। सप्तभिः स्मरहरैः खभूमिभिः सागरैरिषुभिरीक्षणक्र्तुभिः । वत्सरैदिनकराद्यथाक्रमं मन्दतुङ्गविकला विवर्धते ॥ १। वत्सरैर्दिनकरै रसोन्मितैः कृष्णवत्र्मविषयैर्गुणैः शरैः । मेदिनीतनयतो यथाक्रमं प्रोक्तपातविकला विवर्धते ॥ २ ॥ अतो नायमर्थः पुरुषसाध्य इति । कस्मात् पुनर्ग्रन्थरचनायां यतन्ते कृतिनः । 'भगणेयताप्रधानत्वाच्छात्रस्येत्याशडूष्य 'पुरुषायुषोऽल्पतयायद्यपि'भगणानामियक्ता कतु न 'अशक्यते तथाप्यन्यान्यपि प्रयोजनानि विद्यन्त इति प्रयोजनवद्ग्रन्थकरणमित्याह। अत एवातिप्राज्ञगणका: साम्प्रतोपलब्ध्यनुसारिण प्रौढ़गणकस्वीकृतं कमप्यागममङ्गीकृत्य ग्रहसाधने आत्मनो गणितगोलयोरतिकौशलं°४ दर्शयितं तथान्यैभ्रन्तिज्ञानेनान्यथोदितानर्थाश्च निराकर्नुमन्यान् ग्रन्थान् रचयन्ति । पितामह-सौरपराशरादिसिद्धान्तोत्तग्रहभगणैः संसाधिता ग्रहा दृक्तुल्यतां सर्वदैव न यान्त्यत उत्ततं साम्प्रतोपलब्ध्यनुसारिणमिति । अष्यमिदानीं पक्षः संवदतीति 'दृग्गणितसाम्यसम्पादन १. तयोतरं ख, प्रश्नस्तस्योत्तरमिति ग पु० च। २. वक्षाते ख पु० । ३ - समाध्यानमिति ख पु० । ४. णनु सं’ख पु० । 以。 वेदनेतर ख ग पु० । ६. अथमुप a O ख पु० ॥ ७. हेतु इति ख पु० । ८. भगणां याव’ख, भगणीत याव’क ग पु० च । ९. मंदाच्चानां ख पु० । १०. प्रधान्नत्वा ख पु० । ११. पुरुषापुरुषो ** ख पु० ।। १२. भगणानोमिता ख पु० । १३' शते ख पु० । १४. कौलमिति ख पु० । १५. संपानकु ख। ३६ सिद्धान्तशिरोमणौ ग्रहगणिते कुशलेन सांवत्सराचार्यर्णव वत्तुं शक्यते। अत उत्त-प्रौढ़गणकस्वीकृतमिति। अतीन्द्रियार्थविज्ञाने पुरुषबुद्धिप्रभवा कल्पना न प्रभवतीत्यागमङ्गीकृत्येत्युक्तम् । कि तेनापि सुवर्णन कर्णघातं करोति यत् । तथा किं तेन शास्त्रेण यन्न प्रत्यक्षतः स्फुटम् ॥ इत्यागमाविशेषात्कमपीत्युतम् । एतदेव व्यनति ग्रहगणितेत्यादिना । अयमाशयस्तेषामित्यन्तेन तत्र दृष्टान्तमाह-- यथात्र ग्रन्थे* ब्रह्मगुप्तस्वीकृतागमोऽङ्गीकृत इति । अागम एव साम्प्रतोपलब्ध्यनुसारी* प्रमाणं नास्ति । भगणेयत्तासाधनमुपपत्त्येत्युपसंहरति । तर्हि तिष्ठतु तावदुपपत्या भगणानामियक्तासाधनम् । अस्तु वा भगणानामियक्तासाधनं नोपपत्त्या तथापि 3युक्तिरेवोच्यतामित्यत्र नोदयति। अथ यद्युपपतिरुच्यते तहतरेतराश्रयदोषशङ्कया४ वस्फुमप्यशक्या । स्यात्संस्कृतो' मन्दफलेन मध्यो मन्दस्फुटोऽस्माच्चलकेन्द्रपूर्वम् । विधाय शैघ्रयेण फलेन चैवं खेटः स्फुटः स्यात्' *****'। तथा च । - स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले यथोत्त ॥ ताभ्यां मुहुर्व्यस्तधनर्णकाभ्यां सुसंस्कृतो मध्यखगो भवेत्सः । इति स्पष्टज्ञाने मध्यमज्ञानं, मध्यज्ञाने `°स्पष्टग्रहज्ञानमित्यन्योन्याश्रयदोषः८ । यथेतरेतराश्रयदोषो न स्यात्तथोपपत्ति वक्ष्याम इत्याह । तथापि संक्षिप्तामुपपत्ति वक्षयान्म: १ कथमत्रान्योन्याश्रयनिरास इत्यत्राह। इतरेतराश्रयदोषोऽत्र दोषाभासः । गणितकर्मणा सिद्धस्पष्टाद्यदि मध्यज्ञानं तदेतरेतराश्रयदोषः स्यात् । अत्र यन्त्रवेधोपलब्धस्पष्टान्मध्यज्ञानेनान्योन्याश्रय' इत्यभिप्रायेणीत दोषाभास इति । दोषवदाभासत इति । वस्तुतो' ° नान्योन्याश्रय इत्यर्थः । संक्षेपेणोपपत्तिकथने हेतुमाह-उपपत्तिभेदानां यौगपद्येन वक्कुमशक्यत्वात् । भिद्यन्त इति भेदाः प्रकाराः, ते तु शब्दस्य` क्रमिकत्वाद्युगपद् वक्तुमशक्याः । य एव प्रकारः प्रथममुच्यते स एव कार्यायालं किमनन्तरोत्तद्या तस्मादुक्तं संक्षिप्तामिति ॥ अथोच्यते। अर्कशुक्रबुधपर्यया इति। कल्पे यावन्ति वर्षाणि तावन्तोऽर्कभगणा इति । ‘रवेश्चक्रभोगोऽर्कवर्षं प्रदिष्टम् इत्युक्तेः' । बुधशुक्रौ तु रवेरासन्नत्वात् कदाचिद १. ग्रंथो ख पु० । । २. लब्धन सा ख पृ० । ३. चयतो ख पु० । ४. शंकाया ख पु० । ५. सि० शि० स्पष्टाधि० श्लो० सं० ३४-३५३ । ६. सि० शि० स्पष्टा० ४५ श्लो० । ७. स्पग्रह ख पु० । ८. त्यन्यान्या ख पु० । R स्पष्टन्म ख पु० । % o . स्तुते ख पु० ११. शब्दनस्य ख पु० 1 मध्यमाधिकारे भगणाध्याय: ३७ ग्रतः कदाचित्पृष्ठतस्तस्यानुचराविष्व व्रजन्तौ दृश्येते तस्मात्तयोरपि भगणा रविभगणतुल्या इति । कुजगुरुशनीनां मध्यमानामग्रस्थे मंध्यमाकें मन्दस्पष्टात् स्पष्टग्रहोऽग्रतो दृश्यते पृष्ठस्थे पश्चात् दृश्यत इति । अत एव ‘शनिजीवभूभुवां कीक्तिताः सुगणकैश्चलोच्चजाः' इत्युक्तम् । ननु चलोच्चतुल्यत्वे ग्रहस्य गतिबाहुल्यफलाभावबिम्बाल्पत्वान्युपलभ्यन्ते । तत्र कथं यस्मिन्नग्रस्थेऽग्रतः पृष्ठस्थे पृष्ठतो मध्यात् स्पष्टो दृश्यत इत्यनेन फलाभावमात्रं कार्य स्वकारणचलोच्चज्ञापकमुक्त' भाष्यकृता । यद्यपि कार्यत्रयमध्ये किमपि वक्तव्यमित्युक्तं तथापि *कार्यद्वयोपन्यासानादरोऽभिप्रायान्तरमाक्षिपति3-( इति ?) शून्यहृदयत्वमापद्योत । अत्रोच्यते। यद्यपि गतिबाहुल्यं चलोच्चतुल्यताज्ञापकमस्ति तथाऽपि नेदं प्रागवधारितं यदोच्चतुल्यत्वं ग्रहस्य तदा गतिभूयस्त्वमिति । मन्दोच्चतुल्यतायां गतेः परमाल्पत्वदर्शनात् । तस्माद्गतिबाहुल्यदर्शनं चलोच्चतुल्यत्वेऽकिञ्चित्करम् । बिम्बाल्पत्वमप्यप्रयोजकत्वम् न केवल बिम्बाल्पत्वे चलोच्चतुल्यत्वं कारण सूर्यसान्निध्यस्यापि कारणान्तरस्य विद्यमानत्वात्। किञ्च सौरमते बिम्बविष्कम्भानां त्रिज्यागुणितानां मन्दकर्णचलकर्णयोगाद्धपरपर्यायस्पष्टकर्णभक्तानां स्पष्टत्वाभिधानाद्यदा युगपन्मन्दचलोच्चतुल्यत्वं तदा बिम्बाल्पत्वमिति केवलचलोच्चस्य बिम्बाल्पत्वे पाक्षिकी कारणतेति सम्यगुक्त यतुल्ये ग्रहे४ फलाभावस्तदुच्चमिति । एकस्मिन् सावनाहे कियती रविगतिरिति ज्ञानार्थं सौरवर्षान्तःपातिरविसावनज्ञानोपायस्तावदुच्यते । समायां भूमावभीष्टकर्कटेन त्रिज्यामिताङ्करङ्कितेन वृत्तं दिगङ्कितं भगणकलाड्रितव कृत्वा तन्मध्यकीले सूक्ष्माग्रद्वयवतीं केन्द्रादुभयतो नातिदूरे प्रदेशे तुर्य, वत्कृतवेधकर्णद्वयशालिनी सूक्ष्मशलाका मध्यच्छिद्रवर्ती निवेश्य रवेरुदयो वेध्यः । यस्मिन् दिने दक्षिणक्रान्त्यभावो भविता तस्मिन्ननेहसि प्राचीचिह्माद्दक्षिणतो नातिदूरे प्रदेशे उत्तरेऽयने रविबिम्बाद्धेऽभ्युदिते तथा शलाका चालनीया यथा युगपत् कर्णरन्ध्रान्तोऽ कतेजः प्रविशेत् । एवं कृते शलाकाग्रं यत्र परिधौ स्पृशति तत्पूर्वोदयस्थानमित्युच्यते । ततो वर्षमेकं रव्युदया गणनीयाः, ते च पञ्चषष्टयधिकेन शतत्रयेण तुल्याः भवन्ति तत्रान्तिमोदयः° पूर्वोदयस्थानादासन्नो दक्षिणत एव भवति । तयोरन्तरं विगणय्य ग्राह्यम् । ततोऽप्यन्यस्मिन् दिने पुनरुदयो वेध्यः । स तु पूर्वचिह्नादुत्तरत एव भवति तदप्युत्तरमन्तरं ग्राह्यम् । ततोऽनुपातः यद्यन्तरकलाभिरेकीकृताभिः षष्टिघटिकास्तद १. स्वरणचलो’ख पु० । २. द्वयोपि न्यासा ख पु० । ३. इतः पर, अन्यथा भगणे भाष्यकारस्य इत्यधिक: पाठो दृश्यते खपुस्तके। ४. ग्रह इति ख पु० । ५. दये ख पु० ! ३८ सिद्धान्तशिरोमणौ ग्रहगणिते दक्षिणान्तरेण किमिति या लभ्यन्ते घटिकास्ताभिर्युक्तानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनानि सायनार्कस्य भगणभोगकाले भवन्ति । ततो वर्षमध्ये यावानयनांशविप्रकर्षस्तत्कालमानीय तेषु सस्कार्य, तानि निरयनाशार्कभगणभोगकाले सावनानि भवन्ति । रेवतीयोगतारासंयोगादन्यरेवतीयोगतारासम्बन्धो यावता कालेन भवति तावान् कालो भगणभोगकाल इत्युच्यते 'पौष्णान्ते' भगणः स्मृत' इति सौरश्रवणात् ।। *यवनास्तु दक्षिणक्रान्त्यभावस्थानमेव * मेषादि मन्यन्ते । तत्रास्मन्मते सावनानि ।॥३६५॥१५॥३०॥२२॥३०॥ एतान्येव पौलिशेनोक्तानि । सौरमते सावनानि* ३६५॥१५॥३१॥३०॥२४॥ एवं रोमकमतादिष्वन्यादृशानि । ततोऽनुपातः । यद्येकेन वर्षेणतावन्ति तदा कल्पवर्षेः किमिति कल्पसावनानि भवन्ति । अथ तैरेव वर्षान्तः पातिभिः सावनैश्चक्रकला तुल्या गतिस्तदैकेन किमिति रविगतिः । नैवमुदयवेधेन भौमादीनां' सावनानि साधयितुं शक्यन्ते । तेषामुदयस्य दृक्कर्मवशेनान्यादृशत्वात् । अत एवाहु:- ६'वक्रवक्त्रखचरॅकपर्यंये पूर्ववद्दिनगणं समानयेत् । तन्महत्वलघुतैक्यखण्डक तेन कल्पभगणांश्च साधयेत् ।।इति । अथ चन्द्रादिभगणोपपत्तिः । तत्रादौ ग्रहवेधार्थं गोलबन्धोक्तविधिना ७ विपुलं गोलयन्त्रं कार्यम् । तत्र खगोलस्यान्तर्भगोले अाधारवृत्तद्वयस्योपरि विषुवद्वृत्तं तत्र १. सू० सि० म० २७ श्लो० । २. यवणास्तु ख पु० वा० । ३. मेवेति ख पु० न दृश्यते । ४. विविधसिद्धान्तग्रन्थेषु वर्षमानम् । यथा १ वेदाङ्ग ज्योतिषे ३६६॥oo २ पितामह सिद्धान्ते ጻ%ዔዘኛ ፪ |ኛዒ ३ पुलिश ३६५॥ १५३० ४ सूर्य 5 ኛዒl &'\!ኛ ፻በእ o ५ वसिष्ठ o lo i o ६ रोमक jy jy ጸ ኛጝ!8¥ፐፈሪ ७ पाराशर , , ኛ ኛዒ! &ዟዘጓ ፻!?ሪ!ቑ c ८ आ० पo , R ኛዒዞ ጀዒ ]ኛ ፻ዘኛ ጀ!፣¥ ९ प्रथम अार्यभट्ट , ३६५॥ १५३११५ १० द्वितीय ३६५॥१५॥३१३० ११ ब्रह्मगुप्स 1靠 ३६५||१५||३०||२२||३० १२ नित्यानन्द , ३६५॥ १४३११५ १३ वटेश्वर , , ጓዩሂ! & ሂበኛ ፻! ፻ዒ १४ सिद्धान्तसम्राजि 5 ዩ'ሏ!8¥ዝኛ & ! ५. मादिना, इति ख पु० । ६. चक्रवक्त्र इति ख पु० । ७. न्धोत्तो ख पु०, न्धोक्त्य क पु० च० । मध्यमाधिकारे भगणाध्यायः ३९, यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितञ्च कृत्वा कदम्बद्वयकीलयोः 'प्रोतमन्यच्चलं ग्रहवेधवलयं तच्च भगणांशाङ्कितं कार्यम् । ततस्तद्गोलयन्त्रं सम्यग् ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयञ्च यथा भवति तथा स्थिरं कृत्वा गोलस्थमीनान्तं* रेवतीतारायां निवेश्य गोलमध्यस्थ दृष्ट्या ग्रहोऽवलोकनीयः । ततो वेधवलयं ग्रहोपरि निवेशनीयम्* । तद्वेधवृत्तं यत्र क्रान्तिवृत्ते लगति तस्य मीनान्तस्य यदन्तरं स तस्मिन् काले स्पष्टो ग्रहो ज्ञेयः । वेधवृत्ते यत्क्रान्तिवृत्त-वेधवृत्त* सम्पाताद्ग्रहपर्यन्तं यदन्तरं सोऽस्फुटशरो वेद्यः" । एवमन्वहं ६ स्पष्टग्रहोऽवलोकनीयः । पूर्वं यस्मिन्नेव काले दृष्टस्तस्मिन्नेव काले द्वितीयदिवसेऽपि वेध्यः । ततः '°'स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले तथोत्त । याभ्यां मुहुव्र्यस्तधनणकाभ्यां सुसंस्कृतो मध्यखगो भवेत् सः । इत्यनेनाद्यतनश्वस्तनमध्यमौ ज्ञेयौ । तयोरन्तरं मध्यमा गतिः । तया त्रैराशिकेन कल्पभगणाः साध्याः । एवमिदं ग्रहभगणसाधनं ब्रह्मगुप्तेनाप्युक्तत्वान्नास्माकमसम्बद्धाभिधायित्वमापादयतीत्याहतथा चाह श्रीमान् ब्रह्मगुप्तः

  • ज्ञातं कृत्वा मध्यं ( म? ) भूयोऽन्यदिने तदन्तरं भुक्तिः । त्रैराशिकेन भुक्त्या कल्पग्रहमण्डलानयनम् । मन्दतुङ्गचलतुङ्गभगणज्ञाने किल ग्रहभगणज्ञानमुक्तम् । कथं पुनर्मन्दचलोच्चभगणज्ञानम् । किमत्र वक्तव्यम् । उत्तमेवास्माभिः सौरभाष्ये । तद्यथा तत्र तावद्ग्रह-- च्छाया लक्षणीया । सा चैवम् ।
  • पश्येज्जलादौ प्रतिबिम्बितं वा खेट दृगौच्यं गणयेच्च लम्बम्। तल्लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यहृत् सूर्यहतं प्रभा स्यात्।

इति छाया भवति । तस्याः दिनगतसाध्यम् । तद्भूपृष्ठस्थक्षितिजादूर्ध्वं भवति । गतिविधिनापि दिनगतमानयेत्। तद्भूगर्भस्थक्षितिजादूध्र्व भवति। तासां नाडीना-' मन्तरं कृत्वा, अनुपातः कार्यः यद्यनेनान्तरेण भूव्यासार्धयोजनानि लभ्यन्ते तदा षष्टिघटीभिः किमिति स्पष्टा ग्रहकक्षा भवति । चन्द्रादिकक्षासु परिधिषण्णवत्यंशस्य धनुज्र्यातुल्यत्वस्वीकारात् ॥ शाकल्ये । यः परिधेः षण्णवत्यंशो दण्डवद्यः समः स तत् । १. प्रेतमिति ख पु० । २. मिना 'ख पु० । २ निवेशनिय इति ख पु० । ४. वेधवृत्तेति ख पु० न लभ्यते । ५ वद्य ख पु० ॥ ६. मन्वहः, इति ग पु० । ७. सि० शि० स्प० ४५ श्लो० ॥ ८. ब्राह्म स्फु० १९ अ० १२ श्लो० । ९. ग्र० ला० ग्रo छा० २ श्लो० ॥ १०. मंन्त कृ० ख पु० । ११. धटिभिः क पु० ।। Yo सिद्धान्तशिरोमणौ ग्रहगणिते इत्युक्तेर्धुयातान्तरघटीभिर्भूव्यासार्द्धयोजनानि लभ्यन्ते तदा षष्टिघटीभिः किमित्यनुपातो युक्तः । ततः `कक्षापरिधेव्यसार्द्धं साध्यम् । स योजनकर्णो भवति । परमाधिकाल्पयोजनकर्णयोयोंगार्ध मध्यमकर्ण: 2 । यद्वा चन्द्रकक्षां स्पष्टां ज्ञात्वा स्पष्टगत्या इयं तदा मध्यगत्या केति चन्द्रमध्यकक्षा स्यात् । सा चन्द्रभगणगुणा स्वस्वभगणभक्ता* स्वस्वमध्यकक्षा स्यात् । तस्याः व्यासार्धं मध्यमयोजनकर्णो भवति । ग्रहरेवतीसंयोगादन्यसंयोगोपलक्षितकालेन भगणज्ञान सुलभम् । स तु लिप्ताश्रुतिघ्नस्त्रिगुणेन भक्तः स्पष्टो भवेद्योजनकर्ण एवम्' इति जातः । तस्मात् स्पष्टयोजनकर्णस्त्रिज्यागुणो मध्यमयोजनकर्णस्त्रिज्यागुणो मध्यमयोजनकणभक्तशचलकणों भवति । ग्रहस्य कक्षाचलकर्णीनिघ्नी स्फुटा भवेद्व्यासदलेन भक्ता । तद्व्यासखण्डान्तरितः कुमध्यात् स भ्राम्यते हि प्रवहानिलेन । इत्युक्तेः । एवमिष्टदिवसे चलकर्णः° साध्यः । एवमन्वहं ६ शरा वेद्याः । यत्र दक्षिणशराभावस्तत्र यावान्° ग्रहः स भगणशुद्धः पातो ज्ञेयः । एवमसकृत्पातगतिज्ञेया । तया पातभगणज्ञानं चन्द्रादीनाम् । सपातमन्दस्पष्टदोज्यायाः शीघ्रकर्णतुल्यत्वें यावान् शर उपलभ्यते स पठितशर इत्युच्यते । असौ सपातमन्दस्पष्ट्दोज्यगुण इष्ट्शीघ्रकर्णभक्त इष्टशरो भवति । तस्माद्वेधसिद्धशरोऽभिमतस्त्विष्टशीघ्रकर्णगुणस्त्रिज्याभक्तो यावान् सम्पद्यते स एव शरो वेद्यः । एवमन्वहमेतादृशः शरो वेद्यः । एवमीट्टशः शरो यदा परमो भवति स एव पठितशरस्तत्र सपातमन्दस्पष्टदोज्र्या त्रिज्यातुल्या' । एवं पठितशरं ज्ञात्वा वेधेनेष्टशरच्च ज्ञात्वेष्ठसपातमन्दस्पष्टदोज्याज्ञानोपायः'° । वेधसिद्धेष्टशरः कक्षाप्रकारावगतचलकर्णगुणः पठितञ्शरभक्तः सपातमन्दस्पष्टदोज्य स्यात् । तस्या धनुः सपातमन्दस्पष्टः स्यात् ।' ' [ पातोनो मन्दस्पष्टः स्यात् ।। ] एवं प्रत्यहं मन्दस्पष्टो वेद्यः । यत्र मन्दस्पष्टगतेरल्पत्वं तद्दिने यावान्मध्यमस्ततुल्यमुच्चं ज्ञेयम् । एवं 'कालान्तरेणोच्चगतिः । यदा शीघ्रकर्णः परमस्तदा यावान् ग्रह उपलभ्यते वेधेन तत्तुल्यमेव शीघ्रोच्चं वेद्यम् । परमशोघ्रकर्णस्य त्रिज्यायाश्चान्तरं शीघ्रान्त्यफलज्या। ततः प्रात्यहिकशीघ्रफलज्ञानं सुगमम्। परमाधिकपरमाल्पमन्दस्पष्टगत्योयोंगार्ध मध्यमा गतिः । गतिर्नामाद्यतनश्वस्तनग्रहयोरन्तरं प्रसिद्धम्। १. वक्षा क पृ० । २. मध्य क पु० । ३. गत्येयं कग, गत्यं ख पु० । ४. भक्तया ख, तक्ता ग पु० च । ५. चकर्णः खपु० ॥ ६. सारा खपु० ॥ ७. यावत् खपु० ॥ ८. वल्पत्वे गपु० । ९. तुल्य इ० खपु० ॥ १०. ज्ञाने तु ख ज्ञाने उपा’गपु० च। ११. अयमंशः ख पुस्तके नावलोक्यते । १२. ज्ञालां खपु० । मध्यमधिकारे कालमानाध्यायः Y8 तया मध्यमगत्या कल्पादितो मध्यमज्ञानम् । तस्य मध्यमस्य मन्दस्पष्टस्य यदन्तरं तन्मन्दफल तदपि परमं ज्ञात्वा प्रात्यहिकमन्दफलसाधनं च सुगमम्। 'बुधशुक्रयोस्तु परमाधिकपरमाल्पशीघ्रकर्णावगतशीघ्रोच्चगतितोऽभोष्टशीघ्रोच्चं ज्ञेयम् । शराभावे शीघ्रोच्चं चक्रशुद्धं पातः स्यातू । वेधसिद्धेष्टशरावगतभौमादिसपातमन्दस्पष्टधनुर्वत् सिद्धे धनुषि शीघ्रोच्चपातौ संस्कार्यम् । बुधशुक्रयोर्मन्दफलं सुधिया वेद्यम् । इदं मनसि सम्प्रधार्य 'स्फुटग्रहं मध्यखगं प्रकल्प्ष्य' इति ग्रहमध्यगतिज्ञानमुक्त भाष्यकृता। स्पष्ट विलोममन्दफलसंस्कारेण शीघ्रोच्चज्ञानमुतम्। विलोमशीघ्रफलसंस्कृतस्पष्टान्मन्दोच्चज्ञानमुक्तम्' । इतरेतराश्रपदोषस्तु दोषाभास इति प्रागप्यभिहितमिति ध्येयम् । यद्वा युगपदेव कूपोद्धृतपुरुषवन्मन्दोच्चशीघ्रोच्चग्रहभगणानभिज्ञस्तं3 प्रति भगणज्ञानमाचार्येण नोपपाद्यते । किन्तु मन्दोच्चभगणग्रहभगणाभिज्ञं प्रति चलोच्चभगणज्ञानम् । चलोच्चभगणग्रहभगणज्ञानाभिज्ञं प्रति मन्दोच्चभगणज्ञानम् । मन्दोच्चभगणाचलोच्चभगणज्ञानं ( चणं* ) ( वा क्षणं ? ) प्रति मध्यग्रहज्ञानोपायः प्रतिपाद्यत इति न किञ्चिद्विरुद्धम्। यतु पूर्वमुक्त यत्र परमश्चलकर्णस्तत्र यावान् ग्रहस्तावदुच्चम् । परमकर्णत्रिज्ययोश्चान्तरमन्त्यफलज्येति । तत्र परमाल्पकणें नीचतुल्यत्वम्। ततोऽन्त्यफलज्याज्ञानमिति योज्यम् । यस्माच्छीघ्रोच्चतुल्ये किल परमकर्णस्तत्र ताराग्रहाणामस्तजुङ्गतत्वात् तेषां छायोपलम्भासम्भवः । कथं पुनर्मन्दस्पष्टतुल्ये शीघ्रोच्चेऽस्तमयः । उच्यते। कुजगुरुशनीनां "मध्यमार्कश्चलोच्चम्। यदा च स्पष्टग्रहाकविवरं स्वस्वकालांशाल्पं तदाऽस्तमनम्। तत्र शीघ्रोच्चतुल्ये मन्दस्पष्टे मन्दस्पष्टग्रहस्पष्टार्कयोरन्तरं परमं परमार्कमन्दफलतुल्यमेव स्यात्। ननु बुधशुक्रयोः शीघ्रनीचतुल्यत्वे मन्दस्पष्टस्यैव स्पष्टत्वान्मंध्यमयोश्च तयोर्मध्यमार्कतुल्यत्वादस्तमयो दुनिवारः स्यात् । तत्रोच्यते । यदा च मध्यमयोस्तुल्यत्वेन शुक्रार्कयोः स्पष्टयोरपि कदाचित्तुल्यता स्यात्तदा विम्बैक्यार्धाच्छरस्य ६ न्यूनतायां जातायां रवेरधः स्थितत्वेन परमास्तकाले बुधशुक्रयोरादशदिौ दर्शनं भविष्यतीति न किञ्चिद्वाधकम् । ननु को नाम मध्यः कश्च मन्दस्पष्टः किञ्च तयोः स्पष्टादन्यथात्वे कारणम् । यद्यतात्विकता तयोस्तह्यलं तच्चिन्तया ॥ अतात्विकसाधितस्य कथं याथाथ्यमिति चेत् । उच्यते । श्रूयतामवधानेन । नक्षत्राणां ग्रहाणाञ्च पूर्वस्यामुदयदर्शनात् पश्चि १- व शुक्र’इति क ग पु० । २. मन्दाच्च ख पु० । रे महमगणभिज्ञः, क पु० पा० । ४. इति क ख ग पु० । ५. मध्यमार्क एव चलोच्चमिति पाठः साधु प्रतिभाति । ६. द्वद्दरस्य ग पु० द्धक्षरस्य क ख पु० । fo-YR सिद्धान्तशिरोमणी ग्रहगणिते मायां नित्यमस्तमनदर्शनात् पश्चिमगतौ किञ्चित् कारणेन भाव्यम् । अश्विनीस्थस्य ग्रहस्य भरण्यादि संयोगदर्शनाद्ग्रहाणां पूर्वगतिरप्यस्ति' । तत्रापि कारणेन भाव्यमिति कारणानि कल्पयन्ति । तत्र यवन:- ग्रहाणां *सप्ताकाशास्तदुपरि भचक्राकाशस्तदुपर्यप्याकाशोऽस्ति । स च नाक्षत्रघटीषष्टयो नियतपश्चिमगत्यैकवारं भ्रमति । तद्भ्रमणेनैव परवशाः । शन्यादिकक्षास्थानीयाः सजीवाः सावयवाः परस्परसंलग्ना आकाशाः पश्चिमाभिमुखं परिभ्रमन्ति । शन्याद्याकाशास्तु स्वशक्त्या पूर्वस्यां यान्ति । तत्र भचक्रादप्यूध्वंगस्याकाशस्य जवेन स्वशक्त्या पूर्वाभिमुखं गच्छत आघातेन तदन्तर्गतभचक्राकाशादयोऽपि पराशाभिमुखं गच्छन्तीति भावः । प्रवाहप्रातिलोम्येन गच्छन्तोऽपि पुरुषाः नदीप्रवाहदिश्येव यान्ति तद्वदित्यर्थ: । काचविमलमणिवनिर्मले सचेतने सावयवे भूताद्यावेशवति स्वस्वाकाशोऽधिष्ठिता नक्षत्रग्रहा भूपृष्ठस्थैः सम्यगेव दृश्यन्ते । यथा रत्नघटमध्यस्थोऽपि दीपः प्रतिबन्धे दूरस्थैर्यथावस्थित एवावलोक्यते । खस्था गोलाकारा विशिष्टशक्तिमन्तो भूमिवन्निराधारा जीवविशेषा एवाकाशशब्देनोच्यन्ते । तैराकाशैरेव मण्यादिवत्स्वाधिष्ठितो निर्गतिकोऽपि3 ग्रह इतस्ततो नीयते। आकाशगतिरेव तत्स्थग्रहगतिरिति लोकैरुपचयंते । कदलीपुष्पपुष्टवच्च तेषामाकाशानां संलग्नतेत्याहुः । एतान्याकाशानि मध्यकक्षास्थानीयानि । ईदृशमध्यकक्षापरिधौ अनवरतं मन्दनीचोच्चवृतमध्यो भ्रमति । परं मध्यगत्या मन्दनीचीच्चवृत्तपरिधौ चोच्चप्रदेशान्मन्दकेन्द्रगत्या ग्रहो भ्रमति रविशचन्द्रशच्च । भौमाद्यास्तु मन्दनीचोच्चवृत्तपरिधावप्प्यनवरतं भ्रमणशीलस्य शीघ्रनीचोच्चवृत्तमध्यस्य मन्दस्पष्टगत्या गच्छतः परिधौ स्वस्वशीघ्रकेन्द्रगत्या ४चलतुङ्गाद् भ्रमन्ति । तुङ्गप्रदेशो नाम भूगर्भाद्रतरप्रदेशः स्वस्वनीचोच्चवृत्ते । नीचोच्चवृत्तं नामान्त्यफलज्यया कृतं वृतम् । नीचोच्चवृत्तान्यपि गोलाकारा जीवविशेषा एवेत्याहुः । आर्यभट्टास्तु ग्रहाः पूर्वस्यां यान्ति । नक्षत्राणि तु स्थिराण्येव । भूरेव नाक्षत्रदिनमध्ये पूर्वाभिमुखमेकवारं भ्रमति तेनैव नक्षत्रग्रहाणामुदयास्तौ पूर्वपश्चिमयोर्घटतः । प्रवहानिलकल्पना व्यर्था । तथा च वृद्धार्यः । 'अनुलोमगतिनाँस्थः पश्यत्यचलं विलोमगं यद्वत् ॥६' १. रथस्ति ग पु० । २. शसाका ग० पु० । ३- तिगति ग० पु० । ४. वलतु’ग पु० । ५. मगत क ख ग पु० । ६. आo म० ४ पा० १० २लीo । मध्यमाधिकारे भगणाध्यायः *াই । अचलानि भानि तद्वत्समपश्चिमगानि लङ्कायाम् इति स्पष्टगतावपि किञ्चित्कारणेन भाव्यम् । मध्यग्रहस्य स्पष्टग्रहसाम्यत्वादर्शनात् । न च स्पष्टग्रहस्वरूपादन्यन्मध्यग्रह'स्वरूपमाकाशेऽस्तीति वाच्यम् । अनुपलम्भात् । स्पष्टसूर्यस्वरूपादन्यन्मध्यमसूर्यबिम्बमाकाशे यद्यभविष्यत् तहि तदप्युपलभ्येत । कादाचित्कस्याप्युपलम्भस्याभावान्नास्त्येव । अथ वक्तव्यं यस्मिन् वृत्ते ग्रहो भ्रमति यस्मिश्च वृत्तान्तरे विलोक्यते तद् वृत्तयोरेकस्यापि ग्रहबिम्बस्य मेषादेः सकाशाद्भिन्नप्रदेशयोदृष्टत्वान्मध्यस्पष्टभेदो घटत इति । तद्यदि द्वयोर्वृत्तयोर्मध्यं भूगर्भ एव स्वीक्रियते तदा मध्यस्पष्टयोः कलाद्यमन्तरं न स्यात् । एकत्र वृत्ते महत्य: कला अन्यत्र लध्व्य इति मेषादे: सकाशाद्यासु कलासु महति वृत्ते पारमार्थिको ग्रहस्तास्वेव लघुवृत्तेऽपि स्यात् । दृश्यते च मध्यग्रहातू स्पष्टग्रहभिन्नत्वं कलाद्यवयवेन । तस्मात्कलाद्यवयवान्तरान्यथाऽनुपपत्या यस्मिन्वृत्ते पारमार्थिको ग्रहो भ्रमति तस्य मध्यं भूगर्भे नास्तीति कल्प्यते । कक्षामण्डलमध्यस्तु भूगर्भ एवेति भूस्थो द्रष्टा भवलयान्तः समन्तात् समान्तरेणावस्थिते स्वकक्षामण्डले ग्रहं पश्यति । चक्रयन्त्रवेधेन नक्षत्रग्रहयोरन्तरं लवादि यदुपलभ्यते तत् खलु नक्षत्रकक्षास्थनक्षत्रं प्रति भूगर्भात्रीयमानसूत्रस्य ग्रहकक्षायां यः सम्पातस्तस्य भूगर्भात्प्रतिमण्डस्थग्रहं प्रति२.नीयमानकर्णसूत्रस्य कक्षायां यः सम्पातस्तस्य चान्तरमिदमिति कक्षामण्डल एव ग्रहमानमुच्यते। प्रतिमण्डलस्थग्रहस्य *[ग्रहकक्षास्थ-] नक्षत्रसूत्रस्यान्तरज्ञानं ४दुर्बोधमिति न प्रतिमण्डले द्रष्टा ग्रहं पश्यतीत्याशयः । स्पष्टगतिवासनायामाचार्योऽपि वक्ष्यति । ‘भूमेर्मध्यं खलु' भवलयस्यापि मध्यं यतः स्याद्यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये । भूस्थो द्रष्टा न हि भवलये मध्यतुल्यं प्रपश्येत् तस्मात् तज्ज्ञैः क्रियत इति तद्दोः फलं मध्यखेटे६ । इति । यो मध्यमो भौमादिको ग्रहः स तु मन्दप्रतिमण्डले भ्रमति । भूगर्भात् त्रिज्याव्यासाद्र्धेन कृतं यद्वृत्तं तत् कक्षावृत्तम् । तस्योर्ध्वाधररेखायामन्त्यफलज्याग्रे यत् त्रिज्यया° कृतं वृत्तं तत् प्रतिमण्डलम् । तदपि मन्दशीघ्रभेदेन द्विविधम् । तत्र मन्दप्रतिमण्डले तुङ्गदेशान्मेषादिर्मन्दोच्चभुक्त्या प्रत्यहं पृष्ठ*तो गच्छत । तस्मान्मेषादेरनुलोमं मध्यगत्या मध्यमी भ्रमति । स मध्यमः कर्णगत्या यत्र कक्षावृत्ते दृश्यते तत्र १. सूर्य बिम्ब. ग. पु० । २. नियमा० ग पु० । ३. अयमंशो ग पु० नास्ति । ४. दूवोध ग पु० । ५. मध्यं क ख पु० । ६. सि० शि० गो० ज्यो० ७ श्लो० । ७. त्रिज्याया क ख पु० । ८. पृछतो ग पु० । YY सिद्धान्तशिरोमणौ ग्रहणणिते कक्षावृत्ते मन्दस्पष्टः । चन्द्रकक्षावलया'द्बुधकक्षावलयं महत् । कक्षयोरूध्र्वाधरान्तरेण बह्वन्तरितत्वात्। इदं कक्षावलयं शीघ्रकर्मणि मन्दकम्मणि चैकमेव त्रिज्ययोरेकत्वात्। मन्दकर्मणि तु द्वितीयमपि कक्षावलयं स्वीक्रियते । मन्दफलानयने कर्णानुपातस्याकृतत्वात्। भूगर्भान्मध्यकर्णतुल्यव्यासाद्र्धन यद्वृत्तमुत्पद्यते तत् किल द्वितीयं कक्षावलयम्। इदं प्रतिक्षणं चलं मन्दकर्णस्य चलत्वात् । अस्य कक्षावलयस्य मन्दप्रतिमण्डलस्य योगे सर्वदा मध्यमो ग्रहो भ्रमति । द्वयोः कक्षावलययोर्मेषादिचिह्नमेकत्रैव भवति वृतमध्यस्यैक्यात् । तस्माद्वितीयकक्षावृत्तमेषादेयंस्मिन् राश्याद्यवयवे ग्रहुस्तस्मिज्ञेव प्रथमेऽपि कक्षावलये भवितुर्महति । प्रतिमण्डलस्थमेषादिस्तु कक्षा3मण्डस्थमेषादेरग्रतः पृष्ठतो वा भवति। तस्माद् द्वितीयकक्षावलयप्रतिमण्डलयोगस्थग्रह प्रति *भूगर्भानीयमानं यत्सूत्रं तदवधिक' द्वितीयकक्षावृत्तस्थमेषादिचिह्माद्याः कलास्ता एव स्पष्टग्रहलिप्ताः । यास्तु प्रतिमण्डस्थमेषादेर्गण्यन्ते ता एव मध्यकलाः ६ कर्णानुपातं विनैव सिध्यन्ति । अत एव कल्प्यते द्वितीयकक्षावलयमन्दप्रतिमण्डलयोग एव मध्यमो भ्रमति तत्रैव स्पष्टोऽप्यवलोक्यते । तद्वृत्तयोर्मेषादिचिह्नस्यैव भिन्नत्वेन मध्यस्पष्टयोरंशाद्यवयवेनैव भेदः ॥ स्थानभेदस्तु नास्त्येव । यतो यावती मन्दप्रतिमण्डले ग्रहोच्चान्तरदोज्या तावत्येव द्वितीयकक्षावलयेऽपि भवति । प्रथमकक्षावृत्तं मन्दकर्णानयनार्थमुपयुज्यते । एवं यः सिद्धो मन्दस्पष्टः स शीघ्रप्रतिमण्डले तत्स्थमेषादेरनुलोमं भ्रमति । परन्तु मन्दस्पष्टगत्या प्रतिक्षणविलक्षणया तत्परिधौ गच्छतीति कल्प्यते । फलान्तरस्य दर्शनात् । यदि सूर्यचन्द्रयोरिवैकमेव फल भविष्यत् तदा मन्दप्रतिमण्डल एव गमनमभविष्यत् । वस्तुतस्तु `°भौमाद्या मन्दस्पष्टगत्यैव वास्तवे शीघ्रप्रतिमण्डलएव <भ्रमन्ति । शररूप । दक्षिणोत्तरगतिरुच्चादिस्थितिरपि शीघ्रप्रतिमण्डलस्थस्यैव ग्रहस्य दृश्यत इति । तस्य वास्तवत्वमुच्यते । तस्य यन्मन्दप्रतिमण्डले भ्रमणं तदवास्तवमपि मन्दफलानयनार्थत्वेनैव यथा कथञ्चित् कल्प्यते । तस्माद् भूगर्भाच्छीघ्रप्रतिमण्डस्थमन्दस्पष्टग्रह प्रति 'नीयमानं कर्णसूत्र यत्र त्रिज्याव्यासार्धांत्थ°वृत्ते कक्षाख्ये यत्र लगति तत्प्रदेशस्य कक्षास्थमेषादेर्यदन्तरं ताः स्पष्टग्रहकलाः । 'आसां शीघ्रप्रतिमण्डस्थमन्दस्पष्टकलानामन्तरं शीघ्रफलम्।।१२।। अत्र शीघ्रकर्णाग्रे मन्दस्पष्टः । स्पष्टस्तु कर्णसूत्रसक्त कक्षावृत्ते । शीघ्रफलानयने कर्णानुनुपातस्य'3 दृष्टत्वात्। कक्षावलयप्रतिमण्डलयो**ग्रीहोच्चान्तरदोज्या भिन्नत्वात्। १. द्वध ग पु० ॥ २. कृत्वा ग पु० । ३. मडस्थे ग पु० । ४. तीपमा० ग पु० । ५. धिका क ख गु० पु० । ६. फल ग पु० । ७. माद्यो क ख ग पु० । ८. भ्रमति क ख ग पु । ९. नियमा ग पु० । १०. त्द्द क ख, स्द्दात्द्दवू० ग पु० च । ११. आशां क ख० पु० । १२ शीघ्रकालमिति ग पु० । १३. पातस्पष्टत्वात् ग पु० । १४. प्योर्यग्रहो ग पृ० । ' मध्यमाधिकारे भगणाध्यायः ४५ स्पष्टमन्दस्पष्टयोः स्थलभिन्नत्वेन मेषादिचिह्नयोरपि 'वृत्तद्वयेप्यन्तरितत्वादनुपातद्वयेन शीघ्रफलं साध्यते । यद्वा कक्षावृत्तपरिधौ मन्दनीचोच्चवृतमध्यं२ मध्यगत्या भ्रमति । तत्रोच्चप्रदेशाद्ग्रहो मन्दकेन्द्रगत्या गच्छति । यत्रासौ ग्रहः कर्णसूत्रेण कक्षापरिधौ दृश्यते तत्रैव रविचन्द्री स्पष्टी । भौमाद्यस्तु मन्दस्पष्टस्तत्रैव शीघ्रनीचोच्चवृतमध्ये भ्रमति । मन्दस्पष्टगत्या तत्परिधौ शीघ्रकेन्द्रगत्यैवोच्चप्रदेशाद्ग्रही भ्रमति । नीचोच्चवृत्तं नामान्त्यफलज्याकृतं* वृत्तम् । यवनास्तु मन्दकर्णव्यासार्धेन कृतं यत्कक्षावलयं 'तत्परिधौ शीघ्रनीचोच्चवृत्तमध्यं मन्यन्ते । एवं ६ मध्यमन्दस्पष्टस्पष्टानां° भेदः । इयं कल्पना गोले कियन्ति निबद्ध्यानीत्यत्र मन्दनीचोच्चवृत्तानि सस शैघ्रयाणि पद्ध चेति वशिष्ठेन वदता कृतैवेति न मनुष्यबुद्धिप्रभवा । वृद्धार्यब्रह्मगुप्ताभ्यामपि चोक्तैव । ननु नीचोच्चवृतमध्यानामचेतनानां प्रतिमण्डस्थोच्चप्रदेशाधिष्ठितराश्याद्यवयवस्याचेतनस्य च कथं वलनमुच्यते । नैष दोषः ।। *चेतनग्रहसन्निधानादीश्वरेच्छावशद्वा । ‘अचेतनाऽपि प्रकृतिः प्रगाढ़मात्मोपकण्ठे सकलं तनोति । अचेतनं सञ्चलतीव लोहं स्वयं यथा भ्रामकसन्निधाने' ॥ यद्वा मन्दशीघ्रोच्चपातानामेव देवतात्वस्वीकाराददोषः अचार्यसम्मतोऽयं पक्षः । 'तत्तत्कालावच्छिन्नस्पष्टकक्षायामेव स्पष्टगत्या स्वच्छन्दगमनं वा । अथ चन्द्रः सर्वग्रहापेक्षया मन्दगतिरिति '°नित्योदयतारतम्यदर्शनादनुमाय ग्रहाणां स्वशक्त्या पूर्वगमनं नास्ति । या तु पूर्वगतिः सा पश्चिमगत्यनुनिष्पन्नैव । भूः स्थिरैवेति सौरतन्त्रविदो वर्णयन्ति । यथा च** सूर्यसिद्धान्ते—

  • *पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः । जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गागाः ॥ प्राग्गतित्वमिति । शाकल्येऽपि

‘इति पर्यटतां तेषां भाग्रे भानि तु तान्ग्रहान् । अतीत्य तरसा साऽह्नि यत्प्रत्यक् प्राग्गतिश्च सा' ॥ इति स्पष्टगतावपि कारणमुच्चदेवताद्याः प्रदेशविशेषाश्रिता आकर्षका उपग्रहसंज्ञा वर्त्तन्त' ॐ इत्याहुः । उच्चो ह्याकर्षकविशेषोऽस्ति तेन स्वकक्षामण्डले भ्रमन् ग्रहो १. द्वयोप्य’ग पु० । २. मध्यां क ख पु० । ३. मध्या कख, मध्यं ग पु० च । ४. कलज्या गपु० ॥ ५. यत्परि गपु० । ६. मध्यं ग पु० । ७. स्पष्टानाभे ग पु० । ८. चैतत्र ग पु० । ९. नस्य स्पष्ट क ख पु० । १०. तस्य ग पु० ॥ ११. तथा च क ख ग पु० । १२ - सू० सि० मध्य० श्लो० सं० २५-२६।। & R. वतत गपु० ४६ सिद्धान्तशिरोमणौ ग्रहगणिते यावन्ताऽन्तरेणापकृष्यते तादृक् तस्य मान्दं * शीघ्रं वा फलमुत्पद्यते । तत्र मन्दोच्चवशेन मन्दफलं शीघ्रोच्चेन शीघ्रफलम् । भूगर्भाद्दूरतरस्थितयोच्चदेवतया वातरश्मिभिर्नद्धा यदा स्वाभिमुखमपकृष्यन्ते तदा ग्रहा: 2स्वकक्षामण्डलादूध्र्व दूर 3 गच्छन्ति । यदा च प्रशिथिलरशिमभिराकृष्यन्ते तदा स्वीयकक्षामण्डलादधो गच्छन्ति । एवमुच्चदेवतया आकृष्टो ग्रहः प्रवहेन पराशाभिमुखं गच्छन्नपि यावन्नक्षत्रेण शीघ्रतरगतिना अतिक्रम्यते तावती तस्य स्पष्टा गतिः । वृद्धवशिष्ठमतानुसरता जिष्णुजेन नक्षत्राणां *ग्रहाणाञ्च पश्चिमगतिः प्रवहवशेन स्वशक्तया च ग्रहाणां पूर्वेव गतिरित्युक्तम् । न यावनं पावनमस्ति यस्म्ादार्यं तथार्याः खलु नूाद्रियन्ते । न गौरवात् सौरमतं श्रयन्ते वाशिष्ठमस्माल्लघुयुक्तियुक्तम् । अस्मन्मते' प्रवहवाय्वाधारं ६ भचक्रतं नियतगतिना प्रवहेनैव पराशाभिमुखं नीयते। यथा° तेन वायुना गगने नीयमानं तृणादि वायुप्रवाहदिश्येवान्तरिक्षे याति वाय्वाधारत्वाच्च भूमौ न पतति तद्वद् भचक्रमपीत्यर्थः । वायोरन्तरिक्षगत्वं तिर्यक्* चलनञ्च f त्र कल नूद्युतुपूराशाभिमुखगमनमा कल्पनीयम् । पश्चिमदिग्गतिवायुप्रवहनिबद्धे ) भपञ्जरे शीघ्रम् । भ्रमति सखचरे सत्यंपि खेटा गतितः प्रयान्ति पूर्वदिशम् ॥ इति यवनमते तूर्ध्वगस्य सजीवाकाशस्य मूक्तिमतोऽन्तरिक्षस्थितत्वं मूक्तिमदाधारं विना अनुपपद्यमानं मूर्तिमदाधारं कल्पयति । १°तस्याप्याधारकल्पनायामनवस्थाभयादूर्ध्वगस्याकाशस्यान्तरिक्षस्थितत्वं शक्त्यैवेति मन्तव्यम् । तस्य नियतपराशाभिमुखगमनशक्तिकल्पनेति शक्तिद्वयम् । 'अकृल्सकल्पना च भचक्राधारभूत स्याकाशस्य च काचमण्यादिवत्`२ । स्वच्छत्वकल्पनाऽपि`3 गौरवमावहतीत्याद्या दोषाः वर्त्तन्त इति परिहार्यो यावनः पन्थाः । किञ्च प्रत्यक्षलक्ष्या नक्षत्रगतिस्तदाधारभूतानामाकाशानामिति कल्पनायां गौरव मेव । अाधाराणां योऽचलत्वलक्षणगुणः स एव ग्रहेष्वेव लाघवात् कल्पयितुं युज्यते । भूमेर्वा, ईदृशी शक्तिरस्ति चुम्बकवल्लोहमणिवन्नक्षत्रग्रहाः समन्तात्तिष्ठन्ति । ध्रुवयोर्चुम्बकवच्छत्तिर्वा यद्ग्रहनक्षत्रजातमन्तरिक्ष एव लोहमणिवदवतिष्ठेदिति शक्तिकल्पनारुचिश्चेदेवमेव कल्प्यताम् । सजीवाकाशकल्पना जघन्या नितरां गौरवादित्यास्तां तावत् । आर्यभट्टन यद्भूभ्रमणमभ्युपगतं तत्र वराहोक्तोऽयं दोषः । यद्यवं १४ श्येनाद्या न खात् स्वनिलयमुपेयु:। भूमेस्तु वेगज्जृनितेन समीरणेन केत्वादयोप्युपरदिग्गतयः सदास्युरिति_ योदि तु भूमेराकर्षणशक्तिरीदृशी कल्प्यते *"तस्माद्भूभागाच्छरादिकमुपरि माद ग पु० । २. कलाम ग पु० । ३. दूर गच्छति ग पु० । अयमंशो ग पु० नावलोक्यते । ५. अस्मान्भते ग पु० । ६. वाद्यधार ग पु० । यथानेन क पु० । ८. तीर्यक्र ग पु० । ९. वृद्धवसिष्ठसि० १ अ० १२ श्लो० । ०. प्यधा गपु० ॥ ११. अक्लुस क ख गपु० ॥ १२. मन्यादि गपु० १३.स्वक्छत्वं क ख गपु० । .. पञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते १३ अ० ६ श्लो० ।। १५. यस्माद् ग पु० ।। Υ मध्यमाधिकारे भगणाध्यायः Y\S क्षिप्यते तत्तु तस्मिन्नेव पततीति तदिदं मतं समीचीनमेवेति चतुर्वेदाचार्येण स्वी कृतम्। भूभ्रमणवेगसञ्जातवायोभूवायुश्च प्रबल इति। ईहशभूमिशक्तिकल्पना गौर वादेव वृद्धवैशिष्ठमतं वृद्धायेंण स्वीकृतम्।

  • उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तः । लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमेंति ।

सौरे तु नक्षत्राणां ग्रहाणाञ्च पराञ्शूाभिमुखुगमुने प्रवह एव कारणं वक्तव्यम् । प्रवहारूंयो२ मरुत्वांस्तु स्वोच्चाभिमुखेमीरयेत् । इत्यनेन 'व्योम्नि यान्त्यनिलाहुता' इत्यादिना च प्रवहस्यैवू कारणत्वृाभूि धानात् । तत्र यद्युच्येत प्रवहस्य सर्वास्वपि कक्षासु तुल्यैव प्रेरणेति तदा मिथो न्यूनाधिका पश्चिमगतिनोंत्पद्यते । ग्रहाणां स्वशक्त्या पूर्वगत्यनङ्गीकारात् । अथ वक्तव्यं प्रवहप्रेरणाॐ तुल्यैव । यस्योपरिकक्षा तस्य बिम्बं लघु यस्याधस्तात्तस्य बृहदत । लघु स्वल्पकालेन बृहन्महता४ कालेनापकृष्यते तस्मात् संज्ञाऽघटीत्ि न्यूनाधिका गतिरिति तदप्ययुक्तम् । यस्योपरि कक्षा तस्य बिम्बं लघ्विति नियमाः भावात् । अाग्रहशीलत्वमात्मनो गणितकर्मणाऽपि दूरीकरोत्वायुष्मान् । तस्माच्छ न्याद्यधः कक्षासु वायुप्रेरणा मन्दा मन्दतरेति स्वीकार्यं सौरतन्त्रदक्षैः । स्वशक्त्या पूर्वगतिवादिनो मते यथा नाडीमण्डलगत्या पूर्वतो न गच्छति किन्तु क्रान्तिवृतगत्या । तथैवात्र मते नाडीमण्डलगत्या पराशाभिमुखं न याति किन्तु तत्तत्क्षणावच्छिन्नाहो। रात्रगत्या तत्तत्कक्षावच्छिन्नवाय्वंशेन' स स ग्रही नीयत इति द्युरात्रवृत्तक्रान्तिः वृत्तयोरन्तररूपयाम्योत्तरगतौ६ च किञ्चिद्बाधकमस्ति । पूर्वं यस्मिन् प्रदेशे ग्रहस्तस्मिन् ग्रहं जित्वा गतवत्यपि योऽन्यः क्रान्तिमण्डलप्रदेशो ग्रहोपरि भवति तस्मिन्नेव ग्रह इति न किञ्चिद्विरुद्धम् । मण्डलान्तरत्वेन° समन्तात् क्रान्तिवृत्तस्य स्थितत्वात् एवं प्रवहवायुना पराशाभिमुखं नीयमाने यदोच्चदेवता पराशाभिमुखं नयति प्रशिथिल रश्मिना च ग्रहमाकर्षति तदा भूमेरासन्नो वक्री च भवति । नक्षत्र ( म ? ) तीत्य ग्रहस्याग्रतो गतत्वात् । यदा च शुक्रादेस्तात्कालिकस्पष्टगतिद्विकलातुल्यशनिगते. न्यूनाऽपि भवति तदाऽपि शनिकक्षाधः स्थितत्वमेव शुक्रादिकक्षाणां भवन्तो मन्यन्ते । तथैव नक्षत्रमतिक्रम्य गच्छतोऽपि ग्रहस्य नक्षत्रकक्षाधः स्थितत्वमेव वदाम इति सवं निरवद्यम् । अस्मिन् मते [ *ग्रहनक्षत्रबिम्बानां परिधिव्यासभिन्नत्वेऽपि गुरुत्वसाध्य स्वीकृत्य तत्तत्कक्षासु प्रवहप्रेरणावैषम्यं वदन्ति । अन्ये तु प्रवह] प्रेरणा सर्वकक्षास्वपि तुल्येति स्वीकृत्य ग्रहनक्षत्रबिम्बानां परिधिव्यासभिन्नत्वेऽपि कक्षाधः क्रमेण बिम्बः गुरुत्वं *लोहपित्तलपिण्डयोरपि वाञ्छन्ति । नक्षत्रात्तथैव स्वक्त्यैव पराशाभिमुख यातीत्यत्र पक्षेऽपि दोषाभावः । ब्रह्मगुप्तमतानुयायिनस्तु सर्वास्वपि कक्षासु प्रवहप्रेरणातुल्यत्वं बिम्बगुरुत्वतुल्यत्वञ्च स्वीकृत्य नक्षत्रापेक्षया ग्रहस्य नित्योदयबिलम्बे ** १. आर्यभ० सि० ४ पा० १०श्लो० ॥ २. सू० सि० स्प० ३श्लो० । ३ प्रवाह क ख ग पु० ४. वृहता काले ग पु० । ५. वारवेशेन ग पु० । ६. पुत्रवृत्त ग पु० । ७. लाकारत्वेन ग पु० । ८. अयमंशो ग पु० नास्ति । ९, पिंड तूलपि० । १०. बिलम्बो क ख विल चो ग पु० । विरुद्धदिग्जनितग्रहगतिमन्तरेणानुपपद्यमानं' स्वशक्त्या ग्रहस्य पूर्वगतिं कल्पयन्तीत्याहुः । तस्मान्मतत्रयमपि युक्तियुक्तम् ॥

 ननु वस्तुनिविकल्पासंभवात् कर्थ परस्परविरुद्धस्य गतिकारणप्रतिपादकशास्त्रस्य *प्रामाण्यम् । उच्यते । ग्रहगतिप्रतिपादकं शास्त्रं तावत्प्रमाणं गतेः प्रत्यक्षोपलब्धत्वात् । तत्कारणं पुरुषबुद्धिप्रभवत्वाद 3[ तात्विक भवतु] तथाऽपि न कोऽपि दोषः फलतो दोषाभावात्। तत्वज्ञानोपयोगिन्या: जीवेश्वरादिविभागकल्पनाया अपि पुरुषबुद्धिप्रभवत्वेन विकल्पस्य दृष्टत्वात् । गतिर्नाम प्रदेशान्तरसञ्चरण ग्रहाणां तच्च शुभाशुभव्यञ्जकं दिग्देशकालज्ञानोपयोगि च । काले* दिशि देशे च कर्म विधीयत इति ग्रहस्य प्रदेशान्तरसच्चारज्ञानं प्रधानं फलवत्वात्। गतिकारणकल्पना तु पुरुषबुद्धिप्रभवापि सौरादिशास्त्रेणानूद्यते गतिज्ञानोपयोगित्वात् फलवत्सन्निधावफल तदङ्गमिति न्यायात् । यथा कल्पनया शिष्यजनमनः समाधानं स्यात्तथा। क्रियमाणायामपि कल्पनायां न कश्चिद्दोषः। अत एव स्थूलवर्तुलदृषत्परिग्रहादिना वर्णावर्गात कुर्वाणा बहवो दृश्यन्ते ।

 तथा चाह ब्रह्मगुप्तभाष्यकारश्चतुर्वेदाचार्यः ।

 यथा वैय्याकरणा: प्रकृतिप्रत्ययागमलोपविकारैरसत्यरूपै: सत्यं शब्दसाधुत्वं प्रतिपद्यन्ते |

 यथा’ च भिषग्वारा उत्पलनालादिभिः६ शिरावेधादीन् प्रतिपद्यन्ते तथैव साम्वत्सराः पलावलम्बमन्दशीघ्रप्रतिमण्डलादिभिर्ग्रहगतितत्त्वं भूमानादितत्त्वञ्च प्रतिपद्यन्त इति मत्वा सन्तोष्टव्यमिति ।

 इति भणणोपपत्तिः ॥१-६॥

 अथ भभ्रमानाह

 `खखेषुवेदषड्गुणाकृतीभभूतभूमयः ।

 शताहता १९८२२३६४९० ००० भपश्चिमभ्रमा भवन्ति काहनि ।।७।।

 बा० भा०-कानि ब्रह्मदिन एतावन्तो भानां पश्चिमभ्रमा भवन्ति ।

 अत्रोपपतिगले 'समं भसूर्याबुदितौ '-इत्यादिना कथिता व्याख्याता च । ७॥

 वा० वा०-भभ्रमानाह। खखेषुवेदषड्गुणा इति ।

 अत्र कस्य ब्रह्मणोऽहः काहः । ‘राजाहः सखिभ्यष्टच् ।' तस्मिन् काहे सप्तम्येकवचने° वक्तव्ये यत्काहनीत्युक्तं वैभवेन तदयुक्तमिव प्रतिभाति । यद्वा कल्पप्रमाणकमहः काहः


१. मान क ख ग० पु० ।   २. प्रमाण्यं ग पु० ।
३. अयमंशो ग पु० न दृश्यते।  ४. कालो ग पु० ।
५. तथा च ग पृ० ।    ६. उत्पलादिभि ग पु० ।
७. अत्र श्रीपतिः ‘भूतवेदरसरामयमाश्विव्यालवाणशशिनोऽयुतनिघ्नाः १५८२२३६४५०० ०० ज्योतिषामपरया खलु गत्या गच्छतां विधिदिने परिवत्तः' सि० शे० १ अ० ३२ श्लो० ॥
८. सप्तम्योक ग पु० । नामैकदेशे नामग्रहणम् । कल्पपदेन चतुर्युगसहस्रसङ्ख्योच्यते । तस्माद्यथा द्वयहनि तथा काहनीति न कश्चिदोषः । यद्वा समासान्तविधेरनित्यत्वात् 'काहनीत्युक्तमित्यादिगतिश्चिन्त्या । भस्य क्रान्तिवृत्तकृतचिह्नस्य प्रवहवशेनैव परिवत्तों भभ्रमः । कियन्तः कल्पे भपरिवर्त्ताः कथं च तेषां ज्ञानं तत्राह ।

 अत्रोपपत्तिः ।

 समंभसूर्यावुदितौ* किलाक्ष्य षष्टया घटीनामुदितं पुनर्भम् ।

 रविस्ततः स्वोदयभुक्तिघातात् *खाभ्राष्टभू १८०० लब्धसमासुभिश्च ।

 इति रविसावनाहे रविमध्यगतिकलायुक्तो भस्यैको भ्रमः । ततोऽनुपातः' यद्येकस्मिन् सावनेऽयं तदा कल्पकुदिनैः किमिति जाताः खखेषुवेदषड्गुणा इत्यादि ।॥७॥

अथ सूर्याहाँचान्द्राहाँचाह।

विधिदिने दिनकृद्दिवसाः करे-
न्द्रियशरेषुभुवोऽर्बुदसङ्गुणाः १५५५२०००००००० ।।
नवनवाङ्ककराभ्ररसेन्दवः
प्रयुतसङ्गुणिता १६०२९९९०००००० विधुवासराः ।। ८ ।।

 वा० भा०-अत्रोपपत्तिः । रविवर्षाणि दिनीकृतानीति सुगमम् । चन्द्रार्कयोर्यावन्तः कल्पे योगास्तावन्तः किल शशिमासाः । ते तु योगा भगणान्तरतुल्याः स्युः । उभयोरपि प्राग्गमनात् । अतो भगणान्तरतुल्याः शशिमासा भवन्ति । ते त्रिशद्गुणाः शशिदिवसा भवन्तीत्युपपन्नम् ।। ८ ।।

अथ कुदिनान्याह।

भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः १५७७९१६४५००००
भभूमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा' ।। ९ ।।


१. कहनि ग पु० । २ सि० शि० गो० म० वा० ५ श्लो० । ३ स्वादय ग पृ० ।
४. वाभ्रष्ट क ख ग पु० ५. नुपाद्य ग पृ० ।
६.

चन्द्रभौमगुरुशनिसावनदिनानां निबन्धनश्लोकौ वापूदेवकृतौ ।
खाभ्रखाभ्रशरभूगुणनागाब्ध्यब्धिनेत्रतिथयो विधुक्वहा: १५२४४८३१५०००० |
व्यालशैलमनुनेत्रषण्नवत्र्यङ्कगोनगशरेन्दवः कुजे १५७९९३९६2१४७८ '। पञ्चवेदशरपावकाकृतिव्द्यद्रिधृत्यहिशरेन्दवो गुरोः १५८१८७२२२३५४५ ।। द्व्यभ्रभेभगजगोगजाम्वरद्व्यष्टबाणशशिनः शनिक्वहाः १५८२०८९८८२७०२ ।।

तथा ज्ञसितशीघ्रोच्चयोशचन्द्रमन्दोच्चपातयोश्च ।

‘‘भूपशून्यकुशराब्धिनवाङ्कद्व्यब्धिषट्कतिथयो बुधशीघ्रे १५६४२९९४५१०१६ ॥
नागखेषुखरसाभ्रयुगाब्जद्वययाशुगागशरभूः सितशीघ्र १५७५२१४०६०५०८ ॥ द्वययब्धिभूकृतयुगाग्निगजाब्ध्यत्यष्टिनागतिथयो विधुतुङ्ग १५८१७४८३४४१४२ ॥
दन्तननगगजविश्ववयुगाभ्राभ्राश्विदन्तिसशरभूः शशिपाते १५८२००४१३८८३२ ॥'

सि०-७  वा० भा०-एषामुपपत्तिः प्रोगेवोक्ता । एकस्मिन् रविवर्षे यावन्तो भभ्रमाः स्युस्तावन्त एवकोना रविसावनदिवसा भवन्ति । यतो रविः प्राग्गत्या एकं पर्ययं गतः । अतो भगणसंख्ययोना भभ्रमाः क्वहा भवन्ति । एवमन्येषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम् ॥ ९ ॥

अथाधिमासान् न्यूनाहाँश्चाह ।

लक्षाहता देवनवेपुचन्द्राः १५९३३०००००
कल्पेऽधिमासाः कथिताः सुधीभिः ।
दिनक्षयास्तत्र सहस्रनिध्नाः
खबाणबाणाश्व्यहिखेषुदस्त्राः २५०८:२५५००० ० ॥ १० ॥

 वा० भा०-अत्रोपपतिः । अत्र प्रकृतास्तावद्रविमासास्तेभ्यश्चान्द्रमासा यावद्धिप्रधिकास्तेऽधिमासा उच्यन्ते । एवं प्रकृतानां सावनानां चान्द्राणां चान्तरमवमान्युच्यन्ते । सावनदिनेभ्यशचान्द्राहा यावद्भिरधिकास्ते दिनक्षयाः । अतस्तेषामन्तरमेतावद्भवतीत्युपपन्नम् ॥ १० । इदानीमधिमासेन्दुदिनावमानि प्रकारान्तरेणाह ।

रवे: कोटिनिघ्नाः कृताटेन्दुबाणाः ५१८४०००००००
सुराग्न्यब्धिरामेषवो लक्षनिघ्नाः ५३४३३३००००० ।।
शशाङ्कस्य मासाः पृथक् सूर्यमासै-
र्विहीनास्तु कल्पेऽथ वा तेऽधिमासाः ।। ११ ।।

अधिदिनैर्दिनकृद्दिनसञ्चयः सहित इन्दुदिनान्यथ तानि वा ।
विरहितानि च तानि दिनक्षयैः क्षितिदिनान्यत उत्क्रमतोऽपरम् ॥ १२ ॥

 वा० भा०-एवमनया वासनया पठिताकचन्द्रमासान्तरमधिमासा: ।। कि पाठेनेति वा शब्दार्थः । एवमधिमासदिनैः सहिताः सौराहाश्चान्द्राहा भवन्ति । कि तत्पाठेन वा । तेऽवमैरूनाः क्वहाः स्युः ।। ११-१२ ।।

 वा० वा०-एषां वासना भाष्ये स्पष्ट ॥ ८-१२ ॥

इदानी प्रकारान्तरेण चान्द्रमासान् दिनक्षयाँश्चाह ।

अन्तरं तर्राणिचन्द्रचक्रजं यद्भवेत् स विधुमाससञ्चयः ।
चन्द्रचक्रदिवसैक्यमूनितं चन्द्रमासभदिनैर्दिनक्षयाः ॥ १३ ।।

 वा० भा०-पूर्वार्धस्य वासना प्रागेवोक्ता । अथ चन्द्रचक्रदिनैक्ये चन्द्रमासभदिनैक्येन वजिते क्षयाहाः स्युः ।

 अत्र वासना । चन्द्रभगणा रविभगर्णरूनाश्चन्द्रमासाः स्यु । अतो विपर्ययाच्चन्द्रमा सोनाशचन्द्रभगणा रविभगणा भवन्ति । तैरूना भभ्रमाः सावनदिवसा भवन्ति । तैरूनाशश्चान्द्राहा: क्षयाहा भवन्ति । एतदव्यक्तस्थित्या लिख्यते । चश्मा १ चंभ १ । एते किल रविभगणाः । एभिरूनाः भभ्रमाः संशोध्यमानमृणं धनं भवतीति जाताः सावना । चंमा १ भभ्रमाः १ चंभ १ ॥ एभिरूनाश्चान्द्रन्द्राहा जाताः चंभ १ चंदि १ चंमा १ भभ्र १ । एवं क्षयाहा भवन्तीत्युपपन्नम् । एतच्छिष्याणां धनर्णयोगवियोगकौशलार्थ दशितम्। १३ ॥

 वा० वा०-प्रकारान्तरेणाह अन्तरं तरणि चन्द्रे ति

 'प्राग्गमनशीलयोः सूर्याचन्द्रमसोः प्रतिदर्श2 यो योगः स त्वेकभगणतुल्यान्तरमन्तरेणानुपपद्यमान एकस्मिन् चान्द्रे मासि भगणतुल्यमन्तरं गमयति । ततोऽनुपातः (यदि)एकेन भगणान्तरेणीको मासस्तदा कल्पभगणान्तरेण किमिति जाताःशशिमासाः । रविभगणोनाशचन्द्रभगणास्ते चन्द्रमासाः भवन्तीति सिद्धमस्ति । वैपरीत्येन चन्द्रमासोनाशचन्द्रभगणास्ते रविभगणाः । रविभगणोना भभ्रत्रमास्ते सावनाः । सावनोनाश्चान्द्रास्ते दिनक्षयाः भवन्ति । यतः सावनचान्द्रान्तरमवमानि । अत्राद्याक्षराण्युपलक्षणार्थ लेख्यानि । यानि ऋणगतानि तानि 3ऊध्र्वबिन्दूनि च कार्याणीत्यव्यक्तयुक्तचा लिख्यते।

 चं० मा १ चं० भ० १ *एते रविभगणाः खण्डद्वयात्मकाः । एभिरूना भभ्रमा: जाता: खण्डंत्रयात्मक: सावना: |

 संशोध्यमानं' स्वमृणत्वमेति स्वत्वं क्षयस्तद्युतिरुक्तवच्च ॥

 ६ ‘योगे युतिः स्यात् क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः' ।

 इत्यनेन चां० मा १ चं० भ० १, भभ्र १ । एतदूनाश्चान्द्रास्ते जाता दिनक्षया: खण्डचतुष्टयात्मकाः ।

 चां मा०१ चंभ०१ भभ्र० १ चांदि १ । अत्र धनयोयोंगश्चन्द्र७चक्रदिवसैक्यम् । एतदूनमृणेन* चन्द्रमासभभ्रमयोगेनातः सर्वमवदातम् ।

 चन्द्रसावनयुतेन्दुमासकास्ते भवन्ति रविसावनास्तु तैः ।

 वजितानि शशिनो दिनानि वा सम्भवन्ति खलु ते दिनक्षयाः ।

 अयमर्थः चन्द्रभगणोना भभ्रमास्ते चन्द्रसावनास्तेषु चान्द्रमासेषु योजितेषु रविसावना भवन्ति । ततो दिनक्षयसाधनं सुगमम् ॥ नवीनोऽयं प्रकारः । चन्द्रचक्रदिवसैक्यमित्यत्र चन्द्रभगणा एव दिनानि तदधो यद्राश्यादि तत्पञ्चगुणं विधाय राशिस्थाने यद्भवति तदेव घटिकाः ।तस्माद*प्यधो यदंशादि सम्पद्यते तद्द्वगुणं १° विधाय यदंशस्थाने तदेव पलानि शेषाणि विपलानीति प्रकल्प्य चन्द्रचक्रदिवसैक्यं कार्यम् । यद्वा चन्द्रराश्याद्यस्य** कलाः कार्याः । ततोऽनुपातः (यदि) चक्रकलाभिः षष्टि-


१. प्रगमन ग पु० । २. दर्श ग पु० 1
३. ऊध्र्व क ख पु० ४. ये ते ग पु० ।
५. बी० ग० धनर्णव्यवकलने १ श्लो० । ६. बी० ग० धनर्णसङ्कलने श्लो० ।
७. श्चंद्रक्रादि ग पु० । ८. मृनोन ग पु० ।
९. दथधो क ख ग पु० । १०. द्विगुण ग पु० ।
११. श्याकाला ग पु० । घटिकास्तदा राश्यादिकलाभिः किमिति घटश्यादि साध्यम् । ऊनितं चन्द्रमासैरित्यत्र चन्द्रमासा एव दिनानि । तदधो यत् तद् द्विगुणं विधाय घटिकाद्यं भवति ।

 अत्रोदाहरणम् एकस्मिन् सौरवर्षे चन्द्रचक्राणि सावयवानि ॥१३॥४॥१२॥ ४६॥३०॥ अत्र राश्याद्यस्योक्तप्रकारेण घटिकाः ॥२२॥७॥४५॥ एता दिनस्थाने चन्द्रचक्रयुताः ॥ एवं जातानि चन्द्रचक्राणि ॥१३॥२२॥७॥४५॥ एतानि चान्द्रदिवसैरेभिः ॥३७१॥३॥५२॥३०॥ युतानि ॥३८४॥२६॥०॥१५॥ जातं चन्द्रचक्रदिवसैक्यम् । इदं चन्द्रमासैरेभिः ॥१२॥११॥३॥५२॥३०॥ रूनं कार्यम् । तत्र सजातीयकरणाय चान्द्रमासाधो यद्दिनादि तद्विगुणं घटिका इति सम्पादितघटीभिश्चान्द्रमासतुल्यदिनैरेभि ॥१२॥२२॥७॥४५॥ रूप्नं जातम् ॥३७२॥३॥५२॥३०॥ इदं भभ्रत्रमैरेभिः ॥३६६॥१५॥ ३०॥२२॥३०॥ रूप्नं जाता दिनक्षयाः ॥५॥४८॥२२॥७॥३०॥ इदं भाष्यकृदनुक्तमप्यूह्यम् ।

 चन्द्रचक्रदिवसैक्यमित्यत्र वासना प्रकारान्तरेणोच्यते ।

 रविसावनोनाश्चान्द्रास्ते दिनक्षया भवन्ति । केवलयो: शोध्यशोधकयोर्यावदन्तरं तावदेवेष्टसंयुक्तयोरपि स्यादिति चन्द्रचक्रतुल्यमिष्टं चान्द्रदिवसेषु संयोज्य जातश्चन्द्रदिवसैक्यतुल्यः शोधकः । तथैव *रविभगणोनभभ्रमापरपर्यायेषु रविसावनेषु चन्द्रचक्रतुल्यमिष्टं योजितं जातश्चन्द्रमासभभ्रमयोगतुल्यः शोध्यः । भभ्रमेषु रविभगणाः शोध्याश्चन्द्रचक्राणि च क्षेप्यानि । तत्र शोध्यक्षेप्ययोरेवान्तरे क्रियमाणे अन्तरं 'तरणिचन्द्रचक्रजम् इत्यनेन चान्द्रमासा जाताः । त एव भभ्रमेषु योजिता इति सर्वं निरवद्यम् ॥

 नन्वेवं वासना लाघवे धनर्णप्रकारगौरवेण वासना कथनमाचार्यस्य न युक्तमित्यत आह । एतच्छिष्याणां धनर्णयोगवियोगकोशलार्थं दशितम् । अयमर्थः ‘संशोध्यमानं स्वमृणत्वमेति' इत्यस्याव्यक्तगणितोत्तस्य वासना प्रदर्शनार्थमयं प्रकार उक्तः । चन्द्रमासभभ्रमयोगविवजितस्य चन्द्रचक्रदिवसैक्यस्य दिनक्षयतुल्यत्वान्यथाऽनुपपत्त्या संशोध्यमानस्य धनर्णव्यत्यासो युक्त इति भावः ॥ १३ ॥

इदानीमन्यदाह ।

इन्दुमण्डलगुणेन्दु १३ सङ्गुणब्रन्धचक्रविवरेऽधिमासकाः |
खेचरोच्चभगणान्तरोन्मिताः सन्ति मन्दचलकेन्द्रपययाः२ ।। १४ ॥


१. भगणेन ग पु० ।

२.

एषां पर्ययाणां निबन्धनश्लोका वापूदेवशास्त्रिकृताः ।
‘‘मन्दकेन्द्रभगणा नखेषुगोनन्दनन्दनवभूत्रिसागराः ४३१९९९९५२० ।। तीक्ष्णगोद्विमनुवेदनवाब्जाक्षाङ्गपक्षनगसायका विधो: ५७२६५१९४१४२ ॥
खरामाश्व्यहिद्व्यटषङ्गोद्विदस्रा २२९६८२८२३०
गजाङ्गाङ्गगोगोङ्कगोभूत्रिवेदाः ४३१९९९९६६८ ॥

 वा० भा०--अत्रोपपतिः । चन्द्रभगणा रविभागणोनाश्चन्द्रमासा भवन्ति । तेऽधिमासज्ञानार्थं रविमासोनाः कार्याः । रविमासास्तु द्वादशगुणितै रविभगणैर्भवन्ति । पूर्वमेकगुणैरूनां इदानीं द्वादशगुणैश्च ॥। अतस्त्रयोदशगुणै रविभगणैरूनाश्चन्द्रभगणा अधिम। सा भवन्तीत्युपपन्नम् उत्तरार्धेन केन्द्रस्वरूपमुक्तम् ॥ १४ ।।  

इति भगणाध्यायः ॥

 वा० वा०-इदनीमन्यदप्याह इन्दुमण्डलेति ।

 अत्रोदाहरणम् । एकस्मिन् वर्षे चन्द्रचक्राणि १३॥४॥१२॥४६॥३०॥ गुणेन्दुसङ् गुणरविचक्राणि १३विवरम्॥०॥४॥१२॥४६॥३०॥ भगणस्थाने ये तेऽधिमासाः । पुनर्य च्छेषं सावयवं तत्त्रशता सङ्गुण्य विकलासु षष्टया विभज्य लब्धं कलासु निक्षिपेत्॥ एवं कलासु षष्टया, भागेषु त्रिशता, राशिषु द्वादशभिविभज्योपर्युपरि नियोज्य तद् भगणः स्थाने यत् ते दिवसाः । पुनः शेषं षष्टव्या सङ्गुण्योपर्युपरि नियोजनेन भगणस्थाने यत्ताः घटिकाः भवन्ति, एवं पलान्यपि । एवं जातमेकस्मिन् वर्षेऽधिमासाद्यम् ०॥११॥३॥५२॥३o॥

 अत्र वासना केवलयोर्यावदन्त ? तावदेव केनचित्संयुक्तयोरपि स्यादिति सौरमासः चान्द्रमासयोः सूर्यभगणा योजिताः । तत्र रविभगणोनचन्द्रभगणात्मके चान्द्रमासे यावद्रविभगणा योज्यन्ते तावच्चन्द्रभगणा एव भवन्ति । तथैव द्वादशगुणरविभगणाः त्मकेषु सौरमासेषु यावद्रविभगणाः क्षिप्यन्ते तावत्त्रयोदशगुणाः सूर्यभगणा भवन्ति । ततस्तेषामन्तरं कृतम् । यतः सौरचान्द्रमासानामन्तरमधिमासाः ॥ १४ ॥

 इति कृष्णदैवज्ञात्मजनृसिहकृतौ सिद्धान्त [ वासना ] वात्तिके भगणज्ञानम् ॥

 

--:०:--




खखाड्रषुपक्षाश्विवेदाङ्ग:रामा ३६४२२५६००
नगाब्ध्यग्निगोगोङ्कगोभूत्रिवेदाः ४३१९९९९३४७ ।।
नगतत्त्वाद्रयङ्गपश्चरसशक्राः १४६५६६२५७ कुजादथ ॥
गजाद्रिमनुससेन्डुत्र्यश्विखाश्विमिताः २०२३१७१४७८ क्रमात् ॥
कृताष्टाङ्कगजाङ्काङ्कषड्भूषड्रामभूमिताः १३६१६९९८९८४ ।।
पश्चाब्धीष्वग्निससागपञ्चपञ्चनवाग्नयः ३९५५७७३५४५ ॥
द्वयङ्काब्ध्यङ्कगजाग्न्यश्विखभै-२७०२३८९४९२ द्रक्केन्द्रपर्ययाः ।
द्विखभत्र्यब्धिरामागकुवेदा ४१७३४३२७०२ ब्रह्मणो दिने ॥'

 

अथ ग्रहानयनाध्यायः ।

तत्राहर्गणानयनमाह ।

कथितकल्पगतोऽर्कसमागणी
रविगुणो गतमाससमन्वितः ।
खदहर्नेगुणितस्थितिसंयुतः
पृथगतोऽधिकमास-१५९३३००००० समाहतात् ॥ १ ॥
रविदिना-१५५५२oooooooo प्तगताधिकमासकैः
कृतदिनैः सहितो द्युगणो विधोः ।
पृथगतः पठितावम-२५०८२५५०००० सङ्गुणाद्-
विधुदिना-१६०२९९९००० ००० प्तगतावमवर्जितः ।। २ ॥
भवति भास्करवासरपूर्वकी दिनगणो रविमध्यमसावनः ।
अधिकमासदिनक्षयशेषतो द्युघटिकादिकमत्र न गृह्यते । ३ ।।

 वा० भा०-स्पष्टम् ।

 अत्र वासना । कल्पगताब्दा द्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युतास्त्रिशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेव दिनैर्युताः ॥ एवं ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधिमासानयनं त्रैराशिकेन ॥ यदि कल्पसौरदिनैः कल्पाधिमासाः लभ्यन्ते तदैभिः किमिति ॥ फलं गताधिमासाः । तैदिनीकृतैः पृथक् स्थितः सौराहर्गणः सहितश्चान्द्रो भवति । ततः सौरचान्द्रान्तरमधिमासदिनान्येव । अष्थ चान्द्राद् द्युगणादवमानयनं त्रैराकिशेन । यदि कल्पचान्द्राहैः कल्पावमानि लभ्यन्ते तदैभिः किमिति ॥ फलं गतावमानि ॥ तैरूनश्चान्द्रोऽहर्गणोऽतः कर्तव्यः ॥ यतः सावनचान्द्रान्तरेऽवमान्येव ॥ एवं कृते सति रवेर्मध्यमः सावनाहर्गणो भवति न स्फुटः । मध्यमस्फुटाहर्गणयोर्भेदो गोले कथितः । स चाहर्गणोऽकादिः । यतः कल्पादौ रविवासरः । अत्राऽधिमासानयनेऽधिमासशेषमनष्टं स्थाप्यम् ॥ न पुनस्तस्माद्दिनाद्यवयवा ग्राह्याः ॥ एवमवमशेषमपि ॥ न तस्माद्द्घटिकादिकं ग्राह्यम् ॥ नन्वनुपातः सावयवो भवति कुतस्तदवयवा न ग्राह्याः । तत्कारण गोले कथित व्याख्यातव्च ॥ १-३ ॥

वा० वा०-अथाहगणानयनमाह कथितकल्पगतोऽर्क इति ।
अत्र वासना भाष्यकृदुता । शेषत्यागवासना गोलाध्याये वक्ष्यते ।
'दशन्तितः सङ्क्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ।


१. सि० शि० गो० म० वा० १६-१८ श्लो० । प्रकाशितपुस्तकेषु 'दशग्रतः' इति पाठी विद्यते । क० ख पु० ‘दर्श तितो' इति ।

दशन्तितो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः ।
यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्ततं च तस्मादधिमासशेषम् ।
तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् ।
त्यक्तेन तेनोदयकालिकः स्यात् तिथ्यन्तकाले द्युगुणोऽन्यथाऽतः । इति ॥१-३॥

 इदानी ग्रहानयनमाह ।

द्युचरचक्रहतो दिनसञ्चयः क्वहहृतो भगणादि फलं ग्रहः ।
दशशिरः पुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः ॥ ४ ॥

 वा० भा०-अहर्गणे भगणगुणे क्वहते मध्यमो ग्रहो भवति । स च लडूायां मध्यमे रवी क्षितिजासन्ने कदाचिदूध्र्वस्थे कदाचिदधःस्थिते भवतीति ज्ञेयम् । तत्कारणं गोले कथितं व्याख्यातन्ट । ४ ।।

 वा० वा०-इदानों ग्रहानयनमाह। द्युचरचक्रहत इति ।

 कल्पकुदिनैः कल्पग्रहभगणाः लभ्यन्ते तदेष्टकुदिनैः किमिति ग्रहो भवति । केचिल्लङ्कायां मध्याह्नमध्यरात्रास्तमनकालेषु ग्रहगतिप्रारम्भमिछन्ति तन्मतनिवारणाय पूर्वक्षितिजस्थ इति । अग्रे चोदयान्तरकर्म वक्ष्यति, तस्मात् सन्निधिग इत्युक्तम् । देशान्तरचरसंस्कारयोर्वक्ष्यमाणत्वाल्लङ्कापूर्वक्षितिजसन्निधिग इति भास्वत्फलसंस्कारस्य वक्ष्यमाणत्वान्मध्यमभास्कर इत्युक्तम् ॥ ४ ॥

 इदानों ज्ञातेऽर्केऽवमशेषाच्चन्द्रमाह ॥

कोट्याहतैरङ्कृतेन्दुविश्वै-१३१४९०००००००:न्यूनाहशेषे विहते लवाद्यम्।
रविघ्नतिथ्याढ्यमनेन युक्तो रविर्विधुः स्याद्विधुरूनितोऽर्कः ॥ ५ ॥

 वा० भा०-अस्योपपत्तिः । चन्द्राकयोरन्तरभार्गद्वदिशभिरेकका तिथिर्भवति। अतस्तिथयो द्वादशगुणास्तयोरन्तरभागा भवन्ति ॥ ते यदि रवौ क्षिप्यन्ते तदा शशी स्यात् ॥ यदि शशिनः शोध्यन्ते तदाऽर्कः स्यात् ॥ इति युक्तमुक्तम् । किन्त्वेवं तिथ्यन्ते भवति ॥ अथ चन्द्र औदयिकः साध्यः ॥ तत्र तिथ्यन्ताकर्षोदययोर्मध्येऽवमशेषं वर्तते । तच्च सावनम् । तस्य सावनत्वं गोले प्रतिपादितम् । तच्चानुपातेन चान्द्र' कार्यम् ॥ यदि कल्पकुदिनैः कल्पञ्चान्द्रदिनानि लभ्यन्ते तदाऽवमशेषान्तःपातिभिः कुदिनैः किमिति । पूर्वमवमशेषस्य चान्द्रदिनानि भागहार इदानीं तानि गुणकारः । तुल्यत्वात् तयोगुणकभाजकयोर्नाशे कृते कुदिनानि भागहारः ॥ · फलं चन्द्रदिनात्मकं भवति। तद्द्वादशगुणितमंशात्मक भवति। अतो द्वादशभि: कुदिनानामपवतें कृते खाभ्रबाणगिरिरामखत्रिगोशक्रविश्वमितो भागहार उत्पन्नः ॥ तत्र लाघवार्थमाद्येषु सप्तसु स्थानेषु शून्यान्येव कृत्वा भागहारः पठितः । यतस्तथा कृत एकाऽपि विकला नान्तरं भवति । अतस्तैश्च भागैर्युतोऽर्कः शशी स्यादित्युपपन्नम् ॥ ५ ॥

 वा० वा०-अथावमशेषज्ञाने रविचन्द्रयोरन्यतरज्ञाने च तदन्यज्ञानमाहकोटद्याहतैरिति।

 रव्युदयकालिकरवौ रविचन्द्रान्तरयोगेन विधुर्भवति । तत्र रविचन्द्रान्तरज्ञानम् । तद्यथा-पूर्वानीतदशन्तिाद्यस्यां तिथौ रव्युदयकालिकोऽकों ज्ञातोऽस्ति तत्तिथ्यवधिका या गतितिथयस्ता द्वादशगुणा रविचन्द्रान्तरांशाः भवन्ति । यतो *विरविचन्द्रलवा द्वादशहृता गततिथय इति । परन्तु तद्रविचन्द्रान्तरं गततिथ्यन्तावधि जातम् । अपेक्षितञ्च वर्त्तमानतिथ्युदयावधि । तिथ्यन्तसूर्योदययोर्मध्येऽवमशेषं तत्वहर्गणानयने ज्ञातमेवास्ति । तिथ्यन्तकालिकोदयकालिकयोरहर्गणयो रन्तरमिति तदवमशेषं सावनम् । अवमशेषतो रविचन्द्रान्तरांशज्ञानार्थमनुपातः । यद्येकेन सावनेन रविचन्द्रगत्यन्तरांशा एते १२॥११॥२७॥ लभ्यन्ते तदाऽवमशेषान्तः पातिना किमिति गत्यन्तरांशैरवमशेषं गुणनीयम् । शेषस्य कल्पञ्चान्द्राः हरः ॥ गुणहरौ गुणेनापवत्र्य शिष्यक्लेशो मा भूदित्याचार्येणाद्येषु सप्तस्थानेषु शून्यान्येव गृहीत्वा हरः पाठपठित इति सर्वं निरवद्यम् ॥५॥

 इदानीमधिमासावमशेषाभ्यां चन्द्राकानयनमाह

कोट्याहतैर्यभ्दवभै-२७११००००००० रवाप्तं न्यूनाहशेषे विहते कलाद्यम्
तत् स्याद्धनाख्यं तरणेर्विधोस्तत् त्रिभूहतं स्वेषुगुणांशयुक् स्वम् ॥ ६ ॥
चैत्रादियातास्तिथयः पृथक्स्था विश्वैर्हताः सूर्यविधूं लवाद्यौ ।
तौ चाधिशेषाच्छशिमासलब्ध्या हीनी युती स्वस्वधनाहुयाभ्याम् ॥७॥

 वा० भा०- अवमशेषाद्भवभैः कोटिगुणैर्भक्ताद्यल्लब्धं कलाद्य' तद्रवेर्धनसंज्ञं भवति ॥ तदेव फलं त्रयोदशगुणं स्वकीयेन पञ्चत्रिशदंशेन युतं विधोर्धनसंज्ञं भवति ॥ अथ चैत्रादिगतास्तिथयो द्विः स्थाप्याः ॥ द्वितीयस्थाने विश्व-१३ गुणास्तावंशात्मकौ रविचन्द्रौ भवतः ॥ परमधिमासशेषाच्छशिमासभक्ताद्यत् फलं तेन द्वावप्प्यूनीकृतौ । स्वस्वफलेन धनाख्येन युक्तौ कृतौ ।

 अत्रोपपत्तिः । रविवर्षान्ताद्यावन्तोऽर्कदिवसा गतास्तावन्तोऽर्कभागाः किल भवन्ति ॥ ते कियन्त इति न ज्ञायन्ते । रविवर्षान्तोऽपि न ज्ञायते । अतश्चैत्रादेर्गतास्तिथयो यावन्तस्तावन्त एव सौराहाः कल्पिताः ॥ यथाऽहर्गणानयने स एव भागात्मको रविः । असौ पृथग् विश्वगुणः कृतः ॥ यतस्ताभिरेव द्वादशगुणाभिस्तिथिभिर्युक्तः कर्तव्यः । तिथौ तिथौ हि रविचन्द्रान्तरं द्वादश भागाः ॥ अथ चैत्रादिगततिथितुल्याः सौराहाः कल्पितास्तेऽधिमासशेषसंभूतैश्चन्द्रदिनैरधिका जाताः ॥ यतो मध्यमशेषसंक्रान्तिकालो रव्यब्दान्तः । तस्य चैत्रादेश्चान्तरं तिथ्यात्मकमधिमासशेषम् । यथा गोले कथितम् ।


१. रविचन्द्र’ग पु० । २. जाता ग पु० ।
३. अत्र श्रीपतिः ।
कल्पाधिमासगुणितादवमावशेषात् क्ष्माहोद्धृतात् फलयुतं ह्यधिभासशेषम् ।
मासादिकं फलमतः शशिवासरैः स्यात् क्ष्माहैर्हृताच्च दिवसाद्यवमावशेषात् ।

सि० शे० मध्य० २१ श्लो०
 

चैत्रादितो विगतमासदिनैर्युतं तत् कृत्वा दिनाद्यथ पृथग्गुणितश्च विश्वै:।
मासादिना विरहिते विहिते क्रमेण यद्वा दिवाकरतुषारकरौ भवेताम् ।

सि० शे० मध्य० २२ श्लो०
 

"दशग्रतः सङ्क्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ॥ "

 इति । तत् तावत् सौरचान्द्रान्तरमधिको जातम् । तथा कल्पितचन्द्रदिनसंबन्धि यत् सौरचान्द्रान्तरं तदप्यधिकं जातम् ॥ तदप्यधिमासशेषसंभूतम् ॥ एतदुक्तं भवति ॥ अधिमासशेषात् त्रिशद्गुणात् स्वच्छेदेन हृताद्य लभ्यन्ते ते चान्द्राहाः ॥ तेषां चन्द्राणां यावन्तः सौरा भवन्ति तैरधिकोऽर्की जातः । अतस्ते शोध्याः तेषां चान्द्राणां सौरकरणायानुपातः । यदि कल्पचान्द्राहैि: कल्पसौराहा लभ्यन्ते तदाऽधिमासशेषस्थे: क्रिमिति पूर्वमधिमासशेषस्य त्रिंशद्गुणस्य सौराहा भागहार इति स्थितम् । इदानी गुणहारस्तुल्यत्वात् तयोर्नाशे कृतेऽधिमासशेषस्य चान्द्राहा भागहारः । ततः पुनर्भाज्यभाजकयोस्त्रिशताऽपवर्तने कृतेऽधिमासशेषस्य चान्द्रमासा भागहारः । फलं सौराहाः । त एव भगणाः । तैरूनः कल्पितोऽकों निरन्तरः स्यात् । परं तिथ्यन्ते । असावौदयिकः कार्यः ॥ तिथ्यन्ताकर्षोदययोर्मध्येऽवमशेषम् ॥ तच्च सावनम् ॥ तेन चन्द्राकविौदयिकौ कायों । तत्रानुपात: यदि चान्द्राहतुल्येन परमावशेषेण रविगतिर्लभ्यते तदेष्टेनानेन किमिति । एवमवमशेष रविगत्या गुणनीयं चान्द्राहैड्र्भाज्यम्। अत्र गुणकभाजकयो रविगत्याऽपवतें कृते भागहारे किञ्चित् प्रक्षिप्य कोटच्याहतभवभतुल्यः सुखार्थं भागहारः कृतः ॥ स्वल्पान्तरत्वात् । तेन भागहारेणावमशेषे भक्ते याः क · T लभ्यन्ते ताः कला रवौ क्षेप्या इति धनसंज्ञाः ॥ अथ चन्द्रस्य परमेऽश्वमशेषे चन्द्रगतितुल्याः कला भवन्ति । अतो रविगत्या चन्द्रगतौ हृतायां स्वपञ्चत्रिशदंशाधिकास्त्रयोदश १३३ लभ्यन्ते ॥ अतो रवेर्धनफलं त्रयोदशगुणं स्वपञ्चत्रिशदंशाधिकतं चन्द्रस्य धनं भवतीत्युपपन्नम् । एवं स्वस्वफलेनाधिकौ तिथ्यन्तकालिकौ भवत इति सर्वं निरवद्यम् ॥ ६-७ ॥

 वा० वा०-इदानीं चन्द्राकानयनमधिमासावमशेषाभ्यामाह कोट्याहतैर्यद्रुवभैरिति ।

 यस्मिन् चैत्रशुक्लादितो वर्त्तमानमासि यस्यां वर्त्तमानतिथौ सूर्योदये रविचन्द्रौ कर्तुमिष्टौ तद्दिवससाधिताहर्गणादधिमासावमशेषे ज्ञातव्ये ।

 'नन्वधिशेषमिदमवमशेषञ्च कयोरन्तरं किं जातीयमिति चेदुच्यते । कल्पसौराहगणिस्य खण्डत्रयम् । एक तावत्कल्पादे: सममीप्सितकालनिकष्टपतितगताधिमासान्तावधि । निकटपतिताधिमासान्तादिष्टसौरवर्षावधि द्वितीयम्। तृतीयन्तु चैत्रादिगतमासगततिथ्यवधिका ये चान्द्रास्तत्तुल्यसौराहात्मकम् । इदं तृतीयखण्डं सौरवर्षादितश्चैत्रादिमासेष्टतिथ्यवधि ये वास्तवाः सौराहास्तेषामज्ञातत्वेनेदृशमङ्गीकृतम् । एवं खण्डत्रययोग: सौराहर्गण इति।

 कथितकल्पगतोऽर्कसमागणो रविगुणो गतमाससमन्वितः ।

 खदहनैर्गुणितस्तिथिसंयुत इत्यनेन कृतः ।

 अस्य सौराहगणिस्य चान्द्रीकरणमनुपातेन । कल्पसौरे: कल्पाधिमासास्तदेष्टसौरैः किमिति लब्धं सावयवं गताधिमासादि । इदं दिनीकृत्य सौराहर्गणे योज्यं चान्द्रद्युगणो भवति । यद्वा गताधिमासानां सावयवानामपि खण्डत्रयं कृतम् । एकं लब्धाधिमासानामेव ये दिवसास्तत्तुल्यम् । द्वितीयमिष्टसौरवर्षादिजशुद्धिदिनतुल्यम् ।


१. मिवमवम क ख पु० । २. सांतटसौ ग पु० ।
सिo–૮ तृतीयन्तु सौरवर्षादित इष्टचान्द्रमासगततिथितुल्यसौरावधि यदधिशेषं तत्तुल्यम् । प्रथमसौराहगणखण्डे प्रथमं लब्धाधिमासदिवसतुल्यं योजितं जाताश्चान्द्राः । द्वितीयखण्डे सौरवर्षादिजा' शुद्धियोज्या तत्रापि चान्द्राः भवन्ति ।

 तृतीयेऽपि सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहजनितं योजितम्। त्रयाणां योगे चान्द्रद्युगणो भवति । परन्तु सौरवर्षादितश्चैत्रादिगतश्चान्द्रतुल्यसौराहाः यस्मिन् काले भवन्ति तत्कालीनः । अपेक्षितस्तु चैत्रादित एव चैत्रादिगतश्चान्द्रान्तावधि । अनयोरन्तरमधिशेषं पूर्वमनुपातसिद्धम् । इदं शोध्यम् । पूर्वं पृथक् पृथक् खण्डत्रयेण योजनीयमधुना युगपदेव हेयमिति लब्धादिमासा एव दिनीकृत्य योज्या इत्युक्तम् । चैत्रादितश्चैत्रादिगतचान्द्रदिवसापर्यंन्तं ये कल्पादिगतचान्द्रास्तेषामथं च सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहावधि ये कल्पचान्द्रास्तेषामन्तरम् । इदं चान्द्रमेव तिथ्यात्मकम् । अतो वक्ष्यते गोले* ।

 सौरेभ्यः साधितास्ते चेदधिमासास्तदैन्दवाः' ।

 एवमहगणितः कल्पगतसाधने यश्चान्द्रगणाः समायाति स तु कल्पादिमारभ्य चैत्रादितश्चैत्रादिगतचान्द्रावधि ।

 तस्मादधिमासेषु साध्यमानेषु यदधिशेषं समायाति तत् सौरम् । यस्माच्चैत्रादिगतचान्द्रान्तावधि ये सौराः सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहावधि ये सौराश्च तेषामन्तरम् । अत एव वक्ष्यते ‘चेच्चान्द्रेभ्यस्तदा सौरा' इति । सौरेभ्योऽधिमाससाधनं चान्द्रीकरणार्थमेव करिष्यति ॥ एवमेवमेष्वपि योज्यम् । सौरवर्षादौ रविः शून्यम् । सौरवर्षादित इष्टकालावधि यावन्तः सौराहास्तावन्तोऽर्कभागाः स्युः । चैत्रादितश्चैत्रादिगतचान्द्रान्ते रविरपेक्षितः । सौरवर्षादित इष्टकालावधि ये सौरास्तेषामज्ञातत्वेन चैत्रादिगतचान्द्रा यावन्तस्तावन्त एव सौरवर्षादितो रवेरंशा इति कल्पितम्। तत्राधिशेष शोध्यं पूर्वन्यायेन । परन्तु सौरमधिशेषमेव कल्पितसौरेभ्यो हातुमुचितं वास्तवसौरज्ञानार्थम् । यत्तु सिद्धमधिशेषं तत् तिथ्यात्मकमिति निरूपितम् ।

 अधिशेषस्य *सौरीकरणायानुपातः । कल्पचान्द्र: कल्पसौरास्तदेष्टाधिशेषेण त्रिशद्गुणितेन कल्पसौराहभक्तैन किमिति सौरतुल्ययोर्गुणहरयोर्नाशे त्रिशता चान्द्रेषु भक्तषु चान्द्रमासा एव भवन्ति । तस्मादधिशेषाच्छशिमासलब्ध्या हीनाश्चैत्रादिगततिथयो रव्यंशा इष्टतिथ्यन्ते भवन्ति । अस्मिन् रवौ शुध्यूनचैत्रादिगततिथयो द्वादशगुणा योज्याः । स च सौरवर्षादेश्चन्द्रो भवति । । अत्र सौरवर्षादिजश्चन्द्रो योज्यः । द्वादशगुणिता शुद्धिः सौरवर्षादौ लवाद्यश्चन्द्रो भवति । तिथ्यन्तसूर्योदययोर्मध्येऽवमशेषम् । तच्चान्द्रगणसिद्धत्वात् सावनम् ।


१ जाद्वियों ग पु० । ३. सि० शि० गो० म० ग० १३ श्लोo ।
२. मथे ग पु० । ४. सौरि गपु० ।  तत्रानुपातः । यद्येकेन सावनेन रविगतिर्लभ्यते तदाऽवमशेषेण किमिति रवि2गतिर्मुणो हरस्तु कल्पचान्द्राहः ।

 गुणहरौ 'गुणेनापवत्र्यं रविहरः कृतः । रविगत्या चन्द्रगतौ हृतायां स्वपञ्चत्रिशांशयुक्तास्त्रयोदशल*ब्धाः । अतः सर्वं निरवद्यम् ।

 चन्द्राहतुल्येन परमावशेषेण रविगतिलभ्यते तदेष्टेन किमित्यनुपातः कृतो भाष्यकारेण स त्वयुक्त एव ।

 'महीमितादर्हणात्फलानी’ति सावनदिवस एव रविमध्यकला वक्ष्यन्ते न चान्द्रे । तस्मात्तावदिदमयुक्तम् । चान्द्रगणसाधितावमशेषस्य सावनस्येच्छास्थानीयस्य प्रमाणस्थानीयचान्द्राद्विजातीयत्वमपि दोषावहम् । त्रैराशिके प्रमाणेच्छयोः समानजातित्वनियमात् । समानजातित्वं सादृश्यादवगम्यते । सादृश्यमुपाधिना क्वचिदवगम्यते ।। अशीतिवराष्टकप्रमाणक [स्य पण ]° स्याशीतिवराटकमानपणे: सादृश्यावबोधः । क्वचिज्जात्याऽपि । घटानां घटैः ।

 'त्रिज्ये पृथक् कोटिभुजाहते ते कणोंद्भुते लम्बपलज्यके स्त:।'

 *[इत्यत्र सर्वेष्वक्षक्षेत्रेषु पलभा भुजो, द्वादश कोटिः, पलकर्णः कर्णं, इत्येव (क्षेत्र) मावर्त्तत इत्युपाधि] नैव प्रमाणेच्छयोः समानजातित्वमिति न कश्चिद्दोषः । प्रकृते तु चान्द्रमिदं सावनमिदमित्युपाधिभेदेनैव प्रमाणेच्छयोः समानजातित्वमिति न कश्चिद् भेदस्य सुज्ञानत्वात्। प्रमाणेच्छयोविसदृशत्वं न दण्डेन परानूद्यते ।

 अतोऽन्यथा भाष्यं व्याक्रियते । तावच्चन्द्रदिनमध्ये सावनं पूर्वोत्तप्रकारेण ज्ञात्वा तन्मध्ये रवि'गतिमानमानयेत् । चान्द्राहतुल्येनेत्यत्र चान्द्रे दिनेऽहः सावनं तच्चन्द्राहशब्देनोच्यते । इयमानीता रविगतिश्च रविगतिशब्देनोच्यते । तस्माद्युत्तोऽयमनुपातः । चान्द्रान्तर्वक्तिना सावनेन तन्मध्यवत्तिनी गतिलभ्यते तदाऽ [६वमशेषेण किमिति । यद्वाऽवमशेषस्य ] कल्पञ्चान्द्राः हरस्तस्मात् परमावमशेषं कल्पचान्द्रतुल्यमेव स्यातदेकसा वनतुल्यमतो युक्तोऽनुपातश्चान्द्राहतुल्येन परमावमशेषेणेति ।

 अत्र चान्द्राहपदेन कल्पचान्द्रा उच्यन्ते ॥६-७॥

 इदानों प्रकारान्तरेण ग्रहानपनमाह।

अर्कसावनदिवागणो हतः स्वस्वसावनदिनैस्तु कल्पजैः ।
खाभ्रबाणगिरिरामखत्रिगोशक्रविश्व-१३१४९३०३७५००
विहृदाप्तराशिभिः ।। ८ ॥


१. गुणोना क ख पु० । २. त्रयोदश लध्वाः क ख पु० ।
३. कोष्ठान्तर्गतोंऽशो ग पु० नास्ति। ४. अयमंशो नास्ति ग पु० ।
५. गतिसमानयेदिति ग पु० । ६. अयमंशो नोपलभ्यते ग ६० ॥ 

विवर्जितो विकर्तनो गृहादिको गृहादिकाः ।
ग्रहा भवन्ति वा बुधैर्विचिन्त्यमन्यदप्यतः ॥ ९ ॥

 वा० भा०-अहग्णाद्ग्रहस्य कल्पसावनदिनैर्गुणिता त्खाभ्रबाणगिरिरामखत्रिगोशष्क्रवि श्वेविहुताद्यतू फलं राश्यादि तेन राश्यादिना राश्यादिको रविरूनोऽभीष्टो प्रहःस्यात् । अस्मादानयनप्रकाराद्बुधेरन्यदपि प्रकारान्तरं विचिन्त्यम्।

 अत्रोपपत्तिः ॥ भगणैरूना भभ्रमा ग्रहसावनदिवसा भवन्ति ॥ तः सावनैरूनास्ते भभ्रमा गृहभगणा भवन्ति । अतोऽहर्गणाद्ग्रहवदनुपातेन गतभभ्रमान् ग्रहसावनक्विसाँश्वानीय तैः सावनेस्ते भभ्रमा वजिता यदि क्रियन्ते तदा भगणादिको ग्रहो भवतीत्युपायो दृष्टः । अथ च यो भगणाद्यो। रविरागतः सोऽहर्गणतुल्यैर्भगणैर्युतो यावत् क्रियते तावद्गतभभ्रमा भवन्ति । यतः कुदिनानां रविः भगणानाञ्च योगे भभ्रमाः । अत्र भगणानां प्रयोजनाभावाद्राश्यादिरेव रविर्भभ्रमावयवीभूतो गृहीतः । एवं ग्रहगतसावनानयनेऽपि । तत्र ग्रहकल्पसावनैरहर्गणे। गुणिते कुदिनैहते भगणादिक किल फल भवति। तद्द्वादशगुणित राश्यादिक स्यात्। अत: कुविनानि द्वादशभिरपवर्तितानि भागहारः कृतः ॥ लब्धराशिषु द्वादशतष्टेषु भगणा लभ्यन्ते ते प्रयोजनाभावात् त्याज्याः ॥ अत उत्तम्। 'आसराशिभिविवजितो विकर्तन इत्यादि जातं सर्वमुपपन्नम् ॥ ८-९ ॥

 वा० वा०-अथ रव्यहर्गणाभ्यां ग्रहानयनमाह अर्क सावनदिवागणो हत इति। रविभगणसावनयोगे' भभ्रमा इत्युक्तम् । “भभ्रमास्तु भगर्णविवजिता यस्य तस्य कुदिनानि तानि च' इति कल्पे ग्रहसावनान्यपि वेद्यानि । तत इष्टग्रहेष्टसावनज्ञानं त्रैराशिकेन । कल्परविसावनै: कल्पग्रहसावनास्तदेष्टार्कसावनगणेन किमिति । एतानि ग्रहेष्टसावनानीष्टभभ्रमेभ्यः शोध्यानि । तत्रेष्टभभ्रमो नामेष्ठभगणाद्यरवेरिष्टरविसावनस्य च योगः इष्टराश्याद्यो रविस्तु भभ्रमावयवः ।

 तस्मादिष्टभभ्रमाणां पञ्चावयवाः । तत्र पूर्वोक्तानुपातेन ग्रहेष्टसावनेषु लब्धेषु यच्छेषं तद्द्वादशगुणं रविकल्पसावनहृतं सद्ये राशयस्ते रविराशिभ्य एव शोध्याः । अत्र राश्यादिग्रहाणामेव प्रयोजनादनुपातेन सिद्धो यो ग्रहकल्पसावनरवीष्टसावनघातः स एव द्वादशगुणः कार्यः रविकल्पसावनैर्भाज्यः । तत्र गुणहरौ गुणेनापवत्र्यं हर एव खाभ्रवाणेति पठितः । लब्धं राश्यादि चतुर्धा । तद्राश्याद्यरवेः शोधितं जाताः राश्यादिकाः ग्रहाः ॥ ८-९ ॥

इवानीमानयनप्रकारान्तराणामुपपत्तिमाह ।

यथायथाऽधिमासकावमेन्दुमासपूर्वकाः |
रस्परं युतोनिता भवन्ति खेटपर्ययाः ॥ १० ॥


१. योगो क ख ग पु० ।

त एव सूर्यसावनद्युपिण्डतोऽनुपातजाः ।
तथातथा युतोनिता भवन्ति तेऽथवा ग्रहाः ॥ ११ ।।

 वा० भा०-अत्राधिमासावमेन्दुमासपूर्वका इति पूर्वशब्दोपादानादन्येऽप्यभीष्टा राशयो यथायथा परस्परं युतोनिताः सन्त इष्टग्रहभगणसमा भवन्तीति पूर्व संप्रधार्य तानेव राशीन् भग णान् प्रकल्प्याहर्गणादनुपातेन फलानि साध्यानि । तेषा फलाना तथातथा योगे वियोगे च कृते ग्रहः स्यादिति ॥ तद्यथा ॥

'इन्दुमण्डलगुणेन्दुसंगुणब्रध्नचक्रविवरेऽधिमासकाः ।'

 इति चन्द्रभगणानां त्रयोदशगुणार्कभगणनां चान्तरे यद्यधिमासा भवन्ति तदा ऋग्रोदशगुणार्कभगणाधिमासयोगे चन्द्रभगणाः स्युरित्यर्थाज्जातम् । अतोऽहर्गणादधिमासग्रहमानीय त्रयोदशगुणोऽर्कस्तेनाधिकश्चन्द्रः. स्यादित्येवमादीनि प्रकारान्तरशतान्युत्पद्यन्ते ।। १०-११ ॥

 वा० वा०-अत्राध्यायान्तमेकादवृत्तनि भाष्ये स्पष्टानि ॥१०-२०॥

इति श्रीकृष्णदैवज्ञात्मजनृसिहकृतौ ग्रहामयनाध्यायः ॥

इदानीमस्योदाहरणभूतानि प्रकारान्तराणि दर्शयन्नाह ।

द्विचक्रयोगजओ ग्रहो वियोगजेन युग्वियुक् ।
दलीकृती च तो क्रमादमन्दमन्दगामिनी । १२ ।
द्विपर्ययान्तरोद्भवग्रहेण वर्जितो द्रुतः।
स मन्दगोऽथ मन्दगो युतो भवेदमन्दगः ॥ १३ ॥।

 वा० भा०-अत्राद्यानयनस्योपपतिः सङ्क्रमगणितेन । द्वितीयस्यातिसुगमा। १२-१३।।

पुनः प्रकारान्तरेणाह ।

केन्द्रोच्चयोश्चश्चलयोर्वियोगे योगेऽथवा स्यान्मृदुनोः प्रसाध्यः ।
साध्यस्य चक्रर्गुणितः प्रसिद्धो भक्तो निजैः स्यादथ वा प्रसाध्यः ।।१४।।।

 वा० भा०-अत्रोपपतिः । शीघ्रोच्चाद् ग्रहे शोधिते शीघ्रकेन्दं भवति । शीघ्रकेन्द्रे शोधिते ग्रहो भवतीति किमाश्चर्यम् । मन्दोच्चोनो ग्रहो मन्दकेन्द्रम् । तत् केन्द्रं मन्दोच्चेन युतं ग्रहो भवतीति किं चित्रम् । यदि सिद्धग्रहस्य युगभगणैः सिद्धग्रहो लभ्यते तदा साध्यभगणैः किमिति फलं साध्यग्रहः स्यादित्युपपन्नम् ।। १४ ॥

 अहर्गणान्मध्यमग्रहमानीयेदानी मध्यमग्रहावहर्गणमाह ।

साग्रात् सचक्राच्च खगात् क्वहध्नात् तत्कल्पचक्राप्तमहर्गणः स्यान्।
निरग्रचक्रादपि कुट्टकेन वक्ष्येऽग्रतोऽग्राच्च तथाग्रयोगात् ।। १५ ॥।

 वा० भा०-ग्रहस्य भगणराशिभागकलाविकला अन्ते विकलाशेषत्र्च कुदिनैः संगुण्य स्वच्छे देन विभज्योपर्युपरि निक्षिपेत् । तद्यथा । भगणादिग्रहे विकलाशेषावधि कल्पकुदिनगुणे विकलाशेष स्थाने कुदिनैविभज्य विकलास्थाने फल प्रक्षिप्य तत्र षष्ट्रया ६० विभज्य कलास्थाने निक्षिप्यवं भगणान्तं यावत् ॥ तत्र कल्पभगणैर्हृतेऽहर्गणः स्यात् ॥

 अत्रोपपत्तिविलोमगणितेन । तथा निरग्रचक्रादपि ग्रहात् तथा केवलादग्रादपि तथा शेषयोः शेषाणां वा योगादहर्गणानयनमग्रत इति प्रश्नाध्याये कुट्टकविधिना वक्ष्ये ॥ १५ ॥  इदानीमहर्गणादपि कल्पगतमाह ।

अभिमतयुगणादवर्मेर्हतान् क्षितिदिनाप्तगतावमसंयुतः । ।
दिनगणः स भवेत् तिथिसञ्चयः पृथगतोऽधिकमाससमाहतात् ॥१६॥
विधुदिनाप्तगताधिकमासर्कः कृतदिनै रहितोऽर्कदिनोच्चयः ।
भवति मासगणः खगुणो३०द्धृतो रवि१२हृतः स च कल्पगताः समाः ।।१७॥।

 वा० भा०- स्पष्टार्थमिदम्।

 अत्रोपपत्तिस्त्रैराशिकाभ्याम् । अहर्गणानयनाद्विलोमप्रकारेण कल्पगतानयर्न सुगमम् ॥ १६-१७ ।

 इदानी कलिगतादप्यहगंणादिकमाह ।

कलिगतादथ वा दिनसञ्चयो दिनपतिर्भृगुजप्रभृतिस्तदा' ।
कलिमुखधुवकेण समन्वितो भवति तद्द्युगणोद्भवखेचरः। १८ ॥।

 वा० भा०--अत्र कलिगताहर्गणेऽयं विशेषः । शुक्राद्यो वारो गणनीयः । अतः कल्प*गताहर्गणात् कलिमुखे शुक्रवारो भवति । तत्र च ये ग्रहास्ते ध्रुवसंज्ञाः कल्पिताः । तद्युगणभवः खेचरश्च कलिमुखध्रुवकेण समन्वितः कार्य इत्यत्र वासनाऽपि सुगमा ॥ १८ ॥

 इदानी कलिमुखग्रहानाह ।

खाद्रिरामाग्नयः ३३७० कग्निरामाङ्कका ९३३१
वेदवेदाङ्कचन्द्रा १९४४ विलिप्ताः क्रमात् ।
षड्रसाङ्गब्धयो-४६६६ऽङ्गाभ्रवेदाब्धयो ४४०६
वेदषट्काभ्रभूपाभ्रभूसंमिताः १०१६०६४ । १९ ।।
वेदचन्द्रद्विवेदाब्धिनागाः ८४४ २१४ कर
द्वयब्धिवेदाब्धिशैला ७४४४२२ भवेयुः कुजात् ।
द्वापरान्तध्रुवाश्चक्रशुद्वास्तथा
सूर्यतुङ्गेन्दुतुङ्गेन्दुपातोद्भवाः ॥ २० ।।।

 वा० भा-कुजादीनां सर्वेषां ध्रुवाश्चक्रशुद्धाः पठिता लाघवार्थम्। स्पष्टार्थ मिदम् ।। १९-२० ।।


१. श्रीमत्पण्डितशिरोमणिबापूदेवानुकम्पितश्वन्द्रदेवः ।
 तिथ्यक्षयुगवेदाब्धिरामाङ्गनखभूधराः ७२०६३४४४२७१५ ।।

द्युगणेन कलेर्युक्ताः कल्पादेयुँगणो भवेत् ।'

क्ल्यादौ ग्रहाः ॥

io so go go o रतु० चंतु० चपाo

88 88 ११ R Y 以 २९ २७ २९, २८ २८ १७ 以 R RYK وابة YR ゞ気 Yፉሂ २९ १२ o २९ ३६ &Y き× ३६ ४६ 双○

इति ग्रहानयनाध्यायः ॥

अथ कक्षाप्रकारेण ग्रहानयनाध्यायः ।

 तत्र खकक्षाँ तावदाह।

कोटिघ्नैर्नखनन्दषट्कनखभूभूभूद्भुजज्ञेन्दुभि-१८७१२०६९२०००००००० ज्योंतिश्शास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः' ।

तद् ब्रह्माण्डकष्टाहसंपुष्टतटे केचिजगुर्वेष्टनं
केचिद् प्रोचुरदृश्यदृश्यकगिरेिं पौराणिकाः सूरय:२ ॥ १ ॥
करतलकलितामलवदमल सकलं विदन्ति ये गोलम् ।
दिनकरकरनिकरनिहततमसो नभसः स परिधिरुदितस्तैः ।। २ ।।

 वा० भा—एभियोजनैस्तुल्यां गणकाः खकक्षामाकाशपरिधि वदन्ति । तत्र कथमनन्तस्याकाशस्येयत्ता वक्तुं शक्यत इत्याशङ्कयाऽहर्पतिद्युतियुजो नभसः परिधेरिदं मानं वदन्ति । अत एव पौराणिका गणकास्ते ब्रह्माण्डपरिधि वदन्ति । केचिल्लोकालोक वदन्ति । यतस्तदन्तर्वर्तिन एवार्करश्मयः । एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः । प्रमाणशून्यत्वात् । करतलकलितसकलब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति ॥ १-२ ॥


१. अत्र ब्रह्मगुप्सः । ‘अम्बरयोजनपरिधिः शशिभगणाः शून्यखखजिनाग्निगुणाः ।।'

.         ब्रा० स्फु० सि० २१ अ० ११ श्लो०

तथा च श्रीपतिः ।

‘द्वयङ्कर्तुखेनागधृतिप्रमाणा कक्षाम्बरस्यार्बुदयोजनघ्नी ।।' सि० शे० मध्य० ६२ श्लो० ।। चतुर्वेदाचायोंऽपि ।

“द्विच्छिद्रषट्काम्बरनेत्रचन्द्रशैलाष्टरूपाणि गुणानि कोटया ।
व्योम्नः सधाम्नः परिधिर्दशघ्नैः कल्पे ग्रहाणां स च योजनाध्वा ।।'

२. अत्र श्रीपतिः

'हिरण्यगर्भाण्डकष्टाहसंपुष्टप्रवेष्टनं तच्च बभाषिरे बुधाः ।
अदृश्यदृश्यं च गिरि पुरातना जगुः खकक्षामिति गोलवादिनः ।।'

 वा० वा०-अथ कक्षाध्यास्तत्र ग्रहकक्षाखकक्षयोज्ञानोपायो' भगणोपपत्तौ

चिन्तितः । नक्षत्रकक्षाज्ञानं भूगर्भभूपृष्ठस्थक्षितिजान्तराले दृङ्मण्डले

स्वस्वक्षितिजोध्र्वशङ्कुद्धयान्तरकलाभ्यः सुगमम् ।

२पश्येज्जलादौ प्रतिबिम्बितं भं खेट दृगौच्यं गणयेच्च लम्बम्।
तल्लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यहृत्सूर्यहतं प्रभा स्यात्।।

 छायातः शङ्कर्यः स तु भूपृष्ठस्थक्षितिजात् । त्रिप्रश्नविधिना भौमादिवन्न- क्षुत्रशङ्कः सुध्यः । सं तु भूगर्भस्थ्रक्षिर्त्ज़िादूर्ध्वं भवति । आभिः शङ्क्वन्तर्कलाभि- भूव्यासोर्द्धयोजनानि तदा चक्रलाभिः किमिति भकक्षा भवति । सा च रविकक्षातः षष्टिगुणोत्पद्यते । कक्षासाधनस्य मनुष्यैरेवं कर्तुमशक्यत्त्वादागम एव कक्षामाने प्रमाणमित्युक्तम् । स्वकक्षातो वा शङ्क्वन्तरसाधनं वैपरीत्येन । रवीन्द्वोरेव मध्यक- क्षातः शङ्क्वन्तरसाधनम् ।

 भौमादीनान्तु ।

 'ग्रहस्य कक्षा चलकर्णनिध्नी स्फुटा भवेद्धव्यासदलेन भत्ता।'

 इति स्फुटकक्षातः शङ्क्वन्तरं साध्यम् । अथ ग्रहकक्षोपरि चलोच्चकक्षाऽस्ति तदधो वा। *नाद्यः। ग्रहापेक्षया चलोच्चगतेरल्पत्वं प्रसज्येत तच्चायुक्त प्रत्यक्षविरो- धातू । न द्वितीयः । भूगर्भाद्दूरतरप्रदेशावस्थितिनिबन्धनोऽयमुच्चव्यपदेशो बाध्येत । दूरप्रदेशावस्थितत्वं नाम स्वीयग्रहादनधः स्थितत्वम् । तस्माद् ग्रहकक्षैव तुङ्गपातयो:* कक्षेत्याह ।

 ‘ग्रहस्य कक्षैव हि तुङ्गपातयोः पृथक् च कल्पाऽत्र तदीयसिद्धये' ।

 ग्रहकक्षाया उच्चप्रदेशस्यैवोच्चत्त्वव्यपदेशः । ग्रहकक्षाया यत्र विमण्डलेन संयोग- स्तत्प्रदेशस्य पात इति संज्ञा । कुजगुरुशनिचलोच्चानां प्रत्यक्षोपलब्धगतेर्मध्यरविगति- तुल्यत्वदर्शनान्मध्यरविश्चलोच्चमिति कल्पना । वस्तुतस्तु स्वीयग्रहकक्षास्थानामेव चलोच्चानां नन्दाक्षाः कला भुजगाश्च विकला गतिरिति । अत्र ‘ग्रहस्य चक्रविहृता खकक्षा भवेत् स्वकक्षा' इति या तुङ्ग पातानां पृथक् कक्षा समायाति सा तु ।

 'स्वया स्वया तानि पृथक् च कक्षया हृतानि वा स्युर्भगणादिका ग्रहाः ।

 इति प्रकारेण तेषां साधनार्थमेवोपयुज्यते । न तेषामवस्थित्यर्थमित्यर्थः । सम- मण्डलमप्राप्तस्य रवेः समशङ्कू'त्पत्तिवत् । नन्वेवं ६ विसदृशगतीनां तुङ्गपातग्रहाणा- मेककक्षास्थित्यङ्गीकारे रव्यादीनां ग्रहाणां सर्वेषामप्येककक्षास्थितत्वं कुतो न स्यात् ! ’ स्यादेतद्यदि ग्रहभेदयोगकाले ग्रहबिम्बयोरूध्र्वाधरत्वानुभवो न भवेत् । शीघ्रफला- भावे भूमेर्दूरतरप्रतिमण्डलप्रवेशावस्थितो ग्रह एवोच्चपदेनोच्यते। प्रतिमण्डले विलोमं


१. ग्रहा ग० पु० ।   २. ग्रहला० ग्रहच्छा० ३ श्लो०।

३. लाद्य दू० ग पु० ।   ४. कक्षोत्याह ग पु० पा०॥

५. कून्यतिवन् ग० पु० कूत्पत्यवन् क० ख पु० च० ॥  ६. विशूद्दश ग० पु० ॥ भ्रमतो मेषादेर्या गतिः सैवोच्चगतिरित्युच्यते । कक्षास्थप्रदेशविशेषत्वेन सिद्धस्योच्चस्य को नाम भिन्नकक्षास्थितत्वं वदेत् । तथैव प्रतिमण्डलेन गच्छतो ग्रहस्य यत्र प्रदेशे शराभावः स एव प्रदेशः पात इति । तस्मादस्ति मिथो ग्रहाणां वैषम्यं ग्रहतुङ्गपातेभ्य इति सिद्धम्* ।

 एवं विसदृशगतीनां तुङ्गपातग्रहाणामेककक्षास्थितत्वमुक्तम् । अधुना तुल्यगतीनामपि रविबुधशुक्राणां कक्षाभेदमाह।

 अर्कस्य कक्षैव सितज्ञयोः सा ज्ञेया तयोरानयनार्थमेव ।

 ‘उत्ते तयोर्ये चलतुङ्गकक्षे तत्रैव तौ च भ्रमतोऽर्कगत्या' ॥

 कक्षासाधनप्रकारेण साधिते कक्षे ज्ञशुक्रयोश्चलोच्चकक्षे एव भवतः ।

 ज्ञशुक्रमध्यकक्षाभ्यां खकक्षातो भागे गृहीते ज्ञशुक्रचलोच्चभगणाः भवन्ति ।

ज्ञशुक्रयोर्मध्यगतौ साध्यमानायां रविमध्यगतितुल्यैव तयोर्गतिरुत्पद्यते । अत उत्तं चलतुङ्गकक्षायामेव ज्ञशुक्रयोरकीमध्यगत्या भ्रमणमिति । किन्तु ज्ञशुक्रयोयोजनात्मिकागतिः पादोनगोक्षधूतिभूमितयोजनेभ्यो भिन्ना । कक्षाभिन्नत्वे योजनात्मककलात्मक- गत्योरभेदासंभवात् । लघुवृत्ते लघ्व्यः कला, महतिवृत्ते महत्य इति कलात्मकगतेरेकत्वस्वीकारे योजनगतिरवश्यं भिद्यत इति भावः। *तयोर्गतेरानयनं त्रैराशिकेन। मध्यचलोच्चकक्षायोजनानि चक्रकलाभिस्तदा रविमध्यगतितुल्यकलाभिः किमिति ज्ञशुक्रयोर्योजनात्मिके गती भवतः । अतः सर्वं निरवद्यम् ॥१-९॥

 

॥ इति कृष्णदैवज्ञात्मजनृसिहकृतौ कक्षाध्यायः ॥

  इदानों स्वमतमाह-

- ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि ।
यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्ततं खकक्षारत्यमिदं मतं नः ॥ ३ ॥

 वा० भा०-स्पष्टार्थम्। ३ ।।

 इदानी ग्रहकक्षा आह ।

ग्रहस्य चक्रेर्विहता खकक्षा भवेत् स्वकक्षा निजकक्षिकायाम् ।
ग्रहः खकक्षामितयोजनानि भ्रमत्यजस्रं परिवर्त्तमानः ।। ४ ।

 । वा० भा०-सा खकक्षा यस्य यस्य भगणेंह्रियते तस्य तस्य ग्रहस्य कक्षामितिर्लभ्यते । अस्योपपत्तिरूपं श्लोकस्योत्तरार्धमिति । यतः स्वकक्षायां ग्रहो भ्रमन्नजस्रं परिवर्त्तमानः खकक्षामितानि योजनानि पूरयति ॥ अतो ग्रहभगणैर्भक्तायाः खकक्षाय यल्लभ्यते सा ग्रहकक्षामितिरित्युपपन्नम् । ४ ।।


१. सिद्धि ग पु० ॥ २. भदशह ग पु० ॥ ३. तथेर्गते ग पु० ॥

सिम्-९  इदानीमेवं सिद्धे रवीन्दुकक्षे भकक्षाञ्चाह ।

सार्धाद्रिगोमनुसुराब्धिमिताऽर्ककक्षा ४३३१४९७
चान्द्री सहस्रगुणिता जिनरामसंख्या' ३२४००० ॥
अभ्रेष्विभाङ्कगजकुञ्जरगोऽक्षपक्षाः २५९८८९८५०
कक्षां गृणन्ति गणका भगणस्य चेमाम् ॥ ५ ॥

 वा० भा०-रवेः कक्षा४३३१४९७ । चान्द्रकक्षा ३२४००० । भकक्षा २५९८८&८५० । अत्राककक्षातो भकक्षा षटिगुणा । 'अकीं भषष्ट्यंश' इत्यागमप्रामाण्येनाङ्गीकृता । एवमन्येषामपि ग्रहाणां कार्याः ।। ५ ।।

 इदानों ग्रहगतियोजनान्याह ।

कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा
भक्ता भवेद्दिनगतिगंगनेचरस्य ।
पादोनगोऽक्षधृतिभूमितयोजननि ११८५८ ।। ४५
खेटा व्रजन्त्यनुदिनं निजवत्र्मनीमे ॥ ६ ॥

 वा० भा०-अत्रोपपत्तिः । यदि कुदिनैः खकक्षामितयोजननि गच्छन्ति तदैकेन किमिति । फलं दिनगतियोजनानि । तानि च स्थूलत्वेन तावत् पादोनगोऽक्षधृतिभूमितानि स्युः ।। ६ ।।  इदानी ग्रहानयनमाह ।

अहगणातू कक्षिनवाडू-९९२१ निघ्नान्वेन्दुवेदेषुहुताश-३५४१९ लब्ध्या ।
अहर्गणो गोऽक्षधृतीन्दु-११८५९ निध्नो विवर्जितः स्युर्गतयोजनानि ॥७।।
स्वया स्वया तानि पृथक् च कक्षया हुतानि वा स्युर्भगणादिका ग्रहाः ।

 वा० भा० -अहर्गणे भूनेत्र नवनन्दगुणे ९९२१ नवशशिश्रुतिबाणाग्निभिर्भक्त ३५४१९ यल्लब्धं तेन विर्वाजितः कार्यः । कः । नन्देन्द्रियधृतीन्दु ११८५९ गुणोऽहर्गणः । एवं गतयोजनानि स्युः । तेभ्यः पृथक् पृथक् स्वया स्वया कक्षया भाजितेभ्यो भगणाद्या ग्रहा लभ्यन्ते ।


१. शेषाणा ग्रहाणामपि कक्षाप्रमाणानि श्रीपतिनोक्तानि ।

 *'अष्टव्यङ्कषण्मनुगजाः ८१४६९१६ क्षितिनन्दनस्य

 ज्ञस्येशदन्तकृतखेन्दुमिता-१०४३२११ ऽथ सूरेः ।

 रूपाश्विनागयुगार्शलगुणेन्दबाणाः ५१३७४८२१

 खाग्न्यङ्गसागररसोत्कृतयः २६६४६३० सितस्य ॥

 भूधराहिनगनागरसर्तुक्ष्माधराश्विशशिनः १२७६६८७८७ शनिकक्षा ।।'

     सि० शे० मध्यमा० ६४-६५ श्लो० ।। r  अत्रोपपत्तिः । दिनगतियोजनैरहर्गणे गुणिते गतयोजनानि भवन्तीति सुगमम् । अत्र सुखार्थं गोऽक्षधृतीन्दुभिः ११८५९संपूर्णैरहर्गणो गुणित । सोऽधिको जातः । यदधिकं तच्छोध्यम् । तस्याधिकस्य ज्ञानार्थमुपायः । परमोऽहर्गणः कुदिनतुल्यः । तेन गुणकेन गुण्यः । एवं गोऽक्षधृतीन्दुनिघ्नः सन् खकक्षातोऽधिको भवति । तस्मात् खकक्षां विशोध्य शेषेणानुपातः । यदि कुदिनतुल्येनाहर्गणेनैतावदधिकं भवति तदेष्टेनाहर्गणेन किमिति । अत्र कुदिनानां तस्य शेषस्य च पञ्चपञ्चयुगवेदैरयुतगुणितै-४४५५०००० रपवर्ते कृते सति शेषस्थाने क्वक्षिनवाङ्का उत्पन्नाः । कुदिनस्थाने नन्देन्दुवेदेषुहुताशाः । एवं त्रैराशिकेन यल्लभ्यते तेन स्थूलगतिगुणितेऽहर्गणे वजिते गतयोजनानि भवन्ति ॥ सर्वेषां ग्रहाणां तान्येव । गतेस्तुल्यत्वात् । अथ ग्रहार्थमनुपातः । यदि कक्षातुल्यैर्गतयोजनैरेको भगणस्तदैभिः किमिति ॥ फलं गaभगणाद्याः सर्वे ग्रहा भवन्तीत्युपपन्नम्। ७-७है।

 इदानीं विशेषमाह।

ग्रहस्य कक्षैव हि तुङ्गपातयोः पृथक् च कल्प्याऽत्र तदीयसिद्धये ॥८॥
अर्कस्य कक्षैव सितज्ञयोः सा ज्ञेया तयोरानयनार्थमेव ।
उत्तते तयोर्ये चलतुङ्गकक्षे तत्र व तौ च भ्रमतोऽर्कगत्या ।। ९ ।।

 वा० भा०-अत्रोच्चस्य पातस्य च या कक्ष[ऽऽगच्छति सा तयोरानयनाथंमेव कल्प्या । अन्यथा या ग्रहस्य कक्षा सैव तयोरपि । यतो ग्रहकक्षाया उच्चप्रदेशस्योच्चव्यपदेशः । यत्र च विमण्डलेन सह संपातस्तस्य प्रदेशस्य पातसंज्ञेति गोले सम्यक् प्रतिपादितमस्ति । तथा बुधशुक्रयोरत्र ये अर्ककक्षातुल्यकक्षे अागच्छतस्ते तयोरानयनार्थमेव । किन्तु तयोर्ये चलकक्षे तत्रैव तौ च भ्रमतः । परमर्कगत्या । एतदुक्ततं भवति । भूमध्यादकं प्रति नीतं सूत्रं यत्र ज्ञचलकक्षायां लगति तत्र-बुधो यत्र शुक्लकक्षा लगति तत्र शुक्रो भ्रमतीत्यर्थः ॥ ७३--& ॥

 

इति कक्षाप्रकारेण ग्रहानयनाध्यायः ।

 

अथ प्रत्यब्दशुद्धिः ।

  तत्रादौ सावनदिनाद्यमाह ।

अधोऽधख्रिधा कल्पयाताब्दवृन्दात् कराभ्यां कृतैः पावकैः ४ सडुणाच्च ।
भुजङ्गैरवाप्तं फलं स्यादिनाद्यं तदब्दान्वितं भास्करादब्दपः स्यात्' ॥१॥


१. अत्र वापूदेवः ।

 ‘'समास्त्रिनिध्न्यः खभुजङ्गभक्ता स्वदिग्लवोनाः सहिता गताब्दैः ।

 चतुविभक्ताश्च भवेद्दिनाद्यं तदब्दयुग्भास्करतोऽब्दपः स्यात् ॥  वा० भा०-स्पष्टार्थम्।

 अत्रोपपत्तिः । एकस्मिन् रविवर्षे सावनाहाः प्राक् प्रतिपादिताः । तेभ्यः पञ्चषष्टश्यधिकं शतत्रयं ३६५ प्रोह्य शेषं दिनस्थाने पूर्णं पञ्चदश नाड्यस्त्रिशत् पलानि तथा सार्धानि द्वाविंशतिविपलानि ० ॥ १५ ॥ ३० ॥ २२ ॥ ३० एतदष्टभिः सर्वाणतं जातम् ४ । अतोऽनुपातः । यद्यष्टभिर्वषैरेतावदिनाद्यं तदा कल्पगतैः किमिति ॥ फलं दिनाद्यम् । तदनष्टं संस्थाप्यम् । ततो गताब्दैर्युतं सदब्दपतिः स्यादिति यदुक्तं तदतः । यतः पञ्चषष्टयधिकशतत्रये ससभिर्भक्त एकोऽवशिष्यते । अत एकगुणाब्दसंख्या तस्मिन् दिनाद्ये निक्षिसा । तस्मिन् ससतष्टेऽकद्योऽब्दपतिः ॥ यतो यस्मिन् वारेऽब्दादिः सोऽब्दपतिः स्यादित्युपपन्नम् ॥ १ ।।

 वा० वा०-प्रत्यब्दशुद्धया ग्रहानयनमारभते । तत्राब्दपानयनमाह अधोधस्त्रिधा इति । सौरवर्षान्ते यः सावयवो वारः सोऽब्दप इत्युच्यते । अहर्गणाद्ये अानीयेते ।

 'मासाब्ददिनसंख्यात द्वित्रिध्नं रूपसंयुतम्।

 सप्तोद्धृतावशिष्टौ च विज्ञेयौ मासवर्षपौ ।

 इत्यादिना मासाब्दपती ती फलादेशायोपयुज्येते । अत्रानीयमानो यमब्दपः स तु वार्षिकग्रहानयनाद्युपयोगाय । मन्दादध: कक्षाक्रमेण कालहोरेशा उत्ताः सौरे। मन्दादधः क्रमेण चतुर्थाश्च वारा उक्ताः । कथमत्राब्दपो ज्ञातव्य इत्यत्राह भास्करादिति । कल्पादौ रविरेवाब्दपः। अत्राचायेंण वर्षशमासेशहोरेशा नोक्ता दिनेश उत्तस्तेनैव क्रमेणाब्दपो भविष्यतीति भाष्येऽभिहितं सावयवो वार इति ॥

 अत्रवासना-तत्रैकवर्षसावनेषु सप्ततिष्टेषु शेषं दिनाद्यम् १॥१५॥३०॥२२॥३०॥ सौरे ॥१॥१५॥३१॥२४॥ कल्पादित आनीयमाने बह्वन्तरं पतति । येन पक्षेण दृग्गणितैक्यं भवति स एव पक्षोऽङ्गीकार्यः । भवतु योऽपि कोप्यागमो *ग्रहगणिते इतिकर्त्तव्यतायामस्माभिः कौशलं दर्शयितव्यम् इति वदतो भाष्यकारस्य न कोऽपि दोषः । प्रकृतमनुरामः ॥१॥१५॥३०॥२२॥३०॥ अत्राऽनुपातः । एकेन वर्षेणेदं तदेष्टवर्षेः किमिति सावयेवनेष्टवर्षाणि गुणनीयानि । एवं क्रियमाणे शिष्याः क्लिश्येरन्निति *सुगमोपायः कृतः । अत्र कल्पितमिष्टम् ०॥१५॥३०॥२२॥३०॥ इष्टोऽनेन गुणेन निघ्नो गुण्य इति यावन्तोऽब्दास्तावन्तो वारा इत्युक्तम् ।

 अथेष्टघ्नगुण्ययुक्तास्ते कर्त्तव्याः । एकेन भाज्याः । अत्र सञ्चारः । यद्यनेन हरेणाऽ यं गुण ०॥१५॥३०॥२२॥३०॥ स्तदा वसुमितेन किमिति लब्धो वाराद्यो गुणः ॥२॥४॥३॥ अयं स्वरूपेणौव *खण्डत्रयात्मकः ।

 “'गुण्यस्त्वधोऽधो गुणखण्डतुल्यस्तैः ६ खण्डकैः सद्गुणितो युतः’ इति प्रकारेण ‘अधोऽधस्त्रिधा कल्पयाताब्दवृन्दात् कराभ्यां कृतैः पावकैः सगुणादित्युक्तम्' । भुजङ्गभीगे हृते दिनाद्य लभ्यते ॥ १ ॥


१.सूर्यसिद्धा०मध्यमा०५४श्लो०॥ २.गणित इति साधु पाठ: ।। ३.सुगमनोपाय इoग पु०

४. खंडययात्मक० ग पु० । ५लीला० गुणने २ सूत्रम् । ६. तै ख इ० क ख ग पु० ।   इवानों प्रकारान्तरेणाह।

निजाशीति-८० भागेन युक्त समाध' ।
खषड्-६० भक्तमब्दाङ्घ्रयुग्वा दिनाद्यम् ।

  वा० भा०-अत्र वर्षाणामधं निजेनाशीतिभागेन युक्तं षष्ट्या हृतं वर्षचतुर्थाशेन युक्तं सद्दिनाद्य वा।

 अत्रोपपत्तिः ॥ पूर्वस्मिन् दिनाद्ये पञ्चदश घटिकाः स एकस्य दिनस्य चतुर्थाशः। यानि त्रिशत् पलानि तद् घटिकाया अर्धम् ३० । एतदनष्टमर्धघटिकाया अधस्तनेनावय वेन २२ सर्वाणतेन यावध्रियते तावदशीतिर्लभ्यते। अतो वर्षाध निजाशीतिभागेन युक्त घटिका भवन्ति ॥ तत्षष्ट्यंशो दिनानि । तानि पूर्वकथितवर्षचतुर्थाशेन युतानि दिनानि भवन्तीत्युपपन्नम् ॥ १३ ।।

 वा० वा०-प्रकारान्तरेणाह निजाशीतिभागेनेति ।

 अत्राब्दान्वितमिति सम्बध्यते। इदन्तु केवल दिनाद्यशब्देन व्यवहियते दिनाद्य त्रिनिघ्नमित्यादिवक्षमाणोपयोगाय । तत्रेदं दिनाद्यम् ॥l०॥१५॥३०॥२२॥३०) अस्यापि खण्डत्रयम् '[ ॥०॥१॥ द्वितीयम् ॥०॥०॥३०॥] तृतीयम् ॥०॥०॥०॥२२॥३०॥ घटिका तु दिनस्य षष्टद्यंशो भवति । तस्मात् पञ्चदशघटिकाः पञ्चदशदिनषष्टव्यंशाः ॥

 समेन केनाप्यपवत्र्य हारभाज्यौ भजेद्वा सति संभवे तु'।

 प्रकारेणानेन भागहारौं भागेनैवापवत्र्य जातो दिनचतुर्थाशः । 'अब्दाङ्घ्र युग्गिति' ॐ । त्रिशत्पलानि घटिकायास्त्रिशत् षष्ट्यंशाः । अत्राप्यपवत्र्तेन घटिकाद्धं जातम्। तृतीये तु*साद्धद्वाविंशत्यक्षराणि ॥

 अत्र 'छेदघ्नरूपेषु लवा धनर्णमेकस्य भागा अधिकोनकाश्चेत् ।

 इति पञ्चचत्वारिंशदक्षराणामर्द्धम् । अक्षरन्तु पलषष्ट्यंशः । एवं पञ्चचत्वारिशदर्द्धषष्ट्यंशा इति ।

 'अंशा हति: छेदवधेन भत्ता लब्धं विभिन्न गुणने फल स्यादिति ।

 इति जाताः पलस्य पश्चचत्वारिंशत्खा°कशाः । अत्र साद्धपलेन हरां’ शावपवत्र्य हरस्थाने जातमशीतिः । अंशस्थाने च

 *छेदं लवं च परिवत्र्यं हरस्य शेषः कार्योऽथ भागहरणे गुणनाविधिश्च ।


१. कोष्ठान्तर्गतोंशो ग पु० नास्ति। २. समनेके इ० ग० पु० । लीला० भागहारे सूत्रम् ।

३. युदिति ग पु० ।   ४ द्वाशत्य इ० ग पु० ।

५. लीला० भिन्नगुणने सूत्रम् ।   ६. फलस्य ग पु० ॥

७. वाकाँशा इ० क ख ग पु० ।   ८. लीला० भिन्नभागहारे सूत्रमू ।  इति त्रिशत्पलानि । इदन्तु घटिकार्द्धमेव । तस्मान्निजाशीतिभागेन युक्त समार्द्ध घटिकाः भवन्ति । इदं षष्ट्या भक्ततं दिनीकरणायेति सर्वं शोभनम् ॥। ॥१३॥

 पुनः प्रकारान्तरेणाह । -

गताब्दा विभक्ताः समुद्रैः ४ खस्रुर्यैः १२०
खखाङ्गाङ्ककैः ९६०० वर्षा फलैक्यं दिनाद्यम् ॥ २ ॥

 वo भा०-स्पष्टार्थम् ।

 अत्रोपपत्तिः ॥ एकं दिनं पश्चदशघटिकाभिर्यावध्रियते तावच्चत्वारो लभ्यन्ते । यावदर्धघटिकया तावत् खसूर्याः १२० ॥ यावदधस्तनेनावयवेन ॐ ॥ ० ॥ ० ॥ २२ ॥ ३० तावत् खखाङ्गाङ्ककाः ९६०० ।॥ एवं प्रत्यब्दम् ॥ अतो गताब्दा एभिविभक्ताः फलैक्यं दिनाद्यं स्यादित्युपपन्नम् ॥ १३-२॥  वा० वा०-प्रकारान्तरेणाह गताब्दा इति ।

 अत्र पूर्ववद्दिनाद्यानि खण्डत्रयाणि कृत्वा वारस्थरूपमेभिः पृथक् भजेत् । यल्लभ्यते त एव हराः । समानामिति योगे दिनाद्यं भवति । अयमर्थः । यद्यनेन खण्डेन रूपमितो हरस्तदाऽचार्यकल्पितरूपमितदिनेन किमिति सर्वमुत्पद्यते ॥ २ ॥

 इदानी क्षयाहानाह ।

स्वषष्टयंशयुक्तानि वर्षाणि वर्षैः खरामाहतैः संयुतान्यभ्रभूपैः १६० ।।
विभक्तानि तान्यत्र लब्धं विशुद्ध' समाभ्यो गताभ्यो भवन्ति क्षयाहाः॥३॥


 वा० भा०--स्पष्टम्।

 अत्रोपपत्तिः ॥ यदि कल्पवर्षेः कल्पक्षयाहा लभ्यन्ते तदैकेन किमिति ॥ फलमेकस्मिन् वर्षे क्षयाहाद्यम् ५ ॥ ४८ ॥ २२ ॥ ७ ॥ ३० । अस्मात् पञ्च विशीध्य शेषेणाब्दा गुणिता अवमाद्यं भवति ॥ तत्र लाघवार्थं शेषं रूपाद्विशोध्योर्वरितमभ्रभूपैः १६० सर्वाणितं जातम् ३१॥१॥ ततोऽनुपातः ॥ यद्यभ्रभूपैर्वषैरेकत्रिशद्दनानि घटिकयाऽधिकानि लभ्यन्ते तदा गताब्दैः किमिति ॥ अत्र स्वषष्ट्यंशयुक्तानि वर्षाणि खरामाहतवर्षयुतानि एकत्रिशता नाड्यधिकया गुणितानि भवन्ति । अत्राभ्रभूपै-१६० लब्धफलेन गताब्दा अतो वजिताः कृताः ॥ यतः प्रत्यब्दं षष्ठेऽवमे यन्न पूर्यंते तद्गृहीत्वा कर्म कृतमिति सर्वमुपपन्नम् ॥ ३ ॥


 वा० वा०-क्षयानाह स्वषष्ट्यंशयुक्तानि वर्षाणीति।

 तत्रैकवर्षेऽवमदिनानि ॥५॥४८॥२२॥७॥३०॥ अत्र कार्यान्तरवशेनैभ्यः पञ्चदिनानि त्यक्त्वा यच्छेषं तदेव क्षयाहपदेनोच्यते । तस्मात् क्षयाहाः ॥०॥४८॥२२॥७॥ ३०॥ अत्र दिनस्थाने रूपं गृहीत्वा यावन्ति वर्षाणि तावन्तः' क्षयाहा इति जातम् । अत्रेदमधिकम् ॥०॥११॥३७॥५२॥३०॥ गृहीतमासीदिति शोध्यम् । यदेव शोध्यते तदेवास्वमिति व्यवह्रियते । न हि स्वरूपेणाङ्कानामृणत्वं धनत्वं वास्ति, किन्तु कार्यान्तरवशात् यथास्थितेषु गृह्यमाणेषु २ यावत्तेभ्योऽल्पं गृह्यते तदेव धनमिति । याव


१.तावत् ग पुम    २. मानेयु इ० ग पु० ॥ दधिकं गृह्यते तदृणमिति । प्रकृतेऽधिकत्वादृणम् । अतोऽनुपातः । यद्येकेन वर्षेणेदमृणं ०॥११॥३७॥५२॥३०॥ तदेष्टवर्षेः किमिति यदायाति तत् क्षयाहेभ्यः शोध्यं ‘धनर्णयो रन्तरमेव योगः' इति।। इदमपि खण्डगुणनमेव । खण्डैगुणनस्य विद्यमानत्वात्। यथास्थितस्यैव धनखण्डानि कार्याणि । धनर्णखण्डानि वा ।। *गुण्यस्त्वधोऽधो गुणखण्ड- तुल्यस्तैः खण्डकैः संगुणितो युतो वा ॥'

 इति प्रकारस्य वेटोनयुक्रेन गुणेनेति प्रकारोऽन्तर्गत इति द्विधा भवेदूपवि भाग* इत्युक्तम् ।

 खण्डगुणनस्य द्वैविध्यमुक्तं रूपविभागस्थानविभागाभ्याब्रेति । तस्मादनेन *गुणेन ०॥११॥३७॥५२॥३०॥। इष्टवर्षाणि धनगतानि गुणनीयानि यदायाति तच्छी ध्यत्वादृणम् । अत एव ‘स्वर्णघाते क्षयः' इत्युच्यते । वस्तुतस्तु ऋणगुणको नाम विपरीतगुणकस्तस्मादृणं गुणनष्फलमुत्पद्यते । विपरीतस्य विपरीतापवर्तने क्रियमाणे 'धनगतत्वमेव युक्तं, अभावाभावस्य भावत्वनियमात् । ऋणयोर्घातो धनं ऋणस्य शोध्यत्वे धनत्वमिति स्फुटम् ॥ तत्र शोध्यस्यास्य खण्डद्वयं कृतम् ॥०॥११॥१५॥ द्वितीयं ०॥०॥२२॥५२॥३०॥ प्रथममभ्रभूपैः सर्वाणितं जाता दिनस्थाने त्रिशदत उक्तं खरा माहतैरिति । द्वितीयमपि तैरेवाभ्रभूपैः सर्वाणितं जातं दिनस्थाने ॥१॥१॥ अत उक्तं स्वषष्ट्यंशयुक्तानि वर्षाणीति ।। ६‘योगोन्तरं तुल्यहरांशकानाम्' इति पूर्वद्वितीयफलयोग एव हरेण हृत इति सर्व निरवद्यम्। ३ । ।

 इदानी प्रकारान्तरेण क्षयाहानाह ।

दिनाद्यं त्रिनिघ्नं समाभ्राभ्रवेदां-४०० शकोनं समात्रिंशदंशेन युग्वा ।

 वा० भा०--यत् प्रागानीतं दिनाद्यं तत् त्रिगुणं वर्षचतुःशतांशोनं वर्षत्रिददंशेन युतं वा क्षयाहा भवन्ति ।

 अत्रोपपत्तिः । अत्रैकवर्षे दिनाद्यम् ० ॥ १५ ॥ ३० ।। २२ ॥ ३० ॥ तथाऽवमाद्यम् ० ॥ ४८ । २२ ॥ ७ ॥ ३० । दिनाचे त्रिगुणितेऽवमाद्याद्विशोधिते जात शेषम् ० ॥ १ ॥ ५१ । इर्द त्रिगुणे दिनाद्ये यदि क्षिप्यते तदाऽवमाद्यं भवति ॥ इदं शेषं खखार्क-१२०० गुणितं जातं ससत्रिशत् ३८ ॥ अब्दाः ससत्रिशता गुण्याः खखाकैर्भक्तास्त्रिगुणे दिनाद्ये यदि क्षिप्यन्ते तदा गतावमानि भवन्ति ॥ अत्र गुणके रूपत्रयं प्रक्षिप्य सुखार्थं चत्वारिशद्गुणकः कृतः ॥ रूपत्रयमृणं गुणकश्च ४० ॥ ३ ॥ अाभ्यामब्दा गुण्याः ॥ खखार्कभज्याः । तत्र प्रथमगुणकश्चत्वारिंशताऽपर्वातितो जातः १ ॥ हरश्च ३० ॥ द्वितीयो गुणकस्त्रिभिरपर्वाततः १ ॥ तत्र हरश्चतुःशती ४०० ॥ अतो गताब्दाः पृथक् त्रिशता चतुःशत्या च हृताः प्रथमफलं त्रिगुणदिनाद्य धनं द्वितीयमृणमेवमवमाद्य' भवतीत्युपपन्नम् ॥ ३३ ॥


१. बीजग० धनर्णसङ्कलने सूत्रम् । २. लीला० गुणने द्वि० सूत्रम् ।

३. लीला० गुणने चतुर्थसूत्रम् ।   ४. कणेंने क पु० ।

५. घने गतत्वमेव युक्तम्।इति ग पु०।। ६.लीलावत्यां मिन्न सङ्कलितव्यवकलितयोःसूत्रम्।  वा० वा०-आत्रापि प्रकारान्तरमाह। दिनाद्य त्रिनिध्नमिति । दिनाद्यं त्रिगुणितं सत् क्षयाहासन्नं भवतीति दिनाद्यं त्रिनिघ्नमित्युक्तम् । अस्मिन् क्षुयाह्देः शोधिते शेषम्' ॥१॥ ॥५१॥। अत्र घटीस्थाने सुखार्थं द्वयमेव धृत्वा समात्रिशदंशेन युगिति । इदमेव द्विच्युतं जातम् ॥०॥९॥ चतुःशत्या सर्वाणतं जातं समाभ्राभ्रवेदांशकोनमिति ॥३३॥


अथ प्रकारान्तरेणावमान्याह ।
स्वषष्टयंशहीनाब्दखाङ्गन्दु-१६० भागः स्वपश्चांशहीनाब्दयुग्वा क्षयाहाः॥४॥

 वा० भा०-स्पष्टम् ।

अत्रोपपत्तिः ॥ एकस्मिन् रविवर्षेऽवमशेषमष्टचत्वारिंशद् घटिकाः । तत् पञ्चांशोनं दिनम् ॥ अतः पञ्चांशोना अब्दाः कृताः ॥ अथ तदधस्तना अवयवाः ० ॥ ० ॥ २२ ॥ ७ ॥ ३० एते खान्ङ्गदुभि –-१६० गुणिता जाताः ० ॥ ५९ ॥ एतत् षष्टच्यशोनं रूपमतः स्पषष्टयंशोनाब्दाः खाङ्गन्दुभिर्भक्ताः पञ्चांशोनाब्दयुता अवमाद्य' भवतीत्युपपन्नम् ॥ ४ ॥

 वा० वा०-प्रकारान्तरमाह । स्वषष्टच्यंशहीनाब्देति । अत्राष्टचत्वारिंशद् घटिकास्तत्पञ्चांशोनं दिनम् ॥०॥०॥२२॥७॥३०। खाङ्गेन्दुभिः सर्वाणितं जातम् ०॥५९॥ इदन्तु स्वषष्ट्यंशोनदिनम् । अस्य खाङ्गेन्दुभाग इति सुगमम् ॥४॥

 अथ गताधिमासाश्छुद्धि चाह ।


दिनादिक्षयाहादिदिग्ध्नाब्दयोगः खरामैर्हृतः स्यु प्रयाताधिमासः ।
भवेच्छुद्धिसंज्ञं यदत्रावशिष्टं तदूनं सदूनाहनाडयादिकेन ॥ ५ ॥

 वा० भा०-अनन्तरानीते ये दिनादिक्षयाहाद्य तयोर्योगो दशघ्नैर्गताब्दैर्मुर्तास्त्रशता हृत: फलंगताधिमासा भवन्ति । यदत्रावशिष्टं तच्छुद्धिसंज्ञम् । परं क्षयाहानांनाड्यादिकेन वजितं सत् ॥

 अत्रोपपत्तिः । अत्रैकवर्षसावनाना-३६५ ॥ १५ ॥ ३० ॥ २२ ॥ ३० मवमानाञ्च ५ ॥ ४८ ॥ २२ ॥ ७ ॥ ३० योगातुल्या वर्षे चान्द्राहा भवन्ति ३७१ ॥ ३ ॥ ५२ ॥ ३० । तथा वर्षे षष्ट्यधिकशतत्रयं ३६० सौराहाः ॥ एभिरूनाश्चान्द्राहाः प्रत्यब्दमधिमाससम्बन्धिन एकादश भवन्ति घटीत्रयञ्च सार्धानि द्विपञ्चाशत् पलानि ११ ॥ ३ ॥ ५२ ॥ ३० ॥ एवमेकस्मिन् वर्षे दिनादिक्षयाहादियोगो दशाधिकोऽधिदिनानि भवन्ति । अधिदिनैस्त्रिशद्भिरधिमासो भवतीत्युपपन्नमधिनासानयनम् । अथाधिशेषदिनान्यहर्गणानयने शोष्यत्वाच्छुद्धिसंज्ञानि अत्राधिमासशेषतिथिभ्यो यदवमघटिकाः शोधितास्तत्कारणमग्रे कथयिष्यामः ॥५॥

 वT० वा०-अथ गताधिमासाद्यमाह । दिनादिक्षयादीति ।

 यथा सौरवर्षान्तःपाति सावनचान्द्राणामन्तरं क्षयाहास्तथैव सौरचान्द्राणामन्तरमधिदिनानि । तान्येकस्मिन् वर्षे ॥११॥३॥५२॥३०॥ वाषिकं दिनाद्यम् ०॥१५॥ ३०॥२२॥३०॥ भासावनमिदम् । वाषिकक्षयाहाद्यम् ॥०॥४८॥२२॥७॥३०॥ अनयोयोंगे जातं चान्द्रमिदम्॥१॥३॥५२॥३०॥ अत्र चेद्दश योज्यन्ते तदा वाषिकाधि


१. ०॥१॥१५ इति ग० पु० ॥ २. वाषिकं क्षयाहाद्यम् ५॥४८॥२२॥७॥३० इति साधुः । दिनानि । एवं खण्डत्रयेण साध्यमानेष्वधिदिनेषु दिनादिक्षयाहादिदिग्ध्नाब्दयोग इति तल्लघ्वहर्गणोपयोगित्वेनावमघटीशोधनमिति प्रतिपादयिष्यते ॥५॥

 अथ प्रकारान्तरेणाधिमासानयनमाह ।

द्विधाब्दा द्विरामैः ३२ खरामै-३० श्च भक्ताः फलैक्यं शिवघ्नाब्दयुक्ततं विभक्तम् । खरामैस्तु ते वाधिमासाश्र शेषं भवेच्छुद्धिरूनाहनाडीविहीनम् ॥ ६ ॥

 वा० भा० - स्पष्टार्थम्।

 अत्रोपपत्तिः ॥ प्रत्यब्दं यान्यधिमासशेषसम्बन्धिदिनानि ११ ॥ ३ ।। ५२ ॥ ३० । एभिः किलाब्दा गुण्यास्त्रशता ३० हृता अधिमासा भवन्ति । तत्र लाघवाथंमेभ्य एकादश विशोध्य शेषम् ० ॥ ३ ॥ ५२ ॥ ३० । खाष्टवेदै-४८० गुंणितं जातमेर्कात्रंशत् ३१ । अनेना।ब्दा गुण्याः किल खाष्टवेर्द-४८० भञ्ज्याः । तत्राचार्येण रूपविभागाद्गुणकस्य खण्डद्वयं कृतम् । तत्राद्य पञ्चदश द्वितीयं षोडश ॥ उभयत्र हरः स एव ॥ ततः खण्डाभ्यां हरे पृथगपर्वातिते जात अाद्यो हरो द्वत्रिंशत् ३२ अन्यस्त्रिशत् ३० । अतो द्वत्रिंशता त्रिशता च पृथग्गताब्दा भक्ताः । फर्लक्यमेकादशगुणाब्दयुतं त्रिशद्भक्ततं फलमधिमासाः ॥ शेषं प्राग्वच्छुद्धिरित्युपपन्नम् ॥ ६ ॥

 वा० वा०-अत्रापि प्रकारान्तर द्विधाब्दा द्विरामैरिति ।

 अत्राधिदिनानां ।।११॥३॥५२॥३० खण्डत्रयं कृतम् । एकम् ।।११। द्वितीयम् ।०॥२॥ तृतीयम् ।।०॥१॥५२॥३०॥ तत्र प्रथमे शिवघ्नाब्दाः । द्वितीयं त्रिशता सर्वाणतम् । तृतीयन्तु द्वात्रिशतेति सर्वं निरवद्यम् ॥ ६ ॥

 इदानीं दिनाद्यन विनाऽप्यब्दाधिपानयनमाह।

गताब्दाधिमासान्तरं द्विध्नमाढ्यं क्षयाहैर्गतैः सप्तभक्तावशिष्टम्।
विशुद्धञ्च शुद्धः स वर्षाधिपो वा भवेत् सप्तभक्तावशिष्टोऽर्कपूर्वः ॥७॥

 वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । रव्यब्दान्ते योऽहर्गणस्तत्र यो वारः सोऽब्दाधिपः ॥ प्रत्यब्दं सौरदिनसङ्खया षष्टव्यधिकं शतत्रयम् । तस्मिन् ससतष्टे त्रयोऽवशिष्यन्ते मासदिनेषु ससतष्टेषु द्वयमवशिष्यतेऽतो गताब्दास्त्रिगुणा गताधिमासा द्विगुणास्तद्वैक्यं ससतष्टं यावद्भवति तावदेव चैत्रादेः प्रागतीते तिथिगणे सप्सतष्टेऽवशेषं स्यात् । तत् किल शुद्धितिथिषु योज्यम् । ततः पूर्वलब्धाः क्षयाहाः शोध्याः ॥ तथा प्रत्यब्दं पञ्च पञ्च । अतोऽब्दाः पञ्चगुणाः शोध्याः ॥ पूर्वं त्रिगुणाः क्षेप्याः ॥ अतो द्विगुणा शोध्या एव । द्विगुणाः किलधिमासाश्च योज्याः । अती लाघवार्थमधिमासोना अब्दा द्विगुणास्तैर्लब्धावमैश्च ससतष्टै: शुद्धिरूना सप्ततष्टा रव्यब्दान्ते वारो भवति । स एवाब्दप इत्युपपन्नम् ॥७॥

 वा० वा०-इदानीं दिनाद्यन विनाप्यब्दपमाह गताब्दाधिमासान्तरमिति ।

 अत्र भाष्यकारः । सौरवर्षाणि षष्टव्यधिकशतत्रयगुणितानि सौरदिनानि भवन्ति । तेषु गताधिमासास्त्रिशद्गुणिता योज्यास्ते चान्द्राः भवन्ति । तेषु पूर्वानीतक्षयाहाः पञ्चगुणाब्दयुक्ताः शोध्यास्ते सावनाः सौरवर्षादौ भवन्ति । शुद्धिश्च योज्या । ततः सप्ततिष्टाः कार्याः ॥ स सौरवर्षादौ वारो भवति ॥ तत्रैवं कृतम् ॥ वर्षदिनानि ३६०॥ सि०-१०  सप्ततष्टानि जातं त्रयम् ३। गताधिमासगुणकीभूतास्त्रिशदपि सप्ततष्टाः शेषं द्वयम् । तस्मादयमर्थो निष्पन्नः ॥ द्विगुणगताधिमासेषु त्रिगुणवर्षाणि योज्यानि पञ्चगुणवर्षाणि शोध्यानि । तत्र द्विगुणगताधिमासेषु द्विगुणवर्षाण्येव शोध्यानीत्यागतम् । तत्रापि प्रथममेवान्तरं कृत्वा द्विगुणे क्रियमाणे तादृशमेव भवतीति गताब्दाधिमासान्तरं द्विघ्नमित्युक्तम् ॥ तत्राब्दानां बहुत्वाद्गताधिमासा एव तेभ्यः शोधिताः । तस्माद्विपरीतशोधनादृष्णमिदं शोधितम् । स्वषष्टयंशहीनाब्दखाड्रन्दुभाग इत्याद्यानीतक्षयाहा अपि शोध्यत्वेनर्णगताः । अस्वयोयोंग इति 'गताब्दाधिमासान्तरं द्विघ्नमाद्य क्षयाश्हैर्गतैरित्युक्तम् । पुनः सति संभवे सप्ततिष्टम् । द्विगुणगताब्दाः सावयवेषु द्विगुणगताधिमासेषु शोध्या इति शुद्धिर्धनगतैवास्ति । द्विगुणगताधिमासा एव विपरीतशोधनेन परमृणगता जाताः शुद्धिस्तु धनगतैव । तस्माद् ‘धनर्णयोरन्तरमेव योगः' इति विशुद्धञ्च शुद्धेरित्युक्तम् । पुनः सप्तभक्तावशिष्टोऽर्कपूर्वोऽब्दपो भवति ।  अथवान्यथोच्यते-दिनादिक्षयाहादिदिग्घ्नाब्दयोगे खरामहृते लब्धं गताधिमासा अवशिष्टं शुद्धिसंज्ञं भवतीति प्रागभिहितम् । तत्र दिनादिस्थानेऽब्दपो यदि गृह्यते तदाऽब्दपक्षयाहादिनवघ्नाब्दयोगः खरामैर्हृतो लब्धं गताधिमासाः भवन्ति । शेषञ्च शुद्धिरिति । यतो दिनाद्य वारेष्वब्दान्वितमब्दप इति । अतो विलोमेन त्रिंशद्गुणितगताधिमासाः शुद्धियुक्ता विधेयास्तेषु नवगुणगताब्दाः पूर्वानीतक्षयाहाद्य च शोध्यं सप्ततष्टेऽब्दपो भवति । तत्र गुणकावेव पूर्वं सप्ततष्टौ कृत्वा ताभ्यां गुणने द्विगुणागताधिमासाः जाताः ॥ नवसु सप्तोर्वरितेषु द्वयमेव गुणो भवतीति द्विगुणागताब्दाश्च भवन्ति । तयोरन्तरे क्रियमाणे पूर्ववत् सर्वमुत्पद्यते । एवं सर्वत्र वासनाभिरनेकाभिः शिष्याणां कौतूहलमुत्पादयन्त्यस्मद्विधाः । अत्रास्माभिर्ग्रन्थविस्तरभयान्न लिख्यते । ७ ।।

 इदानीमवमैविनाऽप्यवमशेषघटिका अाह ॥

यत् त्वधिमासकशेषकनाडीपूर्वमिदं रहितं विहितं सत् ।
आद्यदिनाद्यघटीभिरथैवं स्युः क्षयशेषभवा घटिका वा ।। ८ ॥

 वा० भा०-यदधिमासशेष तिथ्यात्मकं तस्याधो या घटिकास्ता आद्यदिनाद्यस्य घटीभिरूनाः सत्यः क्षयघटिका भवन्ति ॥ अत्र द्विधाब्द द्विरामैः खरामैश्च भक्ता इत्यादिना ये दिनाद्ये फले उत्पद्येते तन्निराकरणार्थमाद्यग्रहणम् ।

 अत्रोपपत्तिः सुगमा ॥ यतो दिनावमघटिकैक्येनाधिमासशेषस्य घटिकास्ता दिनघटिकोना अवमघटिकाः । यदाऽवमघटिकोनास्तदा दिनघटिकाः स्युरिति भावः ॥ ८ ॥

 वा० वा०-अथावमैविनाऽवमशेषघटिकानयनमाह।

 यत् त्वधिमासकशेषकेति। ८ ।

 इदानीं रव्यब्दान्तग्रहानयनमाह।

कल्पजचक्रोहतास्तु गताब्दाः कल्पसमाविष्हता भगणाद्याः ।
स्युर्भुवका दिनकृद्भगणान्ते पातमृदुच्चचलोच्चखगानाम् ॥ ९ ॥

 वा० भा०-स्पष्टार्थमिदम् ।

 अत्रोपपत्तिस्त्रैराशिकेन । यदि कल्पवर्ष: कल्पभगणा लभ्यन्ते तदा गर्त: किमिति फल रविमण्डलान्तिका ग्रहा भवन्ति ॥ ये तत्र ग्रहास्ते ध्रुवकाः कल्पिताः ॥ यदत्र पातमृदूच्चग्रहणं तत् तेषामतिमन्दगतित्वाद्वर्षगणेनैवानयनमुचितमिति सूचितम्। ९ ॥

 वा० वा०-इदानीं रव्यब्दान्ते ग्रहानयनं कल्पजचक्रहता इति ॥ ९ ॥

 इदानी चन्द्रध्रुवको प्रकारान्तरेणाह ।

यत्तु दिनाद्यधिशेषमिन्घ्नं १२ स्याद् ध्रुवकस्त्वथवा स लवाद्यः ।
कैरविणीवनिताजनभर्तुः पीतचकोरमरीचिचयस्य ॥ १० ॥

 वा० भा०-यदधिमासशेष तिथ्यात्मक तद्रविगुण भागात्मको विधुर्भवति।

 अत्रोपपत्तिः सुगमा । यतो द्वादशगुणास्तिथयो रवीन्द्वोरन्तरभागाः स्युः ॥ तत्र रविः पूर्णम् । अतस्तादृगेव शशीत्युपपन्नम् ॥ १० ।।

 वा० वा०-प्रकारान्तरेण चन्द्रध्रुवकमाह यदिति ।

 यदूनाहनाडीविहीनं न कृतं तदधिशेषमेव शेषं स्पष्टम् ॥ १० ॥

 इदानों कलिगतादाह।

कलेगंताब्दैरथ वा दिनाद्यं पूर्वं यदुक्ततं खलु तत् प्रसाध्यम् ।
अब्दाधिपस्तत्र सितादिकः स्याद् ध्रुवाश्च युक्ताः कलिवक्त्रखेटेः ॥११॥

 वा० भा० - स्पष्टम् ॥ ११ ।

 इदानीमहर्गणार्थ क्षेपदिनान्याह ।

 स्वीयनखांशयुताः क्षयनाडयः क्षेपदिनानि दिवागणसिद्धयै ।

 वा० भा०-पूर्वमानीता ये क्षयाहास्तेषामधो यन्नाडिकाद्य तत् स्वीर्यावशांशयुतं सद्दिनाद्यं कल्प्यम् ! या घटिकास्तानि दिनानि या विघटिकास्ता घटिकास्तासामप्यधो ये षष्टश्यंशास्तान पानीयपलानीति । किमर्थम् । दिवागणसिद्धचै अहर्गणसिद्धयर्थम् ।

 अत्रोपपत्तिः । वक्ष्यमाणेऽहर्गणानयने यदवमानयनं तत्र चतुःषष्टिभागहारः कृतः ॥ यतश्चान्द्रहाणां चतुःषष्टश्चैकमवमं पतति ॥ अतो रव्यब्दान्ते यदवमशेषं तच्छुद्धयूनासु तिथिषु स्वीयकराभ्रतुरङ्ग-७०२ लवयुतासु सदृशच्छेदं कृत्वा क्षेप्यम् । ततश्चतु:षष्ट्या भागे गृहीते लब्धमवमानीत्युचितम् । तत्र रध्यव्र्दान्ते यदवमशेषं घटिकात्मकं पूर्वं गृहीतमस्ति तत् तु षष्टिच्छेदं तच्चतुःषष्टिच्छेदं कार्यम् । अतस्ता घटिकाश्चतु:षष्टया किल गुण्याः षष्ट्या भाज्याः ॥ एवं चतुषष्टिच्छेदमवमशेषं भवति ॥ अथ चतुःषष्टिस्थाने त्रिषष्टिरेव कृता ॥ किमिति ॥ तत्रोच्यते पूर्वं या अधिमासशेषतिथय अागतास्ता एव शुद्धित्वेन ग्रहीतुं युज्यन्ते ॥ यतस्ताभिरूनाश्चैत्राद्यास्तिथयोऽब्दान्तादग्रतो गृहीता भवन्ति ॥ अथ च शुद्धितिथयः कार्यान्तरवशादवमघटीभिरूनाः शुद्धित्वेन परि कल्पिताः । अवमघटिकोनया शुद्धया यावच्चैत्राद्यास्तिथय ऊनीकृतास्तावच्छेषतिथिष्ववमशेषघटिका अधिका जाताः ॥ यतः शोध्यमानमृणं धनं स्यादिति ॥ यत एकगुणा युक्ताः ॥ अतस्त्रिषष्टि गुणा योज्याः ॥ तत्रावमघटिकानां त्रिषष्टिर्गुणकारः षष्टिभागहारः । तत्र गुणकभागहारौ त्रिभिरपवतितौ । गुणकस्थान एकविशति-२१ भागहारस्थाने विशतिः २० ॥ फलं दिनानि ॥ अत्र हराद्’ गुणको विशांशाधिकोऽतः ‘स्वीयनखांशयुताः क्षयनाड्यः क्षेपदिनानीत्युपपन्नम् ॥ 88

 इदानीमहर्गणानयनमाह ।

 चैत्रसितादिगतस्तिथिसङ्घः शोधितशुद्धिरधस्तु ? समेतः ॥१२॥

स्वीयकराभ्रतुरङ्ग-७०२ लवेन क्षेपयुतः कृतषट्कविभक्तः ।
लब्धदिनक्षयवर्जितशेषो रव्युदये घुगणोऽब्दपतेः स्यातू॥१३॥

 वा० भा०-चैत्रादेर्गततिथिसञ्चयः शुद्धिरहितस्त्रिष्टः कार्यः ॥ अन्तिमो द्विखतुरङ्गे७०२ भज्यः ॥ फलं मध्यस्थे क्षेप्यम् ॥ ततोऽनन्तरानीतानि क्षेपदिनानि तत्र क्षिप्त्वा स राशिश्चतुःषष्टया भाज्यः फलमवमानि ॥ शेषमवमशेषम् । चन्द्रानयनार्थ तत् पृथगनष्टं स्थाप्यम् अवमैरूनः प्रथमो राशिरहर्गणः स्यात् । स चाब्दपत्यादिः । यस्मिन् वारे यावतीषु घटिकास्ता एवाहर्गणावयवीभूताः ॥ यतस्तासु गतास्वब्दान्तो जातोऽभूत् । तदग्रतो दिनतुल्या वारा इति बुद्धिमता गणनीयम् ।

 । अत्रोपपत्तिः ॥ अत्र चैत्रादिगततिथयः शुद्धयूना अतः कृताः । यतोऽधिमासशेषतिथिभिः सावयवाभिरूनीकृताः सत्यो रव्यब्दान्तादग्रतो गृहीता भवन्ति । रव्यब्दान्तादूध्र्वमिष्टदिनोदयं यावद् द्युगणः साध्यः । अतोऽब्दानन्तराकोदयान्तरघटीतुल्येनाहर्गणाधोऽवयवेन भवितव्यम् ॥ अब्दान्तस्तु दिनाद्यस्य घटिकान्ते । अतः शुद्धितिथिषु सावयवास्ववमघटिका विशोध्य दिनघटिका यथोक्ता भवन्ति । एवं कृतेऽवमानयनं किञ्चित् सान्तरं स्यात् तत् क्षेपदिनानयनेन निरन्तरीकृतम् ॥ अवमानयनेऽनुपातः ॥ यदि कल्पतिथिभिः कल्पावमानि लभ्यन्ते तदाऽऽभिः किमिति ॥ एवमवमानि गुणश्चन्द्रदिनानि हारः । तत: सञ्चारः । यदि चन्द्रदिनहारेणावमानि गुणस्तदा चतुःषष्टया किमिति । चतुःषष्टया गुणितानामवमानां चन्द्रदिनहृतानां लब्धं रूपम् । शेषेण शेषमपर्वातितं जातं रूपम् । हारश्चापवतितो जातो द्विखशैलमितः.७.३ । अयं गततिथीनां गुणश्चतुःषष्टिहंरोऽतः समेतः स्वीयकराभ्रतुरङ्गलवेनेति सर्वं निरवद्यम् ॥ ११३-१३ ॥

 वा० वा०-इदानीमहर्गणानयनमाह।

 शोधनं शुद्धिः । चैत्रादेः सकाशाद् रव्यद्वान्तो यावतीभिः सावयवाभिस्तिथिभिः शुद्धयति तास्तिथय एव सावयवाः शुद्धिशब्देनोच्यन्ते । रव्यब्दान्तादूध्वँमिष्टदिनोदयं यावदहर्गणोऽपेक्षितः । तस्माच्चैत्रसितादिगतस्तिथिसङ्कः शोधितशुद्धिः कृतः । ननु केवला शुद्धिरेव चैत्रादिगततिथिभ्यो हातुं युज्यते नावमघटिकोना ॥ अवमघटिकोनशुद्धौ शोध्यमानायां ‘संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इत्यनेन केवलशुद्ध्यूनचैत्रादितिथिषु क्षयशेषघटिका योजिता भवन्ति तच्चायुक्तमित्यत आह भाष्यकारः । अतोऽब्दान्तानन्तराकोदयान्तरघटीतुल्येनाहर्गणावयवेन भवितव्यम् । अब्दा न्तादिष्टदिनोदयं यावदहर्गणोऽपेक्षितः । अब्दान्तस्तु दिनादिघटिकान्ते । अत्रायमभिसन्धिः । यस्मिन् दिने रव्यब्दान्तस्तस्मिन्नकॉदयकाले कल्याद्यहर्गणः साध्यः । तस्मिन् साध्यमाने लब्धा ये दिनक्षयास्ते तु सौरवर्षांद्यकाँदयं यावत्प्रागानोतचान्द्राणां सावनानामन्तरे भवन्ति । ततस्तु रव्यब्दान्ताकॉदयादग्रत इष्टदिनोदयं * यावद्यदि द्युगणः साध्यते तदा ये दिनक्षया वर्षाद्यकॉदयकालीनावमशेषयोगेन निरवयवाः सिद्धयन्ति तन्मितमेव चान्द्रसावनानामन्तरं भवति । तयोरहगणयोर्यावद्योगः क्रियते तावत्कल्पादेरिष्टदिनोदयं यावत् कल्पाद्यहर्गण एव भवति। तत्र रव्यब्दान्ताद्ग्रहानयनं चिकीषितमिति तत्कालीन एवाहर्गणः कर्तुं युज्यते । यस्भिन् दिने रव्यब्दान्तस्तदकॉदयाद्रव्यब्दान्तपर्यन्तमन्तरमब्दपघटिकाः ।

 शुद्धेरवमघटीषु शोधितासु दिनादिघटिका एव भवन्ति । यतो दिनक्षयचान्द्रघटोनामन्तरं सावनघटिकाः । तस्मात् प्रागुक्ताहर्गणप्रथमखण्डेऽब्दपघटिका योजिता जातोऽहगणः सौरवर्षादौ । द्वितीयखण्डे तु दिनादिघटिकाः शोध्या एव । अन्यथाऽहर्गणखण्डद्वययोगस्य कल्पाद्यहर्गणतुल्यत्वं भवेत् । अतो युक्तमुक्त भगवता भाष्यकारेण यस्मिन् दिने रव्यब्दान्तो यावतीभिर्घटीभिस्तद्दिने तत्कालादनन्तरार्कोदयं यावद्या घटिकास्ता एव लघ्वहगणिस्य शेषभूताः । रव्यब्दान्तानन्तराकौंदयत इष्टदिनोदयं यावद्ये वारास्त एव लघ्वहर्गाणे दिवसा इति ।

 अथावमानयनं सावनीकरणाय । कल्पचान्द्र: कल्पावमास्तदाऽनेन सावनशुद्धद्यूनचैत्रसितादिगततिथिसङ्घेन किमिति दिनक्षयानयनम् । तत्र सञ्चारः । यदि कल्पचान्द्रमिते हरे कल्पावमानि गुणस्तदा चतु:षष्टिमिते हरे को वा गुण इति लब्धो गुणः सावयवः ॥१॥०॥५॥७॥४२ हरस्तु चतुःषष्टिरेव । तत्रैकखण्डं रूपमितम् ॥ १ ॥ द्वितीयमिदं ॥०॥५॥७॥४२ कराभ्रतुरङ्गः सर्वाणतं जातमुपरि रूपम् । अत उक्तं ‘पृथक् च समेतः स्वीयकराभ्रतुरङ्गलवेनेति' । इदं चतुःषष्टिच्छेदम् । पूर्वोक्तखण्डद्वयसाधितावमयोगेन कल्पादेरिष्टदिनोदयावधिसाधितनिरययवावमतुल्येन भवितव्यमिति सौरवर्षादिजा अवमघटिकाः षष्टिभक्ता अस्मिनवमाद्ये योज्याः । एवं कृतेऽत्र ये निरग्रावमाः सिद्धयन्ति त एव लघ्वहर्गणे शोध्याः ॥ सौरवर्षादौ या दिनक्षयघटिकास्ताः षष्ठया भाज्या दिनानि भवन्ति । एतेषामवमदिनानां यदि चान्द्राः क्रियन्ते चान्द्रद्युगणे चेत् क्षिप्यन्ते ततोऽवमानयनेनापि येऽवमास्ते यथोक्तापेक्षितावमा एव भवन्तीति षष्टिभक्तावमघटिकाश्चतुःषष्टिगुणिताश्चान्द्रगणे योज्याः । तत्र त्रिषष्टिगुणिता एव योजिताः । यतोऽवमानयने केवलशुद्धद्यूनचैत्रादिचान्द्रेभ्य एवावमाः साध्यास्तत्र सावनशुद्धिशोधनादवमघटिकाः केवलशुद्धयूनचैत्रादिचान्द्रेष्वधिकाः सन्ति । तस्मात्सौरवर्षादिजावमघटिकास्त्रिषष्टया गुणनीयाः षष्टया भाज्याः । तत्र गुणहरौ त्रिभिरप वत्र्य गुणस्थाने एकविंशतिः हरस्थाने विंशतिर्जाताः । यस्तु एकविंशत्या गुण्यते विंशत्या ह्रियते स स्वीयनखांशयुक्त एव भवति ॥ अतः ‘क्षेपयुतः कृतषट्कविभक्त' इत्यादि


१. दिनोदिन इ० क ख पु० । २. भज्येत कख पु० । शोभनमुक्तम्। अत्र चतुषष्टया गुणनं स्थूलमपि क्षेपे स्वीकृतं स्वल्पान्तरत्वात्। न हि चतुःषष्टिञ्चान्द्राणामेकोऽवमो भवति ‘रुद्रांशकोनाब्धिरसैः क्षयाह” इति गोले प्रतिपादितत्वात् । इतः प्रभृत्या मध्यमाधिकारान्तं भाष्ये सुगमम् । किन्तु कुत्रचिद्विशेषार्थमुच्यते ॥ ११४-१३ ॥

 इदनीं विशेषमाह।

यावत् तिथिभ्योऽभ्यधिकाऽत्र शुद्धिः प्राक्चैत्रत्स्तावदहर्गणः स्यात् ।
प्राक्कूशुद्धिपूर्वेण तथैव खेटाः प्राग्वर्षजातैर्ध्रुवकैः समेताः' ॥१४॥

 वा० भा०-अत्र यावच्चैत्रादितिथिभ्यः शुद्धिर्न शुध्यति तावत् पाश्चात्यर्चेत्रावेरारभ्य तिर्थर्गणयित्वा पूर्ववर्षभवैः शुद्धयब्दपक्षेपदिनैरहर्गणः साध्यः । तस्मादागता ग्रहाः पूर्ववर्षध्रुवकैश्च युताः कार्याः । यतो रव्यब्दादेरहर्गणस्यान्यरव्यब्दान्तं यावदुपचय इयमेवात्र वासना ॥ १४ ll

 इदानीं रव्यानयनमाह।

दिनगणो निजषष्टिलवोनितो भवति तिग्मरुचिः स लवादिकः ।
गुणगुणाद् द्युगणादथ भाजताद् यमयमः २२ कलिकादिफलान्वितः ॥१९॥

 वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । अत्र बालावबोधार्थ रूपमहर्गाणं कृत्वा ग्रहाणां दिनगतयः साधिताः ।

र 可 बु गु शु उ -q O १३ Y R O O ५९ १० ३१ t Y R R ६ R 6. ३४ २६ ३२ ५९ V9 с с 8 o 8 o いき R乙 Rと Q Yፉ`(ፉ RR ԿՀ Yo २१ () V マと R, 3以 ५.१ ५६ Ro

 दिनगणः स्वषष्टश्यंशोनो भागा इति प्रत्यहमेकोनषष्टि: कला गृहीताः । शेषावयवेन सत्रिभागैः सप्तभिदिनैरेका कला भवति । अतो गुणगुणाद् द्युगणाद्यमयमैर्भाजितादित्युपपन्नम् । १५ ।


१. अत्र लल्ल: ।

 यावन्न मेष व्रजति प्रभाकरस्तावन्न पूर्वध्रुवकान् परित्यजेत् ।

 चैत्र प्रविष्टेऽपि विलोमकर्म वा शुध्द्या विजह्यादगते क्रिय रवौ ।

 भास्वानृणाहर्गणतश्च सिद्धः पात्यो भचक्रात् स्वफलानि चैवम् ।

 स्वस्वध्रुवादप्यथ खेचराणां शोध्यानि यत्नात् प्रवदन्ति सन्तः ॥

( शिष्यधी० ग्र० ग० म० ३५-३६ )  अथ चन्द्रानयनम्गह ।

रविगुणैस्तिथिभिः पृथगुष्णगुर्लवगतः सहितः स हिमद्युतिः ।
स्वनगभागयुतेन दशाहतक्षयदिनोर्वेरितेन कलान्वितः । १६ ।

 वा० भा०--स रविः पृथग् रविगुणतिथितुल्यैर्भागैः सहितो हिमद्य तिर्भवतीति प्रसिद्धा वासना । परमेवं तिथ्यन्ते । अथ चौदयिकः कार्यः । तिथ्यन्ताकॉदययोर्मध्येऽवमशेषम् । तत् सावनम् । तस्य चान्द्रीकरणायानुपातः । यदि त्रिषष्टया सावनैश्चतुःषष्टितिथयस्तदाऽवमशेषान्तः पातिभिः सावनावयवैः किमिति । पूर्वमवमशेषस्य चतुःषष्टिश्छेद इदानीं गुणस्तुल्यत्वात् तयोर्नाशे कृते त्रिषष्टिरेव हरः । फलं तिथ्यात्मकम् । तद्द्वादशगुणं किल भागाः । पुनः षष्टिगुणं कलाः ॥ एवं द्विससतिर्दशगुणाऽवमशेषस्य गुणस्त्रिषष्टिर्हरः । हरगुणौ नवभिरपवतितौ ॥ हरस्थाने जाताः सस ७ गुणस्थानेऽष्टौ दशगुणाः ८० । यो राशिरष्टभिर्गुणितः ससभिह्रियते स स्वससमांशेनाधिकः कृतो भवति । अत उत्ततं ‘स्वनगभागयुतेन दशाहतक्षयदिनोर्वरितेन कलान्वितः' इति । एवं ताभिः कलाभिश्च युत औदयिकः शशी स्यादित्युपपन्नम् ।। १६ ।।

 वा० वा०-रविगुणैस्तिथिभिरिति । अत्रैवं साध्यमानश्चन्द्रस्तिथ्यन्ते भवति । तस्यौदयिकत्वादहर्गणसाधितावमशेषस्य चान्द्रीकरणं क्रियते । अवमशेषस्य चतुःषष्टिश्छेदः । यदि त्रिषष्टिसावनैश्चतुःषष्टिञ्चान्द्रा लभ्यन्ते तदाऽवमशेषान्तःसावनेन किमिति चतुःषष्टितुल्ययोर्गुणहरयोर्नाशे त्रिषष्टिरेव हरः । द्वादशगुणनमंशकरणाय । पुनः षष्टिगुणं कलीकरणायेति गुणघातो गुणः कृतोऽवमशेषस्य ७२० गुणहरौ नवभिरपवत्र्यं गुणस्थानेऽशीतिः हरस्थाने सप्त । अशीतिसप्तमांशस्तु स्वसप्तमांशाधिकाः दशैव भवन्ति तस्मादुक्तं ‘स्वनगभागयुतेन दशाहतक्षयदिनोर्वरितेन कलान्वितः” इति । अहारराशेः रूपं हरः कल्प्यः दशानामधो रूपं हरस्तदधः सप्तमांशो धनगतः स्थाप्यः । ततः सूत्रेण ।

स्वांशोऽधिकोनः' खलु यत्र तत्र भागानुबन्धे च लवापवाहे ।
तलस्थहारेण हरन्निहन्यात् स्वांशाधिकोऽनेन तु तेन भागान् ॥
इति खवसूनां सप्तमांश इति स्पष्टम् ॥ १६ ।।

 इति वासनावात्तिके प्रत्यब्दशुद्धिः ॥

 इदानी भौमानयमाह ।

दिनगणार्धमधो गुणसङ्गुणं द्युगणसप्तदशांशविवर्जितम् ।
लवकलादिफलद्वयसंयुतः क्षितिसुतध्रुवकः क्षितिजो भवेत् ॥ १७ ।।

 वा० भा० स्पष्टार्थमिदम् ।

 अत्रोपपत्तिः । दिनगणार्धं भागा इति प्रत्यहं त्रिशत् कला गृहीताः ६० । ततः पृथक् त्रिगुणं जातम् द्वै ॥ एताः कलाः पूर्वकलामिश्रीकृता जाताः ॐ ॥ एतत् कुजगतेरधिकम


१. लीलावत्यां भागानु० सूत्रम् । तोऽतः कुजगति विशोध्य शेषम् ॥ ० ॥ ३ ॥ ३१ ॥ ५३ ॥ अनेन संसदशगुणेनैका कला भवति ॥ अत उत्तं द्युगणससदशांशविवर्जितमिति । पूर्वफलेन भागादिनाऽनेन च कलादिना भौमध्रुवको युक्तः कुजो भवति । यतोऽयमहर्गणोऽकब्दान्तादूध्र्वमतस्तदुत्थं फलं रविमण्डलान्तिके योज्यमित्युपपन्नम् ।। १७ ।।

 इदानी बुधचलानयनमाह

दिनगणः कृतसङ्गुणितः पृथग् गुणगुणः खगुणेन्दुभिरुद्धृतः ।
फलयुतः खलु तेन लवादिना बुधचलं भवति ध्रुवकोऽन्वितः ।।१८।।

 वा० भा०-स्पष्टार्थम् ।

 अत्रोपपत्तिः । अहर्गणश्चतुर्गुणो भागा भवन्तीति प्रसिद्धम् ॥ अथ ज्ञचलस्य कल्पभगणानां भागान् कृत्वा तेभ्यश्चतुर्गुणान् क्वहान् विशोध्य शेषस्यास्य १४५६५३८३४२४० द्वादशांशेनानेन १२१३७८१९५२० शेष क्वहाश्वापर्वातंता जाताः शेषस्थाने द्वादश १२ क्वहस्थाने खगुणेन्दवः १३० । अतः पृथगहर्गणो द्वादशभिगुण्यः । पूर्व चात्र चतुर्गुणोऽहर्गण आसीत् । स एव त्रिगुणो द्वादशगुणो भवतीति गुणगुण उत्तः ॥ पृथक् स्थितो यश्चतुर्गुणितः स एव त्रिगुणीकृतस्तेन द्वादश.गुणितो जातः ॥ खगुणेन्दुभिर्भक्तः फलभागैः पृथक स्थितश्चतुर्गुणोऽहर्गणो युतः कार्यः । एवं ते भागाः प्राग्वत् ध्रुवके क्षेप्या इत्युपपन्नम् ॥ १८ ॥

 इदानी गुरोरानयनमाह ।

 द्युमणिभिः कुनगैर्युगणो हतो लवकलाः स्वमृणं धुवके गुरुः ।

 वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । किञ्चिन्यूनाः पञ्च कला गुरोर्गतिरिति द्वादशभिदिनैरेको भागः । यन्न्यूनं तेन रूपे हृते एकसप्ततिर्लभ्यते । अत एकसप्तत्या दिनैरेका कलोनेत्युपपन्नम् ॥ १८ ॥

 अथ शुक्रचलानयनमाह।

 ऋतुभिरक्षदिनैर्देशसङ्गुणात् फललवाः स्वमृणं ध्रुवके सितः ।। १९ ॥

 वा० भा०-स्पष्टार्थम् ।

 अत्रोपपत्तिः । अत्र सुखार्थमहर्गणं दशगुणं कृत्वा भागहारद्वयेन फले साधिते ॥ तत्र दशभ्यः षड्रभिर्भागे हृते लब्धमेको भागवत्वारिंशत् कलाः १ ॥ ४० । इदं दिनगतेरधिक जातम्। अस्माद् गति विशोध्य शेषम् ० ॥ ३ ॥ ५२ ॥ १५ ॥ २५ । अनेन दशभ्यो भागे हृते लब्धाः पञ्चपञ्चेन्दवः १५५ । अतोऽहर्गणाद्दशघ्नात् पृथक् षडभिः पञ्चतिथिभिश्च हृताल्लब्धे भागाद्य धनर्णरूपे फले इत्युपपन्नम्। १९ ।

 इदानी शनेरानयनमाह ।

 द्विध्नो दिनौघ: पृथगक्षभक्तो लिसा विलिसा ध्रुवके स्वमार्कि: ।

 वा० भा०--अत्रोपपत्तिः । गतिः कलाद्वयम् । अधोऽवयवात् पञ्चभिदिनैर्द्वे विकले च भवत इत्युपपन्झं द्विष्नो दिनौघ इत्यादि ॥ १९॥   इदानी विधूच्चानयनमाह

 दिग्भिर्गजेभैश्च हृतो दिनौघ. क्षेप्यो ध्रुवांशेषु भवेद्विधूच्चम् ॥२०॥

 वा० भा०-अत्रोपपतिः । कलाषट्क गतिरिति दशभिदिनैर्भागः । भागादिगते: कला षट्क विशोध्य शेषेणानेन ० । ० ॥ ४० ॥ ५३ ॥ ५६ रूपे हृते लब्धा गजेभा: ८८ । अतो दिग्भिर्गजेभैरित्याद्य पपन्नम् ॥ २० ॥

 अथ पातानयनमाह।

ताडितः खदहनैर्दिनसङ्घः षट्कषट्कशरहृत् फलमंशा ।
स्वं धुवे कुमुदिनीपतिपातो राहुमाहुरिह केऽपि तमेव ॥ २१ ॥

 वा० भा० -अत्रोपपत्तिः । कल्पराहुभगणानां राशिभिः कुदिनेषु भक्तेषु लब्धं षट्क षट्कशराः ५६६ । एभिद्यु'गणे भक्ते राश्यादि फलम् । तद्भागादिकं कर्तुं ताडितः खदहनैरित्युपपन्नम् ।


 इदानीं प्रकारान्तरेण ग्रहानयनमाह। २१ ।


दिग्भिः १०१४६१ नंगाष्टनगभूतिथिभिः क्रमेण १५१७८७ ।।

देवाष्टखाडूशशिभि १९०८३३ श्री रसाग्निवेद

सिद्ध: २४४३६ खखाब्धिदहनाभ्रयमेन्दुभिश्व १२०३४०० ॥ २२ ॥

भूपाब्धिलोचनरसै: ६२४१६ खखखाभ्रनन्द

नन्दाश्विभि २९९०००० गंगनखाभ्रगजाडूनागैः ८९८००० ॥

खाभ्राष्ट्षङ्गजधृतिप्रमिर्ते १८८६८०० श्र भक्ताद्

भागादिकानि हि फलानि रवे सकाशात् ॥ २३ ॥

विधोः फलं खाश्विगुणं विधेयं ग्रहध्रुवाः स्वस्वफलैः समेताः ।

ते वा भवन्ति युचरा क्रमेण भागादिकः स्यात् फलमेव भानुः ॥२४॥

 वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । यदि कल्पकुदिनैः कल्पभगणभागा लभ्यन्ते तदाहर्गणेन किमिति । एवं त्रैराशिके कृते पश्चात् सञ्चारः । यदि भगणभागमिते गुणके कुदिनानि हारस्तदा लक्षमिते किमिति । एवं लक्षगुणकुदिनेभ्य पृथग्र भगणभागहतेभ्यो यानि फलानि तानि लक्षाहतस्य दिनगणस्य भागहारा भवन्ति । विधोस्तु लक्षेण विशत्या च गुणितेभ्यः कुदिनेभ्यो हारः साध्यते ॥ गतेर्बहुत्वादित्युपपन्नम् ॥ २१-२४ ॥

 सि०-११  इदानी दिनगतिसाधनमाह ।

महीमितादहर्गणात् फलानि यानि तत्कलाः ।
भवन्ति मध्यमा क्रमान्नभःसदां द्युभुक्तयः ॥ २५ ॥

समा गतिस्तु योजनैर्नभः सर्दा सदा भवेत् ।
कलादिकल्पनावशान्मृद्धृता च सा स्मृता ॥ २६ ॥

 वा० भा०-अत्रोपपत्तिस्त्रैराशिकेन । पूर्व गतियोंजनात्मिक ग्रहाणां तुल्यैवोता। इवानीमतुल्या । सा कलादिकल्पनावशात्। २५-२६ ॥

 इदानीमतुल्यत्वे कारणमाह ।

कक्षा. सर्वा अपि दिवषर्दा चक्रलिप्ताङ्कितास्ता
वृत्ते लव्यो लघुनि महति स्युमंहित्यश्च लिप्ताः ।
तस्मादेते शशिजभृगुजादित्यभौमेज्यमन्दा
मन्दाक्रान्ता इव शशधराद्भान्ति यान्तः क्रमेण ॥ २७ ॥

 वा० भा०-यत: सर्वा अपि कक्षाश्चक्रलिप्ताभिरेवाङ्किताः । अतो महति वृते महत्यो लिप्ताः स्युः । लघुनि लघ्व्यः । तद्यथा चन्द्रकक्षा सर्वाधःस्था लघुः । तस्यामेका कला पञ्चदशभियोजनैर्भवति । शनेः कक्षा सर्वोपरिस्था सा महती । तस्यामेका कला योजनानां षड्भः सहस्रैरेकसप्तत्योनै ५९२९ भवति ॥ योजनं चतुःक्रोशमेव । अतश्चन्द्रात् सकाशादूध्वध्र्वस्था बुधशुक्रादयः क्रमेण मन्दाक्रान्ता मन्दगतय इव भान्ति। मन्दाक्रान्ता छन्दोऽपि सूचितम्। २७ ॥

 इति सिद्धान्तशिरोमणिवासनाभाष्ये प्रत्यब्दशुद्धिः ।

 इदानीमहर्गण दौ विशेषमाह ।

अभीष्टवारार्थमहर्गणश्चेत् सैको निरेकस्तिथयोऽपि तद्वत् ।
तदाधिमासावमशेषके च कल्पाधिमासावमयुक्तहीने ॥ १ ॥

 वा० भा० - इह किल स्थूलत्थ्यिानयने यस्यां तिथौ यो वार आगतः स चेदहर्गणे नागच्छति तदाहर्गीणं सैकं निरेक कृत्वा ग्रहा: साध्या इति ज्योतिविदां संप्रदायो युक्तियुक्त एव । यतोऽहर्गणस्य वारो नियामकः । एवं कृते यो विशेषः सोऽभिधीयते । तिथयोऽपि तद्वदित्यादि । अत्रैतदुक्ततं भवति । यदा वारार्थं सैकोऽहर्गणः कृतस्तदाधिमासावमशेषाभ्यां चन्द्राकनयने 'कोट्याहतैरङ्गकृतेन्दुविश्वैरित्यादौ द्वादशगुणास्तिथयोऽर्कभागेषु याः क्षेप्यास्ताः सैकाः कृत्वा द्वादशगुणाः क्षेप्याः । यदा निरेकोऽहर्गणः कृतस्तदा निरेकाः कृत्वा ॥ तथा यदि सैकोऽहर्गणस्तदाधिमासशेषं कल्पाधिमासैर्युतं कार्यम् । अवमैरवमशेषञ्च ॥। यतः सैकासु तिथिषु सैकोऽहर्गणो निरेकासु निरेकः । तथा प्रतिदिनमधिमासशेषस्याधिमासरुपचयोऽवमैरवमशेषस्यातो युक्तमुक्तम् ॥ १ ॥ मध्यमाधिकारेऽधिकमासादिनिणयाध्यायः く。 इदानीं लघुदिनौघविषयमाह। WM N N » N ܝܢܡ ܔ अथैवमेवाल्पदिवागणेऽपि सैकं निरेकं च तदावमाग्रम् । तथाधिमासस्य तिथीगृहीत्वा लघुर्दिनौघः सुधिया प्रसाध्यः ॥ २ ॥ वा० भा०-लध्वहर्गणे सैके निरेके तिथयोऽपि सैका निरेकाः। तत्रावमशेषमपि सैक निरेकं कार्यम् । यतस्तत्रावमानयने रूपगुणा एव तिथयश्चतुःषष्टया हृताः । अथ लघ्वहर्गणे साध्यमानेऽभीष्टाहचैत्राद्यन्तरे यद्यधिमासोऽस्ति तदा तस्यापि तिथीर्गृहीत्वा लघुर्दिनौघः साध्यः । अत्र लघुरिति विशेषणाद्बृहदहर्गणे न ग्राह्याः । यतस्तत्राधिमासानयनेन लब्धाधिमासे ता युक्ता भविष्यन्ति । लघ्वहर्गणानयने त्वब्दान्तादूध्र्वमधिमासानयनस्याभावात् तत्रावशयं योज्याः ॥ २ ॥ इदानीमन्यदाह । स्पष्टोऽधिमासः पतितोऽप्यलब्धो यदा यदा वाऽपतितोऽपि लब्धः । ra VINM ra ra ܠܠ ܟܕ ܘܼܢܝ ܠܝ ܠ सैकैर्निरेकैः क्रमशोऽधिमासैस्तदा दिनौघः सुधिया प्रसाध्यः ॥ ३ ॥ कृत्वा युतोनं क्रमशोऽधिशेषं दिनीकृतैः कल्पभवाधिमासैः । सैकान्निरेकान्मधुयातमासांस्ततः प्रसाध्यौ खलु पुष्पवन्तौ ॥ ४ ॥ वा० भा०-अथाहगणानयने योऽधिमास आगच्छति स मध्यममानेन । यदा स्पष्टोऽधिमासः पतितः । अथ चाहर्गणानयने न लब्धस्तदा लब्धाधिमासान् सैकान् कृत्वाऽहर्गणः साध्यः । तदा यदधिमासशेषमागतं तच्च युतं कार्यम् ॥ फैः । दिनीकृतैः कल्पभवाधिमासैः ॥ तथा चैत्रादिमासान् सैकान् कृत्वा चन्द्राकाँ साध्यौ । यदा वाऽपतितोऽपि लब्धस्तदास्माद्विपरीतम् ॥ एतदुक्तं भवति । यदा स्पष्टोऽधिमासः पतितस्तदाऽलब्धोपि ग्राह्यः । यदा न पतितस्तदा। लब्धोऽपि न ग्राह्यः । तदाधिमासशेषं कल्पाधिमासैदिनीकृतैर्यथाक्रमं युतोनं कार्यम् ॥ यतस्त्रशता देिनगणोऽन्तरितः ॥ तस्मादधिमासशेषाच्चन्द्राकाँ साध्यौ । तदा चैत्रादयो मासाः सैका निरेकाश्च प्राह्याश्चन्द्राकसाधने । ३-४ । इदानी शुद्धी विशेषमाह । शुद्ध्यागमें त्वपतितोऽपि स लभ्यतेचेच्छुद्ध्या तदा खदहनै ३० युतया दिनौघः । एतद्विदन्ति सुधियः स्वयमेव किन्तु बालावबोधविधये मयका निरुतम् ॥ ५ । वा० भा०-शुद्ध्यानयने स स्पष्टोऽधिमासोऽपतितोऽपि यदि लभ्यते तदा सोऽपि न प्राह्यः ॥ तस्मिन्न गृहीते त्रिशदधिका शुद्धिर्भवति । तयाहर्गणस्तदा कर्तुं युज्यते । स्पष्टाधिमासस्य ग्रहणात् ॥ ५ ॥  वा० वा०-अत्राहगणानयने यो वारः समायाति स तु मध्यमवर्तमानतिथावुदये । अपेक्षितस्तु स्पष्टतिथिसूर्योदये । यतोऽयं लोकव्यवहारः स्पष्टेनैव प्रवर्तते स्पष्टस्यैव मुख्यत्वात् । यत्रोदयात् पञ्चचत्वारिशद्घटिका वर्तमान्तथिः पुञ्चमी मध्यममानेन तस्यां मन्दफलघटिकास्त्रिशन्मिताः धनं क्रियन्ते तदा द्वितीयसूर्योदयभिन्नत्वादहर्गणः सैको विधेय इत्यादि शोभनमुक्तम् । एवं स्पष्टाधिमासवशेनाहर्गणोपेक्षिते, जातस्तु मध्यममानेनातो युक्त सैकनिरेकत्वमधिमासानामपि तथैव शुद्धावपि शेष भाष्ये स्पष्टमुक्तम् ॥ १-५ ॥

 इदानीमधिमासस्य क्षयमासस्य च लक्षणमाह ।

R ': स्फुटं स्याद्'
द्विसंक्रान्तिमासः क्षयाख्यः कदाचित् ।
क्षयः कार्तिकादित्रये नान्यतः स्यात्
c तदा वर्षमध्येऽधिमासद्वयञ्च च* ॥६॥

 वा० भा०--यस्मिन् शशिमासेऽकसंक्रान्तिनस्ति सोऽधिमास इति प्रसिद्धम् । तथा यत्र मासे संक्रान्तिद्वयं भवति स क्षयमासो ज्ञेयः । यतः संक्रान्त्युपलक्षिता मासाः । अत एकस्मिन् मासे संक्रान्तिद्वये जाते सति मासयुगलं जातम् । स क्षयमासः कदाचित् कालान्तरे भवति । यदा भवति तदा कातिकादित्रय एव । तदा क्षयमासात् पूर्वं मासत्रयान्तर एकोऽधिमासोऽग्रतश्च मासत्रयान्तरितोऽन्यश्चासंक्रान्तिमासः स्यात् ।

 अत्रोपपत्तिः । चन्द्रमासप्रमाणमेकोनत्रिशत् सावनदिनान्येकत्रिशत् घटिकाः पञ्चाशत् पलानि २९॥३१॥५०। तथार्कमासस्त्रिशद्दिनानि षड्वशतिर्घटिकाः सप्तदशपलानि ३०॥२६॥१७॥ एतावद्धिदिवसरविर्मध्यमगत्या राशि गच्छति । यदाकगतिरेकषष्टिः कलास्तदा सार्धेकोनत्रिशता दिने २&॥३० राशि गच्छति । अतःश्वान्द्रमासादल्पोऽर्कमासस्तदा स्यात् । एवं रविमासस्य पर


१. अत्र ब्रह्मसिद्धान्ते।

मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः ।
त्रैत्राद्यः स ज्ञेयः पूतिद्वित्वेऽधिमासोऽन्त्यः ॥

२. अत्राषवचनानि ।

सर्वेषु मासेष्वधिमासकः स्यात् तुलादिषट्केऽपि च शून्यमासः ।
संसर्पकः सर्वभवो हि मासः सर्वेऽपि त्रैते खलु निन्द्यमासाः ॥

वृ० वसि० सि० मध्य० ६२ श्लो० ॥

एकस्मिन्नपि वर्षे चेद्द्वी मासावधिमासको ।
पूर्वो मासः प्रशस्तः स्यादपरस्त्वधिमासकः॥
एकस्मिन्नपि वर्षे यत्रेदं लक्ष्म दृश्यते उभयोः ।
तत्रोत्तरोऽधिमास: स्फुटगत्या चायमकॅन्द्वोः ॥

माल्पता' २९॥२०॥४० । सा चैषष्टिर्गतिवृश्चिकादित्रयेऽर्कस्य । स ईदृशोऽल्पोऽर्कमासो यदा चन्द्रमासस्यानल्पस्यान्तः पाती भवति तदैकस्मिन् मासे सङ्क्रमणद्वयमुपपद्यते । अत उत्ततं क्षयः कातिकादित्रय इति । पूर्वं किल भाद्रपदोऽसङ्क्रान्तिर्जातस्ततोऽर्कगतेरधिकत्वान्मार्गशीर्षो द्विसङ्क्रान्तिः । ततः पुनर्गतेरल्पत्वाच्चैत्रोऽप्यसङ्क्रान्तिर्भवति । ततो वर्षमध्येऽधिमासद्वयमित्युपपन्नम् ।। ६ ।।

 वा० वा०-अथाथिमासक्षयमासलक्षणमाह । असङ्क्रान्तिमास इति ।

 अत्र गणितशास्त्रे दर्शावधि मासं चान्द्रमुशन्ति । तत्र यस्मिन् दर्शावधिके मासि मेषार्कसङ्क्रमणं स चैत्रः यस्मिन् वृषसङ्क्रमणं स वैशाख इति । एवमन्यत्रापि । यस्मिन् मासि क्रमप्राप्तं सङ्क्रमणं न भवति स एवाधिकमास इति ।

उव्रतञ्च‌

मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः ।
चैत्राद्योऽसौ ज्ञेयः पूत्तिद्वित्वेऽधिमासोऽन्त्यः॥

इति अयमधिमासः स्फुटः स्पष्टमानेनैव अ[ स्यान्न मध्यममानेन ] ।
अनेन वासनानभिज्ञतया स्वच्छन्दं प्रवर्तमानस्य स्वपक्षस्थापनाय च सम्मतिवाक्यानि कल्पयतश्चोलभट्टस्य मध्यममानेनाधिक इति मतं निरस्तम् ।

१. वर्तमानकाले स्वल्पान्तरेणाङ्गीकृताटाद्रिभागमितसूर्यमन्दोच्चे मेषादिराशिस्थितेऽकें साव नदिनानि ।

मे | वृ | मि | क | सि | क | तु | वृ | ध | म | कु | मी ३० | ३१ | ३१ | ३१ || ३१ | ३० | २९ || २९ || २९ || २९ || २९ || ३० YYSS DSDDSS S DDDD SS DJJSS S SSS S DSDSS gA SSSS S OD SS SE SSSSSSJSSS SLSSS DDD ३३ | ५६ | ३२ ३५ | ५२ || ४ || २ || ३९ || ३ o YR R8

 एतन्निबन्धनश्लोकाश्च बापूदेवकृताः ।

त्रिशत् पञ्चशरा देवा मेषेऽर्के दिवसादिकम् ।
वृषे घराग्नयः सिद्धाः षट्शरा मिथुने क्रमात् ॥
धराग्नय: सप्तरामा रदा: कर्के धराग्नय: ।
गजाश्विनोऽक्षरामाश्च सिहे भूवन्हयो द्वयम् ॥
द्विशराश्च स्त्रियां त्रिशद्गोऽश्विनः श्रुतयस्तुले ।
गोऽश्विनोऽद्रिशराः पक्षौ गोऽश्विनो भानि गोऽग्नयः ॥
कौप्यें धनुषि गोदस्रास्तिथयो वन्हयो मृगे।
गोऽश्विनोऽब्धियमाः कुम्भे गोदस्रा गोऽब्धयस्तथा ॥
रामाब्धयो झषे त्रिशद्रामदस्रा धराग्नयः ।

२. चैत्राघः स ज्ञेयः ग पु०।   ३. अयमंशो ग पु० नास्ति।

द्वात्रिशद्भगतैर्मासैदिनैः षोडशभिस्तथा ।
घटिकानां *चतुष्केण पततीत्यधिमासकः ॥

 इति नियमोऽनर्थकः स्यादिति मध्यमः स्वीक्रियतामिति यदि ब्रूयात् प्रतिबूयादेनम्। किं भवता कृष्णद्वितीयायां घटिकाचतुष्टये गतेऽधिकमासारम्भः स्वीकृत: ! तथा सति शिष्टसमाचारभङ्गो दूषणम् ।

किन्न्च

यस्मिन् मासे न संक्रान्तिः सङ्क्रान्तिद्वयमेव वा ।
मलमासः स विज्ञेयो मासे त्रिशत्तमे भवेत् ।
इति काठकगृह्य भवन्मते विरुध्येतं ।
पञ्चमे पञ्चमे वर्ष द्वौ मासावधिमासकौ ।
तेषां कालातिचारेण ग्रहाणामतिचारतः ॥
इन्द्राग्नी यत्र हूयेते मासादिः परिकीतितः ।
अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृसोमकौ ।
तमतिक्रम्य तु यदा रविगच्छेतू कदाचन ।
अाद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतो बुधैः ॥
असंक्रान्तिद्विसंक्रान्तिः संसर्पाहस्पती उभौ ।
समौ च बहवश्चाब्दे त्वधिमासः परः स्मृतः ॥

 इति महाभारत-लघुहारीत-ज्योतिर्नारदादिवाक्यानि च विरुध्येरन् । इह गणितशास्त्रे श्रीतस्मार्तकर्मानुष्ठानार्थ फलादेशोपयोगाय वा श्रृङ्गोन्नतिग्रहणादिग्रह गणितजातमुच्यते । तत्र फलादेशशास्त्रेषु नारदोक्तसंहितादिषु स्मृतिषु च स्पष्टत्वेनैव व्यवहारः । यत्, गणिते मध्यमानयनं कृतं तत् स्पष्टत्वसाधनार्थमेव । अहर्गणोऽपि स्पष्टाधिमासवशेनैव सैको निरेक: प्राक् साधितः ।

 किञ्च ‘यज्ञादिकालार्थसिद्धये गणितशास्त्रं वदामः ॥' इति वदतामृषीणां यादृशो ग्रहगणितोपबन्धस्तादृश एव कर्मानुष्ठानोपयुक्तो भवति । यस्मिन् मुनिकृतशास्त्रे ग्रहयुतिमहापातादिगणितकर्म स्वल्पं दृश्यते तत्साकाङ्क्षमिति ज्ञेयम् । तस्याकाङ्क्षापूरणमन्यमुनिशास्त्रादुविशेषगणितप्रतिपादकात्कार्यम्।

 ‘सर्वशाखाप्रत्ययमेकं कर्म' इति वत् । यथा च सूर्यसिद्धान्ते महापातसाधने गत्यन्तरं हर उक्तः स च साकाङ्क्ष एव शाकल्ये क्रान्तिगत्यन्तरस्यैव हरत्वाभिधानादिति । तस्मात् स्पष्टत्वेनासङ्क्रान्तिमास एवाधिकमासः ‘द्वात्रिशद्भिर्गतैर्मासैः” इति वाक्यं मध्यममानाभिप्रायेणोक्तम् ‘मासे त्रिशत्तमे भवेत्’ इति वाक्यमुपलक्षणत्वेनाङ्गीकार्यमिति न कोऽपि दोषः ।


 द्विसङ्क्रान्तिमासः क्षयाख्य उक्तः । द्विसङ्क्रान्तित्वं तदा भवति यदा चान्द्रमासमानात् सौरमासमानं न्यूनं भवति । सौरमासमानञ्च तदा न्यूनं भवति यदा सूर्यगतेराधिक्यं भवति रविगतेराधिक्यश्च सम्प्रतीदृशे रविमन्दोच्चे २॥१८॥०l० वृश्चिकादिस्थिते भवतीति । क्षयः कात्तिकादित्रय एव सम्प्रति स्यादिति भाष्यं व्याख्येयम्।

 वृश्चिकादित्रयस्थेऽपि तदा स्याद्यद्यधिशेषं तात्कालिकमतिस्वल्पं स्यात् । तत्स्वल्पत्वमधिकमासे पूर्वनिकटपतिते भवेदिति क्षयमासात्पूर्वमधिमासो नियतः । ईं यदैव सौरमासस्योपचयस्तदैवाधिकमास इति वर्षेऽधिमासद्वयमुत्पन्नम् । मासत्रयाभ्यन्तरेऽधिकमासो भवतीति भाष्यकृदभिप्रायः । न च पूर्वोऽधिमासः क्षयमासान्मासत्रयमित एवान्तरे भवतीति युक्तम् क्षयमाससंलग्नोप्यधिमासः संश्रूयते ।

तत्प्राक्संग्यधिमासको यदि भवेत् तत्रत्य सांवत्सरम् ।
तस्मिन् शुद्धतया क्षयेऽपि वचनात् कुर्याद्द्वयोः कोविदः ।

 इति निर्णयश्रवणात् । मासत्रयोक्तिरुपलक्षणम् । भाद्रपदोऽधिमास उदाहरणार्थत्वेनेति । इदमधिमासद्वयं क्षयश्च स्पष्टमानेनैव । मध्यममानेन क्षयमासो नोत्पद्यते । मध्यमसौरमासमानस्य मध्यमचान्द्रमासमानादधिकत्वात् ।

 क्षयमासोदाहरणं सकलागमाचार्यगणेशदैवज्ञैः कृतं तत् प्रदर्श्यते । शकातीकाले १४६२ सौरपक्षे दशन्तिाः सङ्क्रान्तयश्च । अत्र मासाः शुक्लादिका वेद्या । भाद्रकृष्णपक्षेऽमातिथिभाँमेि घटिकाः ४७ रव्युदयात् । तत्रोदयात्कन्याकों जात एतासु घटीषु । एवं सर्वत्र वेद्यम् । आश्विने ३० गुरौ घ० १४॥ तत्र तुलार्कः घ० २४ अधिमासोऽयम् । काप्तिके ३० शनौ घ० ४८ वृश्चिकेऽर्क: घ० ४९ । मार्गशीर्षवदि ३० रवौ घ० ३० धनुष्यर्कः घ० ४७ । पौषकृष्ण ३० भौमे घ० १६ मकरेऽर्कः घ० ६ क्षयमासोऽयम् । माघवदि ३० गुरौ घ० ३ चतुर्दश्यां घ० १४ बुधे कुम्भेऽर्कः घ० ३३ ।।

 शके १४६३ वैशाखोऽधिमासः ।

 एवञ्च शके १६०३ सौरपक्षे भाद्रवदि १४ गुरौ घ० ३ तत्र कन्यार्कः । भाद्रवदि ३० शुक्रे घ० ३ । तत्र आश्विनवदि ३० शनौ' घ० ३५ तुलार्कः घ०.५३ अधिमासोऽयम् । काक्तिकवदि ३० । घ० १५ चन्द्रे वृश्चिकेऽर्कः घ० ४७ ।। मार्गशीर्षवदि ३० बुधे घ० धनुष्यर्कः घ० १६ । पौषवदि ३० गुरौ घ० ४८ मकरेऽर्कः घo ३५ क्षयमासोऽयम् ।

 ततः शके १७४४ भाद्रवदि १४ शनौ घ० २४ कन्यार्कः घ० ५६ । भाद्रवदि ३०॥ रवौ घ० २४ । आश्विनवदि ३० भौमे घ० १ तुलार्कः घ० २२ अधिमासः । कातिके ३० बुधे घ० ४४।। मार्गशीर्षशुक्ल १ गुरौ वृश्चिकेऽर्कः घ० १६॥ मार्गशीर्षवदि ३० शुक्रे घ० ३१ धनुष्यर्कः घ० ४५॥ पौषवदि ३० रवौ घ० २० मकरेऽर्कः घ० ४ क्षयमासोऽयम् ।


१ दर्शाः स’* क ख ग पु० ।।

एवं सौरपक्षे शके १८८५ अाशिवघ्नोऽधिमासः पौषः क्षयमासः ।
ततः शके २०२६ भाद्रपदोऽधिमासः पौषः क्षयः ।

 ततः शके २०४५ भाद्रपदोऽधिमासः । माघः क्षयमासः । अत्रैकवाषिकी शुद्धिर्यावद्गोकुभिः कुवेदेन्दुवर्षेर्वा गुण्यते तदा तिथिस्थाने शून्यं भवतीति तैर्वर्षेः । क्षयमाससंभव उत्तः ।

 केचितु—

सवितृमण्डलमेति यदा शशी तदनुसङ्क्रमण कुरुते रवि:।
मखमहोत्सवनाशकरस्तदा मुनिवरैः कथितोऽधिकमासकः ॥

 इत्यादिवाक्यैर्योऽयमीदृशोऽधिकमासः स एव मखमहोत्सवादौ निषिद्ध इत्याहुः । अयमर्थः । योऽयं गणिते दशान्तः समायाति स किल रविचन्द्रबिम्बकेन्द्रयोगकालः । तस्मात् कालाद्रविचन्द्रबिम्बप्रान्तयोगो मानैक्यखण्डकलाकालेन पूर्वमासीद् भविष्यति च तदग्रत इति स कालः साध्योऽनुपातेन । यदि गत्यन्तरकलाभिः षष्टिघटिकास्तदा। मानैक्यखण्डकलाभिः किमिति स कालो भवति । अनेन कालेन दर्शान्त ऊनितो युक्तश्च कार्य । स तु बिम्बस्पर्शभुक्तिकालयोरन्तरमिव रविचन्द्रबिम्बकालो भवति। अमुमेव मण्डलान्तमासमित्याहुः ।

 मण्डलान्तमासानन्तरं चेद्रविसङ्क्रमणं तदाऽधिमासः सर्वकर्मसु निषिद्धो नान्यथाऽधिके निषिद्ध इति कर्मानुष्ठानोपयोगिकालप्रतिपादकग्रहगणितशास्त्रप्रवर्तकैर्मुनिभिरयं मण्डलान्तमासोऽधिकमासनिर्णयायादृतश्तेत्तदा को नाम न स्वीकुर्यात् । वेद एव धर्मे प्रमाणं नान्यदिति वादिनामृषीणां श्रुतिस्मृतिकर्मानुष्ठानोपयुक्तं यदेव स्मरणं तदपि वेदमूलकमेव । तस्मान्मण्डलान्तमास आर्षमूलकश्चेत्तदा प्रमाणिक एव कि बहुनोत्तन।

 किञ्च ग्रहयुती 'ध्रुवात्रीयमानसूत्रस्थयोरेव ग्रहयोयोगो विवक्षितः। भेदयोगे च भूपृष्ठस्थदृक्सूत्रस्थयोर्योंगो विवक्षितः । अत एव शाकल्ये भेदयोगे न दृक्कर्मदानं किन्तु ग्रहयुतिकाले लम्बनदानमन्ययोगे च न लम्बनदानं किन्तु दृक्कर्मसंस्करणमुक्तम् ।

दृक्कर्मणैव तत्सिद्धेर्भग्रहग्रहसंयुतौ ॥*
लम्बनावनती स्याता3 मपि सत्यन्तरद्रये ॥
इष्टं लम्बनमन्यत्र यदिष्टाऽवनतिर्भवेत् ॥ इति ॥

 अमा साद्ध वसतः सूर्याचन्द्रमसौ यस्यां साऽमावास्येति शब्देन दशांन्त उच्यते । अत्र दर्शान्तकाले भूगर्भात्रीयमानमर्कोपरि यत्सूत्र तत्सूत्रस्थयोरेव रविचन्द्रयोयोगः स्वीकृतः । तनोति विस्तारयति वर्धमानां क्षीयमाणां वा चन्द्रकलां यः कालविशेषः स तिथिशब्देनोच्यत इत्यत्रापि भूगर्भाक्षीयमानमर्को प्रति यत्सूत्र यच्च भूगर्भाच्चन्द्र प्रति नीयमानं तत्सूत्रयोरन्तरं यदा द्वादशभागमितं तदैकैका तिथिरिति मुनिभिः स्वीकृतम् । यत्र तेषां मुनीनां यादृशी गणितरचना तत्र स्थले तादृशोऽर्थस्तेषां सम्मतो विवक्षित


१. कुर्वन क० ख० पु० । २. संगतौ क ख ग पु० । ३. नस्ता क ख ग पु० । इति गम्यते। यद्यन्यमुनिग्रन्थे विशेषो दृश्यते तदेदं मुनिकृतं सामान्यशास्त्रमिति गम्यत इति प्रागुक्तमेव । 'पदे जुहोति' इत्यनेनाहवनीये जुहोतीतिवत् । यथा च भेदयोगे दृक्कर्मसंस्कारो न कर्तव्य इत्यर्थप्रतिपादके न ग्रहणादन्ययोग इति शाकल्यवाक्येन नक्षत्रग्रहयोगेष्विति सर्वत्र प्राप्युष्माणं सूर्यसिद्धान्तवाक्यमिव । एतेनाधिकमासनिर्णयाय दशन्ते लम्बनसंस्कृति स्वकपोलकल्पितां वदन्तश्चन्द्रग्रहणे च तिथौ दृक्कर्मसंस्कारं च वदन्तो निरस्ताः । अथवा मुनिमतविरुद्धं वदन्तु नाम किं ममानेन तथाऽपि ।

 “शाकल्यसंज्ञमुनिना निखिलं निबद्धं पद्यस्तदेव विवृणोमि सवासनं स्वैः” । इति तेषां प्रतिज्ञाभङ्गो मम चित्तं क्षोभयति ।

यद्यपि न भवति हानि: परकीयां चरति रासभे द्राक्षाम्।
असजमञ्जसमिति मत्वा तथापि खलु खिद्यते चेतः ।

 इति न्यायेन । किञ्च शीघ्रोच्चमन्दोच्चपाताख्यदेवताविशेषाः सौरादिशास्त्रेषूक्तास्त्वया च नीचदेवताऽप्यधिका स्वीकृता ।

"ग्रहात्प्राग्भगणार्द्धस्थः प्राक्मुखं कर्षति ग्रहम् ।
उच्चसंज्ञोऽपरार्द्धस्थस्तद्वत्पश्चान्मुखं ग्रहम् ।
इत्यनेन कि न विरुध्यते ।
दूरस्थितः स्वशीघ्रोच्चाद्ग्रहः शिथिलरश्मिभिः ।
सव्येतराकृष्टतनुर्भवेद्वक्रगतिग्रहः ।

 इत्यनेनापि नौचदेवतास्वीकरणं विरुध्यते । यथोच्चदेवतया ग्रह आकष्यंते तथा नीचेनाप्याकष्यंत इति त्वयोच्यते । तथा सति नीचसान्निध्ये न वक्रा गतिर्धनर्णवासनाप्रतिपादनं यन्मुनिभिरुच्यते तत्सर्व त्वदुतनीचदेवतास्वीकारेण विरुध्यते। उच्चनीचदेवतयोस्तुल्यगतित्वेन विरुद्धदिग्जनितसमाकर्षणाद्ग्रहबिम्बस्वरूपमुन्मथ्येत निष्क्रियं वा प्रसज्जेत।

 किञ्चोच्चदेवतावशेनैवोपपद्यमानं ग्रहोर्ध्वाधरगमनं न स्वार्थेॐ देवताद्वयं कल्पपयति । याम्योत्तरगतौ विक्षेपात्मिकायामेकस्य पातस्यैव कारणत्वेन कल्पितत्वात् । तस्मादिदमप्यसत् । किञ्च शनिकक्षोध्वस्थस्य भचक्रस्य

 'सममुडुभिरदृश्यैरडूितं दस्रभाद्य:' इत्यनेनाभानप्रतिपादनं दृश्यमानानामश्विन्यादिनक्षत्राणाञ्च चन्द्रकक्षास्थितत्वापादनं मुनिमतविरुद्धत्वादयुक्तत्वाच्चासत्। किश्व भूमेराधारकल्पना स्वीकरणं गतिशास्त्रप्रणेतृविरुद्धत्वादयुक्तम् ।

 किञ्च गतेर्मन्दफलसाधने४ टीकाकारेण धनर्णव्यत्यास उक्तस्तत्र च मन्दकर्णवृद्धिह्रासयोः कारणत्वाभिधानं कृतं तदप्यसत्।


१- सूर्य सिद्धा० स्पष्टा० ४ श्लो० ।
२. सू० सि० स्प० ५२ श्लो० । वक्रगतिस्तदा' इ० पाठा० ।
३. स्वार्थ क ख ग पु० । ४. फलमाधने इ० ग पु० ।
 सि०-१२  किञ्च यष्टिसाधने शृङ्गोन्नतौ च यद्दूषणं दत्तं तद्युक्तिशून्यत्वादसत् । उच्छास्त्रं स्वच्छन्दं प्रवर्त्तमानानामेवमादीनि दूषणान्येव भूषणानि भवन्तीति गुणा एव तेषां वक्तव्यास्त एव दूषणाय प्रभविष्यन्ति ।

 यथा सौरचान्द्रान्तरेऽधिकामासाः पूर्वे: स्वीकृतास्तथा त्वया सौरसावनान्तरे चान्द्रसावनान्तरे वा न स्वीकृता इति तवायं गुण उत्तयुक्तस्तुल्यत्वादिति । नक्षत्रानयनं स्थूलसूक्ष्मभेदेन धर्मशास्त्रफलादेशशास्त्रोपयुक्तत्वाद्द्वविधमादृतम्। तत्त तथैव त्वयाप्यादृतमिति महान् गुणो वैषम्यस्वीकारात् । रविचन्द्रयोगाद्योगः साधितस्तदान्यग्रहयोगाद्योगाः कुतो न भवन्तीति नोक्तमिति गुणः । ग्रहाणां स्पष्टीकरणे वैषम्याङ्गीकरणमपि भवतो गुणगणनार्थं प्रभवति ।

 अथ यथा मुनिशास्त्रं तथैव मया स्वीक्रियत इति यदि ब्रूयात् प्रतिब्रूयादेनम् । किमर्थ तहि लम्बनदृक्कमांड्युक्तमिति ।

 ननु मुनिभिरनुप्त बीजमपि भवद्धि: स्वीक्रियते तद्वन्मदुत्तलम्बनसंस्करणमधिमासार्थ स्वीक्रियतामिति चेत् । उच्यते । अस्मिन् काले बीजमेतावत् तस्मिन् काले चेदमिति नोक्तं तथापि बीजं संस्कार्यं ग्रहेष्वित्युक्तं मुनिभिः ।

 ध्यानग्रहोपदेशाद्वीज ज्ञात्वा सुदैवज्ञे: ।  तत्संस्कृतग्रहेभ्यः कर्त्तव्यौ निणयादेशौ ।। इति । अत एव बीजं त्वयापि स्वीकृतम् ।

‘मुनिप्रणीते मनुजैर्दृश्यते क्वचिदन्तरम्।
तदा तदेव संसाध्यं न कार्यं सर्वमन्यथा इति । तथा सौरे।

'तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः ।
प्रयान्ति तत्प्रवक्ष्यामि स्फुटीकरणमादरात् ॥ इति ।

 अत्र नित्यमिति स्फुटीकरणविशेषणं, तेन नित्यं स्फुटीकरणं वक्ष्यामीति । तत्र स्फुटीकरणं द्विविधम् । एकं नित्यम् । अन्यन्नैमित्तिकञ्च । तत्र नियतनिमित्तोपाधिना तुङ्गव्यवधानादिना क्रियमाणं नित्यमित्युच्यते । अनियतनिमित्तोपाधिना बीजवशेन क्रियमाणं नैमित्तिकम् । बीजाख्योऽपि कश्चन वायुविशेषोऽस्तीति कल्प्यते तत्संस्कारस्य दृष्टत्वात्, उच्चपातादिदेवतावत् । स तु स्वच्छन्दगतिश्चन्द्रकक्षाप्रभूतिष्वष्टाष्वपि कक्षासु भिन्नभिन्नजवेन कदाचिद्वाति । कदाचिदेकस्यामेव कक्षायां वाति द्वद्यादिकक्षायां वा कदाचित् कक्षाष्टकेऽपि न वाति। यन्मते मुनीनामतीन्द्रियार्थविज्ञाने शक्तिरस्ति तन्मते बीजजवस्य त्रैविध्यं स्वीकार्यम् । कल्पकाले या वास्तवा ग्रहशीघ्रमन्दोच्चपातानां भगणाद्या गतिस्तस्याः संख्याया एकरूपत्वमेवापेक्षितम् । वस्तुनि द्वैरूप्यासंभवात् । तस्याः कल्पगतेरनुपातसिद्धा यैकदिनजा गतिः साप्येकरूपैव । मुनिभिः कस्मिश्चित् कालविशेषे योपलब्धा मध्यमा गतिः सा वास्तवगतेन्यूनाधिका


१. to सि० स्पष्टा० १४ হস্তীo दृष्टा । कल्पादितो वास्तवगत्या साधितग्रहेषु कल्पादित एव वास्तवोपलब्धगत्यन्तरानुपातसिद्धान्तरसंस्कारेण दृक्समत्वं सः बहुकालं दृष्टमिति प्रत्यक्षोपलब्धमध्यगूत्यैव नूतनाः कल्पभगणाः शिष्याणा क्लेशो मा भूदिति कल्पिताः । एवं बोजजववशेनैव भगणानां भेदी जातः । इयं बीजगतिनियतोपाधावेवान्तर्गता। अत एव ।

 युगे' युगे महर्षीणां स्वयमेव विवस्वता।
 इति सूर्यसिद्धान्ते उत्तम् । किञ्च यन्मते अतीन्द्रियार्थविज्ञानं श्रुतित एव भवति तत्र तु ग्रहपातोच्चभगणानां संख्यानानात्वं वेदमूलकमिति वेदितव्यम् । श्रुतावपि कथमनेकधा पाठ इति । तत्रापीदमेवोत्तरं तत्तत्कालविशेषावच्छिन्नमध्यमगतिभिन्नत्वाभिप्रायेण वेदे नोत्तम् । किमिति वास्तवा एकविधा एव भगणा नोक्ताः । कथमेवं विधा उक्ता इति वेदं कः पर्यनुयुज्यात् । तस्मादियं बीजगतिर्नियतोपाधावन्तर्गतेत्ययमेको भेदः । अत एव स्मर्यते यस्मिन् काले येन पक्षेण दृग्गणितैक्यं दृश्यते तस्मिन् काले स एव पक्षोऽङ्गीकार्यं इति विषयव्यवस्था । अयं बीजगतिभेदो मनुष्यैः पार्थक्येन विवेत्तुं न पार्यते । कल्पादिकालादन्यस्माद्वा कालादुपचयापचयात्मकः कतिपयकाले नियतगतिद्वितीयो भेद:। यथा चाचायों वक्ष्यति 'खाभ्रखाकेंहता: कल्पयाता: समा इति। अयं पारम्पयेंणोपदेशान् मनुष्यैरपि ज्ञातुं शक्यते।

 सम्प्रति नवकलोनश्चन्द्रो दृक्सम इति तृतीयो भेदः यथा च गणेशदैवज्ञैरुक्तं ‘अङ्ककलिकोनाब्ज इति । अयञ्च मनुष्यलक्ष्यः । ‘ध्यानग्रहोपदेशादिति पूर्वं यदुक्तं २तदनयोर्भदयोविषयः । वेधस्य चित्तैकाग्रयेण यन्त्रद्वारा ग्रह [ण] ज्ञानं ध्यानग्रहशब्देनोच्यते । तस्मात् पारम्पर्योपदेशाॐच्चेत्यर्थः । तस्मादयं बीजाख्यवायुविशेषः समस्तैव्र्यस्तैर्वा गतिभेदैग्रहमुच्चं पातं वा नक्षत्र बहून्वा सर्वान् वा चालयति । नक्षत्रध्रुवकस्यापि दृक्समत्वमिष्टम् ।

 “गोलं बध्वा *परीक्षेत विक्षेपं ध्रुवकं स्फुटम्' इति सूर्यसिद्धान्तोक्तेः ।

 तस्माद्बीजसंस्करणमार्षशास्त्रमूलं लम्बनसंस्करणमधिमासनिर्णयार्थं दशन्तेि न कार्यमार्षशास्त्रविरुद्धत्वादयुक्तत्वादद्ययावत्प्रामाणिकैरकृतत्वाच्चेत्यलमनया प्रसङ्गागततन्त्रान्तरदूषणकथा प्रस्तावनय ॥६॥

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद् बुधा-
द्भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेः सुविषमो मध्याधिकारो गतः ॥
॥ इति गणिताचार्यनृसिहकृतौ मध्यमाधिकारः ।


१- सू० सि० मध्य० ८ श्लो० । २. तदसयोविषय इ ग पु० । ३. देशात्यर्थ: इ ग पु० । ४.परं रक्षेत इ ग पु० ।  इदानीं गणकानों प्रतीत्यर्थ क्षयमासकालान् गतागतान् कतिचिद्दर्शयति स्म ।

गतोऽब्ध्यद्रिनन्दै ९७४ र्मिते शाककाले ।
तिथीशै १११९ भविष्यत्यथाङ्गाक्षसूयैः १२५६ ।।

गजाद्युग्निभूमिः १३७८ स्तथा प्रायशोऽयं
कुवेदेन्दु १४१ वर्षैः कचिद्गोकुभिश्च १९' ॥७॥

 वा० भा०-स्पष्टम् ।
 अत्रोपपत्तिः । यदा किलैकविशतिः शुद्धिस्तदा भाद्रपदोऽधिमासः । तस्मिन् जाते कातिकादित्रये क्षयमासः संभाव्यते । सा च तथाविधा शुद्धिः कुवेदेन्दु १४१ वर्षान्तरे काले पुनर्भवति । किन्तु सत्रिभागाभिः षड्रभिर्घटिकाभिरधिक। भवति। कदाचिदेकोनविंशत्या वर्षस्तादृशी भवति। तत्र त्रिभागोनाभिश्चतुर्दशघटिकाभिरधिका भवति । कुवेदेन्डुवर्षभ्यस्तथैकोर्नावशतिवर्षेभ्यो ‘द्विधाब्दा द्विरामैः खरामैश्च भक्ता इत्यादिना लब्धेष्वधिमासेषु शेषतिथिषु शून्यं प्रथमस्थाने सत्र्यंशाः षड्घटिकाः स्युः ६ । २० ॥ द्वितीये वित्र्यंशाश्चतुर्दश १३ । ४० । अत उत्ततं प्रायशोऽयं 'कुंवेदेन्दुवर्षेः क्वचिद्गोकुभिश्चेति । प्रागग्रतश्चेत्यर्थादुक्तं स्यात् ॥७॥


१. अत्र बापूदेवः ॥

अासन्नमानं भिन्नस्य ज्ञातुमिष्टं यदा तदा ।
आदावंशहरौ। कायाँ दृढौ तौ च मिथो भजेत् ।

पृथक् फलानि विन्यस्य पङ्क्त्यां तेषामधः क्रमात् ।
आद्य फल लवस्थाने हरे रूप न्यसेत्तत: ।

द्वितीयलब्धिसंक्षुण्णं कल्पितांशं युतं भुवा ।
तयैव लब्ध्या भक्त तं द्वितीयासादधो न्यसेत् ॥

ततस्तृतीयलब्ध्या च द्वितीयांशहरौ हतौ ।
युतावाद्यांशहाराभ्यां तृतीयाप्तादधो न्यसेत् ॥

चतुर्थासादधोप्येवं पञ्चमासादिषु क्रमात् ।
लब्ध्यन्त न भवेद्यावत्तावत्कार्य विजानता ॥

न्यूनानि विषमाणि स्युः स्यु: समान्यधिकानि वै ।।
एवमासन्नमानानि स्यु: सूक्ष्माण्युत्तरोत्तरम् ।

 अत्रोदाहरणम् । राशिः भैर्दैईदैछैई६६६ई एतावंशहरौं लक्षत्रयेणापवर्तितौ जातौ दृढी  इदानीमस्य प्रश्नमाह -

यत् प्रोक्तं फलकीर्तनाय मुनिभिर्वर्षेऽधिमासद्वयं'
तत् प्रब्रूहि कथं कदा कतिषु वा वर्षेषु तत्संभवः ।
एवं प्रश्नविदां वरेण गणक: पृष्टो विजानाति य
स्तं मन्ये गणकाब्जकुङ्मलवनश्रोद्वोधने भास्करम् ॥८॥

 वा० भा०-स्पष्टम् ।।८।

 

इत्यधिमासादिनिर्णयः ॥

 इदानों भूपरिधिमाह।

प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय-४९६७
स्तद्व्यासः कुभुजङ्गसायकभुवो १५८१ ऽथ श्रोच्यते योजनम् ।
याम्योदक्पुरयोः पलान्तरहतं भूवेष्टनं भांश ३६० हृत्
तद्भक्तस्य पुरान्तराध्वन इह ज्ञेयं समं योजनम् ।।१।।


१. अत्रार्षवचनानि ।

प्रायशो न शुभ: प्रोतो ज्येष्ठवाषाढ़ एव च ।
मध्यमौ चैत्रवैशाखावधिकोऽन्यः सुभिक्षकृत् ।
प्रायः कार्तिकमासस्य वृद्धिर्नेप्टेह तादृशी ।
आत्यन्तिकी यदा सा स्याङ्ज्जगदौत्पातिक तदा ॥
देव कातिकमासोऽयं वर्धते नापि हीयते ।
मासानामितरेषां वै वर्धनं प्राह नारदः ।
यां तिथि समनुप्राप्य तुलां गच्छति भास्करः ।
तयैव सर्वसंक्रान्तियवन्मेषं न गच्छति ।

२. अत्र श्रीपतिः ।

वेश्मान्तः पतितेषु भास्करकरेष्वालोक्यते यद्रजः ॥
स प्रोक्तः परमाणुरष्टगुणितैस्तैरेव रेणुर्भवेत् ।
तैर्बालाग्रमथाष्टभिः कचमुखैलोँक्षा च यूकाष्टभिः
स्यात् ताभिश्च तदष्टकेन च यवोऽष्टाभिश्च तैरङ्गलम् ।
तैः स्याद्द्वादशभिर्वितस्तिरुदितो हस्तश्च ताभ्यां पुन
श्चापं हस्तचतुष्टयेन धनुषां क्रोशः सहस्रद्वयम् ।
एवं क्रोशचतुष्टयेन गदित सांवत्सरैयोंजन
कक्षा तद्ग्रहधिष्ण्यभूपरिधितो व्यासादिसंसिद्धये ।

सि० शे० Ho Q-90 श्लो०
 
 वा० भा०-भूपरिघेरुपपतिगॉले कथ्यते । योजनलक्षण गणिते कथितमस्ति। तथाप्यत्र यदुच्यते तत्रेदं कारणम् । भूरेकैव किन्तु यत्त्वार्यभटादिभिराचार्यैः सत्यपि नियामके पलांशादर्शनेऽन्यथान्यथा तत्प्रमाणमभिहितं तत्र षट्ससाष्टयवमङ्गुलं कनिष्ठिकादिभेदेन शास्त्रेषूच्यते ॥ तेनाभि प्र,येणाऽन्येन वा यत् तैरुक्तं तदनेन स्पष्टीक्रियते । याम्योत्तरयोः पुरयोः पलांशान् वक्ष्यमाणप्रकारैज्ञात्वा तेषामन्तरेणानुपातः । यदि भांशपरिधौ दक्षिणोत्तरमण्डल एतावत् पलान्तरं तदा भूपरिधौ पुरान्तरे किमिति । यल्लब्ध तावन्तो विभागाः पुरान्तरस्य क्रियन्ते । यावानेको विभागस्तावद्योजन ज्ञेयम्। तादृशेयजनैर्देशान्तर कर्तव्यमित्यर्थ: ।। १ ।।

 इदानीं भूपरिधिस्फुटीकरण मध्यरेखां चाह-

लम्बज्यागुणितो भवेत् कुपरििधः स्पष्टखिभज्याहुतो
यद्वा द्वादशसंगुणः स विषुवत्कर्णेन भक्तः स्फुटः ।
यल्लङ्गोञ्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत्
सूत्र मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः१ ।२।

 वा० भा० - अत्रोपपत्तिगले । २ ।।

 इदानी देशान्तरमाह ।

यत्र रेखापुरे स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितैयोंजनैः ।
खेटभुक्तिर्हता स्पष्टभूवेष्टनेनोद्धृता प्रागृणं स्वं तु पश्राद् ग्रहे ॥३॥

 वा० भा०-अत्रोपपतिस्त्रैराशिकेन गोलेऽभिहिता च । ३ ।। ।

 इदानीं देशान्तरघटिका आह।

प्राग्भूविभागे गणितोत्थकालादनन्तरं प्रग्रहणं विधोः स्यात् ।
आदी हि पश्चाद्विवरे तयोयां भवन्ति देशान्तरनाडिकास्ता: ।।४।।
तद्घ्नं स्फुटं षष्टिहृतं कुवृत्तं भवन्ति देशान्तरयोजनानि ।
घटीगुणा षष्टिहृता द्युभुक्तिः स्वर्णं ग्रहे चोक्तवदेव कार्यम् ॥५॥


१. अत्र श्रीपतिः ।

लङ्का कुमारी नगरी च काञ्ची पानाटमद्रिश्च सितः षडास्यः ।
श्रीवत्सगुल्मं च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा ।॥
स्यादाश्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम् ।
श्रीगर्गराटं च सरोहिताक्षस्थानेश्वरं शीतगिरिः सुमेरु: ॥
इतीव याम्योत्तरगां धराया रेखामिमां गोलविदो वदन्ति ।
अन्यानि रेखास्थितिभाजि लोके ज्ञेयानि तज्ज़: पुटभेदनानि ।

( सि० शे० मध्य० ९५-९७ श्लो० )
 

अकॉदयादूर्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिनपप्रवृत्तिः ।
ऊध्र्व तथाधश्वरनाडिकाभी रवावुदग्दक्षिणगोलयातें ॥६॥

 वा० भा० - यः किल मध्यरेखाया अपरिज्ञानात् ततः प्राक् पश्चाद्वा स्थितोऽस्मीति न वेति तेनैवं ज्ञातव्यम् । विधुग्रहणदिने घटिकायन्त्रेण स्पर्शकाले रात्रिगतं ज्ञेयम् । अथञ्च गणितेन स्पर्शकाली ज्ञेयः । गणितोत्थकालादनन्तरं प्रग्रहण यदि दृष्ट तदा द्रष्टा रेखात: प्राग्भूविभागे । यतो द्रष्टा यथा यथा रेखात: प्राग्व्रजति तथा तथा रेखोदयात् प्रागेवाकॉदय पश्यति । इतोऽन्यथा चेतदा पश्चाद् द्रष्टा । दृग्ग्रहणप्रग्रहणकालयोरन्तरं देशान्तरघटिकास्ताभिगुणितं षष्टया हृतं स्पष्टभूवेष्टनम्। एवमनुपाताद्देशान्तरयोजनानि । अथवा कि योजनैः । यदि वटीषष्टया गतिलभ्यते तदा देशान्तरघटीभिः किमिति एवं यत् फलमुत्पद्यते तत् प्रागूणं पश्चाद्धनमिति युक्तमुक्तम् । तथा प्राच्यां ताभिर्घटीभिर्दिनवारप्रवृत्तिरकर्षोदयादूध्र्वं भवति ॥ ५ तीच्यान्तु तस्मादधः ॥ यतो लड्रोदये वारादिः। अत एव च रवावुतरगोलस्थे। चरार्धघटिकाभिरूध्वम्। यतस्तदोन्मन्डल क्षितिजादूर्ध्वम् । दक्षिणे त्वधोऽतस्तत्रोदयादधो वारप्रवृत्तिरिति सर्वं निरवद्यम् ।। ४-६ ।।

 इदानों ग्रहाणां बीजकर्माह।

खाभ्रखाकैर्हृताः कल्पयाताः समाः शेषकं भागहारात् पृथक् पातयेत् ।
यत्तयोरल्पकं तद्द्वशत्या २०० भजेल्लिप्तिकाद्यं फलं तत् त्रिभिः सायकैः॥७॥


१. अत्र ब्रह्मगुप्तः ।

जगति तमोभूतेऽस्मिन् सृष्टयादौ भास्करादिभिः सृष्टैः । यस्माद्दिनप्रवृतिदिनवारोऽकोंदयातू तस्मात् ।

ब्रा० स्फु० सि० १ अ० ३३ श्लो० ।
 

तथा श्रीपति:

सृष्टमुंखे ध्वान्तमये हि विश्वे ग्रहेषु सृष्टष्विनपूर्वकेषु।
दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्मादुदयात् प्रवृत्तिः ।

सि० शे० मध्य० ११ श्लो० ।।
 

लङ्कोदग्याम्यसूत्रात् प्रथममपरतः पूर्वदेशे च पश्चाद
ध्वोत्थाभिर्घटीभिः सवितुरुदयतो वासरेशप्रवृत्तिः ।
ज्ञेया सूर्योदयात् प्राकू चरशकलभवैश्चासुभिर्याम्यगोले
पश्चात् तैः सौम्यगोले युतिवियुतिवशाच्चोभयोः स्पष्टकालः ॥

सि० शे० मध्य० १३ श्लो० ।।
 

अन्यच्च तत्रैव ।

केचिद्वारं सवितुरुदयात् प्राहुरन्ये दिनार्धाद्धानोरर्धास्तमयसमयादूचिरे केचिदेवम् ।
वारस्यादि यवननृपतिर्दिङ्मुहूर्ते निशायां लाटाचार्यः कथयति पुनश्चार्धरात्रे स्वतन्त्रे ॥

सि० शे० म० १० श्लो० ॥
 

पञ्चभिः पञ्चभूभिः कराभ्यां हतं भानुचन्द्रेज्यशुक्रेन्दुतुङ्गेष्वृणम् ।
इन्दुना दस्रबाणैः कराभ्यां कृतैर्भीमसौम्येन्दुपातार्किषु स्वं क्रमात् ॥८॥
 वा० भा० - स्पष्टम् ।
 अत्रोपलब्धिरेव वासना यद्वर्षसहस्रषट्कं यावदुपचयस्ततोऽपचय इत्यत्रागम एव प्रमाणं
नान्यत् कारणं वक्तुं शक्यत इत्यर्थः ॥ ७-८ ॥

 अथाधिकारोपसंहारे श्लोकद्वयं युक्तियुक्तमाह।

 यद्ग्राम्यैरपि विस्तृतं बहुतरैस्तन्त्र'प्रकारान्तरै
 र्मन्दानन्दकरं तदत्र निपुणैः प्राज्ञैरवज्ञायते ।
 आख्याते पृथुता सगोलगणिते व्यर्था हि तस्मान्मया
 संक्षिप्तं नच विस्तृतं विरचितं रञ्जयो हि सर्वो जनः ॥ ९ ॥
 रूपस्थानविभागतो दृढगुणच्छिद्भ्यां च संचारतो
 नानाच्छेदविभेदभिन्नगुणकैर्नानाप्रकारेष्वपि
 अाद्याद्यत्र विचित्रभङ्गिभिरभिप्रेतप्रसिद्धयै क्रिया
 लष्वी वाथ समा तदेव सुधिया कार्य' प्रकारान्तम् ॥ १० ॥
वा० भा०-स्पष्टार्थमिदं श्लोकद्वयम्। ९-१० ।

  इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे
     मध्यगतिसाधनाधिकारः प्रथम: ? ॥ १ ।।





१. अत एव विष्णुदैवज्ञः ।
 यद्यत् क्रियालाघवमत्र तन्त्रे तत् तद् गुरुत्वाय भवेत् कृतीनाम् ।
 क्रियागुरुत्वानितरां लघुत्वमहो विचित्रा गणितप्रसति:।  अत्राधिकारे ग्रन्थसंख्या नवशतानि ॥ ९०० ।
 इदानीं स्पष्टगतिव्याख्यायते । तत्रादौ तदारम्भप्रयोजनमाह--
 यात्राविवाहोत्सवजातकादी खेटै: स्फुटैरेव फलस्फुटत्वम् ।
 स्यान् प्रोच्यते तेन नभश्राणां स्फुटक्रिया दृग्गणितैक्यकृद्या'॥ १॥
 वा० भा०-स्पष्टार्थम् ।। १ ।।


१. जातकसारदीपेऽपि प्रस्फुटद्युच्चराधीनमेव सर्वं फलमिति निगदितमस्तिः ।
यथा विवाहे जातके यात्रा प्रश्नवास्तु व्रतादिषु ।
 ज्योतिश्शास्त्रात् फल सर्व प्रस्फुटद्युचराश्रयम् । १७ अ० २ श्लो० ।
२. दृग्गणितैक्यसंस्थापनार्थमत्र ग्रन्थान्तरवाक्यानि ।
जातकादिषु सर्वत्र ग्रहैज्ञान प्रजायते।
तस्माद्गणितदृक्तुल्यात्स्वतन्त्रात्साधयेद् ग्रहान् ।
तत्तु सम्यक् प्रकारेण प्रवक्तुं नैव शक्यते ।
सिद्धान्तानान्तु सर्वेषां साम्यन्नास्ति मिथो यतः ।।
प्रत्यक्षसमयाच्चैते येन पक्षेप यत्र वै ।
स्फुटं दृक्तुल्यतां यान्ति तेन · सर्वविनिर्णयः ॥

जा० सा० दी० १७ अ० १, ३-४ श्लो० ।

अन्यच्च ज्योतिविवरणे—
यात्रोद्वाहप्रभृतिषु फलं स्पष्टखेटाश्रयं यत्
 तस्मात्तत्साधन - इह बुधैर्भाषतेऽपि क्वचित्ते ।
स्पष्टा न स्युः परमपुरुषाशाश्चला लक्ष्यचारा- -
 स्तस्मात्साध्या बहुविधमतैर्नेकपक्षाभिमानः ।

जा० सा० दी० १७ अ० ५ श्लोo ।

तथा च वसिष्ठ:—यस्मिन् पक्षे यत्र काले येन इग्गणितैक्यकम् ।
 दृश्यते तेन पक्षेण कुर्यातिथ्यादिनिर्णयम् ॥

( जा० दी० १७ अ० ६ श्लो० )

अन्यच्च ब्रह्मसिद्धान्तेऽपि- -
 संसाध्य स्पष्टतरं बीजं नलिकादियन्त्रेभ्यः ।
 तत्संस्कृतग्रहेभ्यः, कतव्यौ निर्णयादेशौ ।

(हो० र० २ अ० ग्रहा० ३५ श्लो०)

 सि०-१३  वा० वा

जगद्गुरोः पितृव्यस्य पादावानम्य भक्तितः
स्पष्टाधिकारेऽपूर्वोक्त्या क्वचित्किञ्चिदिहोच्यते ॥ १ ॥
स्फुटक्रियोपयोगाय मध्यमानयनं कृतम् ।
स्फुटक्रियारभ्भणस्य प्रयोजनमथोच्यते ॥ २ ॥।



सौरभाष्येऽपि

संसाध्य स्पष्टतरं बीजं नलिकादियन्त्रेभ्यः ।
तत्संस्कृतास्तु सर्वे पक्षाः साम्यं भजत्येव ॥।

(जा० सा० दी० १७ अ० ७ श्लो० )

वसिष्ठसिद्धान्तेऽपि

इत्थं माण्डव्यसंक्षेपादुक्तं शास्त्रं मयोक्तमम् ।
 विस्रस्ती रविचन्द्राद्यैर्भविष्यति युगे युगे ।।

(हो० र० २ अ० ग्रहा० ३४ श्लो० )

सिद्धान्तसुन्दरेऽपि

मुनि प्रणीते मनुजैः क्वचित्ते दृश्यतेऽन्तरम् ।
तदा तदेव संसाध्यं न कायं सर्वमन्यथा ।।

(हो० र० २ अ० ग्रहा० ३६ श्लो० )

दामोदरपद्धती च

यान्ति संसाधिताः खेटा येन इग्गणितैक्यकम् । ।
 तेन पक्षेण ते कार्याः स्फुटास्तत्समयोद्भवाः । ।।

(हो० र० २ अ० ग्रहा० ३२ श्लो० )

अपि च श्रीगणेशदैवज्ञेन बृहत्तिथिचिन्तामणौ स्पष्टतया दृग्गणितैक्यस्यैव प्रधानत्वं स्वीकृत मस्ति ।यथा

ब्रह्माचार्यवसिष्ठकश्यपमुखैर्यत् खेटकमदित
तत् तत्कालजमेव तथ्यमथ तद्भूरिक्षणेऽभूच्छलथम् ।
प्रापातोऽथ मयासुरः कृतयुगान्तेऽकात् स्फुटं तोषितात्
तच्चास्ति स्म कलौ तु सान्तरमथाभूच्चारुपाराशरम् ।। १ ॥
तज्ज्ञात्वार्यमटः खिलं बहुतिथे कालेऽकरोत् प्रस्फुटं
तत् स्रस्तं किल दुर्गसिहमिहिराद्यैस्तन्निबद्धं स्फुटम् ॥
तच्चाभूच्छिथिलं तु जिष्णुतनयेनाकारि वेधात् स्फुटं
ब्रह्मोक्त्याश्रितमेतदप्यथ बहौ कालेऽभवत् सान्तरम् ।। २ ।। ।

श्रीकेशवः स्फुटतरं कृतवान् हि सौरार्यासन्नमेतदपि षष्टिमिते गतेऽब्दे ॥ दृष्ट्रा श्लथ किमपि ततनयो गणेश: स्पष्ट यथा स्वकृतदृग्गणितैक्यमत्र । ३ ।। कथमपि यदिद चेद्भूरिकाले श्लथ स्यात् मुहुरपि परिलक्ष्येन्दु ग्रहाद्वद्युक्षयोगम् । सदमलगुरुतुल्यप्राप्तबुद्धिप्रकाशै: कथितसदुपपत्या शुद्धिकेन्द्र प्रचाल्ये । ४ ।।  फलादेशे स्फुट एव स्वीकार्या न तु मध्यमाः ।
 अत्र लिङ्गान्यनेकानि यात्रायां तावदुच्यते ॥
 यस्योदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरोङ्गारकसौम्यसौराः ।
 द्विषद्बलस्त्रीवदनानि तस्य क्लान्तानि कान्तानवलोकयन्ति ॥
 लग्नशुक्रात् सुखे चान्दिनं स्यात्स्पष्टक्रियां विना ।
 मध्यगत्या तयोरैक्यात् फलं स्पष्टाश्रयं ततः ॥
 विवाहे च
 रविकविरविजेन्दुभिः क्रमेण व्ययधनषण्निधनेषु कूर्म एषः ।
 इह विहितकरप्रहा गृहाणि भ्रमति भुजष्यतयापरःशतानि ॥
 अत्रापि व्ययस्थे रवौ धनस्थः शुक्रः स्पष्टत्वेनैव भवति ।
 जातके च
 एकान्तरगतैरर्थात् समुद्रः षड्गृहाश्रितैः ।
 विलग्नादिस्थितैश्चक्रमित्याकृतिजसङ्ग्रहः ॥
 अत्रापि रविबुधशुक्राणामेकान्तरादिगतत्वं स्फुटत्वे संभवति ।
 प्रश्नेऽपि ।
 जीवो वा शशधरनन्दनोऽपि वार्कः शुक्रो वा यदि चरलग्नमाश्रितः स्यात् ।
 निर्देश्यं गमनमिहापि मार्गतः स्याद् व्यावृत्तिः स्थिरंतनुगा भवन्त्यमी चेत् ।
 अत्र रविबुधशुक्राणां मध्यमत्वे विकल्पो नावकल्पते । ।
 तथा च शाखास्कन्धे ।
 वक्त्यारोप्युद्गमश्नन्नगवसुनवमेऽग्निस्त्रिके तोयवृष्टी ।
 रुयुग्मेऽतोऽहिभीतीर्मुखरुगपरयोश्चान्ययोश्चौरभीतिः इति ।
 कुजस्यो°ष्णादिवक्रत्वस्पष्टत्वेनैव संभवतीत्येवमादीनि फलस्य स्पष्टखेटाश्रयत्वं
गमयन्ति । ग्रहयोगभृङ्गोन्नमनाद्य ग्रहगणितं स्पष्टखेटेभ्य एव क्रियत इति वक्ष्यमाणां
धिकाराणामयमधिकारोऽत्यन्तमुपयुक्तः ।
 अत एवामुमधिकारमुपकरणाधिकारमित्याचक्षते । तस्माच्छोभनमुक्तं
स्फटैरेव पलस्फुटत्वमिति ।  स्फुटक्रियेति । ग्रहस्य स्पष्टत्वं प्रत्यक्षत्वं यन्त्रवेधेन रेवत्याः सकाशात्क्रान्ति- मण्डलावयवे भाद्येकस्मिन् ग्रहावस्थितिरिति ज्ञानमिति यावत् । तदुपयोगिनी क्रिया स्फुटक्रियेत्यर्थः। गोलबन्धोक्तविधिना गोलयन्त्रं तत्र च कदम्बद्वयकीलयोः प्रोतं वेधवलयच निवेश्य तद्गोलयन्त्रं जलसमक्षितिजवलयं भवति तथा स्थिरं यथा ध्रुवाभिमुखयष्टिकं च कृत्वा गोलस्थमीनान्तं रेवतीतारायां निवेश्य गोलमध्यस्थदृष्टया


१. लिगन्यन्ते ग पु० ।। २. तवदुच्य ख पु० ॥ ३. त्रमति इ० ग पु० ।
४. चू० ज७ १२ अ० ९ ३लो० ५. रोप्यद्गम इति क ख पु० ।
६. स्योष्मादि क ख पु० । ७. वन्धाक्तवि " इति ग पु० । ग्रहकेन्द्रं कुत्र संलग्नमित्यवलोकनीयम् । ततस्तद्वेधवलयं गोले लक्षितग्रहचिन्होपरि
निवेश्यम् । तस्मिन्निवेश्यमाने वेधवलयं यत्र क्रान्तिवृत्ते लगति तत्सर्वेः क्रान्तिवृत्त
ग्रहस्थानमित्युच्यते । तदेव स्पष्टग्रहस्थानम्।
 तत् स्पष्टग्रहस्थानस्य रेवतीयोगतारायाश्च क्रान्तिवृत्त यावदन्तरं तावाना
ग्रह इति वैदिकाना मतम् । स्पष्टग्रहस्थानस्य क्रान्तिमण्डलनाडीमण्डलसम्पातस्य
क्रान्तिवृत्ते यावदन्तरं तावान् सायनो ग्रह इत्युच्यते ।
 यवनास्तु सायनग्रहमेव स्पष्टग्रहत्वेन व्यवहरन्ति । तच्छास्त्रे तादृश एव
फलादेशार्थ स्वीकृत इति न किश्विद्वाधकम्। एवं गोले लक्षितग्रहचिन्होपरि ध्रुवा
न्नीयमानं वलयाकारं सूत्रं यत्र क्रान्तिवृत्त लगति तत्र कृतदृक्कर्मको ग्रह इति वेद्यम् ।
 तत्र सायनो ग्रहः क्रान्तिचरलग्नानयनादावुपयुज्यते।
 कृतदृक्कर्मकस्तृदयलग्नग्रहोन्नतांशा 'स्त दावुपयुज्यते।
 स्पष्टस्तु सर्वत्रैवोपयुज्यते । मन्दधियस्तु तात्पर्यमजानन्तो भ्राम्यन्तु नाम ।
तस्मात् स्पष्टा मुख्यस्तद्वशेन स्पष्टा गतिः । साष्टप्रकारा मुख्येति । इदमेवाक्षिप्य
समाधीयते ।
 न मन्दातिमन्दा न शीघ्रातिशीघ्रा न वक्रातिवक्रा समा°ख्यात्मिका न ।
 मृषा स्पष्टते’तहिं चाष्टौ प्रभेदा यतो नानया यान्ति नीचोच्चवृत्ते' ॥ १ ॥
 तस्मान्मन्दस्फुटा भुक्तिर्वास्तवा सा च पञ्चधा ।
 समा मन्दातिमन्दा च शी शीघ्रतरेति च ॥ २ ॥
 एतासां पूर्वमुक्तानां लक्षणं समुदाहृतम् ।
 सौरभाष्ये६ यतोऽस्माभिरधुना नोच्यते ततः ॥ ३ ॥


१. स्तादानुययुइति ग पु० ।  २. समारवा इति क ख पु० ।
३. कुटिला शून्यात्मिकेत्यर्थः ।  ४. तेहिं इति क ख ग पु० ।
५. सूर्यसिद्धान्ते ग्रहाणामष्टधा गतिर्यथा
वक्रातिवक्रा विकला मन्दा मन्दतरा समा ।
तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः । स्पष्टा० १२ श्लो० ।
६. आसामष्टविधगतीनां भाष्ये लक्षणं यथा १ वक्रारम्भ-मार्गारम्भयोर्या गतिः सा कुटिला । विकला इति वा भावः । २ वक्रगतौ अत्य या क्षीयमाणा वक्रा सैव वक्रोति । ३ या च वद्धमाना वक्रा सातिवक्रेति ॥ ४ मध्यगतेरल्पा क्षीयमाणा ऋज्वी सा मन्दतरेत्युच्यते । ५. या तु मध्यगतेरल्पा ऋज्वी वर्धमाना सा मन्देत्युच्यते ॥ ६ या तु मध्यगतेरधिका क्षीयमाणा ऋज्वी सा शीघ्रत्युच्यते ॥ ७ या तु मध्यगतेरधिका वर्धमाना ऋज्वी सातिशीघ्रेत्युच्यते ।। ८ मध्यमगतिसमा या गतिः सा समेत्युच्यते । रग्तासां राशिविशेषेषु, स्थाननिर्देश: श्रीपतिना सिद्धान्तशेखरे प्रतिपादित: । स्पष्टाधिकारः भूपृष्ठनिष्ठनरदृष्टिविकारमास्यं स्पष्टत्वमेव खचरस्य न तद्यथार्थम्।
यद्दृष्टिबन्धकरणेन्द्रियजालवत्तत् तुङ्गस्य कर्षणममुत्र विकारहेतुः ॥ ४ ॥

स्पष्टभुक्तस्तु सिद्धयर्थं मन्दस्पष्टा च मध्यमा ।
कल्पितेत्येव वक्तव्यं राद्धान्तोऽयं महात्मनाम्' ॥ ५ ॥
फलादेशादिकार्यार्थ स्फुटकम्माश्रितं बुधै:।
स्फुटैव युक्ता तस्यास्तु य [था]थानुभवो यतः ॥ ६ ॥
तुङ्गस्याकर्षणो भानमनुमानादि चेन्द्भवेत् ।
प्रत्यक्षेणैव बाध्यं तद्युक्ता स्पष्टा गतिस्ततः ॥ ७ ॥। ॥ १ ॥

इदानीमधज्याकरणं ताश्वाह ।
अर्धज्याग्रे खेचरो मध्यसूत्रात् तिर्यक्संस्थो जायते येन तेनर ।
अर्धज्याभिः कर्म सर्व' ग्रहाणामर्धज्यैव ज्याभिधानात्र वेद्या ॥ २ ॥

तत्त्वाश्विनो नन्दसमुद्रवेदाश्चन्द्राद्रिषट्का गगनाङ्कनागाः ।
पश्चाभ्ररुद्रास्तिथिविश्वतुल्या अाद्यैर्निरुक्ता नखबाणचन्द्राः ।। ३ ।।

नन्दावनीशैलीभुवो दिगङ्कचन्द्रा हुताशग्रहपूर्णदस्राः ।
तुरङ्गषट्काकृतयः कुरामसिद्धाः शराष्टेषुयमाः क्रमेण ॥ ४ ॥

गजाश्विभान्यङ्कशराष्टदस्रास्तुरङ्गसतग्रहलोचनानि3 ।
अम्भोधिकुम्भ्यभ्रगुणास्तुरङ्गशैलेन्दुरामा रसभूतदन्ताः ।। ५ ।।

मीनाजादावतिशयचला गोघटादौ च शीघ्रा,
शैत्रे केन्द्र मिथुनमकरादौ च नैसर्गिकी स्यात् ।
कर्काद्यर्धे भवति धनुषश्चान्त्यखण्डे च मन्दा,
चापाद्यर्धे शशिभशकलेऽन्त्येति मन्दा प्रदिष्टा । ।
सि० शे० ३ अ० ६० श्लो० ।

१. महान्मानमिति ग पु० ।
२• अत्र श्रीपतिः-‘अर्धज्याग्रे सन्निविष्टं ग्रहेन्द्रं कक्षावृत्तान्तः स्थितो वीक्षते हि । दृष्टा
यस्माज्ज्यादलैरेव तस्मात् कर्म प्रोक्त न ह्यखण्डज्यकामि:' ।
( सिs शे० १६ अ० १८ श्लो०) ३. ‘‘ततः परं नागहयाङ्क बाहवः इति धीवृद्धिदे ।
“वस्वद्युङ्कयमास्तथा' इति सूर्यसिद्धान्ते ।
किन्तु ‘तुरङ्गसप्तग्रहलोचनानि' इति पाठः साधुः ।
 कुदन्तलोका द्वितुरज्ञदेवा गोऽभ्राब्धिलोकाः कुगुणाब्धिरामाः ।
 भुजङ्गलोकाब्धिगुणाः क्रमज्या' अथोत्क्रमज्या मुनयोऽङ्कदस्राः ।।६।।
 रसर्तवो भूधरभूमिचन्द्रा द्वयप्टेन्दवो भूरसलोचनानि ।
 कृतेषुरामाः शशिषट्कवेदा नन्दाद्रिबाणा गगनेन्दुशैलाः ॥ ७ ॥
 गुणेषुनागा नगखाभ्रचन्द्राः कुशैलरुद्राः शरवेदविश्वे ।
 भुजङ्गनेत्रषुभुवो नवेन्दुससेन्दवोऽथो धृतिनन्दचन्द्राः ॥ ८ ॥
 गोऽटाङ्दस्रा दहनेन्दुदन्ता नागाग्निवेदाज्यभुजख्रिभज्या ॥ ९ ॥
 स्याद्वयासखण्डं खलु खण्डकानि प्रोक्तानि जीवा विवराणि तज्ज्ञैः ।

 वा० भा -इह हि स्पष्टीकरणप्रभूति सर्व कर्मार्धज्याभिः प्रतिपाद्यते । यतो ग्रहवलये
कोऽप्यवधिभूतः प्रदेशो मध्यशब्देनोच्यते । तस्मान्मध्याद्वलयगभंगामिसूत्रं मध्यसूत्रमित्यु
च्यते । तस्मान्मध्यसूत्रात् तिर्यकस्थो ग्रहो वलयेऽर्धज्याग्रे भवति । अतोऽर्धज्याभिः सर्वं कर्म ।
तत्र भगणकलाङ्कितवृत्तचतुर्थाश ईदृशान्येव चतुविशतिज्र्यार्धानि भवन्ति । अत एव सूर्यसिद्धान्ता.
र्यभटतन्त्रेष्वेतान्येव । एषामुपपत्तिर्गोलेऽनेकधा कथिता । तेषां ज्यार्धानामन्तराणि ज्याखण्डसंज्ञानि ।
 क्रमज्याः २२५ ।। ४४६ ।। ६७१ ।। ८९० || ११०५ ॥ १३१५ ॥ १५२० ।। १७१९ ॥
१९१० ॥ २०९३ ।। २२६७ ॥ २४३१ ॥ २५.८५ ॥ २७२८ · ॥ २८५९ ॥ २९७७ || ३०८४ ।
३१७७ ॥ ३२५६ ॥ ३३२१ ॥ ३३७२ ॥ ३४०९ ॥ ३४३१ ॥ ३४३८ ॥
 अन्तराणि २२४ ।। २२२ ।। २१९ || २१५ || २१० || २०५ । १९९ ॥ १९१ || १८३ ।।
१७४ ॥ १६४ ॥ १५४ ॥ १४३ ॥ १३१ ॥ ११८ ॥ १०७ ॥ ९३ ॥ ७९ । ६५ ॥ ५१ ॥ ३७
॥ २२ ॥ ७ ॥
 उत्क्रमज्याः ७ ।। २९ ॥ ६६ ॥ ११७ ॥ १८२ ॥ २६१ ।। ३५४ ।। ४६१ || ५७९ ।।
७१० || ८५३ || १००७ ॥ ११७ १ ॥ १३४५ । १५२८ || १७१९ । १९१८ २१२३ ॥ २३३३ ॥
२५.४८ || २७६७ || २९८९ || ३२१३ || ३४३८ ।।
 अन्तराणि २२' ।। ३७ ॥ ५१ ।। ६५ ॥ ७९ ॥ ९३ ॥ १०७ ।। ११८ ।। १३१ ।। १४३ ।।


१. अत्र बापूदेवोक्तः प्रकारः ।
 ज्यावर्गात् खरसाक्षाभ्रबाणोनात् पूर्वजीवया ।
 अवाप्तमग्रजीवा स्यादग्राप्तं पूर्वशिब्जिनी ।
 एवमासन्नजीवाभ्यां गजाग्न्यब्धिगुर्णर्मिते ।
 व्यासार्धेऽत्रावशिष्टज्याः सिध्यन्ति लघुकर्मणा ॥
यद्वी  त्र्यब्धिघ्नमौव्या अयुतेन लब्धं द्विघ्नज्यकायाः प्रविशोध्य शेषम् ।
 विश्लिष्य पूर्वज्यकयाग्रजीवा वेद्याग्रमौव्या खलु पूर्वजीवा ॥
१०३ १५४ । १६४ । १७४ । १८३ । १९१ । १९९ । २०५ । २१० । २१५ । २१९ । २२२ ।
२२४ । २२५ ॥ २-९१ ।।
 वा० वा०---अथ ज्याचापसाधनं विवक्षुस्तत्राधज्या साधने कारण माह-
अद्धज्याग्र इति
 गोलाकारा ग्रहकक्षास्तत्र भूगर्भावस्थितिकल्पनया दृष्टुग्रंहसमवेतं कर्म
साधयितुं युज्यते । अत्र भूगर्भाद् ग्रह'गोलस्थोच्चप्रदेश यावद्ध्वाधरसूत्रं तथा च नीच
प्रदेशं यावत् सूत्रमेकं मध्यसूत्रमित्युच्यते ।
 उच्चप्रदेशान्नीचावधिभूगर्भ स्पृशत् सूत्रं मध्यसूत्रमित्यर्थः। तत उच्चप्रदेशादग्रतः
पृष्ठतश्च परिधौ केन्द्रं दत्वा चिन्हद्वयं कुर्यात् । तच्चिन्होपरि ज्यारुपाया रेखा सा
ग्रहकेन्द्रभुजजीवा सम्पूर्णा भवति । अस्याः सम्पूर्णजोवायाः मध्यसूत्रस्य यः सम्पातस्त
स्मादुच्चप्रदेशं यावदूर्वाधरसूत्रं सा कोटिः । सम्पाताद् ग्रहावधि या खल्वङ्गंज्या स
भुजः । भूगर्भाद् ग्रहोपरिनीयमानं सूत्र' कर्णः। अत्र मध्यरेखायाः ग्रहोद्रेज्ययैव तिर्यक्
संस्थो जातस्तस्माच्छोभनमुक्तम् । योत्पत्तिस्तद्गणितञ्च गोलाध्याये वक्ष्यते । बृह
ज्याभिज्र्याचापसाधनं लघुज्याभिश्च तद्वासना च भाष्ये स्पष्टा ॥ २–१५ ॥
 इदानीं ज्यासाधन माह ।
तत्त्वाविभक्ता असवः कला वा यल्लब्धसंख्या गतशिञ्जिनी सा ॥१०॥
यातैष्यजीवान्तरदोषघातात् तचारिवलब्ध्या सहितेप्सता स्यात् ।
 वा० भा०. –यदि कलानां जीवाः साध्यास्तदा ताः कलास्तस्वादिवभि २२५ भज्याः ।
यदि कालावयवस्य तदसवस्तत्त्वाश्विभिभज्या: । यल्लब्धं तत्संख्या ग्राह्या । यातैष्यजीव
योरन्तश्स्य शेषकलानां च घातात् तत्त्वाविभक्ताश्च लब्धिस्तया दध्या सहिता सतीप्सिता स्यात् ।
 अत्रोपपत्तिः । चतुविशतिः किल ज्यार्धानि । वृत्तचतुर्थांशे कलाः खखाब्धिविधया
५४०० । आसां कलानां चतुविंशतिभागस्तत्त्वाश्विनः २२५ । अतो गतकलासु तत्वादिवहृतासु
गतया लभ्यन्ते । अथ वृत्ते ज्याप्रयोरन्तरं तत्त्वादिवकलामितधनुःखण्डम् । यद्यनेन धनुःखण्डेन
गतागतज्यान्तरतुल्यं ज्याखण्डं लक्ष्यते तदा शेषकलातुल्येन किमिति । फलेन युक्त सती गत
ज्येप्सिता स्यादित्युपपन्नम् ॥ ९३-१०१ ।।
 अथ धनुःकरणमाह
ज्यां श्रोज्झ्य तचाश्विहतावशेषं यातैष्यजीवाविवरेण भक्तम् ॥११॥
जीवा विशुद्धा यतमात्रतघ्नैस्तत्वाश्विभिस्तत् सहितं धनुः स्यात् ।
 वा० भा०--यस्य धनुः कार्यं तस्माद्या जीवा विशुध्यति सा शोध्या । शेषात् तत्स्वाश्वि
गुणागतागतज्यान्तरहृताद्यल्लभ्यते तत् स्थाप्यम् । ततो यतमा जीवा विशुद्धा तदूगुणितैस्त
त्वाश्विभिः सहितं धनुः स्यात् ।। १०३-११३ ॥


१. ग्रहगोलेस्थो इति ग पु० ।
 इदानी परमक्रान्तिज्यामाह-

अश्वाङ्गविश्वे १३९७ऽत्र जिनांशजीवा यद्वा सुखार्थ लघुखण्डकैज्य ॥१२॥

रूपाश्विनो विंशतिरडूचन्द्रा २१ ॥ २० ॥ १९
अत्यष्टितिथ्यर्कनवेषुदस्राः १७॥१५॥१२॥९॥५॥२
ज्याखण्डकान्यंशमितेर्दशाप्तं
स्युर्यातखण्डान्यथ भोग्यनिघ्नाः ॥१३॥

शेषांशकाः खेन्दुहता यदाप्तं तद्यातखण्डैक्ययुतं लघुज्या ।
जिनांशजीवाङ्कृता विष्पादाः॥४८॥४५ स्याङ्दुत्क्रमज्यात्र विलोमखण्डॅः ॥१४॥
विशोध्य खण्डानि दशघ्नशेषादशुद्धलब्धं धनुरंशकाद्यम् ।
विशुद्धसंख्याहतदिग्युतं स्याद् भोग्यात् स्फुटाज्ज्यातिपरिस्फुटात्र ॥१५॥
 वा० भा०-चतुविंशतिभागानां जीवाश्वाडूविश्व १३९७ तुल्या भवति । इयं परम-
क्रान्तिज्या सन्ततोपयोगित्वात् पठिता । अथ लघुखण्डर्केज्र्या साध्यते सुखार्थम् । कानि तानि
खण्डकानि । रूपाश्विन इत्यादीनि नव ।
 अथ ज्यासाधनम् । यस्य ज्या साध्या तस्य भागान् कृत्वा दशभिः १० भजेत् ॥ १त्र
यावल्लभ्यते तावन्ति गतखण्डकानि स्युः । अथ शेषांशान् भोग्यखण्डेन संगुण्य दशभिर्भजेत् ।
फल यातखण्डैक्येन युत लघ्वी ज्यका स्यात्। एवमत्र त्रिभज्या खार्क १२० मिता स्यात्। तथा
जिनांशज्या पादोना नवाब्धयः ४८ ।। ४५ । अत्रोत्क्रमज्यानां पृथक् पाठाभावात् कथमुत्क्रमज्याः
साध्या इत्यत अाह । ‘स्यादुत्क्रमज्यात्र विलोमखण्डैरिति । अथ धनुःसाधनम् । यस्य धनुः
साध्यते तस्मादाद्यखण्डादारभ्य यावन्ति खण्डकानि शुद्धयान्ति तावन्ति शोधयेत् । शेषाद्दश
गुणादशुद्धखण्डभक्ताद्यल्लब्धमंशाद्य तद्विशुद्धखण्ड्सङ्ख्यागुणेर्देशभियुतं धनुः स्यात् ।
 अत्रोपपत्तिः प्राग्वदनुपातेन । अत्र यावद्यावन्महद्वयासार्धं बहूनि च खण्डानि तावत् तावत्
स्फुटा ज्या स्यात् । तदन्यथा स्थूला । अत उक्त 'भोग्यात् स्फुटाज्ज्यातिपरि-
स्फुटात्रेति ।। ११३-१५ ॥
 इदानीं भोग्यखण्डस्पष्टीकरणमाहयातैस्ययोः
खण्डकयोर्विशेषः शेषांशनिध्नो नखहृत् तद्नम् ।
युतं गतैष्यैक्यदलं स्फुटं स्यात् क्रमोत्क्रमज्याकरणेऽत्र भोग्यम्' ॥१६॥


 १.अत्र बापूदेवोत्तोपपतियंथा-श्रेढया: प्रत्येकराशीनामित्यादिना प्रकारेण यत्र परम्प-
राणामियत्ता स्यात् तस्याः श्रेढया सर्वधनं निरन्तरमवगन्तुं शक्यते । यत्र च परम्पराणामानन्त्यं
तत्र यथायथा परम्परा अधिका गृहीत्वा सर्वधनं साध्यते तथातथा तदासन्नं सूक्ष्मतरश्च भव-
ति । इत्यनर्यवासन्नसवधनानयनयुक्त्या लघुज्याखण्डरूपश्रेढया येषामशानां ज्या साध्या
 बा० भा० -गतैष्ययोः खण्डकयोर्यदन्तरं तज्ज्यासाधने बशभक्तभागेभ्यो ये दोषशास्तै
घृणितं नखैर्भजेत् । फलेन गतैष्ययोः खण्डयोयगाधंमूनीकृतं स्फुटं भोग्यं भवति । उत्क्रमज्या
करणे तु युतम् ।
 अत्रोपपत्तिः । गतेष्ययोः खण्डयोर्योगधं खण्डसन्धौ खण्डं भवितुमर्हति । भोग्यखण्ड
न्तु भोग्यान्तस्याने । तदन्तरेऽनुपातः । यदि वशभिर्भागैस्तयोरन्तराधं लभ्यते तदा शोषांशैः
किमिति । एवं त्रैराशिकेन गते iष्यखण्डान्तरगुणितानां शेषांशानां विंशतिर्भागहारः स्यात् । फलेन
गतेष्ययोर्योगार्धमत ऊनं क्रियते यतः क्रमज्याकरणे खण्डान्यपचयेन वर्तन्ते । उत्क्रमज्याकरणे
सुपचयेनातस्तत्र युतमित्युपपन्नम् ॥१६॥


तेषां दशमांशेन समे गच्छे यत् सर्वधनं स्यात् सैव स्फुटा ज्या भवेत् तस्या विलोमेन भोग्य
खण्डावगमः सुगम इति पूवं सम्यङ्मनसि विचिन्त्यम् । ततो लाघवाथं यदि लघुज्याकरणे
यद्गतखण्डं तदेव श्रेढया आदिः कल्प्येत तहि शेषांशदशांशेन सहितं रूपं गच्छः स्यात् ।
तत एकामेव परम्परां गृहीत्वा साधितात् सबंधनाच्छूद्रथाद्यराशिरूपे गतखण्डे विशोधिते शेषम
मधुस्पष्टज्याशेषं स्यात् । ततो विलोमेन मोग्यानयनाय तस्मिन् शेषे दशभिगुणिते शेषांशैर्हते
स्फुटं भोग्यखण्डं लभ्येतेत्यतिरोहितमेव मतिमतामित्येतदेव बीजक्रियया विलिख्य प्रदश्येते ।
तथाहि । यातखण्डम् या १ इदमेव श्रेढया आद्यराशिः । एष्यखण्डम् ए १ अतः या १ ए १
अयमाद्यपरम्पराया आदिः। रू १ शे १९ अयं गच्छः । अस्माच्छु डंपदादेकभेदमानम् रू १
यो पेठ द्विभेदमानम् शे २ठ शेव ३३ ४ एते क्रमेण या १, या ? ए १, आभ्यां श्रेढ्याद्यप-
रम्परयोराद्याभ्यामाहते जाते ।
 या १ या. शे 'd । या. शे , ए० शेः ३ । या. श व २ १७ ए. शैव ३४८
अनयोर्योगे जातं सर्वधनम् या १ या. शे २२ ए. शे ३ % या. शेव ३ ए. शेव : ।
अस्माद्यातखण्डे विशोधिते जातमिष्टज्याशेषम् । या. शे ; ६३ या. शेव २० ६ ए. शेव
ए. शे
ते अस्मिन् दशमिगुणिते शेषांशैर्हते जातं स्फुटभोग्यखण्डम् या ३ ए ३ या. शं में ए.
शे ३ । यद्वा ( या १ ए १ ) ३ ( या १ ए १ ) शे ; क्रमज्या करणे खण्डानामु-
तरोत्तरमपचयात् या १ ए १ अस्य मानमृणं स्यादुत्क्रमज्याकरणे तूपचयात्तन्मानं धनं भवे-
दित्युपपन्नं यातंष्ययोरित्यादि ।
 अत्र केचिद्भोग्यखण्डस्फुटीकरणपूर्वकलघुज्यासाधनाथंमृद्दिष्टांशानां दशभ्योऽल्पत्वे
यातखण्डं शून्यं मत्वा भोग्यखण्डमानोय ततः स्पष्टां ज्यां साधयन्ति । तथा यदा किल।
पञ्चानामंशानां ज्या साध्या तदा यातखण्डम्० एष्यखण्डम् २१ अनयोविशेषः २१ शेषांची
५ गॅणितो नखे २० मॅक्तो जातः ५१५ अनेनोनितं यातैष्यखण्डयोर्योगार्धम् १०३० इदं जातं
स्फुटं मोम्यखण्डम् ५१५ ततोऽनेन निधनाः शेषांशां २६१५ खेन्दुभि १० भक्ताः २।३७३०
आप्तेनानेन यातखण्डैक्यम् न जाता
युतं लघुज्या २ । ३७ । ३० । यद्वाऽत्र यातखण्डादेष्य
खण्डस्य महत्वाद्यातैष्यखण्डयोयगाउँ १० । ३० अस्मिन् ५ । १५ अनेन युक्ते जातं भोग्यखण्डम्
१५ । ४५ अतः सिद्धा लघुज्या ७ । ५२ । ३० । एवमुभयथापि सिद्धां जीवामशुद्धां बुद्ध्वा
सि०-१४ वा० वा०--अथ लघुजीवायां भोग्यखण्डस्फुटीकरणमाह-‘यातैष्ययोः खण्ड
कयोविशेषःइति । अत्र वासना।
 बृहज्ज्याभिर्दशांशानां जीवा कार्या विचक्षणैः।
 व्यासाद्धे त्रिज्ययेयं चेत्तदा खाडैः कियन्मिता ॥
 रूपाश्विनोरसांशोनाः ॥ २० ॥ ५० ॥ प्रथमं ज्याद्धेमुच्यते ।
 त्रिभज्यातुल्यया कोटिजीवया प्रथमं यदि ।
 भोग्यखण्डं ॥ २० ॥ ५० ॥ स्फुटं लभ्यमिष्टकोटिज्यया च किम् ।
 एवं दशदशांशानां भोग्यखडं प्रसाध्यते ।
 यातैष्यखण्डयोगार्द्धतुल्यं भोग्यं प्रजायते ।
 अत उक्तं भाष्यकृता खण्डं भवितुमर्हति ।
 यातैष्यखण्डयोगाङ्गं खण्डसन्धाविति स्फुटम् ।
 शेषं त्रराशिकाद्यन्तु भाष्ये स्पष्टतरं यतः ।
 तन्नोक्तं भाष्यकठिन्यव्याख्यामात्र मयोच्यते ।
 क्रमेण दशदशांशानां कोटिजीवाः ॥ ११८ ॥ ११३ ॥ १०४ ॥ ९२॥
॥ ७७ ॥ ६० ॥ ४१ ॥ २१ ॥ आभ्यः पूर्वोक्त्या सिद्धानि स्पष्टभोग्यखण्डानि आचार्येण
स्वल्पान्सरत्वाद्यातैष्यखण्डयोगार्द्धतुल्यान्येव स्वीकृतानि प्रथमखण्डश्च रूपादिवमितं
स्वीकृतमित्यदोषः ।
  २० | १९ | १८ | १६ | १३ | १० | ७ | ३
  ३९ ॥ ३५ ॥ ३ ॥ ३९ | २५ | २५ | ७ | ३१
 स्पष्टखण्डस्य प्रयोजनमुक्तं ‘भोग्यात् स्फुटाज्ज्यात्र परिस्फुटेति।।
 ब्रह्मतुल्ये स्पष्टगतिसाधने चावश्यकमिदम् ।


यातैष्ययोः खण्डकयोरित्यादिराचार्योक्तः स्फुटभोग्यखण्डसाधनप्रकार उद्दिशृशानां दशभ्योऽनल्पत्वे
बोध्य इति निश्चिन्वन्ति ।
 अत्रास्माभिरुच्यते । यातयातस्तत्पूर्वीज्यायां शोधितायां यच्छिष्यते तदेव यातखण्डं
नाम अतो दशभ्योऽल्पानामंशानां ज्यासाधने गतज्या पूर्णम्० तत्पूर्वीज्या च रूपाविव २१ मितैव
किन्तु सा चतुर्थपदस्थत्वादृणम् अस्यां ३१ गतज्यातः० शोधितायां संशोध्यमानमृणं स्वं स्यादि
त्यनेन जातं शेषमेकविंशतिर्धनम् २१ इदमेवात्र गतखण्डम् । अतः पञ्चानामंशानां ज्यासाधने
स्पष्टभोग्यार्थं यातैष्ययोः खण्डयोः २१, २१ अनयोविशेषः० शेषांशनिघ्नः ० नखळू ० अनेनोनं
यातैष्यखण्डयोर्योगाञ्च २१, इदमेव स्फुटं भोग्यखण्डम् । अनेन निघ्नाः शेषांशा: १०५
खेन्दुभिऑक्ताः १०३० इदमालं यातखण्डंबयेन ० युतम् १०३० जाता पवनामंशानां लघुज्येति
सवं निरवद्यम् ।
१. ३९ इति ग पु० ।
 अथ छेद्यकं लिख्यते । तत एवात्र सर्वत्र वासनावगतिः सुगमा । तत्र प्रति
मण्डले गृहोच्चरेखयोरन्तरं दोर्या । ग्रहतिर्यगूखयोरन्तरं कोटिज्या । ग्रहकक्षातिर्यग्
रेखयोरन्तरं कोटिः । ग्रहाद्भूबिन्दुगामिसूत्रं कर्णः । 'कक्षावृत्तकणैसूत्रसंपाते स्फुटो
ग्रहः । कक्षावृत्ते स्फुटमध्यमयोरन्तरं फलम् । तन्मध्येऽग्रगे स्पष्टखगादृणं पृष्ठस्थिते धनम् ।
एवं नीचोच्चवृत्तेऽपि दोज्यस्थाने कोटिज्यास्थाने कोटिफलम् । शेषं समानं
भङ्गीलिखनप्रकारस्तु भगणोपपत्तावुक्तः । किन्तु प्रतिमण्डले तुङ्गादनुलोमं मन्दकेन्द्र
देयम् । शीघ्रकेन्द्रं विलोमं देयम्। नीचोच्चवृत्ते तु मन्दकेन्द्रं विलोमं शीघ्रकेन्द्र
मनुलोमं देयम् ।

 एवं कृते मिश्रभङ्ग्यां नीचोच्चवृत्तप्रतिवृत्तयोग एव ग्रहो भवति । तत्र केन्द्र
मेकराशितुल्यं शीघ्रकर्मणि प्रकल्प्य तथा न्यासः । एकादशराशिमितं मान्दं वा
प्रकल्प्य न्यासः । तुङ्गदेशाद्राश्यादितुङ्गभोगेन तत्तत्कालिकं विलोमं मेषादिचिह्नम् ।
मेषदिचिह्नादनुलोमं ग्रहभोगं दत्त्वा ग्रहचिन्हं ज्ञेयम् ।

 एवं कक्षामण्डले तुङ्गदेशाद् विलोमं तुङ्गभोगेन मेषादंज्ञात्वा तस्य कक्षा
परिधिकर्णसम्पातस्यान्तरे राश्याद्यः स्पष्टो वेद्यः । एवं द्वितीयदिवसेऽपि तदैवसिकं
मेषादिचिन्हं कक्षावृत्ते ज्ञात्वा पूर्वादिनज ४[ स्पष्टग्रहं तन्मेषादेः कक्षावृत्तपरिधौ
दद्यात् तत्पूर्वादिनज ]

 स्पष्टस्थानमिति कल्पयेत् । ततस्तदैवसिकोऽपि कक्षावृत्तकर्णसम्पाते स्पष्टो
ज्ञातव्यः । यद्ययं स्पष्टः पूर्वदिनजस्पष्टचिह्नदग्रे तदा मार्गी ग्रहः। यदा पृष्ठतस्तदा
वक्रग इत्युच्यते । अनयोः स्पष्टयोरन्तरं कक्षावृत्तपरिधौ गतदैवसिका गतिः। एव
मुदाहरणकल्पनया वक्रादिशिष्यान् प्रदर्शयेत् ॥ १६ ॥

 इदानीं भोग्यखण्डस्य-धनुःकरणाय स्फुटकरणमाह

विशोध्य खण्डान्यवशेषकार्बनिघ्नं गतैष्यान्तरमेष्यभक्तम् ।
फलोनयुगेष्यगतैक्यखण्डं चापार्थमेवं स्फुटभोग्यखण्डम् ॥१७॥


 वा० भा० –अत्र धनुःकरणे खण्डेषु विशुद्धेषु यच्छेषं तस्याङ्कन गतैष्यखण्डान्तरं गुणित
मेष्यखण्डेन भजेत् । फलेन गतेष्यखण्डेयदलं प्राग्वत् क्रमधनुःकरणाय हीनमुत्तमधनुःकरणाय
योज्यम्।


२ कक्षावृत्ते इति ग पु° ।
३ एकराशि" इति ग पुरे ।
२. मेकरणशतुल्यमिति ग पु० ।
४. कोष्ठाऽन्तर्गतोंऽशो ग पुस्तके नोपलभ्यते
अत्रापि सैव वासना। इदं धनुःखण्डस्फुटीकरण किञ्चित् स्थूलम्। स्थूलमपि सुखार्थमङ्गीकृतम् । अन्यथा बीजकर्मणाऽसकृत्कर्मणा वा स्फुटं कर्तुं' युज्यते' ।।१७।।

इदानीं केन्द्रमभिधीयते ततो धनर्णकल्पनां भुजकोटिकल्पनाञ्च श्लोकचतुष्टयेनाह--

मृदूच्चेन हीनो ग्रहो मन्दकेन्द्र चलोच्चं ग्रहोनं भवेच्छीघ्रकेन्द्रम् ।
तुलाजादिकेन्द्रे फलं स्वर्णमेवं मृदु ज्ञेयमस्माद्विलोमं च शीघ्रम् ॥१८॥

त्रिभिभैः पदं तानि चत्वारि चक्रे क्रमात् स्यादयुग्युग्मसंज्ञा च तेषाम् ।
अयुग्मे पदे यातमेष्यन्तु युग्मे भुजो बाहुहीनं त्रिभं कोटिरुक्ता ॥१९॥

ये दो:कोट्योः स्तः क्रमज्ये तद्ने त्रिज्ये ते वा कोटिदोरुत्क्रमज्ये ।
ये दोःकोट्योरुत्क्रमज्ये तद्ने त्रिज्ये ते वा कोटिदोष्णोः क्रमज्ये ॥२०॥

दो:कोटिज्यावर्गहीनी त्रिभज्यावगों मूले वा तयोः कोटिदोज्यें।
एवं द्युज्याक्रान्तिजीवे मिथः स्तो दृग्ज्याशङ्कू यच्छ्रुतिर्वा त्रिभज्या ॥२१॥

वा० भा०-स्पष्टानि ।

अत्रोपपतिगलेि कथितैव, तथापि बालावबोधार्थ किञ्चिदुच्यते। अत्र समायां भूमी


१. अत्र शा० बापूदेवेन स्फुटधनु:खण्डसाधन बीजकर्मणा कृतं तत् प्रदश्यते ।

 तथाहि । स्फुटमोग्यखण्डप्रमाण या १ अनेन दशध्नशेषे भक्तै जातम्'; इद शुद्ध

खण्डसंख्याहतदिग्युतं जातं धनुः शु १० अस्माद्धनुषः पुनर्जीवायां क्रियमाणायामं

शमितेदशासमित्यादिक्रियया जाताः शेषांशा: । एतेषु यातैष्ययोः खण्डयोविशेषण निघ्नेषु नखभक्तषु जातम्

ज्याकरणे च युतं जातम् यो इदं यावतावत्सम कृत्वा समच्छेदीकृत्य छदगमे श १ २ या. यी ? एतौ द्वाभ्याँ

या १ Rಣ್ಣೆ ई अनेन यार्तष्यखण्डयोयोंगाध क्रमज्याकरणे हीनमुत्क्रम

वि, शी १ IT या, यो १ वि. शो १ वि. सिद्धी पक्षी यव ३ समशोधने कृते जाती याव वि, शे ६ योव प्रक्षिसे सिद्धौ योमले संगुण्योमयोर्यार्तष्यखण्डयोगार्धवर्गे प्रक्षिसॆ सिद्धं याव। ४ या. यो ६ योव 3 'य' गृहीते जाती या अस्मालब्ध यावतावन्मानम् यो मूहै।

अस्मादिदं सूत्रमवतरति -

 खण्डानि विशोध्याथो शेष यार्तष्यखण्डविवरघ्नम् ।
द्विगुणेन तेन यार्तष्यैक्यार्धकृतेविहीनयुक्तायाः ॥

त्रिज्यातुल्येन कर्कटकेन वृतं कृत्वा भांशै ३६० रडूंयम् । तन्मध्ये पूर्वापरां याम्योत्तरां च रेखां

कृत्वा प्राच्याः सकाशात् सव्यक्रमेण किल पदनि कल्यानि वृत्ते रेखावच्छिन्नानि । तेषां क्रमेणा युग्मयुग्मसंज्ञा च । अत्र प्रथमपदे प्राच्याः सकाशाद्वृत्तेऽभीष्टस्थाने बिन्दुः कार्यः । तस्य बिन्दोः प्राच्यपरायाश्च यदन्तरं सा दोज्य । बिन्दोर्याम्योत्तरायाश्च यदन्तरं सा कोटिज्या। तद्धनुषी भुजकोटिसंज्ञे। यथा यथा स बिन्दुरग्रतश्चाल्यते तथा तथा दोज्योंपचीयते कोटिज्या चापचीयते। पदान्तं प्राप्ते बिन्दौ कोटेरभावः । दोज्य च व्यासार्धतुल्या स्यात् । ततो द्वितीयपदे कोटेरु पञ्चयः । तत्पदान्ते कोटिः परमा ॥ भुजस्याभावः । 'अत एवोक्तम् ॥ अयुग्मे पदे यातमेष्यन्तु युग्म' इति। तथात्र धनुषि ज्यारूपा या सा क्रमज्या। शररूपं यदन्तरं सोत्क्रमज्या। बानएनम् व्यासार्धं चैतदितरज्यातुल्यं स्याज्जीवोनं व्यासार्धं तदितरबाणतुल्यं स्याविति वृत्तोपरि सर्वं दर्शनीयम्' । १८-२१ ।

 अथ मन्दपरिधीनाह

ft}}मन्दोच्चनीचपरिधिस्त्रिलवोनशक्र १३ । ४०
भागा रवेर्जिनकलोनारदा ३१ ॥ ३६ हिमाम्षो: |


मूलेन तदैक्यार्ध युक्त दलितं भवेत् स्पष्टम् । भोग्यं क्रमोत्क्रमधनुः करणायैवं गुरुत्वतो न कृतम् । एवमसकृत्कर्मणापि भोग्यखण्ड स्फुट भवति। तदित्थम्। पूर्व विशोध्य खण्डानि द्ष घ्नशोषादित्यादिनोद्दिष्टजीवातः साधिताद्धनुषः क्रमज्यार्थं यातैष्ययोः खण्डकयोविशेष इत्यादि प्रकारेण भोग्यखण्डं साध्यम् । इदमेव भोग्यं गृहीत्वा विशोध्य खण्डानि दशघ्नशोषादित्यादिना पुनरुद्दिष्टजीवातो धनुः साध्यम् । तस्मात् पुनः क्रमज्यार्थं भोग्यखण्डम् । एवमसकृत् कृते स्फुटं भवति । १. अत्र क्षेत्रदशनम् ।

प्रथम पम् 

खाश्वा ७० भुजङ्दहना ३८ अमरा ३३ भवाश्या ११
पूर्णेषवो ५० निगदिताः क्षितिजादिकानाम् ।। २२ ।।

 वा० भा०-इह ग्रहफलोपपत्यर्थ मन्दोच्चनीचवृत्तानि पूर्वे: कल्पितानि । तेषां प्रमाणा न्येतावन्तो भागा:।  अत्रोपपत्तिः । ग्रहस्य यन्त्रवेधविधिना यत् परमं फलमुत्पद्यते तस्य ज्या परमफलज्या न्यफलज्या चोच्यते । अन्त्यफलज्यातुल्यव्यासार्धे यद्वृत्तमुत्पद्यते तन्त्रीचोच्चवृतम् । तत्परिधि स्त्रराशिकेन । यदि त्रिज्याव्यासार्धे भांशा: ३६० परिधिस्तदान्त्यफलज्याव्यासार्धे किमिति लब्धं परिधिभागाः । एवमर्कादीना त्रिलवोनशक्रा इत्यादय उत्पद्यन्ते । २२ ।! अथ भौमादीनां चलपरिधीनाह

एषां चला: कृतजिनखिलवेन हीना २४३ ॥ ४०
दन्तेन्दवो १३२ वसुरसा ६८ वसुबाणदस्राः २९८ ।।
पूर्णाब्धयो ४० ऽथ भृगुजस्य तु मन्दकेन्द्र
दोःशिञ्जिनी द्विगुणिता त्रिगुणेन ३४३८ भक्ता ॥ २३ ॥
लब्धेन मन्दपरिधी रहितः स्फुटः स्यात्
तच्छीघ्रकेन्द्रभुजमौव्यंथ बाणनिध्नी।
त्रिज्योद्धृताशुपरिधिः फलयुक् स्फुटः स्याड्रौमाशुकेन्द्रपदगम्यगताल्पजीवा। २४ ॥
त्र्यंशोनशैल ६ ।। ४० गुणितार्घयुतस्य राशे
माँव्योद्धृतातलवहीनयुतं मृदूचम् ।
भौमस्य ककिंमकरादिगते स्वकेन्द्रे
लब्धांशकैर्विरहितः परिधिस्तु शैध्न्यः' ॥ २५ ॥


१. अत्र लल्ल: ।

वस्वीशा दशबाहवोऽम्बरधृती खाड्रा रसत्र्यश्विनो
 मन्दांशा मनुशैलशैलयुगगोसंख्याः स्वमन्दा गुणाः ।
 शैध्या रामशराः शशाङ्कदहना भूपास्त्रिवर्गेषवो
 नन्दाश्च क्षितिजज्ञजीवभृगुजच्छायासुतानां क्रमात् ।
 वेदाक्षीन्दुयमाब्धिभिमृदुमवां दोज्य क्रमेणाहतां
 व्यासार्धेन भजेद्गुणाः फलयुता हीनौ ज्ञभृग्वोः स्फुटाः ॥
 द्विद्वीन्दुद्विकुभिहतां चलभवां दोज्याँ भजेत् त्रिज्यया
 सर्वे शीघ्रमवाः फलेन रहिताः स्पष्टाः स्युरेवं गुणाः ॥

 (शिष्यधीवू० ग्र० ग० स्प० २८-२९ श्लो० )  वा० भा० -एषां भौमादीनां चलाश्चलनीचोच्चवृतपरिधिभागा। एते । अथ शुक्रस्य मन्दकेन्द्रे या दोज्य सा द्विगुणिता त्रिगुणेन ३४३८ भाज्या । फलेन मन्दपरिधिस्तस्य रहितः सन् स्फुटो भवति । अथ शुक्रस्य शीघ्रकेन्द्रे या दोज्र्या सा पञ्चगुणा त्रिज्यया भाज्या । फलेन शीघ्रपरिधिर्युतः सन् स्फुटो भवति ॥ अथ भौमस्य प्रथमं शीघ्रकेन्द्रं कृत्वा तद्यस्मिन् पदे वर्तते तस्य यद्गतं यच्च गम्यं तयोरल्पस्य या ज्या सा त्रिभागोनैः सप्तभिरंशैः ६॥४० गुणनीया । ततः पञ्चचत्वरिंशद्धागानां ज्ययानया २४३१ भाज्या । यल्लब्धं भागादिफलं तदनष्टं स्थाप्यम् । तेन कुजस्य मन्दोच्चं सहितं कार्यम् । यदि शीघ्रकेन्द्रं मकारादिषट्के । कक्र्यादिषट्के तु हीनं कार्यम् ॥ एवं मन्दोच्चं स्फुटं भवति ॥ अथ कुजस्य यः पठितः शीघ्रपरिधिः स तेनानष्टस्थापितेन फलेन सदैव वजितः सन् स्फुटो भवति ।

 अत्रोपपत्तिः । एषां भौमादीनां यानि परमाणि शीघ्रफलान्युपलभ्यन्ते तेषां ज्यात्य फलज्या ॥ ततः प्राग्वत् परिधिभागाः ॥ अथ शुक्रस्य ये मन्दपरिधिभागा रुद्रतुल्याः पठितास्तेयुग्मपदान्ते ओजपदान्ते तु नव ९ ।।॥ अवान्तरेऽनुपातः । यदि त्रिज्यया परिध्यन्तर द्वयं २ लभ्यते तदेष्टदोज्यया किमिति । फलेन परिधिरपचीयमानत्वद्वजत: कृतः । तथा तस्य य: शीघ्रपरिधिः पठितो वसुबाणदस्रा इति २५८ एष युग्मपदान्ते । ओजपदान्ते तु पञ्चाधिकः २६३ । अवान्तरेऽनुपातेन यत् फलं तदुपचीयमानत्वाद्धनं कृतम् । अथ भौमस्य यन्मन्दोच्चं गणितागतं तच्छीघ्रकेन्द्रपदसन्धिषु सर्वेषु तथाविधमेव । पदमध्ये पुनस्त्रिभागोने: ससभिरं शैरधिकमेव भवति मृगादिकेन्द्रे ॥ कक्र्यादौ तु हीनम् । तथा तस्य यः शीघ्रपरिधिः पठितः । असौ पदसन्धिषु । पदमध्ये तु तैर्भागैरून एव । तदन्तरेऽनुपातः । यद्यर्धयुतराशिज्यया २४३१ त्रिभागोनाः सस भागा लभ्यन्ते। तदा पदगतगम्याल्पज्यया किमिति । फलमुपचयापचयव शाद्धनर्णम् । अत्रागम एव प्रमाणम् ।।२३-२५॥

 वा० वा०-मन्दोच्चनीचपरिधिरिति । एषामिति । लब्धेनेति । भौमस्येति । ग्रहपरमफलज्याव्यासार्द्धेन यत्कृतं वृत्तं तन्नीचोच्चवृत्तम् । यन्त्रवेधात् परमफलज्या ज्ञान सुगमम्। त्रिज्यावृत्ते चेदियं दोज्या तदान्त्यफलज्यावृत्ते केति ग्रहस्य दो:फलम् वक्ष्यते । यन्त्रवेधेन दो: फलज्ञाने वैपरीत्येन परिधिज्ञानं वा । एवं शुक्रस्येष्ठमन्द फलाद्विलोमेनानीयमानः परिधिर्न सर्वदा रुद्रतुल्यो दृष्टः ।

 अयमर्थ:। यदि ग्रहोच्चान्तरदोज्र्ययानयेदमिष्टदी:फल तदा त्रिज्यया किमिति परमफलं भवति । ततः परिधेरानयनम् । एवमेकांशमितभु *जादेकांशादिभुजवृद्धया प्रत्यंशभुजजीवातः साध्यमानाः यन्त्रवेधोपलब्धेष्टफलत्रराशिकेन परिधयोऽपचीयमाना एव दृष्टाः । तत्रौजपदान्ते नवमितो दृष्टः । युग्मपदान्ते एकादशमितोऽनुमितः । भुजज्यायाः परमऽपचये परिधेः परमोपचयः । भुजज्यायाः परमोपचये परिधेः परमा पचयः । परिध्यन्तरं च द्विमितमत उक्तं भृगुजस्येति । एवं भौमस्यापि योज्यम् । प्रत्यक्षदृष्टेऽर्थे किमनुपपन्नं नामेति सर्वमवदातम् ॥ २२-२५ ॥


१. युजादिति क ख पु० । इदानी भुजकोट्यो: फलानयनमाह

भांशैः ३६० हृते च भुजकोटिफलाह्वये स्तः' ।
त्रिज्योद्धृते च यदि वान्त्यफलज्यकाघ्न्यी
त्रिज्योद्भवं फलमिहान्त्यफलस्य जीवा ॥ २६ ॥

वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । यावत् केन्द्र' प्रतिमण्डले तावदेव नीचोच्चवृत्ते स्यात् । अतः प्रतिम ण्डलदो:कोटिज्ये अनुपातेन नीचोच्चवृत्ते परिणाम्येते । यदि भांशवृत्त एते दो:कोटिज्ये तदा परिष्यंशवृत्ते किमिति । अथवा त्रिज्याव्यासार्ध एते दो:कोटिज्ये तदान्यफलज्याव्यासार्धे किमिति। फल तुल्यमेव । अन्त्यफलज्या पूर्व नोक्ता तदर्थ त्रिज्योद्धवं फलमित्यादि । त्रिज्या पृथग् ग्रहाणां मन्दशीघ्रपरिधिभागैगुंण्या भांशैः ३६० भाज्यान्त्यफलज्या भवतीत्यर्थः ।। २६ ।। -

 वा० वा०-स्वेनाहते परिधिनेति स्पष्टम् ॥ २६ ॥ इदानों कणनियन प्रकारचतुष्टयेनाह

स्वकोटिजीवान्त्यफलज्ययोयों योगो मृगादावथ ककटादी ।
केन्द्रेऽन्तरं तद्भुजजीवयोर्यद्वगैक्यमूलं कथितः स कृर्णः ॥२७॥
त्रिज्या तथा कोटिफलेन युक्ता हीना च तदोःफलवर्गयोगात्।
मूलं श्रुतिर्वान्त्यफलत्रिमौव्योंर्वगैक्यराशेश्च तथा युतोनात् ॥२८॥
त्रिभज्यया कोटिफलद्विनिध्न्या कोटिज्यया वान्त्यफलद्विनिध्न्या ।
मूलं श्रुतिर्वा मृदुदोःफलस्य चापं बुधा मन्दफलं वदन्ति ॥२९॥

 वा०भा०-मृगादौ केन्द्र कोटिज्यान्त्यफलज्ययोयों योग: कक्यादौ तु तस्य भुजज्यायाव वर्गेक्यपदं कर्णः स्यात् । तथा मृगादिकेन्द्र' त्रिज्याकोटिफलयोर्योगः कक्यादौ तु यदन्तरं तस्य भुजफलस्य च वर्गेक्यपदं व। कर्ण: स्यात्। तथा मृगादिकेन्द्र त्रिज्यान्त्यफलज्ययोर्वर्गयोगात् त्रिज्यया काटिफलगुणया द्विगुणया च युतादथवा कोटिज्ययान्त्यफलज्यागुणया द्विगुणया च युतात् कवर्यादौ तु हीनान्म्लं वा श्रुतिः स्यात् ॥ ॐथ मन्दभुजफलस्य धनुग्रंहस्य मन्दफलं भवति ॥


१. अत्र लल्ल: ।

दोज्र्यावर्गविवजितत्रिभवनज्यावर्गमूलं भवेत
कोटिज्या भुजभागवजितनवत्यंशोत्थजीवाथवा ।
स्पष्टस्वस्वगुणाहते खवसुभिर्दोकोटिजीवे हरेत्
स्यातां दो फलकोटिसंज्ञितफले ताभ्यां श्रुर्ति साधयेत् ।

 शिष्यधीवृ० ग्र० ग० स्प० ३० श्लो०  अत्रोपपतिः । समायां भूमौ बिन्दुं कृत्वा तां भूमि प्रकल्प्य ततस्त्रिज्यामितेन कर्कटकेन कक्षाख्यमण्डल लिखेत्' । तद्धगणाङ्कित। कृत्वा मेषादेरारभ्य ग्रहमुच्चं च दत्वा तत्र चिहे कायें। ततो भूबिन्दूच्चचिह्नयोरुपरि रेखा दीर्घा कार्या। सोच्चरेखोच्यते । अथ तदुत्थमत्स्येन कक्षामण्डलेऽन्या तिर्यग्रेखा च कार्या ॥ भूबिन्दोरुपर्यन्त्यफलज्यामुच्चोन्मुखीं दत्त्वा तदग्रे त्रिज्यामितकर्कटेन प्रतिमण्डलं च कार्यम् । उच्चरेखया सह यत्र सम्पातस्तत्र प्रतिमण्डलेऽप्युच्चं ज्ञेयम् । तस्मादुच्चभोगं विलोमं दत्त्वा तत्र प्रतिमण्डले मेषादिज्ञेयः । ततो ग्रहमनुलोमं दत्त्वा तत्र चिह्नं कार्यम् ॥ अथ प्रतिमण्डलमध्येऽप्यन्या तिर्यग्नेखा कार्या । तिर्यग्रेखयोरन्तरमन्त्यफलज्यातुल्यमेव सर्वत्र भवति । ग्रहोच्चरेखयोरन्तर दोज्याँ । ग्रहतिर्यग्रेखयोरन्तर कोटिज्या । प्रतिमण्डलस्थ ग्रहाद्भूबिन्दुगामि सूत्रं कर्णः ॥ कर्णसूत्रस्य कक्षावृत्तस्य च यत्र सम्पातस्तत्र स्फुटो ग्रहः ॥ कक्षामण्डले स्फुटमध्ययोरन्तरं फलम् । तच्च मध्यग्रहात् स्फुटेऽग्रस्थे धनं पृष्ठस्थे त्वृणमिति कि ठ ग्रहसंस्थानम् ।

 अथात्र कर्णस्योपपत्तिः । कक्षावृत्तप्रतिवृत्ततिर्यक्स्थरेखयोरन्तरं किलान्त्यफलज्या । प्रतिमण्डले कोटिज्यान्त्पफलज्याग्रादुपरि भवति मृगादिकेन्द्रेऽतस्तत्र तदैक्यं स्फुटा कोटि. । कक्र्यादौ तु तदधोऽतस्तत्र तदन्तरं स्फुट कोटि. । स्फुटकोटिमूलस्य भूबिन्दोश्च यदन्तरं तद्भुजज्यातुल्यमेव स्यात् ॥ अतस्तयोर्भुजकोटच्योर्वर्गयोगात् पदं कर्ण इत्युपपन्नम् ॥

 अथ क्रियोपसंहारः । कोटिज्यान्त्यफलज्ययोर्योगस्यान्तरस्य च वर्गः कार्यः स चैवम् । ‘खण्डद्वयस्याभिहतिर्द्विनिध्नी तत्खण्डवर्गेक्ययुता कृतिः स्यादिति’ । तत्र कोटिज्यैकं खण्डम् । अन्त्य फलज्याद्वितीयं खण्डम्। आभ्यां कृता कृतिः । कोओं २ कोव १ अंव १।इय योगस्य । अन्तरस्येय कोओं २ कोव १ अंव १ । इदानीं दोज्यविग: साध्यते । कोटिज्यावगॉनस्त्रिज्यावग दोज्यावग:


१. अत्र प्रतिवृत्तमङ्गिः ॥ स्यादिति जातो दोज्यवर्गः कोव १ त्रिव १ । अनयोर्यावद्योगः क्रियते तावद्धनर्णयोः कोटिज्यावर्गयोस्तुल्यत्वान्नाशे कृते त्रिज्यान्त्यफलज्ययोर्वगैक्र्य कोटिज्ययान्त्यफलज्यागुणया द्विनिध्न्या च युर्त जातम्। एवं मृगादिकेन्द्र । कक्र्यादिकेन्द्र तु तया हीन भवति। एवं तन्मूल कर्ण इत्युपपन्नम् ॥ इदं कर्णानयनद्वयं प्रतिमण्डलभङ्गया ।

  अथ नीचोच्चवृत्तभञ्ज्ञया चोच्यते' । कक्षामण्डले मध्यग्रहस्थानेऽत्यफलज्यामितकर्कटेन वृत्तं विलिख्य भूबिन्दोर्मध्यग्रहोपरिगामिनी रेखा कार्या सा तत्रोच्चरेखा । तस्य वृत्तस्य रेखया सह यौ योगौ तयोरुपरितन उच्चसंज्ञः । अधस्तनो नीचसंज्ञः । तद्रखातोऽन्या तिर्यग् वृतमध्ये मत्स्येन रेखा कार्या । तदपि वृत्तमुच्चप्रदेशाद्धांशैरडूयम् । तत्रोच्चाच्छीघ्रकेन्द्रमनुलोमं देयम् । मन्दकेन्द्रन्तुविलोमं देयम् । तत्र शीघ्रकेन्द्राग्रे पारमार्थिको ग्रहः । मन्दाग्रे मन्दस्फुट: । अत्रापि ग्रहोच्चरेखयोरन्तरं भुजफल ग्रहतिर्यग्रेखयोरन्तर कोटिफल ग्रहभूम्योरन्तरं प्राग्वत् कर्णः ॥ अथ तदानयनम् । मकरादिकेन्द्रे त्रिज्योध्र्वतः कोटिफलं दृश्यते । कक्र्यादौ तु तदधः । अतस्तदैक्यान्तरं स्फुटा कोटिः ॥ भुजफलन्तु तत्र भुजः तयोर्वर्गयोगपदं कर्ण इत्युपपन्नम् ॥ अत्रापि क्रियोपसंहारः ॥ अत्र स्फुटकोटिवर्गः खण्डद्वयेन प्राग्वत् ॥ तत्रैकं खण्डं त्रिज्या ॥ द्वितीयं कोटिफलम् । अतः खण्डद्वयस्याभिहतिद्विनिध्नीत्यादिना जातो वर्गः । त्रिकोफ २ त्रिव १ कोफव


१. नीचोच्चवृत्तभङ्गिः । १ अर्य योगस्य। अन्तरस्यायम्। त्रिकोफ ६ त्रिव १ कोफव १। कोटिफलवर्गोनोऽन्त्यफलज्यावर्गों भजफलवर्गों जातः । कोफव १ अंव १ अप्नयोर्योंगे कोटिफलवर्गनाशे त्रिज्यान्त्य फलज्यावर्गीक्य त्रिज्याकोटिफलघातेन द्विगुणेन मृगादिकेन्द्र युतं कक्र्यादौ तु रहितं तस्य पदं कणं इत्युपपन्नम् ॥ २७-२९ ।।

 वा० वा०-स्वकोटिजीवान्त्यफलज्ययोरिति । त्रिज्या तथेति । त्रिभज्ययेति ।

 प्रथमप्रकारद्वयं छेद्यकर्शनमात्रावगतोपपत्तिकम् । भुजकोटद्योर्वर्गयोगपदं कर्णः । तत्र कोटेः खण्डद्वयमिति प्रथमप्रकाराभ्यां ज्ञातम् । ततः

 “१खण्डद्वयस्याभिहतिद्विनिघ्नी तत्खण्डवगैंक्ययुता कृतिर्वा” इति कोटेर्वर्ग: कार्यः । तत्र* [भुजवर्गो योज्यः । तत्र यावद् भुजज्यावर्गे कोटिज्यावर्गो योज्यते तावत् त्रिज्या वर्ग एव भवति । यतो] भुजज्या भुजः, कोटिज्या कोटिस्त्रिज्या कर्ण इति । एवं. दोः फलं भुजः कोटिफलं कोटिः अन्त्यफलज्या कर्ण इति दोः ऽन्त्यफलज्या वर्गः । तस्मादनवद्यम् ॥ २७-२९ ॥

इदानींमकेंन्द्वोः फलानयन लघुज्यया लघुप्रकारेणाह
ये केन्द्रदोज्यें लघुखण्डकोत्थे क्रमाद्रवीन्द्रोनखसंगुणे ते।
N भक्ते त्रिखेशैः ११०३ मुनिसप्तवेदैः ४७७ यद्वा तयोर्मन्दफले लवाद्ये ॥३०।।

 वा० भा० - स्पष्टम् ।

 अत्रोपपत्तिः । अर्कस्य बृहज्ज्याभिः परमं फलमानीतं भागद्वयं सार्धदशकलाधिकं किल भवति । २ ।। १० । ३१ । यदि लध्व्या त्रिज्यातुल्यया दोज्यंयेद फल तदाभीष्टया किमिति । एवमनुपातेन दोज्ययाः फलं गुणस्त्रिज्या १२० हरः ॥ अथ संचारः । यदि फलमिते गुणे त्रिज्याहरस्तदा विशतिष्मिते किमित्युत्पद्यन्ते त्रिखेशाः ११०३ । अथ चन्द्रस्य परम फलमटविकलाधिककलाद्वयाधिकाः पञ्च भागाः ५ । २ । ८ ॥ इहापि नखगुणत्रिज्याया: २४०० फलेन भागे हृते लभ्यन्ते मुनिससवेदाः ४७७ ।।॥ ३० ॥

इदानीमर्केन्द्रोर्गतिस्पष्टीकरणम्—

तत्कोटिजीवा कृतबाणभक्ता रवेर्विधोवेदहताद्रिभक्ता ।
लब्धाः कलाः कर्किमृगादिकेन्द्रे गतेः फलं तत् क्रमशो धनर्णम् ॥३१||

 वा० भा०-तत्कोटिजीवेति । लप्ध्वी कोटिज्या कृतबाणभक्ता रवेर्गतिफल स्यात्। विधोस्तु केन्द्रकोटिज्या लघ्वी वेदगुणा ससभक्ता गतिफलं स्यात् ॥ तत् फलं कक्र्यादिकेन्द्र धनं मकरादावृणं गतेः कार्यम् ॥ एवं तात्कालिकी स्फुटा गतिर्भवति ॥


१. द्वयस्वहति इति क० ख० पु० । लीला० वर्गीकरणे सूत्रम् । २- कोष्ठान्तर्गतोंऽशो ग० पु० नास्ति।  अत्रोपपत्तिः ।। तत्र वक्ष्यमाणप्रकारेण कोटीफलघ्नी मृदुकेन्द्रभुक्तिरित्यादिनानीते रविचन्द्रयोः परमे गतिफले कलाचे ३४ ॥ ६६ ॥ आभ्यां गतिफल ज्ञानार्थमनुपातः । यदि लध्व्या त्रिज्यातुल्यया कोटिज्यया एते रविचन्द्रयोगतिफले तदेष्टया किमिति । अत्र गणकेन गुणकभाजकावपवत्र्य ज्ञाता भाजके युगशरा: ५४ । चन्द्रस्य गतिफलचतुर्थाशेन गतिफलं त्रिज्यां चापवत्र्य ज्ञातो गुणकः ४ ॥ भाजकश्च ७ । इत्युपपन्नम् ॥ धनर्णतोपपत्तिरग्रे वक्ष्ये ॥ ३१ ॥

 वा० वा०-ये केन्द्रदोज्यें, इति। तत्कोटिजीवेति । स्पष्ट भाष्ये। क्षयफलहासे धनफलवृद्धौ गते: फल धनमिति ककदौ धनम्। धनफलहासे क्षयफलवृद्धौ गतेः फलमृणमिति मकरादिकेन्द्रे' क्षय इति ।

 तथाहुः केशवसाम्वत्सराः--स्वद्धाँ स्वं स्वमृणक्षय इति । यत्तु केनचित्प्रलप् कर्णस्य ह्रासात् कर्कादावृणमिति तदयुक्तम् ॥ ३०-३१ ॥

इदानी भौमादीना शीघ्रफलानयनम् –

द्राग्दोः फलात् संगुणितात् त्रिमौव्यां घाताद्भुजज्यान्त्यफलज्ययोर्वा
कर्णोद्धृताद्यत् सममेव लब्धं तत् कामुकं शीघ्रफलं ग्रहाणाम्॥३२॥

 वा० भा० - स्पष्टम् ।

 अत्र वासना त्रैराशिकेन । कर्णकोटिसूत्रयोर्यदि कर्णाग्रे भुजफलतुल्यमन्तरं तदा त्रिज्याग्रे किमिति । अतस्त्रिज्याध्न भुजफल कणन हृतम्। तच्चापकरणेन वृत्तगतत्वं फलस्योपपन्नम्। अथान्यप्रकारेण । दोज्यन्त्यिफलज्याध्नी त्रिज्यया भत्ता भुजफल भवति। यदि कर्णाग्र एतावदन्तरं तदा त्रिज्याग्रे किमिति । पूर्वं त्रिज्या हरः । इदानीं स गुणस्तुल्यत्वान्नाशे कृते सति घातात् भुजज्यान्त्यफलज्ययोर्वेत्युपपन्नम् ॥ ३२ ॥ ॥

 वा० वा०-शीघ्रफलानयनमाह-द्राग्दो:फलादिति । प्रतिमण्डलस्था दोज्य नीचोच्चवृत्ते परिणामिता° दो:फलसज्ञां गता । यदि त्रिज्या व्यासार्धे दोष्ज्र्यातुल्यो भुजस्तदान्त्यफलज्याव्यासार्द्र क इति जातं दो:फलं नीच्चोच्चवृत्ते । ततः कक्षामण्डलपरिधिस्थकरणायानुपातः । यदीदं कर्णाऽग्रे दोः फलं तदा त्रिज्याग्रे किमिति त्रैराशिकद्वयेन शीघ्रफलं साध्यते। तदा त्रिज्ययोनशे कृते द्वितीयप्रकार उत्पद्यते । प्रथमत्रराशिकसिद्धमेव द्राग्दोःफलं गृह्यते ॥ ततः कर्णानुपाते कृते प्रथमप्रकार उत्पद्यते ॥ ३२ ॥

इदानी प्रकारान्तरेण फलमाह—

त्रिज्याहता कर्णहता भुजज्या तच्चापबाहोविंवरं फलं वा ।
ज्ञेयोऽत्र बाहुः प्रतिमण्डलस्य चापेन शीघ्रान्त्यफलज्यकायाः ॥ ३३ ।।
त्रिभं युतोनोनयुतं पदानि दोस्तेषु यातैष्यमयुग्मयुग्मे ।


१. केन्द्रक्षय इति क ख पु० । २.

 अत्र बापूदेवोक्त प्रकारान्तरेण शीघ्रफलानयनम् ।
द्राक्केन्द्रकोटिमौव्यांन्त्यफलज्यागुणया क्रमात् ।
मृगकक्र्यादिके केन्द्र युतोना त्रिज्यकाकृतिः ॥-

३. परिमाणमिता इति ग पु० । वा० भा०-भुजज्या त्रिज्यया गुण्या कर्णन भाज्या लब्धस्य यच्चापं तस्य बाहोश्व

यदन्तरं तद् ग्रहस्य शीघ्रफलम् ॥ परमत्र बाहुः प्रतिमण्डलस्य ज्ञेयः ॥ अथ तद्बाहुज्ञानार्थमाह – 'चापेन शीघ्रान्त्यफलज्यकाया' इति। ग्रहस्य परमेण शीघ्रफलेन युतीनोनयुत कार्यम्। किम्। राशित्रयं चतु:स्थम्। तानि प्रतिमण्डलपदानि भवन्ति। तद्यथा बुधस्य परमं शीघ्रफलमेक विशतिभागाः पादीनद्वात्रिशत्कलाधिका: २१ । ३१ ॥ ४३ । अनेन कृतानि पदानि । एतानि बुधस्य प्रतिमण्डलपदानि ॥ यदा प्रतिमण्डलभुजः क्रियते तदायुग्मे पदे यातमेष्यं था ३ २ २ ३  तु युग्म इत्यादिनैव । तद्यथा । यदा सार्धराशित्रयस्य केन्द्रस्य

२१ ८ ८ २१  भुजः क्रियते तदा तावानेव भवति । यदा सार्धराश्यटकस्य

३१ २८ २८ ३१  केन्द्रस्य भुजः क्रियते तदा सार्धराशित्रयं भवतीति ज्ञेयम् ।

४३ १७ १७ ४३  तच्चापबाह्वोविवरं फलं वेत्यत्रायं बाहुज्ञेय इत्यर्थः ।

 अत्रोपपत्तिस्त्रैराशिकेन । कर्णोच्चरेखयोरन्तरं यदि कर्णाग्रे भुजज्यातुल्यं भवति तदा त्रिज्याग्रे किमिति । फल स्फुटग्रहोच्चरेखयोरन्तरं ज्यारूप स्यात् । तच्चापस्य प्रतिमण्डल बाहोश्च यदन्तरं तच्छीघ्रफलं स्यात् ॥ अतोऽत्र प्रतिमण्डलस्य बाहुः । यत: प्रतिमण्डलस्यौज पदान्तं यावत् फलस्योपचयः ततोऽपचयः । तथाचोक्तं गोले--

कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते । मध्यैव गतिः स्पष्टा परं फलं तत्र खेटस्य ।। ३३-३३३ ॥

 वा० वा०-अथ केवलप्रतिमण्डलादेव शीघ्रफलमाह-त्रिज्याहता कर्णहृता भुजज्येति । कर्णाग्रे चेदियं भुजज्या तदा त्रिज्याग्रे केति जाता कक्षामण्डले।  कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते खेटस्य परमफलेन भाव्यमिति तच्चाप प्रतिमण्डलबाह्रोरित्युक्तम् । इति ।  कथं प्रतिमण्डलस्थो बाहुग्राह्य इत्यत आह'चापेन शीघ्रान्त्यफलज्यकायाः?

। अत्र त्रिभोनं भुजो न भवतीत्याह-दोस्तेष्विति ॥ ३३-३३३ ॥


 क्शीघ्रकर्णहृता लब्ध फलकोटिज्यका भवेत् ।
 तच्चापांशोनिताः खाङ्काः स्युः शीघ्रफलभागकाः ।
एवं द्राक्फलत: शीघ्रकेन्द्रभुजांशानयनम् ।
 फलान्त्यफलयोर्जीवावर्गयोरन्तरात् पदम् ।
 फलकोटिज्यया निध्न केन्द्र ककिमृगादिके ।
 फलज्याकृतियुक्तोन भत्तमन्त्यफल ज्यया ।
 लब्धचापलवा: खाडूच्युता द्राक्केन्द्रदोलवाः ॥
यद्वा । फलान्त्यफलशिञ्जिन्योयोगान्तरहतेः पदम् ।
 फलकोटिज्यका तेन पदेनाढयोनिता क्रमात् ।
 मृगकक्र्यादिके केन्द्र गुणिता च फलज्यया ।
 भत्तान्त्यफलमौव्य स्याच्छीघ्रकेन्द्रभुजज्यका।

इत्येवं फलानयनमुक्त्वेदानीं ग्रहस्पष्टीकरणमाह

स्यात् संस्कृतो मन्दफलेन मध्यो मन्दस्फुटोऽस्माच्चलकेन्द्रपूर्वम् ॥ ३४ ॥
विधाय शैध्येण फलेन चैवं खेटः स्फुटः स्यादसकृत् फलाभ्याम् ।।

दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत् कुजस्तु ॥ ३५ ॥
स्फुटौ रवीन्दू मृदुनैव वेयौ शीघाख्यतुङ्गस्य तयोरभावात्।

 वा० भा०-आदौ ग्रहस्य मन्दफलमानीय तेन संस्कृतोऽसौ मन्दस्फुट: स्यात्। त शीघ्रोच्चाद्विशोध्य शीघूकेन्द्र' कृत्वा ततः शीघुफलं तेन संस्कृतो मन्दस्फुटो ग्रहः स्फुटः स्यात् । तस्मात् स्फुटान्मन्दोच्चं विशोध्य मन्दफलमानीयतेन गणितागतो मध्यः संस्कृतो मन्दस्फुट: स्यात् । तेन पुनश्चलकेन्द्र' ततश्चलफलं तेन मन्दस्फुटः संस्कृतः स्फुटः स्यात् ॥ एवमसकृद्यावदविशेषः ॥ अश्योपपत्तिगोले ।

शीघुनीचोच्चवृत्तस्य मध्यस्थिति ज्ञातुमादौ कृतं कर्म मान्दं ततः ॥
खेटबोधाय शंध्यं मिथःसंश्रिते मान्दर्शध्ये हि तेनासकृत् साधिते ॥

 इति तथा मन्दकर्मणि कणों न कृतस्तत्कारणमपि गोले कथितम्। यत् तु दलीकृताभ्यां प्रथमं फलाभ्यामित्यादि कुजस्य विशेषस्तत्रोपलब्धिरेव वासना ॥ ३३3-३५३ ॥

 वा०वा०-अथ ग्रहस्पष्टत्वार्थ विष्णुधर्मोत्तरद्वितीयकाण्डान्तोतब्रह्मसिद्धान्तोक्तया ग्रहभगणान्मन्दशीघ्रपरिधीश्च स्वीकृत्य तन्मतेनैव फलसंस्करणप्रकारमाह'-‘स्यात् संस्कृतः इति । ·  यदा यन्त्रवेधोपलब्धः स्पष्टो मन्दोच्चतुल्यो दृष्टस्तदा सर्वदा गणितागतमध्यमस्य वेधोपलब्धस्पष्टस्यान्तरं शीघ्रफलतुल्यं दृष्टम् । तस्मात् स्पष्टान्मन्दफलमानीय मध्यमे देयं स मन्दस्पष्टः स्यात् । मन्दस्पष्टाच्छीघ्रफलमानीय मन्दस्पष्टे देयं स स्पष्ट: स्यात् । एवं फलयोमिथः संश्रितत्वादसकृत् साधनमुचितम् । वक्ष्यते गोले । ‘शीघ्रनीचोच्चवृत्तस्येति' । 'स्फुटग्रहं मध्यखगं' इत्यत्रापि स्पष्टसाधितं फलं मान्दं स्पष्टए विलोमं कृतं तद्युक्तियुक्तम् । विलोममन्दफलसंस्कृतात् स्पष्टाद्यच्छीघ्रफलं साध्यते तदयुक्तम् । यतो वास्तवान्मन्दस्पष्टादेव कतुमुचितम् । वास्तवशीघ्रफलेन विलोमेन संस्कृतः स्पष्टो वास्तवमन्दस्पष्टः स्यात् । एवं फलयोमिथः संश्रितत्वादसकृत्साधनम् । सौरतन्त्रे तु चत्वार एवोपग्रहाः कर्मचतुष्टये कारणत्वेन कल्पिता इति न किञ्चिद्बाधकम् ।

 भौमस्य विशेषमाह-दलीकृताभ्यामिति । स्वसत्ताकाले यादृशी उपलब्धिस्तादृशमुक्तम् । अत एव सौरेऽभिहितं ‘कालभेदोऽत्र केवलम्' इति ॥

 रविचन्द्रस्पष्टीकरणमाह-'स्फुटी रवीन्दू मृदुनैव वेद्याविति'।

 केचन प्रतारकाश्चन्द्रस्य द्वितीयं फलमुपकल्प्य चन्द्रमन्दकेन्द्र तेन संस्कृत्य तस्मात् केन्द्रान्मन्दफलमानीय मध्यमचन्द्रे देयम् । स स्पष्टश्चन्द्रो भवतीत्याहुः तन्मतनिवारणाय एव कारो दत्तः|

 तत्र हेतुमाह-'शीघ्राख्यतुङ्गस्य तयोरभावादिति' । शीघ्रफलानुपलब्ध्या शीघ्रोच्चाभावः न क्वचिदार्षशास्त्रे तच्छीघ्रोच्चभगणा उत्ताः ॥ ३३3-३५ ॥ इदानी गतिस्फुटीकरणमाह

दिनान्तरस्पष्टखगान्तरं स्याद् गतिः स्फुटा तत्समयान्तराले। ३६ ।
कोटीफलध्नी मृदुकेन्द्रभुक्तिस्त्रिज्योद्धृता कर्किसृगादिकेन्द्र।
तया युतोना ग्रहमध्यभुक्तिस्तात्कालिकी मन्दपरिस्फुटा स्यात्' ॥३७॥
समीपतिथ्यन्तसमीपचालनं विधोस्तु तत्कालजयेव युज्यते ।
सुदूरसंचालनमाद्यया यतः प्रतिक्षणं सा न समा महत्वतः ॥ ३८ ।।

 वा० भा०-अद्यतनश्वस्तनस्फुटग्रहयोरौदयिकयोदिनार्धजयोवस्तिकालिकयोर्वा यदन्तर कलादिक सा स्फुटा गतिः । अद्यतनाच्छवस्तने न्यूने वक्रा गतिज्ञेया । तत्समयान्तराल इति । तस्य कालस्य मध्येऽनया गत्या ग्रहश्वालयितुं युज्यत इति । इयं किल स्थूला गतिः । अथ सूक्ष्मा तात्कालिकी कथ्यते । तुङ्गगत्यूना चन्द्रगतिः केन्द्रगतिः । अन्येषां ग्रहाणां ग्रहगतिरेव केन्द्रगतिः । मृदुकेन्द्रकोटिफलं कृत्वा तेन केन्द्रगतिगुंण्या त्रिज्यया भाज्या लब्धेन कक्यादिकेन्द्र ग्रहगतिर्युक्ता कार्या। मृगादौ तु रहिता कार्या। एवं तात्कालिकी मन्दपरि


१. अन्न ललल:-

ज्याखण्डकेन गुणिता मृदुकेन्द्रजेन भुक्तिग्रीहस्य शरयुग्मयमैविभक्ता ।
क्षुण्णा स्फुटेन गुणकेन हृता खनागैलिसा गतेः फलमृणं धनमुक्तवच्च ॥

(शि० धी० ग्र० ग० स्प० ३८ श्लो०) श्रीपतिः

मन्दकेन्द्रगतिरकंचन्द्रयोज्र्यान्तरेण गुणिता हृताद्यया ।
जीवया स्वपरिणाहताडिता खर्तुरामविहृता गतेः फलम् ॥

( शि० शे० स्प० ४० श्लो० )

 अत्र बापूदेवोक्तो विशेषः ।  कोटीफलघ्नीत्यायूक्तप्रकारेणानीतं मन्दगतिफल स्वल्पान्तरम् । तस्याद्यतनश्वस्तनफलज्ययोरन्तरत्वात्। सूक्ष्मं त्वद्यतनश्वस्तनफलान्तरमेव । तच्च साधितज्यान्तरानुपातेनावगन्तुं सुशकम्। तथाहि। अद्यतनफलस्य जीवायां क्रियमाणायां यद्भोग्यखण्ड तेन यदि शरद्विदलमित चापान्तरं लभ्यते तदा साधितज्यान्तरेण किमित्यनुपातेन शरद्विदलघ्न साधितज्यान्तर मोग्यखण्डहृतमद्यतनश्वस्तनफलान्तरं स्यात्। तत्र त्रिज्यातुल्यया कोटिज्यया शरद्विदखमित मोग्यखण्डं तदा फलकोटिज्यया किमित्यनुपातेन शरद्विदरुध्नी फलकोटिज्या त्रिज्यया भत्ता स्फुटभोग्यखण्डं स्यातू फकीया २२५ । अनेन साधितज्यान्तरे शरद्विदलघ्ने कोफ*ग २२५ त्रि १ त्रि १ अस्मिन् भक्ते जातम् अत्र त्रिज्यातुल्ययो.शरद्विदस्रतुल्ययोश्च गुणकभाजक कयोर्नाशे कृते कोटीफलघ्नी मृदुकेन्द्रभुक्ति: फलकोटिज्यया विहृतेति सिद्धम् । इदमेव सूक्ष्मं मन्दगतिफलम्। मन्दफलान्तरत्वात्। आचार्योंक्त तु स्थूलं फलज्यान्तरत्वात्। स्फुटा स्यात् । तात्कालिक्या भुक्त्या चन्द्रस्य विशिष्ट प्रयोजनम् । तदाह-'समीपतिथ्य न्तसमीपचालनमिति' । यत्कालिकश्चन्द्रस्तस्मात् कालाद्गतो वा गम्यो वा यदासन्नस्तिथ्य न्तस्तदा तात्कालिक्या गत्या तिथिसाधनं कर्तुं युज्यते ॥ तथा समीपञ्चालनं च । यदा तु दूरतरस्तिथ्यन्तो दूरचालन वा चन्द्रस्य तदाद्यया स्थूलया कतु युज्यते । स्थूलकालत्वात्। यतश्चन्द्रगतिर्महत्वात् प्रतिक्षणं समा न भवति । अतस्तदर्थमयं विशेषोऽभिहितः ।

 अथ गतिफलवासना। अद्यतश्वस्तनग्रहयोरन्तरं गतिः । अत एव ग्रहफलयोरन्तरं गतिफलं भवितुमर्हति ॥ अथ तत्साधनम् ॥ अद्यतनश्वस्तनकेन्द्रयोरन्तरं केन्द्रगतिः । भुञ्जज्याकरणे यड्रोग्यखण्डं तेन सा गुण्या शरद्विदलॅभञ्ज्या । तत्र तावत् तात्कालिकभोग्यखण्डकरणायानुपातः । यदि त्रिज्यानुल्यया कोटिज्ययाद्य भोग्यखण्ड शरद्विदलतुल्यं लभ्यते तदेटया किमित्यत्र कोटिज्यायाः शरद्विदला २ ५ गुणस्त्रिज्या हरः । फल तात्कालिक स्फुटभोग्यखण्ड तेन केन्द्रगतिगुंणनीया शरद्विदलैर्भाज्या । अत्र शरद्विदन्त्रमितयोगुंणकभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः कोटिज्या गुणस्त्रिज्या हरः स्यात् ॥ फलमद्यतनश्वस्तनकेन्द्रदोज्र्ययोरन्तरं भवति ॥ तत्फलंकरणार्थ स्वपरिधिना गुण्यं भांशैः ३६० भज्यम् । पूर्वं किल गुणकः कोटिज्या सा यावत् परिधिना गुण्यते भांशैः ३६० ह्रियते तावत्कोटिफलं जायत इत्युपपन्नं ‘कोटीफलघ्नी मृदुकेन्द्रभुक्तिरित्यादि० । एवमद्यतनश्वस्तनग्रहफलयोरन्तरं तद्भुगते: फल कक्र्यादिकेन्द्रे ग्रहणफलस्यपची' यमानत्वात् तुलादौ धनफलस्योपचीयमानत्वाद्धनम्। मकरादौ तु धनफलस्यापचीयमानत्वान्मेषा दावृणफलस्योपचीयमानत्वादृणमित्युपपन्नम् ।। ३५-३८ ॥

 वा० वा०-इदानीं गतिस्पष्टीकरणमाह-'दिनान्तरस्पष्टखगान्तरमिति' । इयं स्थूला गतिः । प्रतिक्षणं चन्द्रकोटिफलस्यान्यथात्वेन गतेरप्यन्यादृशत्वमुचितमिति सूक्ष्मां गतिमाह—'कोटीफलघ्नी मृदुकेन्द्रभुक्तिरिति ।' अद्यतनश्वस्तनग्रहयोरन्तरं गतिः तत्र मध्यमयोरन्तरं मध्यमा सा तु ज्ञातैव । मन्दस्पष्टयोरन्तरं मन्दस्पष्टा साध्यते ॥ तत्र मन्दफलयोरेवान्तरं लाघवा'दुगतेर्मन्दफल साध्यते। अद्यतनश्वस्तनकेन्द्रभुजयोरन्तर केन्द्रगतिरेव

 अथ भुञ्जज्यान्तरं साध्यते । यदि त्रिज्या तुल्यया कोटिज्यया तत्त्वाश्वितुल्यकेन्द्रगतेस्तत्त्वाश्वितुल्यं ज्यान्तरं भवति तदाभिमतकोटिज्ययेष्टकेन्द्रगतेः किमित्यन्योन्यपक्षानयने फलयोः पश्वराशिकेन कृते केन्द्रगतिरिष्टकोटिज्या गुण्या त्रिज्यया भाज्या जातमद्यतनश्वस्तनकेन्द्रभुजजीवयोरन्तरम् । इदं फलसाधनायान्त्यफलज्यागुणं त्रिज्यया भाज्यम् । तत्र तावदिष्टकोटिफलमेव भवतीति 'कोटीफलघ्नीमृकेन्द्रभुक्तिस्त्रिज्योद्भुतेति' शोभनमुक्तम्। यथा च सूर्योदये सूर्यस्य कियद्दिनमानमिति पृष्ट सायनार्कस्य यावान् भोग्यकाल: स च सषड्भसायनौदयिकार्कभुक्तकालयुक्तो *[मध्योदयैर्युक्तो]दिनप्रमाणं भवतीत्युच्यते ॥ इदं किल स्थूलम् । प्रतिक्षणं चरस्यान्यादृशक्त्वात्तात्कालिकं चरं दिनमानञ्च साध्यते तत्सूक्ष्ममुच्यते । यथा च ग्रहोदयलग्नादितात्कालिक साध्यते तद्वत्तात्कालिकी गतिरिति न किंचिद्बाधकम्।


R. वाहतेमं.इति क ख ग पु० ॥ २. अयमंशो ग पु० नास्ति ।

अथ स्थूलसूक्ष्मगत्योरानयनप्रयोजनमाह-तत्रापि चन्द्रस्य विशिष्टम् ।
'समीपतिथ्यन्तसमीपचालनमिति' । अत्राद्यया स्थूलयेत्यर्थ: ॥ ३५३-३८।।

इदानीं गते: शीघुफलमाह

फलाशखाङ्कान्तरशिञ्जिनीघ्नी द्राक्केन्द्रभुक्तिः श्रुतिहृद्विशोध्या ।
स्वशीघ्रभुक्तेः स्फुटखेटभुक्तिः शेषं च वक्रा विपरीतशुद्धौ ।। ३९ ॥।।

 वा० भा०-ग्रहस्य ये शीघूफलांशा आगच्छन्ति ते नवतेः ९० शोध्याः । शेषांशानां या ज्या तया शीघकेन्द्रगतिर्मुण्या शीघूकणेंन भाज्या । लब्धं शीघ्रोच्चगते: शोध्यम् । शेष स्फुटा गतिर्भवति। यदि न शुध्यति तदा विपरीतशोधने कृते वक्रा गतिर्भवति ।  अत्रोपपत्तिः।अद्यतनश्वस्तनशीघ्रफलयोरन्तरं गतेः शीघ्रफलं स्यात् । तच्च यथा मान्र्द गतिफल ग्रहफलवदानीत तथा यद्यानीयते कृतेऽपि कर्णानुपाते सान्तरमेव स्यात्। यथा धीवृद्धिदे। नहि केन्द्रगतिजमेव फलयोरन्तरं स्यात् किन्त्वन्यदपि अद्यतनभुजफलश्वस्तनभुजफलान्तरे त्रिज्यागुणेऽद्यतनकर्णहते यादृश। फल न तादृश। श्वस्तनकर्णहृते। स्वल्पान्तरेऽपि कर्ण भाज्यस्य बहुत्वाद्बह्वन्तरं स्यादित्येतदानयनं हित्वान्यन्महामतिमद्भिः कल्पितम् ॥ तद्यथा ॥ केन्द्रगतिरेव स्पष्टीकृता । तस्यां हि शीघ्रोच्चगतेः शोधितायां ग्रहस्य गतिः स्फुर्टवावशिष्यत इति।तत्र स्फुट


१. अत्र श्रीपति:-

द्राक्केन्द्रभुतिरथवा गुणिता स्वभोग्यमौव्र्या शराकृतिहृता परिणाहूनिध्नी।
चक्रांशकैरपि हृता गुणिता त्रिमौव्य कर्णोद्धृता भवति शीघ्रफलं हि भुक्तेः ॥॥

लल्लोऽपि
---सि० शेo स्प० ४४ श्लो० ।
 

 तद्वजिता स्वचलतुङ्गगतिः स्वभोग्यखण्डाहता शरयमाक्षिहृता हता च ।। "स्वेन स्फुटेन गुणकेन खनागभता त्रिज्याहता श्रुतिहृताशुफलं गतेः स्यातू ॥ मन्दस्फुटा ग्रहगतिः स्फुटतामुपैति युक्तोनिता विरहिता सहितामुना च । शीघ्राभिधाननिजकेन्द्रपदक्रमेण वक्रा गतिर्भवति चेहणतो विशुद्धा ॥ बाणाब्धिभिः शशिगुणैः खयमैः खबाणैरङ्गलवैस्त्रिगृहमाद्यपदं युतं स्यात् । ऊनं तृतीयमिति केन्द्रपदोक्तलक्ष्म बुद्धवा गतौ चलफलं स्वमृणं विधेयम् । शि ० धी० ग्र० ग० स्प० ३९-४१ ।।

त्रिज्याहता ग्रहगतिर्मृदुकर्णहृद्वा मन्दस्फुटा भवति तद्रहिताशुभुक्तिः ॥ त्रिज्याहता स्वचलकर्णहृताशुचापभोग्यज्यया विगुणिता विहृताद्यमौव्य ॥ लब्धं त्यजेत् स्वचलतुङ्गगतेः सदैव शेषं ? स्फुटा भवति च ग्रहभुक्तिरेवम् । लब्धं भवेद्यदधिकं चलतुङ्गभुक्तेर्व्यस्तं , मुनक्ति खचरः प्रतिवासरं तत् ॥ अत्र बापूदेवोक्तं कर्णनिरपेक्षं स्फुटगतिसाधनम्- (शि० धी० ग्र० ग स्प० ४५-४६ श्लो०)

त्रिज्या द्राक्केन्द्रभुक्तिघ्नी द्विध्नद्राक्फलदोज्यया ।
क्षुण्णान्त्यफलजीवाघ्न्या द्विघ्न्या द्राक्केन्द्रदोष्ज्र्यया ।
मत्ता लब्धे स्वशीघ्रोच्चगतेः शुद्धेऽवशेषकम् ।
सपषत खेटगतिव्र्यस्तशुद्धी वक्रगतिर्भवेत् । ।।

सि०-१६ केन्द्रगतिप्रदर्शनार्थ* छेद्यकोक्तविधिना कक्षावृत्तं प्रतिमण्डलं च विलिख्य तयोरद्यतनग्रहस्थानोच्चस्थाने चिह्नयित्वा भूमध्यात् प्रतिमण्डलग्रहचिह्नगामिनी कर्णरेखा कार्या । रेखाकक्षावृत्तयोः संपातेऽद्यतनस्फुटो ग्रहः । यथा मध्यग्रहोच्चचिन्हयोर्मध्ये मध्यमं केन्द्रमेवं स्फुटोच्चयोंर्मध्ये स्फुटं केन्द्रमित्यवगन्तव्यम् । स्फुटकेन्द्रे शीघ्रोच्चाच्छोधिते स्फुटो ग्रहोऽवशिष्यत इति भावः । अथ कक्षावृत्ते प्रतिवृत्तेच मध्यचिन्हात् केन्द्रगतिविलोमा देया ।तदग्रे श्वस्तनं मध्यकेन्द्रम् । अत्राप्यन्या कर्णरेखा कार्या। कक्षावृत्ते रेखोच्चयोर्मध्ये श्वस्तनं स्फुटकेन्द्र । रेखयोर्मध्ये स्फुटा केन्द्रगतिः । इह स्फुटग्रहस्थानयोरन्तरत्वात् कथमियमेव स्फुटा ग्रहगतिर्न स्यादिति नाशङ्कनीयम् । यतोऽद्यतनकर्णरेखा केन्द्रगतिज्ञानार्थमेव रक्षिता । अन्यथा श्वस्तनग्रह उच्चे च मेषादेरनुलोम चालिते सत्यद्यतनस्फुटग्रहाच्छवस्तनस्फुटोऽग्रत एव भवत्यवक्रो यदि । वक्रगतस्तु पृष्ठतः । तयोरन्तरं सा ग्रहगति: स्पष्टा । इयं तु केन्द्रगतिरेव ।

 अथ तन्मानज्ञानार्थमुपायः ॥ यथा भूमध्याद्विनिःसृता कर्णरेखा कक्षावृत्तेऽद्यतनमध्यग्रहात् फलतुल्येऽन्तरे लग्ना । एंवं प्रतिमण्डलमध्याद्विनि:सूता रेखा प्रतिवृत्तग्रहात् फलतुल्येऽन्तरे यथा लगति तथा कृता सती कर्णसमकलया तिष्ठति । तस्याः कर्णेन सह सर्वत्र तुल्यमेवान्तरं स्यादित्यर्थः ॥ अथ तदवधित्वेन प्रतिमण्डले फलस्य ज्याङ्कया यथा ज्याग्रं प्रतिवृत्तमध्यग्रहचिन्हे भर्वात । अथ केन्द्रगत्याधिकस्य च फलस्य ज्याङ्कया ॥ तयोर्जीवयोरन्तरं कर्णसूत्रात् तिर्यग्रूपं भवति । तदत्र । गणितेन ज्याकरणवासनया सिध्यति । शीघ्रफलस्य जीवायां क्रियमाणायां यद्धोग्यखण्ड तेन केन्द्रगतिगुण्या। शरद्विदलैभज्यिा। लक्ष्धन्तु तयोजवियोरन्तरं स्यात्। यतो ज्याग्रस्थेन भोग्यखण्डेन


१. अत्र क्षेत्रदर्शनम् । जीवाया उपचयः । अथ तस्य भोग्यखण्डस्य स्फुटीकरणम्। यदि त्रिज्यातुल्यया कोटिज्ययाद्य भोग्यखण्ड तदा फलकोटिज्यया किमिति। एवं कृत आद्यखण्ड फलकोटिज्या च केन्द्रगतेर्गुणी शरद्विदस्रास्त्रिज्या च हरौ २२५॥३४३८ । अथान्योऽनुपातः । यदि कर्णाग्र एतावदन्तरं तदा त्रिज्याग्रे किमिति । लब्धं कक्षावृत्ते ज्यारूपं भवति । तस्य धनुःकरणेऽल्पत्वज्जीवा न शुध्यति किन्तु शरद्विदरुना गुण आद्यखण्ड हर: स्यात्। तथा कृते दर्शनम् । गुणः । त्रि. फलको आ. २२५ ॥ छेदः। त्रि. क. आ. २२५ अत्र शरद्विदलतुल्ययोस्तथा त्रिज्यातुल्ययस्तथाद्यखण्डतुल्ययोश्च गुणकभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः फलकोटिज्या गुणः कर्णो हरः स्यात् । फलं तु स्फुटा केन्द्रगतिर्भवति । सा शीघ्रोच्चगतेः शोध्या । शेषं स्फुटा ग्रहगतिर्भवति । अत उत्ततं फलांशखाडूान्तरशिक्रिजनीघ्नीत्यादि । अत्र भोग्यखण्डस्फुटीकरणस्य फलं प्रदश्यंते । कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसंपाते भुञ्जज्यातुल्यः कर्णो भवति । तावतो च फलांशखाङ्कान्तरशिञ्जिनी ॥ अतस्तुल्यत्वाद्गुणकभाजकयोरविकृतैव । केन्द्रगतिः । ततो मध्यैवात्र गतिः स्पष्टा अस्फुटखण्डग्रहणे ॥

  • त्रिज्याहता स्वत्रलकर्णहृताशुचाप

भोग्यज्यया विगुणिता विहृताद्यमौव्र्या।

 इत्यनेनाप्यानयनेन तत्र मध्यगतितुल्या सम्यग्भवतीति सर्वमत्र निरवद्यमिति भावः ॥३९॥

 वा० वा०-अथ गते: स्पष्टत्वमाह-‘फलांशखाङ्कान्तरशिब्जिनिध्नी" इति । अद्यतनश्वस्तनशीघ्रफलयोरन्तरं गतेः शीघ्रफलम् । तत्र कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते गतेः शीघ्रफलाभावः । शीघ्रतुङ्गनीचप्रदेशष्योः ग्रहशीघ्रफलाभावाद्गतेः शीघ्रफलं परमम् । यस्मिन् दिने शीघ्रफलाभावो ग्रहस्य तस्मिन्नहनि शून्यराशिमितं केन्द्रं षड्राशिमितं वा केन्द्रं भवति । द्वितीयदिवसे शीघ्रकेन्द्रगतितुल्यमेव केन्द्रं वर्द्धते । तस्माद्द्वतीयदिवसे केन्द्रगतितुल्य एव भुजो भवति । तस्य ज वा तत्त्वाश्वितुल्यैव । यतश्च शीघ्रकेन्द्रगतिस्तत्त्वाशिवभ्योऽल्पैव भवति ।

 तस्मातू केन्द्रगतिरन्त्यफलज्या गुणितास्त्रिज्याभक्ता जातं नीचोच्चवृत्ते दो:फलं द्वितीयदिनजम्। पूर्वदिवसे दो:फल शून्यं भुजज्याभावात्। २ग्रहदो:फलयोरन्तरमेव गतेः शीघ्रदोः फुलं भवति । केन्द्रभुक्तिरन्त्यफलज्यागुणात् त्रिज्याभक्तैव गतेः शीघ्रदोः फलं परमं भवतीति निरूपितम् । उच्चतुल्ये वा ग्रहे गतेः शीघ्रदोः फलं परमम् ।। तत्र शीघ्रफलकोटिज्याशीघ्रकर्णान्तरं परमन्त्यफलज्या तुल्यम् । यत्र कक्षामध्यगतिर्यग् रेखा प्रतिवृत्तसम्पाते गतेः शीघ्रदो:फलाभावस्तत्र फलकोटिज्याकर्णान्तराभावः । तस्माच्छीघ्रफलकोटिज्याकर्णान्तरत एव नीचोच्चवृतीयं गते: शीघ्रदो:फलं साध्यते । तत्रानुपातः । यद्यन्त्यफलज्यातुल्येन फलकोटिज्याकर्णान्तरेणान्त्यफलज्यागुणितायास्त्रिज्याभक्तायाः केन्द्रगतेस्तुल्यं गतिदोः फलं लभ्यते तदेष्टेन फलकोटिज्याकर्णान्तरेण किमित्यन्त्यफलज्यातुल्ययोर्गुणहरयोर्नाशे केन्द्रगतिः फलकोष्टिज्याकर्णान्तरगुणा त्रिज्याभक्ता नीचोच्चवृत्ते गते: शीघ्रदी:फलं सिद्धम् ।


R. fo धीवृ० ग्र० ग० स्प० ४५ श्लो० । • २. ग्रहफले पारंतरभेव इति ग go  अथ कक्षावृत्तपरिधिस्थकरणायानुपात:-यदि कर्णाग्रे गते शीघ्रदो:फलमिदं तदा त्रिज्याग्रे किमिति, त्रिज्ययोनशे केन्द्रगतिः फलकोटिज्याकर्णान्तरगुणा शीघ्रकर्णेन भक्ता गतेः शीघ्रफलमिति सिद्धम् । इदं फलकोटिज्यातः कर्णेऽधिके धनमूने क्षय इत्युत्पद्यते । अत्र केन्द्रभुक्तिरेकत्र फलकोटिज्यया गुणनीया अन्यत्र केन्द्रभुक्तिः कर्णन गुणनीया। पश्चात् तयोरन्तरं यदि क्रियते कर्णन भाज्यते तथापि पूर्वतुल्यमेव । भवतीति ग्रन्थकृतावधारितम् । कर्णभक्तखण्डयोरन्तरं खण्डान्तरञ्च कर्णभक्तं तुल्यमेवेति कर्णभक्तखण्डयोरेवान्तरं कृतम् । तत्र प्रथमखण्डे केन्द्रभुक्तिः फलकोटिज्या गुणा कणभक्तीति जातम् ।

 द्वितीयखण्डे तु कर्णतुल्ययोर्गुणहरयोर्नाशे केन्द्रगतिरेव । ततः खण्डयोरन्तरं कार्यम् । तत्र यदि फलकोटिज्यातः कर्णाधिकस्तदा पूर्वखण्डं द्वितीयखण्डात् केन्द्रगतेः शोध्यं तद्गतेः शीघ्रफलं भवति । इदं मन्दस्पष्टभुक्तौ योज्यं स्पष्टा भुक्तिर्भवति । तत्र मन्दस्पष्टभुक्तावेव पूर्वं केन्द्रगतिः क्षिप्यते तदोच्चभुक्तिरेव भवति । तस्या एव पूर्वखण्डं शोधितमिति युक्तमेव ।  अथ यदि च फलकोटिज्यातः कर्णी न्यूनस्तदा केन्द्रगतिः पूर्वखण्डाच्छोध्या .. तद्गतेः शीघ्रफलं भवति । इदं मन्दस्पष्टभुक्तेः शोध्यं स्पष्टा गतिर्भवति । तत्र ‘संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इत्यनेन केन्द्रभुक्तिर्मन्दस्पष्टभुक्तौ योजिता जाता उच्चभुक्तिः । तस्याः पूर्वखण्डमृणं शोधितमिति युक्तम् । पूर्वखण्डं नाम ‘फलांशखाङ्कान्तरशिञ्जिनीघ्नी द्राक्केन्द्रभुक्तिः श्रुतिहृदिति'।

 पूर्वखण्डस्यैव नामान्तरं स्पष्टा केन्द्रभुक्तिरिति । अतः सर्वमवदातम् ।

 ननु धीवृद्धिदादितन्त्रेषु लल्लादिभिरपि शीघ्रफलचापभोग्यखण्डस्य स्पष्टीकरणं न कृतमिति व्यर्थीऽयमाचार्यस्य शीघ्रफलचापभोग्यखण्डस्फुटीकरणादर इत्यत आह--  अत्र भोग्यखण्डस्य स्फुटीकरणफलं प्रदश्र्यंते । कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते भुजज्यातुल्यैव फलकोटिज्या तावानेव कर्णश्च भवतीति मध्यैव गतिः स्पष्टा भवति । तत्र गुणभाजकयोस्तुल्यत्वाद् ग्रहस्य च परमफलं भवति । तत्पूर्वापरदिवसयोरपि परममेव फलं ग्रहस्योत्पद्यत इति ग्रहफलाभावेन भाव्यमिति सर्ववादिसम्मतोऽयं पक्ष इति भावः ।

 यथा च सौरपक्षे भौमस्य परमं शीघ्रफलं षोडशकलाधिकाशचत्वारिशदंशाः । दशांशैरधिकराशिचतुष्टयमितकेन्द्रादकाँशैरधिकराशिचतुष्टयमितकेन्द्र यावदिदमेव परमं शीघ्रफल भौमस्योत्पद्यते ।एवं सर्वेषामपि ग्रहाणां धनर्णसन्धी परमशीघ्रफलान्यानीय तत्पूर्वापरदिवसयोरपि शीघ्रफलेषु साध्यमानेषु परमाण्येव भवन्तीति धूलीकर्मणा प्रतीतिरुत्पाद्या । ग्रहस्य शीघ्रफलतुल्यत्वे गते: शीघ्रफलाभाव इति स्पष्टम् ।तस्माद्भोग्यखण्डस्य स्पष्टत्वं युक्तम् । लल्लोत्तसूक्ष्मप्रकारेणापि धनर्णसन्धौ मध्यगतितुल्या न सम्यग् भवतीति तदुक्तस्पष्टगतिप्रतिपादकवाक्यं प्रतीकेनोपादाय दूषयति । तत्र च तद्वाक्यम्--- त्रिज्याहता स्वचलकर्णहृताशुचाप-भोग्यज्यया विगुणिता विहृताद्यमौव्या । लब्धं त्यजेत्स्वचलतुङ्गगतेः सदैव शेषं स्फुटा भवति वा ग्रहभुक्तिरेवम् ॥इति॥

 अत्र केन्द्रगतिः पूर्वपद्योत्ता गृह्यते । स्पष्टगुणक इति खनागपरिणतः स्वचलपरिधिरेवेति पूर्वपद्ये ज्ञेयम् । शेषं स्पष्टम् ॥ ३९ ॥

इदानों लल्लोतगतिफलस्य दूषणमाह -

धीवृद्धिदे चलफलं युगतेयंदुत
लल्लेन तन्न सदिदं गणकैर्विचिन्त्यम्।
केन्द्रे त्रिभे च नवभे च फलस्य नाशा
द्भावात् तथा गतिफलस्य धनर्णसन्धौ ॥४०॥

 वा० भा०-धीवृद्धिदे तन्त्रे यद्गतेवलफलमुक्त तदसत्। त्रिभे नवभे च केन्द्रे भोग्यखण्डाभावात् फलाभावः स्यात् । तथा धनर्णसन्धौ गतिफलाभावस्थानेऽपि फलमुत्पद्यत एव ॥ तत्पक्षे गतिफलाभावकारणस्याभावात्। येऽत्र वासनाविदस्तैरुतमात्रमपीद ज्ञायते । येऽन्ये न विदन्ति । अथवा वृथाभिमानिनस्तेषां धूलीकर्मणा प्रतीतिरुत्पाद्या। तद्यथा । भौमस्य धनर्णसन्धिकेन्द्रं सार्धराशिचतुष्टम् ॥४।। १५ शुक्रस्य विशतिभागाधिकम् ।। ४॥२० अत्र यावदुनकम् गतिफलमानीयते तावत् ससदशकला १७ भौमस्य । शुक्रस्य द्वत्रिशत् ३२ कला आगच्छति । तदसत् ॥ अथ स्वल्पान्तरत्वादिति चेत् तदपि न । एकत्रिशत् कला गतिः ससदशकला अन्तरम् । तत् कथं स्वल्पमुच्यते । अत्र केचिद्वासनाबाह्या स्वभोग्यखण्डाहतेत्याशुचापभोग्यखण्डाहतेति मन्यन्ते ॥ एवं बुधगतिफलस्यर्णप्रवृत्तौ केन्द्रे राशिचतुष्टये भागेन कलापञ्चकेन चाधिके ४॥१॥५।। अवक्रस्थानेऽपि वक्रा गतिरायातीति सुधीभिरिदमपि विलोक्यम् ॥४०।।


१. शि० वृ० ग्र० स्पष्टा० ४५-४६ श्लो० ।

२. अत्र बापूदेवः--

 भौमस्य शीघ्रकेन्द्रांशाः १३५ भुजः ४५ भुजज्या २४१३ भोग्यखण्डम् १५४ कोटिज्या २४३१ द्विद्वीन्दुद्विकुभिरित्यादिना जातः स्पष्टो गुणः ५१॥३५ 'स्पष्टस्वस्वगुणाहते' इत्यादिना सिद्धं भुजफलम् १५६७ ।। २९ कोटिफलम् १५६७ ।। २९ स्पष्टा कोटिः १८७० ॥ ३१ शीघ्रकर्णः २४४० ।। २७ । अथ केन्द्रगतिः २७ ।। ४२ स्वभोग्यखण्डाहतेत्यादिना जातं गतेः शीघ्रफलम्

 एवं शुक्रस्य केन्द्रांशाः १४० भुजज्या २२०९ भोग्यखण्डम् १७४ कोटिज्या २६३२ । ४० स्पष्टो गुणः ५७ ।। ४२ भुजफलम् १५९३ । ४२ कोटिफलम् १८९९ ।। २२ स्फुटा कोटिः १५३८ ॥ ३८ । शीघ्रकर्ण: २२१५ ॥ १४ केन्द्रगतिः ३७ स्वभोग्यखण्डाहतेत्यादिना जातं गते: शीघ्रफलम् ३२ ॥ २ ।।

 एवं बुधस्य केन्द्रांशाः १२१ । ५ दोज्या २९४२ ॥ ५५ स्फुटगुणक: २९ ॥ १७ कोटिज्या १७७४ । ११ भुजफलम् १०७७ ।। १४ कोटिफलम् ६४९ ।। २५ स्पष्टा कोटिः २७८८ || ३५  वा० वा०-अधुना पूर्वपद्योत गतिफल दूषयति-धीवृद्धिदे चलफलमिति । अत्रापि तद्वाक्यम्--

 'तद्वजितास्वचलतुङ्गगतिः स्वभोग्य खण्डाहता शरयमाश्विहृता हता च । स्वेन स्फुटेन गुणकेन खनागभत्ता त्रिज्याहता श्रुतिहृताशुफल गते: स्यादिति" ।  अत्र भोग्यखण्डशब्देन ग्रहकेन्द्रदोज्याकरणे। यद्भोग्यखण्ड तद्यदि गृह्यते तदेर्द दूषणं केन्द्रे त्रिभे च नवभे गतिफलाभावः प्रसज्येत भोग्यखण्डाभावात्॥ एवं भोग्यखण्डाभावे गतिफलाभावो न भवतीत्युतया भोग्यखण्डसत्वेऽपि गतिफलाभावो दृश्यत इति तादृशं व्यभिचारस्थलमाह—

 'भावात्तथागतिफलस्य धनर्णासन्धाविति' । यत्सत्वे यत्सत्त्वं यदभावे यदभावस्तस्मादेव तत्साधयितुं युज्यते । भोग्यखण्डन्तु न तादृशमिति तस्मात्तत्साधनमनुचितमिति भावः ।

 अथोच्यते शीघ्रफलचापे क्रियमाणे यद्भोग्यखण्डं तद्यदि विवक्षितमिति तदप्ययुत्तम् । बुधस्यावक्रस्थानेऽपि वक्रा गतिरायातीति महद्दूषणम् । तदेवाह भाष्यकारः-- ऋणप्रवृत्तौ केन्द्रे राशिचतुष्टये भागेनेत्यादिना ॥ ४० ॥

इदानीं वक्रतासंभवमाह

द्राकेन्द्रभागैख्रिश्नृष्पैः १६३
शरेन्द्रे- १४५ स्तत्त्वेन्दुभिः १२५ पञ्चनृपै १६५ स्त्रिरुद्रैः ११३ ।।
स्याद्वक्रता भूमिसुतादिकाना-2
मवक्रता तद्रहितैश्च भांशैः ३६० ॥४१॥।।


शीघ्रकर्ण: २९८९ ॥ २५ शीघ्रफलज्या १२३८ ॥ ५३ शीघ्रफलचापभोग्यखण्डमू २१० । अत्र केन्द्रभुजभोग्यखण्डस्थाने शीघ्रफलचापभोग्यखण्डस्य २१० अस्य ग्रहणे जातं गते: शीघ्रफलम् ७३ ॥ १४ कर्कादिकेन्द्रत्वादिदं मध्यगतेः शोध्यम् । तन्न शुद्धयतीति विपरीतशोधनेन शेषभू १४ ॥ ६ जाता वक्रगतिः । १. शि० वृ० ग्र० ग० स्प० ३९ श्लो० । २. अत्र ब्रह्मगुप्तः--

अग्न्यष्टिभिरिषुमनुभिः शरसूर्येरिषुरसेन्दुभिस्त्रिभवैः
शीघ्रान्त्यकेन्द्रभागैमौमादीना भवति वक्रम् ।

 (ब्रा० स्फु० २ अ० ४८ श्लो०।।। तथा सूरल:--

गुणनृपतिभिर्बाणाब्ध्येकैः शिलीमुखभास्करैः शररसकुभिविश्वक्ष्माभिर्लवैश्चलकेन्द्रजैः ।भवति नियतं वक्रारम्भ: कुजादिनभःसदां पुनरपि भवेद्वक्रत्यागश्च्युतैस्तु भमण्डलात् ।।।

 ( शि० धी० ग्र० ग० स्प० ४७ श्लो० ) अत्र बापूदेवोक्तो वक्रारम्भकालिकशीघ्रकेन्द्रांशावगमकः प्रकारः--

त्रिज्याकृतिः खचरमघ्यमभ्रुत्तिनिघ्नी शीघ्रोच्चभुक्तिगुणितोऽन्त्यफलस्य वर्ग:
योगस्तयोः परफलज्यकया विभक्तः शीघ्रोच्चभुक्तिखगवेगसमासहृच्च ।।।

 वा० भा०-यादृशे केन्द्रे गतिः पूर्ण भवति तादृशस्य केन्द्रस्य भागाः सुथार्थ पाठेन पठिताः ॥ यतो वक्रारम्भे वक्रत्यागे च गतिः पूर्णं भवति । अतश्चक्राच्च्युतास्तेऽवक्रभागा भवन्ती

त्युपपन्नम् ॥ मार्गभागाः १९७॥२१५॥२३५॥१९५॥२४७ ॥४१॥

 वा० वा०-इदानीं वक्रतासंभवमाह-द्राक्केन्द्रभागैरिति। यादृशै: केन्द्रभागैगतिः शून्यं भवति ते सुखार्थमुक्ताः । यतो वक्रारम्भे तत्त्यागे च गतिः शून्यमिति छेद्यकादौ प्रत्यक्षं दृश्यते ॥ ४१ ॥

इदानीमुदयास्तसंभवमाह--

प्राच्यामुदेति क्षितिजोऽटदसैः २८
शक्रः १४ गुरुः सप्तकुभिश्च १७ मन्दः १ ।।
स्वस्वोदयांशोनितचक्रभागै-३३२ ।। ३४६ ।। ३४३ ।।
स्त्रयो व्रजन्त्यस्तमयं प्रतीच्याम् ।४२॥

खाक्षैः ५० जिनैः २४ ज्ञसितयोरुदयः प्रतीच्या
मस्तश्च पश्चतिथिभिः १५५ मुनिसप्तभूभिः १७७ ।।
प्रागुद्गमः शरनखैः २०५ त्रिधृतिप्रमाणे-१८३
रस्तश्च तत्र दशवन्हिभि ३१० रङ्गदेवैः ३३६ ॥४३॥


लब्धस्य धनुषो भागा वियदङ्कसमन्विताः ।
वक्रारम्भे ग्रहस्य स्युः शीघ्रकेन्द्रलवाः स्फुटाः ।

अत्र कस्यचित् पद्ये

तुङ्ग कार्मुकमौविकेरितशरो गत्वा निवृत्ततो यथा
प्राक्स्थानादपरत्र वायुवशतो गच्छत्यवेगस्तथा ।
कक्षावृत्तधनुर्गुणेरितखगस्तद्वच्चलोच्चं गतो
नीचं याति यदा तदापरगतिर्वक्री स एवोच्यते ॥
कक्षापदच्युतखगा इव नीचसज्ञातू पूर्वात्ममार्गमपहाय चरन्ति वक्रम् ।
चेदित्यहो पृथुलबिम्बविलोकन कि सर्वोऽपि रूपमखिल विपदस्य पश्येत्।

१.अत्र बापूदेवोत कुजगुरुशनीनां कालांशेभ्यस्तदुदयकेन्द्रांशानयनम् ।

पूर्व कर्ण त्रिभज्यान्त्यफलज्यक्यं प्रकल्पयेत् ।
त्रिज्या कालांशजीवाप्ता हरस्तेनोद्धृतं श्रवः ॥
आप्तिः स्याच्चलकेन्द्रस्य जीवा स्थूला ततः श्रुतिः ।
तस्याः केन्द्रज्यका चैवमसकृच्चेत् स्फुटा भवेत् ॥
तस्याश्चापांशकाः शीघ्रकेन्द्रांशा ह्युदयाभिधाः ।
महीजजीवमन्दानां विज्ञेया गणकै: खलु ॥

अवक्रनक्रास्तमयोदयोक्तभागाधिकोनाः कलिका विभक्ताः ।
द्राकेन्द्रभुक्त्याप्तदिनैर्गतैष्यैरवक्रवक्रास्तमयोदयाः स्युः ।।४४।।

 वा० भा०-स्पष्टार्थमिदम् ।

 अत्रोपपत्तिः । उदयास्तमयाध्याये ये कालांश: पठिताः स्फुटार्कात् स्फुटग्रहे तेरन्तरित उदयोऽस्तमयो वा’ भवति । इह तु मध्यमाकत् िस्थूलस्फुटे ग्रहे तावद्भिः क्षेत्रांशैरन्तरिते य उदयोऽप्तमयो वा स्थूल: स कथ्यते । इह यच्छीघ्रकेन्द्र तन्मन्दस्फुटस्य मध्यप्रवेश्चान्तरम्। यथा क्षितिजस्याष्ट्दस्राः २८ । एभिः केन्द्रभागैर्यावड्रौमस्य फलमानीयते तावदेकादश भागाः ११ भवन्ति । तैरधिको मन्दस्फुटो यावदर्काच्छोध्यते तावत् सप्तदशभागान्तरितो भवति । ससदश हि तस्य कालांशाः अतस्तावति केन्द्र उदयः । एभिः केन्द्रभागैश्चक्राच्च्युतः पश्चिमदिशि तावदेव भौमार्कयोरन्तरं स्यात् । अतस्तत्रा तमयः । एवं यदा गुरोश्चतुर्दश भागाः १४ केन्द्रम् । तस्मात् केन्द्राद्धागत्रयं फलम् । तदधिकस्य गुरोरकस्य चान्तरमेकादश भाग : । एवं मन्दस्यापि स्फुटस्यार्केण सहान्तरं पश्चदश कालांशाः १५ । एवमनयोभौमवच्चक्राच्छुद्धरस्तमयः ॥ बुधशुक्रयोस्तु खाक्षे-५० जिनै: २४ केन्द्रांशैर्विवरुद्रमिताः कालांशा उत्पद्यन्ते। तैभगैरधिकौ तौ तैरेव भागैरवेरग्रतः स्याताम् । यतो य एव मध्यो रविस्तावेव ज्ञशुक्रौ ॥ अतः कालांशान्तरितयोरुदयः । ' एवं तयोर्ये उदयास्तभागाः पठितास्तैस्तैः कालांशैस्तुल्यमेव फलं भवति । अवक्रवक्रोदयास्तभागेभ्य ऊनाधिकाः कला द्राक्केन्द्रभुक्त्या हृता गर्तष्यदिनानि भवन्तीति त्रैराशिकेनोपपन्नम् ॥ ४२-४४ ॥  इदानी स्फुटग्रहान्मध्यग्रहानयनमाह

स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले यथोक्ते ।
ताभ्यां मुहुव्र्यास्तधनर्णकाभ्यां सुसंस्कृतो मध्यखगो भवेत् सः' ॥४९॥

वा० भा० - स्पष्टार्थमिदम् ।
अत्र विलोमविधिरेव वासना ।। ४५ ॥

इदानी पलभाज्ञानमाह
क्रियतुलाधरसंक्रमपूर्वतोऽयनलवोत्थदिनैर्विषुवद्दिनम् ।


१. अत्र बापूदेवः--

व्यत्यासतः ककिंमृगादि केन्द्रे स्फुर्ट खराशु' परिकल्प्य साध्या ।
मन्दश्रुतिर्द्राक्फलवत्ततो यत् फलं रवेर्मन्दफलं भवेत्तत् ॥
यद्वा बृहत्याः स्फुटभानुकेन्द्रकोटिज्यकायास्त्रिभजीवयाप्तम् ।
यद्यच्च रव्यन्त्यफलज्ययासं त्रिभज्यकाया अनयोविंयुत्या ॥
मृगादिकेन्द्र किल कर्कटादौ केन्द्र च युत्या मृदुकेन्द्रदोज्या ।
विभाजिता मन्दफल कलाद्य स्फुटाकतो लाघवत: सकृत् स्यात्।

 वा० भा०-अयनांशानां कला रविभुक्त्या हृताः फलमयनलवोत्थदिनानि । तैदिनैर्मेषसंक्रान्तेस्तुलासंक्रान्तेश्च प्राग्विषुवद्दिनं भवति । एवं मकरकर्कटसंक्रमतः प्रागयनदिनम् । तस्मिन् विषुवद्दिने मध्याही या छाया सा पलभा ॥

 अस्य क्षेत्रस्य वासना गोले । ४६ ॥

 इदानी पञ्चज्यासाधनमाह

युक्तायनांशादपमः प्रसाध्यः
कालौ च खेटात् खलु भुक्तभोग्यौ ।
जिनांशमौव्र्या १३९७ गुणिताकदोज्य
त्रिज्यो ३४३८ द्रृता क्रान्तिगुणोऽस्य वर्गम् ।। ४७ ।।

त्रिज्याकृते: ११८१९८४४ ओह्य पदं युजीवा
क्रान्तिर्भवेत् क्रान्तिगुणस्य चापम्।
अक्षप्रभासंगुणितापमज्या
तद्द्वादशांशो भवति क्षितिज्या ।। ४८ ।।

 सा त्रिज्यकाघ्नी विहता घुमौव्या चरज्यकास्याश्च धनुश्वरं स्यात् ।

 वा० भा०—अत्र खेटादित्युपलक्षणम् । यस्मात् खेटाल्लग्नाद्वापमः साध्यस्तस्मात् सायनाशादेव । तथा यस्मादुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपि सायनशादेव । सायनार्कस्य दोज्र्या दिनभागज्यया गुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम् ।

 अस्योपपत्तिः-विषुवत्क्रान्तिवृत्तयोर्याम्योत्तरमन्तरं क्रान्तिः । तयोः संपाते क्रान्त्यभावः । ततस्त्रिभेऽन्तरे परमा जिनतुल्यभागाः । अतस्तत्संपातादारभ्य क्रान्तिः साध्या । उदयाश्च तत एव । स तु संपातो मेषादेः प्रागयनांशतुल्येऽन्तरे ॥ अतः सायनांशात् खेटात् क्रान्तिर्भुक्तभोग्यकाली चेल्युक्तम् । यदि त्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्या लभ्यते तदेष्टज्यया किमिति । फलं क्रान्तिज्या विषुवद्वृत्तात् तिर्यग्रूपा भवति । क्रान्तिज्या भुजस्त्रिज्या कर्णस्तद्वर्गान्तरपदमहोरात्रवृत्तव्यासार्धम् । सैव द्युज्या ।

 अथ कुज्योच्यते-यदि द्वादशकोटेः पलभा भुजस्तदा क्रान्तिज्याकोटेः किमिति । फलं क्षितिजोन्मण्डलयोर्मध्येऽहोरात्रवृत्ते ज्यारूपं स्यात् सैव कुज्या । सा धनुःकरणार्थ त्रिज्यावृत्ते परिणाम्यते । यदि द्युज्याव्यासार्ध एतावती तदा त्रिज्याव्यासार्थे किमिति फलं चरज्या ।तद्धनुश्व

 अथ प्रकारान्तरेण चरानयनमाह

स्वदेशजस्तच्चरखण्डकैर्वा लघुज्यकावद्रविदोस्त्रिभागान् ॥४९॥
शांत्रेतयस्य यानि चराण्यधोऽधः परिशोधितानि ।
तानि स्वदेशे चरखण्डकानि दिङ्नागसत्र्यंशगुणैः १०॥८॥॰३. विनिघ्नी ॥९०।

सि०-१७

पलप्रभा तोयपलात्मकानि स्थूलानि वा स्युश्रखण्डकानि ।
स्थूलं चरं चाम्बुपलात्मकं तैस्तत्प्राणचापं यदि वापि सूक्ष्मम् ॥५१।।

 वा० भा०- अथवा तच्चरं वक्ष्यमाणेस्त्रिभिः खण्डकै: स्वदेशजैलघुज्याप्रकारेणांशमितेर्दशासमित्यादिना साध्यम् ॥ कस्मादित्याह-- रविदोस्त्रिभागात् ॥ अकस्य सायनांशस्य यो भुजस्तस्य यस्त्र्यंशस्तस्मादंशमितेर्दशासमित्यादिना ॥ अथ खण्डकानि । मेषादिराशित्रितयस्येत्यादि सुगमम् ॥ अथ स्थूलखण्डकैर्यच्चरं तत् स्थूलं पानीयपलात्मकं भवति । तत् षड्गुणं प्राणात्मकम् । तस्माद्यदि धनुः क्रियते तदा सूक्ष्मं चरार्धं स्यात् ॥  अत्रोपपतिः-एकमड्गुलं पलभां प्रकल्प्ष्य एकद्वित्रिराशीनां पृथक् चराण्यानीय तानि षड्भविभज्य पानीयपलात्मकानि कृत्वा यावदधोऽधी विशोध्यन्ते तावद्दङ्नागसत्र्यंशगुणा उत्पद्यन्ते । अतोऽनुपातः । यद्य काङ्गुलया पलभयैतानि चरखण्डानि तदेष्टया किमिति । एवं चरखण्डानि स्युः । परं तानि ज्यात्मकानि । यतः पूर्वं स्वल्पत्वात् धनुर्नोत्पन्नम् । अत एव तत्प्राणचापं यदि वापि सूक्ष्ममित्युक्तम् । खण्डकैश्चरकरणे लघुज्यासाधनवद्वासना ॥ तत्र लघुज्याखण्डकानि नव, चरखण्डकानि त्रीणि, परमे राशित्रये भुजे यथा त्रीणि लक्ष्यन्ते तदर्थ रविदोस्त्रिभागादित्युक्तम् ।४८६-५१॥ इदानी दिनरात्रिमानमाह—

चरघटीसहिता रहिताः क्रमातिथिमिता घटिकाः खलु गोलयोः ।
भवति तद् द्युदलं निजसावनं खगुणतः पतितं रजनीदलम् ॥५२॥

 वा० भा०-पञ्चदश नाडन्य उत्तरगोले चरघटीभिः सहिता दक्षिणे रहिताः । एवं कृते निजसावनं द्युदलप्रमाणं भवति । यस्य ग्रहस्य चरं तस्येत्यर्थः । दिनदलं त्रिशतो विशुद्ध' रात्रिवलं भवति ।  अत्र वासना । उन्मण्डलयाम्योत्तरवलययोर्मध्ये पञ्चदश घटिकाः । उन्मण्डलादधः क्षितिजमुत्तरगोले चरार्धकालेनातस्तदधिकाः पन्चदश घटिकाः । याम्यगोले तु तदूध्र्वमतश्चरोनास्तत्र पञ्चदश ।। ५२ ।।

इदानीं ग्रहाणां चरकर्माह

चरध्नभुक्तिर्बुनिशासु भक्ता तयोनयुक्तः खचरो विधेयः ।
क्रमादुदग्दक्षिणगोलगेऽकें सूर्योदये व्यस्तमतोऽस्तकाले' ॥५३॥

 वा० भा० - ग्रहस्य भुक्तिश्वरासुभिर्गुण्याहोरात्रासुभिः २१६५९ भाज्या । फलकलाभिरुत्तरगोले ग्रहो रहितो, दक्षिणगोले सहितः । एवमौदयिको ग्रहः । यद्यस्तकालिकस्तदातो व्यस्तम्। उत्तरगोले सहितो दक्षिणगोले रहित इत्यर्थः ।


१. अत्र श्रीपतिः--

ग्रहगतिचरखण्डप्राणपिण्डाभिघातादहरसुभिरवाप्तं ताश्च लिप्ता ग्रहेषु ।
धनमृणमुदये स्युर्याम्यसौम्येऽर्कगोले न दिनरजनिमध्ये व्यस्तमस्ते विधेयम् ।

 (सि० शे० स्प० ६९ श्लो०) पपत्तिः-- ये लड्रोदयकालिकास्ते स्वोदयकालिकाः क्रियन्ते। अत्र तदुदययोर्मध्ये चरकालः । ततोऽनुपातः यद्यहोरात्रासुभिः २१६५९ गतिकला लभ्यन्ते तदा चरासुभिः किमिति । फलकलाभिरूनो ग्रह उत्तरगोलस्थेऽर्केऽतः क्रियते यतस्तत्र लङ्कोदयात् प्राक् स्वोदयः । यल्लङ्कायां क्षितिजं तदन्यदेश उन्मण्डलम् । अत उन्मण्डलादधःस्थे क्षितिजे ऋणम् ॥ दक्षिणगोले तूपरिस्थिते धनम् । अस्तकाले त्वस्माद्विपरीतम् । यतस्तत्रोन्मण्डलं प्राप्य पश्चात् क्षितिजं प्राप्नोति रविरुत्तरगोले दक्षिणगोले त्वादावेव । एवं सर्वमुपपन्नमित्यादि वासना गोले सम्यगभिहिता । इह संक्षिसीत्त ॥५३॥

अथ लड्रोदयसाधनमाह- -

एकस्य राशेर्चुहती ज्यका या द्वयोखिभस्यापि कृतीकृतानाम् ।
स्वस्वापमज्याकृतिवर्जितानां मूलानि तासां त्रिगुणा ३४३८ हतानि ॥५४॥
स्वस्वद्युमौव्यं विभजेत् फलानां चापान्यधोऽधः परिशोधितानि ।
क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकानामुदयासवः स्युः ॥५५॥

 वा० भा०-एकस्य राशेबृहती ज्येत्यष्टमी ज्या । द्वयोरिति षोडशी ज्या । त्रिभस्येति त्रिज्या । आसां वर्गितानां स्वकीयस्वकीयक्रान्तिज्यावर्गवजितानां मूलानि त्रिज्यागुणितानि स्वस्वद्युज्यया विभजेत् । फलानां चापान्यधोऽध: परिशोधितानीति तृतीयात् द्वितीय, द्वितीयात् प्रथम शोध्यम् । प्रथभं तथाविधमेव ॥ एवं लङ्कोदयासवः स्युः ।

 अत्रोपपत्तिः-अत्रोद्गच्छतः क्रान्तिवृत्तस्य तिर्यक्स्थतत्वात्त्र्यस्त्राणि क्षेत्राण्युत्पद्यन्ते । तद्यथा—मेषान्तस्य ज्या क्रान्तिवृत्ते कर्णः । तत्क्रान्तिज्या लङ्काक्षितिजे भुजः ॥ तद्वर्गान्तरपदं मेषान्तेऽहोरात्रवृत्ते कोटिः । एवं राशिद्वयस्य ज्या कर्णः ॥ तत्क्रान्तिज्या भुजः ॥ तद्वर्गान्तरपदं वृषभान्तेऽहोरात्रवृत्ते कोटिः ॥ एवं त्रिराशिज्या कर्णः । परमा क्रान्तिज्या भुजः ॥ परमाल्पद्युज्या कोटिः । एताः कोटयश्चापकरणार्थं त्रिज्यावृत्ते परिणामिताः । त्रिज्यागुणाः स्वस्वद्युज्यया भक्तास्तासां चापानि। प्रथमं मेषोदयस्य कालः। द्वितीय राशिद्वयस्य । तृतीयं राशित्रयस्य। अतो विश्लेषितानीत्युपपन्नम् ॥५४-५५॥

इदानों प्रकारान्तरेणाह- -

कीटादिराश्यन्तजकोटिजीवास्त्रिज्या ३४३८ गुणाः स्वस्वदिनज्ययाप्ताः ।
चापीकृताः प्राग्वदधो विशुद्धाः कीटादिकानामुदयासवो वा ॥५६॥

 वा० भा० - कीटादिराश्यन्तजकोटिजीवास्ता एकद्वित्रिराशिज्या भवन्ति १७१९ २९ ७ ॥३४३८॥ एतास्त्रिज्यया गुण्याः स्वस्वदिनज्यया भक्ता इति । यैव वृषभान्ते द्युज्या सैव कीटान्तेऽपि ३२१८ । यैव मेषान्ते द्युज्या सैव सिहान्तेऽपि ३३६६ । कन्यान्ते द्युज्या त्रिज्यैव ३४३८ ।। अभिस्ता भाज्याः फलानां चापान्यधोऽधः शुद्धानि कीटादीनामुदयासवः स्युनिरक्षे वा । त एव मिथुनवृषभमेषाणामित्यर्थः ।  अत्रोपपत्तिः-क्रान्तिवृत्ते वृषभान्ते सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं कीटानैः ने तस्य सूत्रस्यार्धमेकराशेज्र्या भवति । एवं सूत्रस्यैकमग्र मेषान्ते बद्ध्वा द्वितीय सिहान्ते तस्य सूत्रस्यार्धं राशिद्वयस्य ज्या भवति ॥ एवं मेषतुलादौ बद्धसूत्रस्यार्धं त्रिज्या । एता एव वृषभान्तमेषान्तमीनान्ताहोरात्रवृत्तपरिणतानां चापान्तराणि कीटादिकानामुदया भवन्तीति गोले प्रदर्शयेत् ॥५६॥ इदानी पुनः प्रकारान्तरेणाह

मेषादिजीवास्त्रिगृहद्युमौव्यां ३१४१ क्षुण्णा हृताः स्वस्वदिनज्यया वा ।
चापीकृताः प्राग्वदधो विशुद्धा मेषादिकानामुदयासवः स्युः ॥५७॥

वा० भा०-स्पष्टार्थमिदम् ।
अस्योपपत्तिर्गोले कथितैव सुगमा च ।॥५७॥

अथ निष्पन्नास्तानसूनाह ‌-

तेऽभ्राद्रिभूपा १६७० गुणगोऽद्रिचन्द्राः १७९३
सप्ताग्निनन्देन्दुमिता १९३७ १अथैते ।
क्रमोत्क्रमस्थाश्चरखण्डकेः स्वेः
क्रमोत्क्रमस्थैश्च विहीनयुक्ताः ॥९८॥ V
मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च विलोमसंस्थाः* ।


१. अत्र लल्ल:-

ते चासवो गगनभूधरषट्कचन्द्राः पञ्चाङ्कसप्तशशिनोऽक्षगुणाङ्कचन्द्राः ।
व्यस्तास्तथा निजचरार्धविहीनयुक्ताः षण्णा क्रमात् स्वविषये पुनरुत्क्रमाच्च ।

( शि० धी० ग्र० ग० त्रि० ९ श्लो०)

सूर्यसिद्धान्ते -खागाष्टयोऽर्थगोगैकाः शरत्र्यङ्कहिमांशवः ।

२. अत्र बापूदेवोक्त लङ्कोदयनिरपेक्षमाद्यपदे स्वदेशोदयसाधनम्—
अक्षज्यका च त्रिगृहद्युजीवा चते पृथक् त्रिज्यकया विनिघ्न्यौ ।
मेषादिराश्युत्थदिनज्ययासे तच्चापभागान्तरजातमौव्य: ॥
मेषादिराशिज्यकया हताया लम्बज्ययासस्य धनुःकला याः ।
ता एव मेषाह्युदयासवः स्युः स्वदेशजाश्चाद्यपदे किलैवम् ।

शा० बापूदेवोत्तं द्वितीयपदे स्वदेशोदयसाधनम्‌

तःच्चापभागान्तरजातमौर्वीस्थाने तु तच्चापलवैक्यमौर्वी ।
कार्या ततश्चोक्तवदेव कुर्याद्भवेयुरेवंहद्युदयाख्यभागाः ।
अस्मिन्पदेऽब्धिद्विकलाधिकाक्षाशुगांशतश्चाभ्यधिकाक्षदेशे ।
ये स्युद्वितीयोदयश्चापभागास्तदूनिताः खेभभुवो विधेयाः ।
सर्वत्र या स्याच्चरमोदयज्या कार्यास्तदुत्थोदयभागहीनाः ।
खाष्टेन्दवस्ते हद्युदयाख्यभागास्तेषां कलाः स्वोदयजासवः स्युः ।
मेषादिराशित्रितयस्य ये ते क्रमेण कन्याहरिकर्कटानाम् |
ज्ञेयं बुधव्यक्षपुरोदयानां ज्ञान विना स्वोदयसाधन हि।

 उदेति राशिः समयेन येन तत्सप्तमोऽस्तं समुपैति तेन ॥५९॥

 वा० भा०-अत्र धनु:करणे जीवानां स्थूलत्वाद्द्वतीयतृतीयावृदयौ नान्यैः सम्यक् पठितौ । अत्र प्रथमप्रकारेण प्रथम उदयो गृह्यते । द्वितीयप्रकारेण द्वितीयतृतीयौ। शेष स्पष्टार्थम् ।

 अत्रोपपत्तिः-निरक्षस्वदेशाकर्षोदययोरन्तरं चरम् ॥ निरक्षे स्वदेशे च मेषादिः सममुदेति । मेषान्त आदौ स्वक्षितिजे, तत उन्मण्डले लगति । अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति । एवं वृषमिथुनयोरपि । कक्र्यादौ तु चरखण्डानामपचीयमानत्वाद्धनं तानि परिणमन्ति । तुलादौ तून्मण्डलस्याधःस्थितत्वाच्चरखण्डानि धनं भवन्ति । मकरादौ तु चरखण्डानामपचीयमानत्वादूण परिणमन्ति । इत्यादि गोले सम्यग्विलोक्यते ॥५८-५९॥

 इदानीं नैपुण्यमाह--

क्षेत्राणा स्थूलत्वात् स्थूला उदया भवन्ति राशीनाम्।
सूक्ष्माथीं होराणां कुर्याद्दुक्काणकानां वा' ॥६०॥

वा० भा०-यथा राश्युदयाः साधितास्तथा होरोदया अपि साध्याः । तद्यथा—पञ्च दशादिपञ्चदशभागोत्तरभागानां ज्या होराज्याः षड् भवन्ति । ताभिमिथुनान्तद्युज्या ३१४१ पृथक् पृथग्गुण्या स्वस्वद्यज्यया भाज्या। फलानां धनूंष्यधोऽधः शुद्धानि ॥ षष्ठात् पञ्चमं, पञ्चमाच्चतुर्थमित्यादि । शेषाणि हीरोदयासवो भवन्ति ॥ एवं दशादिदशोत्तरभागैद्वेष्काणोदया भवन्ति । ते च नव । तथा होरांशानां षट् चराणि यान्यधोऽधः शुद्धानि तानि तेषां चरखण्डानि । तैः क्रमोत्क्रमस्थैः क्रमोत्क्रमस्थाः ऊनयुताः सन्तः स्वदेशे हारोदया भवन्ति । मेषादीनां द्वादश । ते च व्यस्तास्तुलादीनाम् । एवं चतुविशतिः २४ । एवमेव दृक्काणोदयाः षट्त्रशत् । तथा चाकस्य सायनांशस्य भागाः पञ्चदश १५ हृता गतहोराः स्युः । शेषांशास्ते भुक्तास्ते पञ्चदशभ्यः शुद्धा भोग्यांशाः स्युः । भाग्यांशघ्नः स्वदेशहोरोदयः पञ्चदशहृतः फलं भोग्यासवः स्युस्ता- निष्टासुभ्यो विशोध्य तदग्रतो होरोदयांश्च शोधयेत् । शेषं पञ्चदशगुणमशुद्धहोरोदयेन भजेत् । फलं लवाः । अशुद्धपूर्वाणां होरोदयानां संख्यया गुणितैः पञ्चदशभिर्युताः सन्तो लग्नस्यांशा भवन्ति । एवं लग्नात् कालसाधनेऽपि । एवमेव दृक्काणोदयैरपि लग्नसाधनम् ॥ तत्र पञ्चदश- स्थाने दश १० गुणने भञ्जने च कल्प्याः ॥एवं होरोदयैदृक्काणोदयैर्वा साधितं लभ्नादिकमुद- यान्तराख्यं कर्म च सूक्ष्मं भवति। अन्यथा स्थूलम्।।६०।

 इदानी भुजान्तरमाह--

भानोः फलं गुणितमर्कयुतस्य राशेव्र्यक्षेोदयेन खखनागमही१८००विभक्तम्।
गत्या ग्रहस्य गुणितं द्युनिशासुभक्तं स्वर्णं ग्रहेऽर्कवदिदं तु भुजान्तराख्यम् ॥६१॥


१. अत्रायभटः ।

द्रष्काणज्याः सर्वा मिथुनान्तद्यज्यया निघ्न्यः ।
स्वस्वद्युज्यामत्तास्तच्चापकला मवन्त्यसवः ॥

 बा० भा०-अर्कस्य यद्भुजफल यस्मिन् राशौ रविर्वर्तते तस्य राशे: सम्बन्धी यो निरक्षो-

दयस्तेन तद्गुणितं राशिकलाभिः १८०० भक्ततं, पुनर्ग्रहगत्या गुणितमहोरात्रासुभिः २१६५९ भक्तं यत् फलं तद्ग्रहेऽर्कवद्धनणं कार्यम् । यद्यकस्य भुजफलं धनं तदा सूर्यस्यान्येषां च धनम् । यदि ऋणं तदा ऋणमित्यर्थः ।

 अत्रोपपति:-ये मध्यमाकौंदयिकास्ते स्फुटाकौंदयिकाः क्रियन्ते। तत्रार्कफलस्यासुकरणे ऽनुपातः ॥ यदि राशिकला १८०० निरक्षोदयासुभिरुद्गच्छन्ति तदा फलकलाः कतिभिरिति । लब्धं भास्वत्फलोत्था असवो भवन्ति । अथान्योऽनुपातः ॥ यदि द्युनिशासुभिर्गतिकला लभ्यन्ते तदैभिः किमिति । ताः कला अतो ऋणं धनं यतो मध्यमाकॉदयात् प्राक् स्फुटाकोदय. स्यादृणे तत्फले स्वे यतोऽनन्तरमित्युपपन्नम् ।॥६१॥

 इदानीमुदयान्तमाह--

युक्तायनांशस्य तु मध्यमस्य भुक्तासवोऽर्कस्य निरक्षदेशे ।
मेषादिभुक्तोदयसंयुता ये यश्चायनांशान्वितमध्यभानोः ॥६२॥
लिप्तागणस्तद्विवरेण निध्नी गतिग्रीहस्य द्युनिशासुभक्ता ।
स्वर्ण ग्रहे चेदसवोऽधिकोना इदं ग्रहाणामुदयान्तराख्यम् ॥६३॥

 वा० भा०-मध्यमार्कस्य सायनांशस्य ये राशेर्मुक्तभागास्तैस्तदुदयं निरक्षदेशीयं संगुण्य त्रिशता विभजेत् फलं तस्य राशेभुक्तासवः ॥ अथ मेषाद्या येऽर्केण भुक्ता राशयस्तेषां च निरक्षो- दयासवस्तत्र योज्यास्ते मेषादिभुक्तोदयासवः स्युः ॥ अथ मध्यमार्कस्य सायनांशस्य कलाः कार्याः ॥ तासां कलानां तेषामसूनां च यदन्तरं तेन ग्रहगतिगुण्या द्युनिशासुभिर्भाज्या लब्धाः कला ग्रहे धनं कार्याः ॥ यदि कलाभ्योऽसवोऽधिकाः स्युः ॥ यदि न्यूनास्तदा ऋणम् ॥

 अत्रोपपत्तिः--इह यः पूर्वमहर्गणः कृतः स मध्यमसावनमानेन स्फुटसावनस्य चल- त्वात् ॥ रविमध्यगतिकलातुल्यासुभिः सहिता नाक्षत्राः षष्टिघटिकाः ६० ॥ ५९ ॥ ८ ॥ इदं मध्यममर्कसावनम् । ता गतिकला यैरसुभिरुद्गच्छन्ति तद्युताः षष्टिघटिकाः स्फुटसा- वनम् ॥ तच्चलम् । प्रत्यहं गत्यन्यत्वात् »तिमासं राश्युदयान्यत्वाच्च । तादृशोऽहर्गणः कर्तु नायातीति मध्यम: कृतः । तेन सम्यगकोंदये ग्रहा न भवन्ति । कदाचिदकौंदयातू प्राक कदाचिदनन्तरम् । अत एव प्रागुक्तम्—

दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः ।
इति ।
अथ स्फुटमध्याहर्गणयोरन्तरानयनमू--

 मेषादेरारभ्य येऽर्कभुक्ता राशयस्ते यैरसुभिरुद्गच्छन्ति त एकीकृताः ॥ तावत्यस्वात्मके काले भदिनान्तादूध्वंमहर्गणेन भवितव्यम् ॥ अथ च मेषादिभुक्तकलातुल्येऽन्तरे कृतः । अतोऽसूनां कलानां च यदन्तरं तावद्भिरसुभिरहर्गणोऽन्तरितः । यद्यहोरात्रासुभिर्गतिलभ्यते तदभिरन्तरासुभिः किमिति । फलं ग्रहेषु स्वं यद्यसवोऽधिकाः ॥ अन्यथा ऋणमित्येतदुक्ततं युक्तमेव ॥ ६२-६३ ॥ इदानीं येऽस्योदयान्तरस्य वासनां न बुध्यन्ति तेषां प्रतीत्यर्थमन्यदप्याह

चेत् स्वोदयैः स्फुटरवेरसवः कृतास्ते
विश्लेषिताश्च यदि मध्यरवेः कलाभिः ।
बाह्रन्तराख्यमुदयान्तरको चराख्यं
कमंत्रयं विहितमौदयिके तदा स्यात्। ६४ ॥

 वा० भा० -यदि स्फुटरवेः स्वोदयेन भुक्तासवः कृता मेषादिस्वोदयैश्च युतास्तेषामसूनां मध्यमार्ककलानां च यदन्तरं तेन भुक्तिर्गुणिता द्युनिशासुभिर्भक्ता । यद्यसवोऽधिकास्तदा फलं ग्रहे स्वमन्यथा ऋणम्। एवं कृते सति भुजान्तरमुदयान्तरं चराख्यं च कर्मत्रयमपि कृत स्यादौदयिके ग्रहे। ६४ ॥  इदानी प्रकारान्तरेणोदयिककर्माह--

मध्याद्रवेरयनभागयुताद्द्विनिघ्नाद्
दोज्य लघुगीतिगुणा खनगाश्वि २७० भक्ता ।
 स्वर्णं ग्रहे युगयुजोः पदयोर्विलिप्तास्वेवं
स्फुट खलु भवेदुदयान्तरं वा । ६५ ॥

 वा० भा०-मध्यमार्कस्य सायनांशस्य द्विगुणितस्य या लघुखण्डकैर्दीज्य तया गुणिता ग्रहगतिः खससयमैः २७० हृता फलं विकलादि ग्रहे धनम् । एवं युग्मपदस्थितेऽर्के । अयुग्मपदस्थिते त्वृणम् ॥

 अत्रोपपत्तिः--क्रान्तिवृत्तस्य चत्वार्यपि पदानि पृथक् पृथक् पञ्चदशभिः पञ्चदशभिर्घटिकाभिरुद्गच्छन्ति । परं नैकैको राशिः पञ्चभिरत उदयान्तरकर्म पदमध्यं यावदुपचीयते । अत एव पदान्तेषु तस्याभाव । पदमध्येषु परमता । यदत्र निरक्षोदयैः कर्म दशितं तद्बालावबोधार्थम् । तत् स्थूलम् । उदयानां स्थूलत्वात् ॥ अत एवार्यभटादिभिः सूक्ष्मत्वार्थं वृक्काणोदयाः पठिताः ॥ इदमुदयान्तरं कर्म यथा सम्यग्भवति तथोच्यते' ॥ मध्यमार्कस्य सायनांशस्य दोज्र्यों द्युज्यां च कृत्वा तया द्युज्यया सा दोष्ज्र्या भाज्या मिथुनान्तझुज्यया गुणनीया । तस्या धनुषो येऽसवस्तैर्मध्यमाकस्य सायनांशस्य भुजकला ऊनाः सत्यः स्फुटा अन्तरासवो भवन्ति । तैरुदयोऽन्तरित इत्यर्थः । एवं पदमध्ये षड्वशतिः २६ पलानि किञ्चिदधिकानि भवन्ति । तानि ज्याप्रकारेण साधयितुमकों द्विगुणितः । द्विगुणितस्यार्कस्य यावद्भुजः क्रियते तावत्


१. अत्र बापूदेवः—

ध्यातू खरांशोरयनांशयुक्ताद्द्विघ्नाद्भुजज्या बृहती विनिघ्नी ।
परापमव्यस्तगुणेन दृग्घ्न्या द्युजीवयासा ग्रहभुक्तिनिघ्नी ।
हृता द्युरात्रासुभिरासलिप्सा ग्रहे विधेयाः स्वमृणं क्रमेण ।
सहस्ररश्मी युगयुक्पदस्थे सुसूक्ष्ममेवं ह्यदयन्तरं स्यात् ।

पदमध्ये राशित्रयं भवति । तद्दोष्ज्र्यया लघ्व्या षड्वंशत्या चानुपातः । यदि खार्कमितया दोज्र्यया षड्रविशतिलभ्यते तदाभीष्टया किमिति। अत्र षड्रविशत्या खाकी अपवर्तिता गुणकस्थाने रूपम् १ हरस्थाने साधश्चित्वारः । फल पानीयपलानि । पुनरन्योऽनुपातः । यदि पानीपलषष्टया गतिकलातुल्या विकला लभ्यन्ते तदैभिः किमिति ॥ पूर्व' लघ्वी दोज्य गुणः सार्धाश्चत्वारो हरः ॥ इदानीं षष्टिर्हरः ॥ अतो ग्रहगतेर्दोज्य गुणः ॥ हरयोर्घातो हरः खनगाश्विन २७० इत्युपपन्नम् ॥ ओोजपदेऽसवः कलाभ्य ऊना एव भवन्ति, अतस्तत्र ऋणम् । युग्मपदे त्वधिका अतस्तत्र धनम् ॥ ६५ ।।

इदानीं तिथिकरणभयोगानां साधनमाह--

रवि १२ रसैः ६ विरवीन्दुलवा हृताः फलमितास्तिथयः करणानि च ।
कुरहितानि च तानि बवादितः शकुनितोऽसितभूतदलादनु ॥६६॥
ग्रहकलाः सरवीन्दुकला हृताः खखगजैश्च ८०० भयोगमिति क्रमात् ।
अथ हुताः स्वगतंष्यांवांलांसकाः स्वगांतांभश्व गतागतनांडकाः ॥६७॥

 वा० भा० व्यकेंन्दोभगा द्विष्ठाः । एकत्र रविभिभज्यिास्तत्र फल गतास्तिथयः । न्यत्र रसैभाज्याः । फल गतकरणानि । तानि त्वेकोनानि बवादितो भवन्ति। कृष्णचतुर्दश्यर्धादुपरि यान्यवशिष्यन्ते त्रीणि चतुर्थ प्रतिपत्प्रथमार्थे च । एतानि चत्वारि शकुनितः ।। शकुनिच। तुष्पदनार्गाकस्तुघ्नानीति शेषः । यस्य ग्रहस्य नक्षत्रं ज्ञातुमिष्यते तस्य कलाः कार्याः । तथा चन्द्राकयोगस्य कलाः कार्या: । उभयत्र शताटकेन ८०० हते प्रथमस्थाने गतभानि द्वितीयस्थाने गतयोगाः ।

 अथ यान्यवशिष्टानि तानि गतानि। तानि स्वस्वहरच्युतानि गम्यानि स्युः । तेषां गतानां सम्बन्धिन्यो विकला: स्वस्वगतिभिभजिया: । यल्लभ्यते ता गतघटिका भवन्ति । यद्यष्याणाँ विकला भक्तास्तदैष्या घटिका भवन्ति ।

 अत्रोपपत्तिः--यदि व्यर्केन्दोश्चकांशैः ३६० त्रिशत् ३० तिथयो लभ्यन्ते तदैभिः किमिति । अत्र त्रिशतापर्वातिते हरे जातो द्वादश हरः ॥ अथ यदि चक्रांशैः ३६० करणानि लभ्यन्ते तदैभिः किमिति । अत्रापि षष्टव्यापर्वातिते जातो हरः षण्मितः । अथ यदि चक्रकलाभिः २१६०० ससविशतिभानि लक्ष्यन्ते योगा वा तदाभि: किमिति । अत्रापि ससवशत्यापवर्तने कृते जातोऽष्टशती हर उभयत्र । अथ घटीकरणार्थमनुपातः । यदि गतिकलाभिः षटिघटिका लभ्यन्ते तदा गतैष्याभिः किमिति फलं गतैष्या घटिकाः । अथ कलाः षष्टच्या गुणिता विकलाः स्युरित्यत उक्तम् ‘अथ हृताः स्वगतैष्यविलिसिकाः' इति सर्वमुपपन्नम् ॥ ६६-६७ ।।

 इदानी नतकर्माह—

तिथ्यन्तनाडीनतबाहुमौव्र्या लध्व्याकशीतांशुफले विनिघने ।

क्रमेण भक्ते नखगोसमुद्रैः ४९२० क्वङ्गाग्निवेदैः ४३६१ फलहीनयुक्तः।

प्राक्पश्चिमस्थस्तरणिर्विधुः प्रागृणे फले युक्त इतोऽन्यथोनः ।
मुहुः स्फुटातो ग्रहणे रवीन्द्वोस्तिथिस्त्विदं जिष्णुसुतो जगाद१ ॥६८॥

 वा० भा०-चन्द्रग्रहेऽर्कग्रहे वा यास्तिथ्यन्ते नतनाड्यस्ता रस ६ गुणा नतभागा भवन्ति । तेषां लध्वी दोज्य साध्या । तयाकशीतांशुभुजफले गुण्ये । अकस्य नखगोसमुद्वैश्चन्द्रस्य क्वङ्गाग्निवेदैर्भाज्ये । यदि फले अंशाद्य गुणिते तह्यशाद्या लब्धिग्रह्या । यदि कलाद्य तहिं कलाद्या तेन लब्धफलेन प्राक्कपालस्थो रविहीनः कार्यः ॥ यदि पश्चिमस्थस्तदा युक्तः । विधुस्तु प्राक्कपालस्थे ऋणे च फले वर्त्तमाने युक्तः कार्यः । अतोऽन्यथा प्राक् पश्चाद्वा हीन एव । अतः पुनस्ताभ्यां तिथिः । पुनर्नतकर्म च यावदविशेषः । इदं जिष्णुसुतो जगादेति । एतदागमप्रामाण्येनास्माभिलिखितमित्यर्थः । चतुर्वेदाचार्येणाप्प्युपलब्धिरेव वासनेत्यभिहितम् । यदीदृश्युपलब्धिरस्ति तदास्माभिः किं नाङ्गीकर्तव्यमिति भावः ।  अथ ब्रह्मगुप्सोक्तमुच्यते--अत्र त्र्यंशोनश्चतुर्दश नीचोच्चवृत्तपरिधिभागा रवेः पठिताः ॥ यथा ये जिनकलोनरदा हिमांशोस्ते याम्योत्तरमण्डलस्थस्यैव । रवेर्भध्याह्मस्थस्य परिधिभागा ऋणे फले प्रागुन्मण्डलस्थस्य कला विशत्यधिकाः पश्चाद्दूनाः । धनफले तु प्रागूनाः पश्चादधिकाः ।  पू म प पू म प ऋणफले  १४ १३ १३ धनफले १३ १३ १४

 अथ चन्द्रस्य मध्याहस्थस्य परिधिभागाः प्रागुन्मण्डलस्थस्य ऋणे वा धने वा फले द्विपञ्चाशता ५२ कलाभिरूनाः । पश्चादृणे फले ताभिः कलाभिः ५२ युताः धने तु ताभिरूनाः । पू म प पू म प ऋणफले ३० ३१ ३२ धनफले ३० ३१ ३० YY R & RØ Y6ʻY R% YY6 ́

 अवान्तरे त्वनुपातात् परिधिभागानानीय तैः स्फुटीकरणं कृत्वेदानीं तत्संस्कारः क्रियते । तत्रानुपातः । यदि त्रिज्यातुल्यया नतभागज्यया भागत्रयंश. परिध्यन्तरं तदेष्टया किमिति । अत्र नतभागज्याया भागत्र्यंशो गुणस्त्रिज्या हरः १२० एवं कृते सति नतज्यायाः षष्टयधिकशतत्रयं भागहारः । फलं स्फुटपरिध्यन्तरम् । अथान्योऽनुपातः । यदि त्र्यंशीनैश्चतुर्दशभिः परिधिभागैरिदं फलं * लभ्यते तदा स्फुटपरिध्यन्तरेण किमिति । अत्र फलस्य नतज्या गुणः परिध्यंशाः


१ तथाच ब्रह्मगुप्त - on

तद्द्युदलपरिध्यन्तगुणा हृता त्रिज्यया स्वनतजीवा ॥
ऊने धनमृणमधिके दिनार्धपरिधौ स्फुट: परिधि:। (ब्रा०स्फु०सि० २ अ २२ श्लो.)

२. मन्दफलमित्यर्थ:  सि०-१८ षष्टघधिकशतत्रयं च हरः ।। इदानी हरयोघोते उत्पन्ना नखगोसमुद्राः । एवं चन्द्रस्यापि* । तत्र परिध्यन्तरं द्विपञ्चाशत् कलाः ५२ ॥ ६८-६९ ।।

 इदानीं स्फुटग्रहस्य तात्कालिकीकरणमाह

यातैष्यनाडीगुणिता द्युभुक्तिः षष्ट्या ६० हृता तद्रहितो युतश्च ।
तात्कालिकःस्यात् खचरःशशीनौ तिथ्यन्त एवं समलिप्तिकौ स्तः ॥७०॥

पूर्णान्तकाले तु समी लवाद्येर्दशन्तकालेऽवयवैगृहाद्येः

वा० भा० -- स्पष्टम्
वासनापि सुगमा त्रैराशिकेन । ७० ॥
इदानी सूक्ष्मनक्षत्रानयनमाह
स्थूलं कृतं भानयनं यदेतज्ज्योतिर्विदां संव्यवहारहेतोः ॥७१।।
सूक्ष्मं प्रवक्ष्येऽथ मुनिप्रणीतं विवाहयात्रादिफलप्रसिद्धयै ।
 अध्यर्धभोगानि ११८९ ।। ९२ षडत्र तज्ज्ञाः
प्रोचुविंशाखादितिभधुवाणि  || \9Հ
षडर्घभोगानि च ३९५ ॥ १७ भोगिरुद्र
वातान्तकेन्द्राधिपवारुणानि ।
शेषाण्यतः पञ्चदशैकभोगा
न्युक्तो भभोगः शशिमध्यभुक्तिः ७९० ।। ३५ ॥ ७३ ।।
सर्वर्क्षभोगोनितचक्रलिप्ता वैश्वाग्रतः स्यादभिजिद्भभोगः ।
कलीकृतादिष्टखगाद्विशोध्य दास्रादिभोगान् गतभानि विद्यात्।७४।।


१. त्रिज्यातुल्यया नतभागज्यया १२० इदं परिध्यन्तर भागात्मक है: तदेटया किमिति । अत्र त्रिज्यायाः षष्टिगुणाया द्विपञ्चाशतापवतें कृत इटिनतज्याया हरो लभ्यते । इष्टनतज्या बडैट इदं स्फुटपरिध्यन्तरम् । यदि जिनकलोनरर्द: ३१ ॥ ३६ परिधिभागैरिद फल लभ्यते तदा स्फुटपरिध्यन्तरेणानेन द्वै किमिति । अत्रापि हरयोर्घातो हरः स्यादिति जाताः क्वङ्गाग्निवेदाः ४३६१ ।।

२. अत्र लल्ल:--

 मासान्ते रविशशिनौ समौ भवेतां पक्षान्ते लवकलिकाविलिप्तिकाभिः ।

 अन्यस्यामपि च तिथौ सदावसाने तुल्यौ स्तः खलु कलिकाविलिप्तिकाभिः ।

( शि० धी० ग्र० ग० स्प० '२७ श्लो०) । 

विशुद्धसंख्यानि गतं तु शेषमशुद्धभोगात् पतितं तदेष्यम् ।
गतागते षटिगुणे विभक्ते ग्रहस्य भुक्तश्या घटिका गर्तेष्या ॥७५॥

 वा० भा०-इह यन्नक्षत्रानयन कृत तत् स्थूल लोकव्यवहारार्थमात्र कृतम्। अथ पुलिशवसिष्ठगगादिभिर्यद्विवाहयात्रादौ सम्यक् फलसिद्धचर्थ कथित तत् सूक्ष्ममिदानीं प्रवक्ष्ये। तत्र षडध्यर्धभोगानि । विशाखापुनर्वसुरोहिण्युत्तरात्रयम् । अथ षडर्धभोगानि। आश्लेषाद्रा स्वाती भरणी ज्येष्ठा शतभिषक् । एभ्यः शेषाणि पञ्चदशैकभोगानि । भोग प्रमार्ण तु शशिमध्यभुक्तिः ७९० ।। ३५ ॥ अध्यर्धभोगः ११८५ ।। ५२ अर्धभोगः ३९५ ॥ १७ ।। सर्वर्क्षभोगैरूनितानां चक्रकलानां २१६०० यच्छेषं सोऽभिजिद्भोगः २५४।१८।।

 अथ तत्साधनम्--

 ग्रहं कलीकृत्याश्विन्यादीनां भोगान् विशोधयेत् । यावन्तः शुद्धास्तावन्ति गतभानि जानीयात् । शेषाः कला गतसंज्ञाः । ता अशुद्धभोगात् पतिता एष्यसंज्ञाः । ता गतैष्याः कलाः षष्टि ६० गुणा ग्रहगत्या भक्ता गतैष्या घटिका भवन्ति ।

अत्रोपपत्तिरागमप्रामाण्येन ॥ ७१-७५ ।।
इदानीं ग्रहाणां राशिसंक्रान्तिमान भतिथिकरणयोगानां सन्धिमानं चाह
षष्टिध्नबिम्बं ग्रहभुतिभत संक्रान्तिनाडद्योऽखिलधर्मकृत्ये।
रवेस्तु ताः पुण्यतमा ग्रहः स्वसंक्रान्तिगो मिश्रफलं विधत्ते ॥७६॥
शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वो
गीतिविवरकलाभिभूय एताभिरेव ।
पृथगथ गतियुत्या नाडिकाः सन्धिराप्ता
भतिथिकरणयोगानां फलं तत्र मिश्रम् ।। ७७ ।।

 वा० भा०-वक्ष्यमाणप्रकारेण ग्रहबिम्बकला आनीय षष्टघा संगुण्य ग्रहभुक्तया भजेत्, यल्लब्धं ताः संक्रान्तिनाडयः । राश्यन्तकालात् पूर्वमर्धा उत्तरतोऽर्धा इत्यर्थाद्गम्यते । ताः संक्रान्तिनाडयो रवेस्तु पुण्यतमाः ॥ तथा यावत् संक्रान्तिस्थो ग्रहस्तावद्राशिद्वयोत्थं फलं करोति। एवं शशिबिम्बविकलाभ्यो या घटिका उत्पद्यन्ते ता भतिथिकरणयोगानां सन्धिघटिकाः स्युः । सन्धौ मिश्रफलमित्यर्थः । अत्र सन्धिरुभयतोऽपि बिम्बस्य स्थितत्वात् । उपपत्तिरप्यत्र सुगमा ॥ ७६-७७ ॥

इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे ग्रहस्पष्टीकरण समासम् ।

ग्रन्थसंख्या ६०० ॥

 वा० वा०-इदानीमुदयास्तभागान् गतैष्यदिवससाधनचाह-प्राच्यामिति।

खाक्षेरिति ।  ननुभाष्यकारपादैर्वक्रतासंभवमाहेति प्रागुत्तमथोदयास्तसंभवमाहेत्युच्यते-तत्र संभवपदोपादानं व्यर्थमिति चेतू । तत्रोच्यते । भौमस्यत्रिनृपेंद्राक्केन्द्रभागैर्यावच्छीघ्रगतिफलमानीयते तावन्मध्यगतितुल्यमृणमायाति ।

 तत्तु मन्दस्पष्टभुक्तेः शोध्यम् । शोधितेऽपि न सर्वदा शून्यं गतिर्भवति, मन्दस्पष्टभुक्तेर्मध्यगतिभिन्नत्वात् । यदा तु गतिशीघ्रफलं मन्दस्पष्टगतितुल्यमृणं च तदा वास्तवो वक्रमार्गारम्भः । एवं वास्तववक्रारम्भदिने शीघ्रकेन्द्रं त्रिनृपेभ्यो हीनाधिकमपि दृश्यते तस्मात्संभवपदं दत्तम् । अत एव सौरे वेदनृपतुल्यं वक्रसंभवकेन्द्रमुक्तम् । एवं दृक्कर्मसंस्कृतखगस्य स्पष्टार्कस्येष्टकालांशसाधनप्रकारेण पठितस्वीयकालांशतुल्यमन्तरं यदा तदोदयोऽस्तो वा भवतीति वास्तवम् ।

 यत्तु 'क्षितिजेऽष्टयमैरुदेति पूर्वं ‘इत्यनेनोदयाभिधानं तत्तु मध्यमार्कस्पष्टखगान्तरस्य कालांशतुल्येऽपि कदाचिदुदयो दृश्यत एवेति संभवाभिप्रायेण । अत्राकें मध्यमे लङ्कायाः क्षितिजसन्निधिगे सति ग्रहाः साधिताः । अपेक्षितास्तु स्वीयप्रदेशे स्पष्टाकोदयकाल इत्युदयान्तरचरदेशान्तररविफलानि संस्क्रियन्ते । सौरे तु मध्यमार्के लङ्कायास्तलस्थयाम्योत्तरवृत्तखण्डसन्निधिगे सति ग्रहाः साधिताः । अपेक्षितास्तु स्वीय प्रदेशतलस्थयाम्योत्तरवृतस्थे स्पष्टाकें । तस्मादुदयान्तरदेशान्तररविमन्दफलानि संस्कृतानि । यत्तु सौरभाष्येऽभिहितं ये मध्यमार्कजन्यार्द्धरात्रिकास्ते भुजान्तराख्यकर्मणा स्पष्टार्कजन्याद्धरात्रिकाः क्रियन्त इति । तत्र मध्यमार्केण जन्यं सम्बद्धं यदर्धरात्रं सिद्धपुरोपरिस्थयाम्योत्तरवृत्तं तात्कालिकमितिव्याख्येयम् । मध्यमार्के सिद्धपुरोपरिस्थयाम्योत्तरवृत्तस्थे सति ये ग्रहास्ते स्पष्टार्कयाम्योत्तरसम्बन्धकालीनाः क्रियन्त इति भावः । न तत्र मध्यमाकज्जन्यमुत्पन्नं यदर्द्धरात्रं तत्कालीना इति व्याख्येयम् ।

 अथ प्रकृतमनुसरामः । 'चरादिसंस्काराः ग्रहेषु कर्त्तव्यास्तत्र चरज्ञानं चरञ्ज्याज्ञाने तदवबोध: । कुज्याज्ञाने च कुज्याद्युज्याज्ञानं, क्रान्तिज्या ज्ञाने क्रान्तिज्याज्ञानं, सायनग्रहदोज्यज्ञाने तस्मादेताः पञ्चज्याः साधयितुं युज्यन्ते । तत्रायनांशज्ञानं ब्रह्मतुल्यकरणात् 'करणाब्दलिसायुक्ताभवा' इत्यादिना ।

 अथ पलभाज्ञानं वक्तव्यम् । ततः पञ्चज्यासाधनम् । ततो लङ्कातः सौम्यदेशे मनुष्यप्रचारं यावद्दिनरात्रिप्रमाणमुक्तम् । ततः चरसंस्कारः । ततो भुजान्तरकर्मार्थं लङ्गोदयसाधनम् ।

 अथ भुजान्तरमुदयान्तरं चोत्तम् । एतावता स्पष्टग्रहसाधनं कृतम् । ततो धर्मशास्त्राद्युपयुक्तं तिथिसाधनं नक्षत्रयोगकरणज्ञानं चोत्तम् । दृकसिद्धयर्थं ब्रह्मगुप्तमतेन न तत्कर्मीक्तम् । ग्रहस्य तात्कालिकीकरणम् । ततस्तिथ्यन्तपूर्णान्तकाले रविचन्द्रान्तरप्रतिपादनम् । ततः फलादेशार्थं सूक्ष्ममानयनम् । ततः सन्धिकालप्रतिपादनम् । एतस्योपपत्तिर्भाष्ये स्पष्टा ॥ ४२-७७ ॥


१. क्षितिजोष्ट .इति क ख पु० क्षितियोष्टम.इति ग पु० च । १. चारादि ग पु० ।

भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
यः कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके,
सत्सिद्धान्तशिरोमणेः सुरुचिरः स्पष्टाधिकारो गतः ॥ ॥
इति गणिताचार्यनृसिहकृतौ [ वासनावात्तिके ] स्पष्टाधिकारः ॥ २ ।।

[ अथ त्रिप्रश्नाधिकारः ]

अथ त्रिप्रश्नाध्यायं विवक्षुस्तावत् तदारम्भप्रयोजनमाह

जगुर्विदोऽदः किल कालतन्त्र' दिग्देशकालावगमोऽत्र यस्मिन् ।
त्रिप्रश्ननाम्नि प्रचुरोत्तिधाम्नि ब्रुवेऽधिकारं तमशेषसारम् ।। १ ।।

वा० भा०-स्पष्टार्थम् ।। १ ।।

 वा० वा०-(अथ) त्रिप्रश्नाधिकारो व्याख्यायते-'जगुविदोऽद: किल' इति । बुधाः कालतन्त्रं कालप्रतिपादकं शास्त्रमिदं जगुः । स च कालोऽस्मिस्त्रिप्रश्नाधिकारे प्रतिपाद्यत इत्यखिलगणितशास्त्रसारोऽयमधिकार आरभ्यते ।

 ननु निखिलग्रहगणितशास्त्रण काल: प्रतिपाद्यत एव । तथाहि स्पष्टाधिकारे तिथ्यादिपञ्चाङ्गरूपकालः प्रतिपादितः । तस्य पूर्वप्रतिपादनं सकलकर्मसङ्कल्पोपयुक्तत्वातिथ्यादिविशेषमधिकृत्य श्रुतिस्मृतिपुराणादिषु कर्मविशेषविधानदर्शनाच्च । 'अमावास्यायाममावास्यय यजेत' 'पौर्णिमास्यां पोर्णमास्यय यजेत' । 'अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ति' । ‘सोदयत्रिमुहूर्त्तायां कुर्याद्दानं व्रतानि च' इत्येवमादीनि । कर्माणि श्रुष्यन्ते।

 मध्यमाधिकारे सौरचान्द्रसावननाक्षत्राधिमासादिकालज्ञानमुक्तम् । ‘ब्रह्मणो द्वितीयपराद्धे वैवस्वतमन्वन्तरे अष्टविंशतितमे कलियुगे' इत्यादि सडूल्पाझुपयोगित्वेन तिथ्यादिकालसंकीर्तनात् पूर्वमेव तत्प्रतिपादनं युक्तम् । प्रातः सङ्गवमध्याह्ना पराह्वाः सायमिति दिनपञ्चधादिविभागाग्नुपयोगित्वेन दिनप्रमाणमुक्तम् । 'चन्द्रसूर्यग्रहणाधिकारयो: स्पर्शमध्यमोक्षकालज्ञानम् । ग्रहास्तोदयाधिकारे चन्द्रगुरुभूगुबाल्यवाद्धार्यास्तमनकालप्रतिपादनम् ।

नीचस्थे वक्रसंस्थेऽप्यतिचरणगते बालवृद्धेऽस्तगे वा
संन्यासो देवयात्राव्रतनियमविधिः कर्णवेधस्तु दीक्षा ।
मौञ्जीबन्धोऽङ्गनानां परिणयनविधिर्वास्तुदेवप्रतिष्ठा
वज्र्याः सद्भिस्त्रिदशपतिगुरौ सिहराशिस्थिते वा ॥
शुक्रस्थाविरबाल्यनाशसमये सर्वेऽपि नेच्छन्ति तत् ।
‘यस्य हविनिरुप्तं पुरस्ताच्चन्द्रमाऽभ्युदियात् स त्रेधा तण्डुलान् विभजेत्’ इति ।


१. ग्रहाधिकारयो इति क ख पु० । २. मुहूर्त चिन्तामणी शुभाशुभप्रकरणे ४८ श्लोकस्य पीयूषधाराष्टीकायामिदं लल्लोत्त वर्तते । चन्द्रोदयोऽवश्यं निर्णेतव्यः । व्रतबन्धराजाभिषेकादिषु वर्णेशशाखेशराशीश्वराणां बलशालित्वावश्यकत्वेन बलमध्ये बिम्बस्थौल्यापरपर्यायस्य रूपबलस्यौक्तत्वाद् भौमादीनामुदयास्तज्ञानमप्यावश्यकम् । ग्रहयुतौ ग्रहसमागमकालज्ञानम् । भग्रहयुतौ नक्षत्रग्रहसंयोगकालज्ञानं फलादेशार्थम् । पाताधिकारे

क्रान्तिसाम्यसमयः समीरितः सूर्यपर्वसदृशो मुनीश्वरैः ।
तत्र दत्तहुतजप्तपूजनं कोटिकोटिफलमाह भार्गवः ॥

 इत्यर्थं पातस्थितिकालज्ञानम् । शृङ्गोन्नतौ तु संस्थानविशेषज्ञानम् ॥ शुभफलदसंस्थानेन शुभकालज्ञानं, दुष्टसंस्थानेनाशुभकालज्ञानमित्युक्तवक्ष्यमाणाधिकारैः काल एव प्रतिपाद्यते । एवं त्रिप्रश्नाधिकारेण दिनगतशेषघटीकालप्रतिपादनमित्यशेषसारत्वा– भिधानमस्य व्यर्थमिति चेत् । तत्राह--‘दिग्देशकालावगमः' इति ।

 अन्येष्वधिकारेषु कालावगम एव । त्रिप्रश्नेषु तु दिग्देशकालानां त्रयाणामपि ज्ञानमिति वैशिष्टद्येनाशेषसारत्वमस्य युक्तमिति भावः । त्रयाणामपि कर्माङ्गत्वमवि शिष्टम् ॥ १ ॥

इदानी लग्नसाधनमाह—
तात्कालिकाकॅण युतस्य राशेरभुतभागैगुणितोदयात्र स्वात् ।
भोग्यासवः खाग्निहृतादवाप्ता भुक्तासवो भुक्तलवैः स्युरेवम् ॥ २ ।।
इष्टासुसङ्घादपनीय भोग्यांस्तदग्रतो राश्युदयांश्च शेषम् ।
अशुद्धहृत् खाग्निगुणं लवाद्यमशुद्धपूर्वैर्भवनैरजाद्यैः ॥ ३ ।। `
युक्ततं तनुः स्यादयनांशहीनमिष्टासवोऽल्पा यदि भोग्यकेभ्यः । ।
त्रिशद्गुणाः स्वोदयभाजितास्ते लब्धांशयुत्तो रविरेव लग्नम् ॥ ४ ॥

 वा० भा० -यस्मिन् काले लग्नं ज्ञेयं तस्मिन् काले तात्कालिकोऽर्कः सायनांशः कार्यः ॥ तेनार्केण युतस्य राशेयें भोग्यांशास्तैस्तदुदयासवो गुण्यास्त्रिशता भाज्याः । ये लब्धास्ते भोग्यासवः स्युः । अथेष्टासुभ्यो भोग्यासून् विशोध्य तदग्रतो यावन्त उदयाः शुध्यन्ति तावन्तः शोध्याः । ततः शेषातू खरामगुणादशुद्धोदयेन भक्ताद्यल्लब्धमंशाद्य तदशुद्धोदयात्र पूर्व यावन्तो मेषाद्या उदयास्तावद्धी राशिभिर्युतमयनांशश्च रहित तल्लग्न स्यात्। अथ यदीटासुभ्यो भोग्या न शुध्यन्ति तदेष्टासर्वास्त्रशद्गुणास्तढुदयासुभिभाज्याः । फलेनाशाडोन युतो रविलग्न स्यात्।

अत्र वासना त्रैराशिकेन सुगमा । २-४ ॥
वा० वा०-इदानी मृ
ज्योतिश्शास्त्रफलं पुराणगणकैरादेश इत्युच्यते
नूनं लग्नबलाश्रित इति गोलाध्यायोत:' कालाल्लग्नानयमाह

तात्कालिकाकॅण' इति ॥


१. सि० शि० गो० गो० प्रशं० ६ श्लो० ।  अत्र वासना-यत्र प्रदेशे क्रान्तिमण्डल लगति तल्लग्नमुच्यते । पूर्वक्षितिजसम्बद्धः क्रान्तिमण्डलभागो रेवतीयोगातारातो यावता राश्याद्यन्तरेण भवति तावत्प्राग्लग्नमित्युच्यते ।

 एवं पश्चिमकुजसंसक्तोऽस्तलग्नं, दक्षिणोत्तरवृत्तसंसक्तो मध्यलग्नमिति ।

 न च पूर्वप्रकृतसन्निहितप्रधान'वाचकेन तच्छब्देन क्षितिजादिप्रदेश एवोच्यत इति । प्रदेशस्य सर्वदास्थिरत्वेन कालप्रतिपादकशास्त्रे तत्साधनयोगात् । नापि क्रान्तिमण्डलमेव लग्नमिति । इदमिदानी लग्नमिति व्यवहारानुदयप्रसङ्गात् । तस्माद्यदा यदा यो यः क्रान्तिमण्डलराश्याद्यङ्कः क्षितिजादिसंयुक्तस्तदा तदा स स राश्याद्यवयवो लग्नशब्देनोच्यते । पूर्वक्षितिजादिसम्बन्धात् प्राग्लग्नादिसंज्ञां लभते । इदमपि रसषड्भागाल्पाक्षांशदेशविषयम् । यावन्मनुष्यप्रचारं शास्त्रण प्रतिपाद्यते मनुष्याधिकारत्वाच्छास्त्रस्य । मेरौ सायनं मेषादि तुलादि च हित्वा न कोऽपि राशिक्षितिजसंसक्तो भवतीति (द्वा ?) दशलग्नानि न भवन्ति । एवं सूर्योदये यावान् राश्यादिस्तरणिस्तावल्लग्नम् । ततः सूर्योदयकालाद्राशिकलाभिरुदयासवो' लभ्यन्ते तदा सूर्याधिष्ठितराशी सूर्यभोग्यभागै: किमिति प्राप्तार्कभोग्यकालमितेनेष्टकालेन सूर्याधिष्ठितराश्यन्त एव लग्नमिति स्पष्टम् । यद्यर्कभोग्यकालादधिक इष्टकालस्तदेष्टकालाद्रविभोग्यकालं संशोध्य यच्छेष तस्माद्रवियुत्तराशेरग्रिमराश्युदयाः शोध्याः । य एव राश्युदयो न शुध्यति स एव तदानी क्षितिजसंसक्त इति स्पष्टम् ।

 तस्य ॐराशेः कोऽवयवः क्षितिजसंसक्त इति तत्सम्पूर्णराश्युद*यासुभिस्त्रिशदंशास्तदा शेषासुभिः किमित्यनेन स्पष्टम् । रेवत्यन्तमधिकृत्य कः क्रान्तिमण्डलभागः क्षितिजसंसक्त इत्यपेक्षितमित्ययनाशहीनं कृतम् । क्रान्तिमण्डलनाडीमण्डलसम्पातमवधीकृत्य ।

 ‘मेषादिजीवाः श्रुतयोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भुजः स्युः ।।'  तत्कोटयश्च द्युनिशाख्यवृत्त ।

 इति क्षेत्राणि प्रवृत्तानीति राश्युदयाः सायनमेषादीनां भवन्ति, न तु निरयनानाम् । -

 उदयवशेन लग्नसाधनमिति भुक्तभोग्यकालसाधनेऽयनांशयोजनं युक्तम् । उदयैः साध्यमानं" क्रान्तिमण्डलसम्पातादायाति, अपेक्षितं च रेवतीयोगतारकत इत्ययनांशहीनं क्रियत इति स्पष्टम्। -

 यदा समं भसूर्यावुदितौ भवतस्तस्मात्कालान्नाक्षत्रघटीषष्टया भमुदेति, सूर्यस्तु तस्मादपि कालाद्राशिकलाभिरुदयासवो लभ्यन्ते तदार्कभुक्तिकलाभिः


१. वाचकोनत’इति ग पु० । २. कालाद्रसिक क ख पु० । ३. राश्ये ग पु० । ४. दयाशुभिः इति क ख पु० । ५. साधनमिति ग पु० ।। 8YY सिद्धान्तशिरोमणी ग्रहगणिते किमित्यनुपातलब्धासुमितकालेनोदेति । दशपलयुतया नाक्षत्रघटीषष्टया रविमध्यम सावनं भवति । रविसावनमध्ये सावनाः षष्टिघटिका एवेति प्रसिद्धम् । तत्र प्रथम दिनजाकॉदयकालिकाकें' [ ठसावनघटीभिः साध्यमानं लग्नं द्वितीयदिनजाकोंदय कालिकार्कतुल्यं नायातीति तात्कालिकाका ]ल्लग्नं साध्यते सूर्योदये सूर्यंतुल्यलग्न स्यापेक्षितत्वात् ।

 नन्विदं लग्नसाधनमयुक्तम् । तथाहि-तत्र लग्नार्थं या इष्टघटिका *गृह्यन्ते ताः सावना उत नाक्षत्रा वा । यदि सावनास्तदा नाक्षत्रा उदयास्ता3भ्यः शोधयितुं | न युज्यन्ते, योगोऽन्तरं समजात्योर्भवतीति नियमात् । नाक्षत्रघटीषष्ट्या सम्पूर्णभच क्रस्यैकः परिवत्ताँ* भवतीति नाक्षत्रा उदयाः ।

  किञ्च प्रतिक्षणं रवेर्गत्यन्यत्वादुद्गमान्यत्वाच्चञ्चलस्य स्पष्टसावनदिनस्य ज्ञातु। मशक्यत्वेन तत्षष्ट्यंशपरिमाणवेद्यानां सावनघटीनां ज्ञानं प्रष्टुर्न संभवति । परिच्छेदिका हि सङ्रव्या परिच्छेद्यवस्तुगततुल्योपाधिविशेष गृहीत्वा परिच्छेद्य परिछिनत्ति । यथा-अयं धान्यराशि: कियत्सङ्रव्याक इत्युत दशाढकमित इति। यद्वा कियदाढ़कमितोऽयं धान्यराशिरित्युक्ते सार्द्धसप्ताढकमित' इत्युत्तरम् । अन्यथा द्रोणाढकप्रस्थमानैरे। कत्र राशौ कृतेऽयं राशिः कियत्सङ्ख्याक इति पृष्टे द्रोणत्रयमितोऽयमित्यापद्येत । । वस्तुतस्तत्र राशावेक एव द्रोण एकेनाढकेन प्रस्थेन च युक्तोऽस्ति । तस्मात् प्रतिनाडिकं स्पष्टसावनभिन्नत्वेन सम्प्रति दिनगताः सावना दशघटिका इति विषमपरिमाणासु घटीषु दशसङ्ख्या नान्वेति ।

 अथोच्यते । श्वः सावनदशघटिकासु लग्नं कर्त्तव्यमिति पूर्वदिवस एव एवश्वस्तनसावनदशघटिकाकालीनाकदुदयतात्कालिकीगतितः स्पष्टसावनदिनप्रमाणं ज्ञात्वा, `*तत्षडंशे याः नाक्षत्रघटिकास्तासु श्वस्तनसूर्योदयाद्गतासु दशसावनघटिका गता इति ज्ञानं संभवत्येव, तुल्यपरिमाणत्वेन सावनासु दशसङ्ख्यान्वयोपपत्तेः । ततश्च सावनासु दशघटीषु लग्नसाधनेन किञ्चिद्वाधिकं पश्याम इति ।

 इदमप्ययुक्तमितरेतराश्रयदोषापतेः । दशसावनघटिकाकालिकार्कज्ञाने८ किल स्पष्टसावनाहोरात्रज्ञानं तत्षडंशासु ज्ञानञ्च । स्पष्टसावनाहोरात्रासु ज्ञाने तत्षडंशासु ज्ञाने च, स्पष्टहोरात्रासुभिः स्पष्टतात्कालिकगतिकलास्तदा तत्षडंशासुभिः किमिति त्रैराशिकलब्धकला औदयिकाकें देया स तात्कालिकाकों भवति ।

 एवं तात्कालिकार्कज्ञाने स्पष्टसावनाहोरासुज्ञानं, स्पष्टसावनाहोरात्रासुज्ञाने च तात्कालिकार्कज्ञानमित्यन्योन्याश्रयदोषः । न च यस्मिन् काले लग्नं कर्तुमिष्टं तस्मिन्


१. अयमंशो नास्ति ग पुस्तके। २. गृह्यते, इति ग पु० ॥ ३. तभ्य इति ग पु० । ४. वर्त ग पु० ॥ ५. समाढकमिति ग पु० । ६. तात्कालिक इति ग पु० । Ve. तत्षडेशे इति क ख पु० । ८. कालिनार्क’ इति क ख ग पु० । काले या द्वादशाङ्गुलशङ्कच्छाया तस्याः दिनगतस्पष्टसावनघटीज्ञानं सुलभमिति वाच्यम् । तात्कालिकॅार्किद्युज्यादिनाद्धान्त्यादिसापेक्षत्वेनेतरेतराश्रयदोषापापथे|

 नापि स्पष्टभुक्तितुल्यासुयुतनाक्षत्रघटीषष्टिमितमध्यमसावनावगतानुगतघटीपरितः माणेन सावनदिनगतघटीज्ञानमिति वाच्यम् । तस्य स्थूलत्वेन कार्याक्षमत्वात्, सर्वदा स्पष्टसावनस्य मध्यमसावनतुल्यत्वाभ्युपगमे पूर्वोक्तोदयान्तरकर्मसाधनं दत्तजलाञ्जलिः स्यात् । स्पष्टभुक्तः प्रतिक्षणविलक्षणत्वेन मध्यमसावनमप्यनुगतं स्यात् । तत्रौदयिकस्पष्टभुक्तिग्रहणेऽपि स्थूलतैव । मध्यमभुक्तिग्रहणे नितरां स्थूलत्वमेव । मध्यमभुक्तितुल्यासुयुतनाक्षत्रघटीषष्टिमितमेव स्पष्टसावनमित्यभ्युपगमे बाह्वान्तरकर्माप्युच्छिन्नसंकर्थ स्यात्, अनुभवविरोधोप्यापद्योत । द्युनिशनिमज्जनमित्याग्नुनिशभक्त घटीमानमित्यनेनापि सावनदिनगतघटीज्ञानं स्थूल, सावनस्य चलत्वात्।

 यन्त्रेणापि सावनघटीज्ञानं न सम्भवति। 'अपवृतगरविचिह्न क्षितिजे कृत्वा कुजेन संसत नाडीवृत्ते बिन्दुं कृत्वा' इत्यादिना गोले रविचिह्ममिति तात्कालिकरविचिह्नस्य विवक्षितत्वात् । अन्यथा अद्यतनापवृत्तगरविचिह्नतुल्यमेव सावनषष्टिघटीतुल्ये काले गतेऽपि श्वस्तनसूर्योदये लग्नं स्यात् । श्वस्तनाकोंदयकालीनार्कतुल्य श्वस्तनाकोंदये लग्नं च न स्यात् । तस्माद् यन्त्रेणापि तात्कालिकार्कज्ञाननिरपेक्षं सावनघटीज्ञानं न सम्भवति । भवतु वा यथाकथञ्चित्सावनघटीज्ञानं, तथापि लग्नार्थ सावनघटिका ग्रहीतुं न युज्यन्ते। शोध्यानामुदयानां विसदृशत्वादित्युतम्' ।

 अथ लग्नानयने नाक्षत्रा एव घटिका ग्राह्मा इति चेत्। न सूर्योदये तात्कालिकाकदधिकलग्नापत्तेः ।। सूर्योदयद्वयान्तराले नाक्षत्रा दशपलयुताः षष्टिघटिका भवन्ति। अद्यतनसूर्योदयान्नाडीषष्टद्या दशपलयुतयाक्ष्य श्वस्तनसूर्योदयकालिक लग्नं साध्यमानं श्वस्तनसूर्योदयकालिकाकापरपर्यायात् तात्कालिकाकादधिकमेव स्यात्। पलमात्रावशिष्टायां रजन्यां साध्यमानं लग्नं तात्कालिकाकदधिकं स्यात् । न समं स्यात्, न च न्यूनं स्यात् । तत्र तु लग्नेन सूर्यादूनेनैव रजन्यां भाव्यम् । तस्मान्नाक्षत्रघटीभिस्तात्कालिकार्काल्लग्नसाधनमयुक्तम्

 अथ तात्कालिकार्कमपहायौदयिकाकादेव नाक्षत्रघटीभिलीग्नं साध्यतामिति चेत्।, मैवम् । यथा कृते 'तात्कालिकाकॅण युतस्य राशेरिति' नित्यवत् श्रुतं तात्कालिकार्ककरण बाध्येत। अत एव गोले शङ्कित। 'नाक्षत्रा उत सावना' इति। आस्तां तावत् स गोल इति । अस्यामाशङ्कायामुत्तरं च गोले—'लग्नार्थमिष्टघटिका' इति । औदयिकाकान्नक्षत्रघटीभिलंग्नसाधनेन3 किञ्चिद्बाधकम्। नित्यवच्छ तंतात्कालिकाककरणं बाध्येतेति चेद् बाध्यतां नाम । विशेषशास्त्रेणसामान्यशास्त्रं बाध्यत एव ।


१. त्युक्तामिति क ख पु० तथा त्युक्ता इति ग पु० च ।

२. आतामिति ग पु० । ३. लमसाधतेन कि’ इति ग पु० ।

सि०-१९, ‘पदे 'जुहोतीत्यनेनाहवनीये जुहोतीतिवत्' । सामान्यशास्त्रेण यः सार्वत्रिकः प्रत्ययः *स बाध्यते । वस्तुतस्तु सामान्यशास्त्रं विशेषशास्त्रविषयं परिहृत्यैव प्रवर्त्तते । प्रकृते तुतात्कालिकाकॅण युतस्य राशेरेतस्य चेत्सावना: प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकतिग्मरश्मेरित्यनेनॐ पाक्षिकत्वं स्फुटं द्योतितमिति नित्यवच्छ्रवणमेव दुर्लभम् ॥ नात्र सामान्यविशेषन्यायप्रसति:४ ॥

 [ "तस्मादौदयिकाकन्निाक्षत्रघटीभिर्लग्नं साध्यमिति मूलयुक्तिः । अथान्यथोच्यते-औदयिकाकभोग्य ] कालः शोधकः । नाक्षत्रघटोमय इष्टकालः शोध्यः । केवले शोधके केवलशोध्यादपनीते यावदशिष्यते तावदेवेष्टी न केवलशोधके इष्टी न केवलशोध्यादपनीतेऽवशिष्यत इति प्रसिद्धम् । राशिकलाभिरुदयासवो लभ्यन्ते तदा गतिकलाभिः किमिति सूर्योदयद्वयान्तराले षष्टिसावनघटीनां

[*तदन्तर्वाँतनाक्षत्रघटीनामन्तरं भवति । यतो गोलेप्युक्तम्

रवि°स्ततः स्वोदयभुक्तिघातात् खाभ्राष्टभिर्लब्धसमासुभिश्च । समा°गतासु संयुता रवेस्तु षष्टिनाडिका । । स्फुटं द्युरात्रमिति ।

 षष्टिसावनघटीभिरेतावन्नाक्षत्रमधिकं तदेष्टसंावनघटीभिः किमिति जातमिष्ट। सावनघटीनां तदन्तवाँतनाक्षत्रघटीनां चान्तरम्। इदमेवौदयिकाकभीरयकालतात्का लिकार्कभोग्यकालयोरन्तरतुल्यम् ।

 षष्टि*घटीभिर्गतिकलास्तदेष्टसावनघटीभिः किमिति जातमौदयिकाकतात्कालिकार्कयोः कलाद्यमन्तरम् ।

 द्वितीयोऽनुपातः-राशिकलाभिरुदयासवस्तदान्तरकलाभिः किमिति जातमौदयिकाकतात्का(लिका ) कभोग्यकालयोरन्तरं सावनघटीनां तदन्तर्वतिनाक्षत्रघटीनामन्तरतुल्यमिति प्रत्यक्षसिद्धम् । एतावदेवेष्टं कल्पितम् । इदमिष्टं नाक्षत्रघटीभ्यो यावदपनीयते तावत् सावना इष्टघटिका: '°भवन्ति । यावदौदयिकार्कभोग्यकालादपनीयते तावत्तात्कालिकार्कभोग्यकालो भवतीति सम्यगुक्तम् 'चेत्सावनाः प्रष्टुरभीष्टनाडद्यस्तदैव तात्कालिकतिग्मरश्मेः' इति । तस्मादिष्टघटिकाः सावनास्तात्कालिकाकोकरणेनैवमाक्ष्यो भवन्ति । ततो नाक्षत्रोदय**शोधने समजात्योरेवान्तरं भवति, ( इति ) सर्वं शोभनम् । यदप्युक्ततं प्रष्टुः सावनघटीज्ञानमेव न भवतीति कथं ता लग्नार्थमिष्टघटिकाः गृहीतुं शक्यन्त इति ।


१. होतिघ्य'ग पु०॥ २. समाध्यवे इति ग पु० । ३. रश्यरि ग पु० । ४. प्रशक्ति इति क ख पु० । ५. अयमंशो ग पुस्तके नोपलभ्यते । ६. कोष्ठान्तर्गतोंऽशो ग पुस्तके नास्ति। ७. सि० शि० गो० मध्य० ५ श्लो० । ८. सि९ शि० गो० मध्य० ६ श्लो० । ९. घटिभि इति क ख ग पु० । १०. भवतीति ग पु० ॥ ፳፻. शोघ्यने ग पु० ॥  तदप्यतिमन्दम् । यस्मिन् काले लग्नं कर्तुमिष्टं तस्मिन्नेव काले युगप'[क्तात्कालिकार्कस्तच्छाया च लक्षणीया । ततः सावनघटीज्ञानं सुलभम् । रात्रावपि नक्षत्रध्रुवाद्य यन्त्रोपलब्धा-तात्कालिकग्रहाद्वा तात्कालिकलक्षितच्छायया नक्षत्रग्रहदिनगतमानीय तत्राकस्तमनकालभग्रहोदयकालयोरन्तरकाल संस्कृत्य सूर्यसावनघटीज्ञानं संभवत्येव । अत एवोक्तं सिद्धान्तरहस्ये

  

 खेचरोऽर्कास्तकाले सषड्भार्कतो योऽधिकोऽल्पोऽर्कनिश्युदेतीह सः । अस्तमेत्यन्यथाऽथो विधेयः क्रमात्पूर्वोपश्चात्स्थदृक्कर्मभाक् स ग्रहः ॥ उद्गमे यातकालः खगः त्वस्तके षड्भयुक्तात् सषड्भार्कभोग्यान्वितः ॥ युक्तमध्योदयोस्योद्गमास्ते भवेद्रात्रियातोऽथ तत्कालखेटो स्फुटः ॥ प्राग्दृक्खचराज्ञभाढयभान्वोरल्पोऽर्कस्त्वपरस्तनुस्तदन्तः । कालः स खगोदये द्युशेषो रात्रीतः क्रमशो ग्रहेऽल्पपुष्टे ॥ तेनोनोऽथ च सहितो ग्रहद्युयातः स्यादकस्तमयतो निशि प्रयातः ।।।

  यद्वा सूर्योदयानन्तरं एतावतीष्वर्कसावनघटिकासु कोट्टग्लग्नमित्यनुक्त्वा तव सावनघटीज्ञानमेव नास्तीति, यः प्रतिब्रूयात्स कस्योपहास्यो न स्यात् । तस्मान्निरर्थकमाशङ्कनमिदम् । यत्र तु लग्नादर्कसावनघटिकाः साध्यन्ते, तत्रापीदमाशङ्कनं निरर्थकमेव । अथास्मिल्लग्ने एतावतीष्वर्कसावनघटीषु पाणिग्रहादिकार्यमित्युक्ते सावनघटिकाः ज्ञातुं न शक्यन्ते विषमपरिमाणत्वादिति चेत् । द्युनिश्शनिमज्जनमित्यादि घटीपरिमाणेन सावनघटिका अपि ज्ञातुं शक्यन्त एव । अत्र यदतीव सूक्ष्ममन्तरं मनुष्यदृग्विषयाद्यतीतं तत्त्यागेऽपि न कोऽपि दोषः ।

 तथा च वक्ष्यते-स्वल्पान्तरत्वादबहूपयोगादित्यादिना। तस्मादसकृत्साधने इतरेतराश्रयदोषोऽप्यविचारित रमणीय इति २सर्व निरवद्यम् ।

 मेषादिकानामुदयासवः स्युरित्युक्तेः सिद्धा ये 3'अभ्राद्रिभूपा' इत्याद्या उदयास्ते वास्तवानां जनप्रसिद्धरेवत्यन्तमधिकृत्य प्रवृत्तानां मुख्यमेषादिराशीनां भवन्ति, न भवन्ति वेति विचार्यते—आद्ये भुक्तभोग्यकालानयनेऽयनांशयोजनं व्यर्थं स्यात् ।। *चरमे पारक्योदयेन कथ भुक्तभोग्यकालानयन युक्तं स्यात्। "परकीयत्वविशेषेण मेषराशिस्थग्रहस्य भुक्तभोग्यकालसाधनं द्वादशभिरपि राश्युदयैः कथं च न स्यात् ।

 अथ सायनमेषादिराशीनामुदया भवन्तीति चेत्, मैवम् । सायनमेषादीनामप्रसिद्धेः । अयनांशानामस्थिरत्वेन तारागणपञ्जरे सायनमेषादिराशीनां सङ्केतस्य कर्तुमशक्यत्वात्तेषां सर्वजनेष्व६प्रसिद्धिः । सायननिरयनविभेदेन राशीनां द्वैविध्याङ्गीकारचातुविध्यमपि को ७निरुन्ध्यात् । क्रान्तिपातसंस्कृते ग्रहे मेषादिराशिपदप्रयोगदर्शनाद्यथा सायना मेषादिराशयः स्वीक्रियन्ते तथा शरपातसंस्कृते ग्रहेऽपि प्रयोगाच्छर


१. कोष्ठान्तर्गतोंऽशो ग पुस्तके नास्ति २. सर्वे इति ग पु० । ३. मे इति ग पु० । ४. चरम इति ग पु० । ५. परकाय इति ग पु० । ६. प्रसिद्ध इति ग पु० । ७. निध्यादिति ग पु० । मेषादयोऽपि स्वीक्रियन्ता'म् । तथा मन्दशीघ्रकेन्द्रयोरपि मृगकक्र्यादिव्यवहारदर्शनात् केन्द्रराशयोऽपि स्वीकार्याः । तथैवाभ्युपगमे मेषादिशब्दो नानार्थः स्यात् । शेषराशिरित्युक्ते कर्थ लोकाना सन्देहो न भवेत् को मेष इति । अन्याय्यमनेकार्थत्वं मेषादिशब्दानां तस्मान्मुख्यमेषादिप्रयोगो रेवत्यन्तमादि कृत्वा नवनक्षत्रचरणपर्यन्तं यत्स्थानं तत्स्थानवाचक: । एवं वृषादिशब्दोपि। केन्द्रादिषु मेषादिराशिप्रयोगो गौणः । एकद्वयादिसङ्ख्यासादृश्येन प्रयुज्यत इति राशीनां द्वैविध्यमप्रसिद्धम् ।

 नन्वभ्राद्रिभूपा इत्युदयासवः कस्येति चेत् । उच्यते । नाडीमण्डलक्रान्तिमण्डलसम्पातमवधीकृत्य क्षेत्राणि प्रवृत्तानीति क्रान्तिपाताडू यो राश्यडूस्तमवधीकृत्य त्रिशदंशपर्यन्तमग्रे यो राश्यङ्कस्तस्येत्यवधारय । ।

 यद्यष्टादशायनांशा धनभूतास्तदा मीनराशेद्वादशमितांशेषु गतेषु प्रथमराश्युदयप्रारम्भः । मेषराशेर्द्वादशमितांशेषु निवृत्तिरिति त्रिशदंशात्मकराशेरुदयासव इति स्पष्टम् ।। क्रान्तिपाताङ्कात्प्रथमोऽयं राशिरिति सायनो मेषराशिरित्युच्यते । त्रिशदंशात्मकमुख्यमेषराशौ द्वादशभागपर्यन्तं सायनमेषराश्युदयेन कालसाधनं कार्यम् । ततोऽष्टादशभागेषु सायनवृषोदयेन कालसाधनम् । एवं सर्वेष्वपि राशिषु अदत्तायनांशात् तात्कालिकाकाद्यदि लग्नं साध्यते तदा लग्नमयनांशशोधनं विनापि स्पष्ट सिद्धयत्येव । यदा तात्कालिकाक राश्याद्यः ॥ ४ ॥ २७ ॥ ० ॥ ० ॥ अयनांश: ॥ १८ ॥ इष्टकाली घटिकाः दश १० तदा यथोक्तप्रकारेण जातं लग्नम् ॥ ६ ॥ २० ॥ ३१ ॥ १८ ॥

 इदमेव लग्न प्रकारान्तरेण साध्यते । तत्र मेषादिराशीनां स्वीयसायनोदयावधयः ।

 मे०l०॥१२॥ वृ०१॥१२ मि० २||१२ क० ३॥१२ सि० ४1१२ क० ५॥१२ तु० ६॥१२ वृ० ७॥१२ ध० ८॥१२ म० ९॥१२ कु'० १०॥१२ मी० ११॥१२ यस्य ग्रहस्य लग्नस्य वा भुक्तभोग्यकालः साध्यते स ग्रहो *लग्नं वा यस्मिन् राश्यादि विभागे वर्तते तस्मात् सन्निहितावधिः पृष्ठस्थः शोध्यो भुक्तांशा भवन्ति । स ग्रहो लग्नं वाग्रिमावधे सन्निहिताच्छोध्यो भोग्यांशास्तस्य भवन्ति । एवं भुक्तभोग्यांशाः सन्निहिताग्रिमावधिर्यस्मिन् राशी तद्राश्युदयेन गुणनीयास्त्रिशता भाज्याः भुक्तभोग्यकालौ भवत इत्यवधार्यम् । शेषं पूर्ववदेव ।

 तत्रास्मिन् उदाहरणे रवेर्भोग्यकालः साध्यते-अस्मिन् रवौ ॥४॥२७॥l० ॐ॥०॥ अग्रिमावधेरस्मात् ॥५॥१२॥०॥०॥ च्छोधिते जाता रवेभोंग्यभागाः पञ्चदश ।।१५॥००॥ तत्राग्रिमावधिः कन्याराशा*विति कन्योदयेन गुणनीयः ।

 तत्रास्मिस्तीर्थराजे प्रयागे पादोनरसाङ्कलाक्षभे देशे कन्योदयमानेनानेन ॥३३५॥ गुणितास्त्रिशद्भक्ताः जातो भोग्यकालोऽर्कस्य पलाद्यः ।॥१६७॥३०॥ अय


१. क्रियतामिति ग पु० । २. लग्नो इति क ख ग पु० । ३. ७ क ख पु० । ४. राश्यदिति, इति ग पु० । मिष्टकालपलेभ्यः ६०० शोधितो जातम् ४३३॥ एवं कृते कन्यावधिः शुद्धो जातः । अस्मादपि तुलोदयेऽ ३३५ स्मिन् शोधिते जातं ९.८ एतावता तुलावधिः शुद्धः । तत इदं त्रिशता सङ्गुण्य वृश्चिकोदयेन भक्त लब्धांशाः ॥८॥३१॥१८॥ एतेष्वंशेषु ॥८॥३१॥८॥। तुलावधावस्मिन् ॥६॥१२॥३१॥१८ योजितेषु जातं स्पष्टं लग्नं भवति । यद्वा येनाशुद्धराश्युदयेन लब्धांशाः साध्यन्ते तद्राशावेव लग्नमिति लाघवेनाशुद्धपूर्वेभंवनैरजाद्ययुक्त तनुः स्यादित्युच्यते ।

 अत्र प्रत्यंशं ज्योत्पत्तिप्रकारेण जीवास्ताभ्यो द्युज्याश्च संसाध्य 'मेषादिजीवास्त्रिगृहद्युमौव्य क्षमाहताः स्वस्वदिनज्यये' त्यादिना प्रत्यंशानामुदयाः साध्यास्तैरुदयैः साध्यमानं लग्नमतीव सूक्ष्मं भवति ।

 मेषादिजीवा इत्यत्र वासनान्यथोच्यते—*'एकस्य राशेर्महतीज्यकाया द्वयोस्त्रिभस्यापीति’ प्रथमप्रकारेणोदय एकस्य राशेः साध्यते । तत्रेष्कराशिज्या जिनज्यागुणा त्रिज्यया भाज्या प्रथमराशे: क्रान्तिज्या भवति । एकराशिज्याजिनज्याघातस्त्रिज्यया भाज्यः क्रान्तिज्येति जातम् । अस्याः वगाँ जात एकराशिज्यावगर्गे जिनज्यावर्गभक्तः । अयं क्रान्तिज्यावर्ग एकराशिज्यावर्गाच्छोध्यः । समच्छेदविधानेन ‘योगोऽन्तरं तुल्यहरांशकानामित्युतः' । तत्र गुण्यगुणकयोः कामचार इति एकराशिज्यावर्गगुणोजिनज्यावर्ग एकराशिज्यावर्गगुणातू त्रिज्यावर्गाच्छोध्यस्त्रिज्यावर्गेण भाज्य इति जातम् । ततोऽस्य मूलं त्रिज्यया गुणनीयमित्ययमेव त्रिज्यावर्गेण गुणनीयः । तत्र गुणहरयोरन्तरे वा कृते तुल्यफलत्वात् । जिनज्यावर्ग एव त्रिज्यावर्गाच्छोधिते त्रिभद्युज्यावर्ग ‘एवावशिष्यते । त्रिभद्युज्यावर्ग एकराशिवर्गेण गुणनीय इति सिद्धम् । ततोऽस्य मूले गृहीते एकराशिज्या त्रिभद्युज्यागुणा भवति । स्वस्वद्युज्याहरणं प्रथमप्रकारेणैव सिद्धमिति सर्वमुत्पद्यते । अत्रैकराशिरित्युदाहरणदर्शनार्थमुक्तम्। तस्मात् 3'मेषादिजीवास्त्रिगृहद्युमौव्यं क्षुण्णा हृताः स्वस्वदिनज्यया' इति प्रथमप्रकारादेकस्यराशेर्महतीज्यकायेत्यादे: खण्डक्षोदेन प्रकार उत्पद्यते । 'तनुः स्यादयनांशहीन' मित्यत्र 'संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इति सूत्रेणैवायनांशा हीनाः कार्याः ।। *‘युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ' इत्यत्रापि क्षयात्मकायनांशेषु 'धनणयोरन्तरमेव योगः:' इति योगः कायः । -

 'इष्टासु सङ्घादपनीय भोग्यानित्यत्र' भोग्यासवो बहुत्वेन यदा न शुद्धयन्ति तदा कथं लग्नसाधनमित्यत आह—‘इष्टासवोऽल्पा यदि भोग्यकेभ्यः'। इति ।स्पष्टम् ॥२-४॥

इदानों लग्नात् कालानयनमाह

अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाढयः समयो विलग्नात्।
यदैकमे लग्नरवी तदा तद्भागान्तरध्नोदयखाग्निभागः ।।

। ५ ।
१. सि० शि० ग० स्पष्टा० ५७ श्लो० । २. सि० शिo ग० स्पष्टा० ५४ श्लोo ।

R. सि० शि० ग० स्प० Կ(9 श्लो० । ४. सि० शि० ग० प० ४७ श्लो० ।

 लग्नेऽल्पके तु युनिशान्स शोध्यस्तात्कालिकाकदसकूच कालः ।
 चेत् सावनाः प्रष्टुरभीष्टनाडयस्तदैव तात्कालिकतिग्मरश्मेः ।। ६ ।।
 आदयों यदेष्टा घटिका विलग्नं कालश्व तत्रौदयिकात् सकृच।।।

 वा० भा०--अर्कस्य प्राग्वद्भोग्यकालः साध्यः । लग्नस्य सायनांशस्य भुक्तकालः साध्यः ॥ तयोरैक्यमकदिग्रतो लग्नपर्यन्तं ये मध्ये राशयस्तेषामुदयाश्च क्षेप्यास्तत्रैव । एवं लग्नात् कालो भवति । अत्र यदैकराशौ लग्नाकर्णौ भवतस्तदा तयोरन्तरांशैः स्वोदयं संगुण्य त्रिशता भजेत् ॥ फलमिष्टकालः स्यात्, परं यद्यकल्लिग्नमधिकम् ॥ यद्यल्पं तदा स कालोऽहोरात्राच्छोध्यः । शेषमिष्टकालः स्यात् । अत्रेष्टकालसाधनेऽर्कस्य भोग्यमौदयिकादेव क्रियते । (यतः) कालज्ञानात् तात्कालिकत्वमर्कस्य कार्यम् । अतः स्थूलः काल आयाति । अनेन कालेन तात्कालिकमकं कृत्वा मुहुः कालः साधयितुं युज्यते । परं यदि प्रष्टुः सावनघटिका इष्टाः । एतदुक्तं भवति । उदयानन्तरमेतावतीस्वर्कसावनघटिकासु कीदृग् लग्नं भवतीत्येतदभीष्टं तदैव तात्का लिकाकल्लिग्न साध्यते । तदैव लग्नादसकृत् काल: । यदा पुनरिटघटिका आक्ष्यस्तदौदयिकादेवार्काल्लग्नं लग्नात् कालः सकृच्च ।

 अत्रोपपत्तिः--सुगमा । तात्कालिकीकरणकारणता गोले कथिता व्याख्याता च ।॥५-६३ ।।

 वा० वा०—लग्नात् कालानयनमाह—'अर्कस्य भोग्य इति । यदा अर्कलग्ने राश्यन्तरस्थे भवतस्तदार्कस्य भोग्यस्तनुभुक्तयुक्त इति कालः समायाति ।

 यदा त्वेकराशिस्थौ लग्नाकों तदा लग्नात्कालानयनमाह-यदैकमे लग्नरवी तदेति। अकादधिके लग्ने रव्युदयात्काल: समायाति। यदाकदल्पं लग्नं तदा रात्रीष्टिकाल इत्याह-लग्नेऽल्पके तु द्युनिशात्स शोध्य इति ।

 ननु तात्कालिकार्कभोग्ये तनुभुक्तकाले मध्योदयकाले च संयोजिते सावनेष्टघटीज्ञानं, तद्ज्ञाने च तात्कालिकार्कज्ञानमिति परम्पराश्रयापत्तेर्दुर्गमं लग्नात्सावनघटीज्ञानमित्यत आह-तात्कालिकाकदसकृच्च काल इति । अत्रायमभिसन्धिः । तावदौदयिकाकदेव भोग्यकालमानीयेष्टकाल: साध्यः । ततस्तेन कालेनार्क तात्कालिक कृत्वा तात्कालिकार्कभोग्यकालमानीयेष्टकालः साध्यः । पुनरनेनेष्टकालेनौदयिकार्क तात्कालिक कृत्वा तस्माद् भोग्यकालेनेष्टकालः साध्यः । मुहुर्यावदविशेषेण स्थिरीभूतो भवति तावत्साध्यः । अत्र गणिते सर्वत्रासकृत्प्रकार एव परस्पराश्रितत्वे शरणमिति सोऽप्यत्रादृत इति युक्तम् । अाचार्येणापि परस्पराश्रितत्वमसकृत्प्रकारे तन्त्रमिति गोले ‘मिथः संश्रिते मान्दशैघ्ये हि तेनासकृत्साधित' इति ग्रन्थेन स्पष्टीकृतमेव ।

 व्तात्कालिकाकॅण युतस्य राशेरेतस्याकस्य भोग्य इत्यस्य च विषयविवेकमाहचेत्सावना इति । अाक्ष्य इति ॥ ५-६ ।।

इदानी विलोमलग्नमाह -

 भुतासुशुद्धेर्विपरीतलग्न भुक्तांशगेहाप्तलवोनितोऽर्कः ।। ७ ।।

 वा० भा० - यदोदयात् पूर्वघटीषु लग्नमिष्ट तदा तात्कालिकमर्क कृत्वा तस्य भुतासवः साव्यास्तानिष्टासुभ्यो यावन्त उदया विशुध्यन्ति तावन्तो विलोमेन विशोधयेत् । शेषात् खरामगुणितादविशुद्धोदयभक्ताद्ये लब्धाअंशास्तस्तथार्कभुक्तांशैश्च तथा विशुद्धोदयतुल्यै राशिभिश्चीनीकृतो रविलग्नं भवति ।

 वासनाप्यत्र सुगमा । ७ ।।

  वा० वा०-इदानीं विलोमलग्नमाह-भुतासु शुद्धरिति ॥ ६३-७ ।

इदानों दिग्ज्ञानमाह--

 वृत्तेऽम्भः सुसमीकृतक्षितिगते केन्द्रस्थशङ्कोः क्रमा

द्भागं यत्र विशत्यपैति च यतस्तत्रापरैन्द्यौ दिशौ । तत्कालापमजीवयोस्तु विवराद्धाकर्णमित्याहता
 लम्बज्याप्तमिताङ्गुलैरयनदिश्यैन्द्री स्फुटा चालिता' ।। ८ ।। तन्मत्स्यादथ याम्यसौम्यककुभौ सौम्या धुवे वा भवेदेकस्मादपि भाग्रतो भुजमितां कोटीमितां शङ्कुतः । न्यस्येद्यष्टिमृजुं तथा भुवि यथा यष्टयग्रयोः संयुतिः कोटि: प्राच्यपरा भवेदिति कृते बाहुश्व याम्योतरा । ९ ।

 वा० भा०-उदकेन समीकृतायां भूमाविष्टप्रमाणं वृत्तं विलिस्य तस्य केन्द्रे द्वादशाङ्गुलशङ्कुं निवेश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाह्णेऽपराह्न यतो निर्गच्छति तत्र पश्चिमपूर्वदिशौ किल भवतः । परन्तु यस्मिन् काले छायाप्रवेशो जातो यस्मिन् काले च निर्गमस्तात्कालिकयोरर्कयोः क्रान्तिज्ये साध्ये । तयोरन्तरात् तस्योश्छायायाः कर्णेन गुणिताल्लम्बज्यया भक्ताद्यल्लब्धमङ्गुलादि फल तेनैन्द्री दिगुत्तरतश्चालिता स्फुटा भवति यद्युत्तरेऽयने रविश्र्वर्तते । यदि दक्षिणे तदा दक्षिणतः । एवं स्फुटा’ प्राची । अन्यथा स्थूलेत्यर्थ: । तन्मत्स्याद्याम्यसौम्ये दिशौ ।

 अथ प्रकारान्तरेणाह-- ध्रुवमवलम्बसूत्रेण विद्ध्वा ध्रुवाभिमुखकीलकः सौम्या । स्वस्थानकीलको याम्या । तन्मत्स्यात् पूर्वापरे । प्रथमं भाद्वयाग्रदर्शने दिग्ज्ञानमुक्तम् ।


१. अत्र श्रीपतिः --

छायानिर्गमनप्रवेशसमयार्कक्रान्तिजीवान्तर क्षुण्णं स्वश्रवणेन लम्बकहृतं स्यादङ्गलाद्यं फलम् । पञ्चादिबन्दुमनेन रव्ययनतः सञ्चालयेद्व्यत्ययात् स्पष्टा प्राच्यपराथवायनवशात् प्राग्बिन्दुमुत्सारयेत् । (सि० शे० त्रिप्रश्न० ३ श्लो०)। इदानीमथवैकस्मादपि भाग्रतः । तच्चैवम्। अभीष्टकाले शङ्कोर्भाग्र चिह्नयित्वा तस्याश्छायाया वक्ष्यमाणप्रकारेण भुजं कोटि चानीय भुजकोटिमिते शलाके गृहीत्वा शडकुमूलाद्यथादिरगतां कोटिशलाकां छायाग्राद्वचस्तदिग्गतां भुजशलाकां च तथा भुवि न्यसेद्यथा शलाकाग्रयोः संयुतिः स्यात् । एवं कृते सति कोटिः प्राच्यपरा दिग्भवति । बाहुश्च याम्योत्तरा ।

  अत्रोपपतिः ।--अहोरात्रवृत्त इष्टानामुन्नतघटिकानामग्रे पूर्वाहूं सममण्डलेन यावदन्तरं तावदेवापराड़े तावतीनामिटघटीनामग्रे भवति। अतस्तच्छायाग्रबिन्दुभ्यां दिग्ज्ञानमुपपद्यते। परं तत्कालान्तरेण तदर्कक्रान्त्यन्तरं तेनान्तरितं भवति । अतस्तत् सन्धेयम् ॥ तच्चैवम् । तस्मिन् काले यानि कर्णवृत्ताग्राङगुलानि पूर्वाह्वे, यानि चापराह्रो तेषामन्तरं कार्यम् । तत्र लाघवार्थ तत्कालक्रान्त्योरेव न्तरं कृतम् । ततोऽग्रान्तरकरणायानुपातः । यदि लम्बज्याकोटया त्रिज्याकर्णस्तदा क्रान्तिज्यान्तरेण किमिति । अत्र लब्धमग्रान्तरम् । ततोऽन्योऽनुपातः ॥ यदि त्रिज्याव्यासार्ध एतावदन्तरं तदा कर्णव्यासार्धे किमिति । अत्र तुल्यत्वाद्गुणकभाजकयोस्त्रिज्यानाशे कृते सत्युपपन्न 'तत्कालापमजीवयोस्तु विवरादित्यादि।' यद्युतरमयन वर्तत उत्तरतो-कें चलिते शङ्कीर्भाग्रे दक्षिणतो याति तदुत्तरतश्चालनीयम् । अत उपपन्नमैन्द्री स्फुटा चालितेति । भुजकोटीनामुपपतिरग्रे । तन्निवेशमात्रेण दिग्ज्ञानमिह दर्शितम् । ८-९ ।

 वा० वा०-इदानीं दिग्ज्ञानार्थमाह-वृत्तेम्भः सुसमीकृतक्षितिगत इति । तन्मत्स्यादिति। उदकेन समीकृतायां भूमावभीष्टप्रमाण वृत्तं विलिख्य तस्य केन्द्रे कल्पितद्वादशाङ्गुलं शङ्कं निवेश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाल्हेऽपराह्मो (च ?) यत्रे निर्गच्छति तत्रापरपूर्वदिशौ किल भवतः । नहि प्रवेशनिर्गमकालयोः क्रान्तिस्तुल्येति भाष्ये किल शब्दः प्रयुक्तः ।

 नन्वेकस्मिन्नहोरात्रवृत्ते इष्टानामुन्नतघटीनामग्रे पूर्वाह्रो सममण्डलेन यावदन्तरं तावदेवापराह्म तावतीनामिटघटीनामग्रे भवतीति तच्छायाग्रबिन्दुभ्यां दिग्ज्ञानमुत्पद्यत एव क्रान्तिवैषम्येऽपीति चेन्मैवम् ।। क्रान्तिवैषम्येनाहोरात्रवृत्तभेदात् प्रवेशनिर्गमकालीनाग्रकयोर्भदसम्भवेन तत्कालीनप्राचीसूत्रयोरपि भेदसम्भवेन प्रवेशनिर्गमछायाग्रबिन्दुभ्यां दिग्ज्ञानस्यायुक्तत्वात् ।

 एवं स्थूलप्राचीज्ञाने सूक्ष्मप्राचीचिह्रज्ञानार्थमुपायमाह—तत्कालापमजीवयोरिति, भाकर्णस्तु भाकृतीनकृतिसंयुतेः पदमिति वक्ष्यते । लम्बज्याकोटौ त्रिज्याकर्ण क्रान्तिज्यान्तरकोटौ क: कर्ण इत्यग्रान्तरम् । तस्याङ्कलीकृरणायानुपातः--यदि त्रिज्यायाः छायाकृर्णाङ्गुलतुल्यान्यऽङ्गुलानि तदाग्रान्तरस्य किमिति त्रिज्ययोस्तुल्यत्वान्नाशे सर्वमुत्पद्यते । महाशङ्कीद्वादशाङ्कलतुल्यत्वकल्पनेन त्रिज्यायाः छायाकर्णाङ्गुलतुल्यत्वं युक्तम् । महाशङ्कीर्यदि द्वादशैवाङ्गुलानि तदा त्रिज्यायाः कानीति तदागतं स छायाकर्ण एव प्रत्यक्षत उपलभ्यते । लम्बज्याकोटौ त्रिज्याकर्णस्तदा स्वस्वापमज्याकोटौ क: कर्ण इत्यग्राद्वयमङ्गलात्मकमानीयान्तरे प्रासे उभयत्र गुणयोर्हरयोस्तुल्यत्वेन क्रान्तिज्यान्तरमेव छायाकर्णगुणं लम्बज्याभाजितमिति लाघवेनोत्तम् ।   अपमजीवयोविवरमित्यत्र भिन्नगोलस्थयोः क्रान्तिज्ययोयोंगे क्रियमाणेऽ

न्तरं भवतीति स्पष्टमेव । 'धनर्णयोरन्तरमेव योग:' इत्युत:। यदोदये सावनकक

दिस्थः सूर्यस्तदास्य छाया मकराद्यहोरात्रवृत्तपश्चिमक्षितिजसम्पाते प्रविशति ततोऽस्त

मनकाले धन्वन्ताहोरात्रपूर्वक्षितिजसम्पाताद्दक्षिणतः पूर्वक्षितिजे निर्गच्छतीति पश्चिम

पूर्वचिह्नयोरेकसूत्रस्थत्वं प्रत्यक्षतो न दृश्यत एव । अपेक्षिता चैकसूत्रतेति सूर्योदया

स्तकालीनाहोरात्रवृत्तान्तररूपाग्रान्तरेण पश्चिमचिह्न पूर्वचिह्न वा चालनीयम् । यत्र

प्रविशति तत्र पश्चिमचिह्नमित्यवधारितेऽस्य समसूत्रस्थं कुत्र पूर्वचिह्नमित्यपेक्षिते

निर्गमावगतपूर्वचिह्ममयनदिश्यग्रान्तरेण चालनीयम् । यत्र भाग्रमपैति' तत्र पूर्वचिहू

मित्यवधारितेऽस्य पश्चिमचिहूं समसूत्रस्थं कुत्रेत्यपेक्षिते प्रवेशेनावगतपश्चिमचिहू

मग्रान्तरेणायनविपरीतदिशि चालनीयम्। एवं कृते समसूत्रता गोले प्रत्यक्षत उप

लभ्यते । चालनस्यायनक्रमलाभार्थमयनदिश्यैन्द्री चालिता स्फुटेत्युक्तम् ।


 ननु सूर्योदयास्तकालयोरेवाग्रान्तरतुल्यं चालनं युक्तमन्यदा तु भुजान्तरतुल्यं

चालनं कस्मान्न कृतमिति चेत्, उच्यते । भुजान्तरस्य लघुक्षेत्रे सर्वदाग्रान्तरतुल्यत्वान्न

कृतमिति। तथाहि-सौम्याग्रकया युक्ता सौम्या पलभा सौम्यो भुजः । याम्याग्रकया

वियुक्ता सौम्या पलभा सौम्यो भुजः । सौम्यपलया वियुक्ता याम्याग्रा दक्षिणो भुजः ।


  • 'त्रिभज्याहताकाँग्रका कर्णानिघ्नी भवेत्कर्णावृत्ताग्रका व्यस्तगोला ।

 
 पलच्छायया सौम्यया संस्कृता स्याद्भुजः' ॥


                                               इति वक्ष्यते ।          

 संस्कारस्त्वेकदिशोर्योगो भिन्नदिशोरन्तरमिति प्रसिद्धः - एवं सिद्धयोः प्रवेश

निर्गमकालीनभुजयोरन्तरन्तु भुजयोरेकान्यदिशोरन्तरमैक्यमिति कार्यम्। तत्र याम्ये

गोले सौम्यभुजयोरन्तरे प्राप्ते पलभयोस्तुल्यत्वान्नाशेनाग्रान्तरतुल्यं भुजान्तरम् ।

एकस्य याम्यगोलस्थसौम्यभुजस्यान्यस्योत्तरगोलस्थसौम्यभुजस्यापि विवरे—


' संशोध्यमानं स्वमृणत्वमेतीत्यनेन' पलभयोर्नाशे जाते भिन्नगोलस्थाग्रा

योगतुल्यमेव भुजान्तरमुत्पद्यते । एवमेकस्य याम्यगोलस्थसौम्यभुजस्यान्यस्योत्तरगो

लस्थदक्षिणभुजस्य योगे प्राप्ते ‘धनर्णयोरन्तरमेव योगः' इति पलभानाशे

जातेऽग्रायोगतुल्यं भुजान्तरम् । एवं सौम्ये गोले याम्योत्तरभुजयोरैक्ये प्राप्ते

पलभयोस्तुल्यत्वान्नाशेऽग्रान्तरतुल्यमेव भुजान्तरम् । छायाप्रवेशनिर्गमकालयोः

ग्रान्तरयोगतुल्यावेवोत्पद्यते ।

  • 'भाकणें खगुणाजुले किल सखे याम्यो भुजस्त्र्यड्रलोऽ


 न्यस्मिन्पञ्चदशाङ्गुलेऽङ्गुलमुदग्बाहुश्च यत्रेक्षितः ॥"


१. मवैति इति ग पु० ।  २. सि० शि० ग० त्रि० ७२ श्लो०

३- सि० शि० ग० त्रि० ७५ श्लो० । ।

 सि०-२०  इत्यत्र भुजद्वयोऽप्यग्रा तुल्यत्वमभ्युपगम्य भुजयोरेकान्यदिशोरन्तरमैक्यं

रविक्षणं शङ्क्वन्तरहृत्पलभेत्यत्र यन्त्राध्याये यावदेव भुजान्तरं तावदेव शङ्कतला

न्तरमित्युक्तम् । कथमन्यथाग्रकयोः शङ्कतलयोर्द्वयोरपि भेदे भुजान्तरमग्रान्तरतुल्यं

शङ्कतलान्तरतुल्यं वा स्यात् ।


`  ननु खगुणाङ्गुलपञ्चदशाङ्गुलभाकर्णकालयोर्वास्तवाग्रा भिन्नत्वेऽपि कथं मया

तुल्यत्वमभ्युपगतं तदनभ्युपगमे च यावदेव भुजान्तरं तावदेव शङ्कतलान्तरमिति

कथं सिद्धयेदिति चेत् । अत्रोच्यते । यदा षष्ट्कृतगञ्जतुल्यापमज्या तस्मिन् काले

भाकर्णः खगुणाङ्गुलोऽस्य याम्यो भुजस्त्र्यङ्गुलो दृष्टः ।।


 पुनर्यदा कालान्तरे षट्कृतगजतुल्यापमज्याभूत्, तस्मिन्नपि काले पञ्चदशाङ्गुलः

कर्णं उत्तरो भुजोऽस्याङ्गलपञ्चदशाङ्गलभाकर्णकालयोर्वास्तवाग्रैक्यम् । अग्रैक्ये' तु

यावदेव भुजान्तरं तावदेव शङ्कुतलान्तरमिति युक्तम् ।


 यद्वैकस्मिन्नपि दिवसे खगुणाङ्गलपञ्चदशाङ्गलभाकर्णकालयोस्तदग्रान्तर

मतिस्वल्पमुत्पद्यते । यस्मिन् गृहीते त्यक्ते वाँ पलभाङ्गुलषैष्ट्यंशेऽप्यन्तरं न पततीत्यग्रा

तुल्यत्वमभ्युपगम्यत इति न किञ्चिद् बाधकम् । प्रकृतेऽग्रान्तरतुल्यभुजान्तरेणैन्द्रया

श्चालनं सम्यगुप्तम्।


 नन्वेवमप्युदयास्तसूत्रं सिद्धं स्यान्न प्रागपरसूत्रं, सूत्रादग्रान्तरे ततः प्राचीचिह्न

मिति वक्ष्यते । तेनोदयास्तसूत्रादग्राङ्गलानि दत्त्वा प्रागपरसूत्रं स्यात् । तत्कथमुच्यते ।

उदयास्तसूत्रमेव प्रागपरसूत्रमिति । "

 किञ्च मिथुनान्ताहोरात्रक्षितिजसम्पाताद्धन्वन्ताहोरात्रक्षितिजसम्पातावधि

त्भाग्रं यत्र विशत्यपैति च ततस्तत्रापरैन्द्रयौ दिशावित्यनेनानेकानि प्रागपरसूत्राणि

स्युः, तेषां मध्ये कस्मिन् प्रागपरसूत्रे मध्यसूत्रं दत्त्वा कुण्डादिकं कार्यमिति ।

अत्रोच्यते । सर्वेष्वप्युदयास्तसूत्रेषु मध्यसूत्राणि प्रसार्यं कुण्डानि यदि क्रियन्ते तदा

सर्वाण्यपि कुण्डानि तत्तत्प्रदेशावच्छिन्नसममण्डलमध्यसूत्रापरपर्यायप्रागपरसूत्रमध्ये

केन्द्राण्येव भवन्तीति सर्वमनवद्यम् ।


 केन्द्रस्थानं द्रष्टुः स्थानमिति प्रकल्प्य केन्द्राद्व्यासाद्धेन वृत्तं कार्यम् ।

तस्मिन् वृत्तपरिधौ केन्द्रस्थशङ्कोर्यत्र भाग्रं तस्माद्भुजाङ्गुलतुल्येऽन्तरकेन्द्रस्थस्य प्रागपरसूत्र

मिति युक्तम् । भाग्रं यत्र विशत्यपैति चेत्यनेन यत्सिद्धं प्रागपरसूत्रं तत् खलु वृत्तकेन्द्र

स्थद्रष्टुः कालान्तरीयमुदयास्तसूत्रमेव । यदा त्वेतस्यैवोदयास्तसूत्रस्य *मध्ये द्रष्टुः

स्थानमिति कल्प्यते तदाऽस्य प्रागपरसूत्रतां को नाम निवारयेत् । द्रष्टुः स्थानकल्पनं

तु कुण्डादिस्थापनेनैवेति स्पष्टम् । अत एव सौरभाष्ये प्राचीसाधनप्रकारैभिन्नेष्व

वगतेषु प्राचीसूत्रेषु ॐ वास्तवं कीदृशं प्राचीसूत्रमित्याशङ्क्य प्राच्याः विस्तृत्यायामयो



१. अयमंशो नास्ति ग पु० । -

२. मध्यमिति क ख पु० मध्य इति च ग पु० ।।

३. सनेषु इति ग पु० ।  निरवधित्वेन ‘यत्रोदितोऽर्कः किल तत्र पूर्वेति' लक्षणत इदमुदयस्थानं पूर्वा नेदमुद

स्थानं पूर्वेति विनिगमकाभावेन च मिथुनान्ताहोरात्रक्षितिजसम्पाताद्धन्वन्ताहोरात्र

पूर्वीक्षितिजसम्पातावध्येकस्मिन्नभीष्टवृत्ते भाग्रं यत्रापैतीत्यनेन गणितेन स्थूलप्राचीप्रती

चीज्ञानेऽपि कुण्डादिमध्यसूत्रसाधनार्थं किमप्युदयास्तसूत्रमृजुग्राह्यमिति मयोक्तम् ।


 ननु निरक्षदेशादितरत्र यतो हि यत् प्राच्यां तस्मात्तत्प्रतीच्यां न भवेदिति

वक्ष्यते, तेन नेदं प्रागपरयोः सूत्रं स्यात् । यथोज्जयिन्याः भूपरिधिचतुर्थाशे प्राच्यां

यमकोटिरेव भवति । तत्रैव पूर्वक्षितिजोज्जयिनीसममण्डलसंयोगात् । लङ्कामेर्वन्तर

रेखास्थानां यावन्ति स्वस्वसममण्डलानि, यावन्ति च स्वस्वपूर्वक्षितिजानि, तेषां

संयोगस्तु नाडीमण्डलोन्मण्डलसम्पात एवावश्यं वक्तव्यः । कुज्याग्राक्रान्तिज्या

नामनुपलब्धेस्तेषां प्राक्स्वरितकेऽभावग्रहणात् । सायनमेषादावुदितमर्क लड्रायां

मध्यरेखायाञ्च युगपदेव पश्यतीति सायनमेषादेरुदयस्थानं क्षितिजोन्मण्डलसम्पाते

भवितुमहँति । सायनमेषादावुदितमर्को लङ्कास्था मध्यरेखास्थाश्च

प्राग्रेखायामेवोदितं पश्यन्तीत्युदयस्थान एव नाडीमण्डलसममण्डलसम्पातो भवतुमुचित इति

चतुर्णां मण्डलानां सम्पातः प्राक्स्वस्तिकमिति व्यवहरन्ति । इदं प्राक्स्वस्तिकं

यमकोटयामेव भवति । पश्चिमस्वस्तिकन्तु रोमकपत्तन एव भवति । सर्वत्र

निरक्षदेशे सममण्डलं नाडीमण्डलमेव । तस्माल्लडूातो मध्यरेखातश्च कुचतुर्थभागे

प्राच्यां यमकोटिरेव, प्रतीच्यां रोमकपत्तनमेव भवति । यमकोटे: प्रतीच्यां कुचतुर्थ

भागे रोमकपत्तनात्तावत्येवान्तरे प्राच्यां च लङ्कव भवति सममण्डलैक्यात् ।

सममण्डलयोर्भेदेन नोज्जयिनी भवेदिति निरक्षदेशादितरत्र प्रागपरसूत्रसाधनमयुक्त

मिति चेत्। उच्यते ।


 उज्जयिनीस्थद्रष्टुनिज्ञातप्रागपरचिह्नयोः सममण्डलैक्यात् प्रागपरसूत्रसाधनेन

किमपि बाधकम् । उज्जयिनीयमकोटयोः सममण्डलभिन्नत्वेऽपि प्राक्पश्चिमस्वस्ति

कनिबद्धसूत्रं लङ्कावासिनामवन्तीस्थानां चैकमेव प्रागपरसूत्रमिति तत्साधने न

कोपि दोषः । कालविपरीतपरत्वापरत्वानुमेया दिक् । सूर्यस्य स्वक्षितिजोपर्यवस्थान

कालो दिनम् । स्वक्षितिजोपर्यवस्थितिरेव दिनेशदर्शनमित्याहुः ।

तत्र दिवसे प्रेति प्रथमं अञ्चति दर्शनं गच्छतियावत् । प्रति 

पश्चादञ्चति यस्मिन् प्रदेशे सा प्रतीची । प्रथमं स्वक्षिति

जोपर्यवस्थानं यत्र भूभागे तत्र प्राची । चरमं स्वक्षितिजोपर्यवस्थानं यत्र तत्

प्रतीची । यमकोटिपुर्यां लङ्कायाः पूर्वा दिक्, सिद्धपुर्य्याः पश्चिमा दिक् । लङ्कायां

रोमकपत्तन्स्य पूर्वा यमकोटयाः पश्चिमा । रोमकपत्तने सिद्धपुर्याः पूर्वा, लङ्काया:

पश्चिमा । सिद्धपुय्र्या यमकोटयाः पूर्वा, रोमकपत्तनस्य पश्चिमा । सर्वेषा मेरु

रुत्तरः । मेरोस्तु सर्वाण्येतानि नगराणि दक्षिणानि ।। सूर्योदयास्तमनानि सम्पूर्णः

क्षितिजवृत्ते सम्भवन्तीति पूर्वपश्चिमोत्तराण्यपि सम्भवन्त्येतानि । इदं यद्गणित

शास्त्रे प्राचीसाधनमुच्यते तन्मनुष्यदेशविषयम् । मेरौ प्राच्यादिव्यवहारः पारि  भाषिकः। यमकोटद्यां पूर्वा दिक् रोमके पश्चिमा, सिद्धपुरे सौम्या, लङ्कायां दक्षिणा ।

समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयघेः |
द्वीपेषु दिक्षु पूर्वाद्या नगर्यो देवनिमिताः ॥
भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता ।
याम्यायां भारते वर्षे लङ्गा तद्वन्महापुरी ॥

इति सूर्यसिद्धान्तोक्तेः' । सिद्धान्तसुन्दरे

मन्दराचलसुगन्धपर्वतौ पूर्वदक्षिणविभागयोः स्थितौ ।
यौ सुपाश्र्वविपुलाचलौ तु तावुत्तरापरगतौ सुरालयातू ॥

इत्युक्तम् ।  यदपि लङ्कापुरोपरि गतः खचरः सुमेरोर्याम्ये कुज इत्युक्तं तदपि युक्तम् । अत्र लङ्कायाम्यं क्षितिजभिति यदुच्यते तल्लङ्कासूर्योदये सृष्टद्यादिरिति मतानुसारेणोच्यते।वास्तवन्तु प्राचीशब्दस्यान्वर्थत्वेन लङ्कार्द्धरात्रे सृष्टद्यारम्भस्याङ्गीकरणेन सिद्धपुर्या मेरोः प्राचीति केचिदाहुः ।अयुक्तमिदं वस्तुनि चातुविध्यासंभवात् ।यंन्मते लङ्कोदये सृष्टिस्तन्मते मेरोर्लङ्का दक्षिणा दिक् । यन्मते लङ्कादिनाद्धे सृष्टिस्तन्मते लङ्कव प्राची । यन्मते लङ्कास्तमनकाले तदा लङ्कोत्तरा दिक् । यन्मते लङ्कार्द्धरात्रे तदा लङ्का पश्चिमा ।  मेरोर्लङ्का कस्यां दिशीति विचारे चतुर्दिक्षु मतचतुष्टयेन भवेदिति । मेरावपि परत्वापरत्वादिना पूर्वादिग्भेदोऽवश्यं मन्तव्य एव । स च सर्वदा नियत एवेति यत्किञ्चिदेतत् ।  किञ्च लङ्कार्द्धरात्रे सृष्टव्यङ्गीकरणात् सिद्धपुरे मेरोः प्राचीति वदतामायुष्मतां सिद्धपुरे प्रागश्चतीत्यनेन खमध्यस्था प्राचीति सम्मतं स्यात् । अस्मिन्मते तु सूर्योदयादस्तमनकालावधि यावन्तःसृष्टिकालास्तदवच्छिन्नानि यावन्ति सूर्यदर्शनानि तेषां मध्ये प्रथमसृष्टिकालावच्छिन्नं सूर्यदर्शनं यत्तद्यत्र भवति सा प्राचीति । चरमदर्शनं यत्र सा प्रतीची । अयमेवार्थ: प्राचीप्रतीचीशब्दयोः ।  यद्यपि सिद्धपुरस्थैः प्रथमं स्वस्वमध्य एव वाकों दृष्टस्तथापि दिनारम्भकालीनप्रथमसृष्ट्यवच्छिन्नं सूर्यदर्शनं खमध्येन जातमिति खमध्यप्रदेशस्य न प्राची दिक्त्वम् ।वस्तुतस्तु, अयमस्मात्परोऽयमस्मात् पूर्वं इत्यनादिसिद्धवृद्धव्यवहारगम्यः प्राच्यादिव्यवहारः ।न च सूर्यं एव प्राच्यादिव्यवहारव्यञ्जक इति वाच्यं, ध्रुवादीनां दिग्व्यवहारव्यञ्जकानामपि सद्भावात् ।  येषु च भूसम्पुटस्वरूपेषु पातालेष्वनवरतं सूर्यध्रुवादयो न दृश्यन्ते तेष्वपि प्राच्यादिव्यवहारस्य सद्भावात् । मनुष्यदेशे तु यत्रैव प्राग्व्यवहारस्तत्रैवाकॉदय


इति नियतव्यञ्जकत्वमकर्कोदयस्योपलब्धमिति ‘यत्रोदितोऽर्कः किल तत्र पूर्वेत्युक्तम्' ।'भाग्रं यत्र विशत्यपैति चेत्यनेन' सममण्डलसूत्रमेव सिद्धयतीति सम्यगेव प्राक्निरूपितम् ।

 अत एव सौरेऽपि-‘प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम्।"इत्युक्तम् ।मेरौ गोलस्थोन्मण्डलमेव सममण्डलं, निरक्षदेशे तु विषुवन्मण्डलमेव सममण्डलम् ।'उन्मण्डलञ्च विषुवन्मण्डलं परिकीत्यंते" इत्युक्त सौरे ।अत्र मेरुनिरक्षदेशयोरध्याहारेणायमर्थो लभ्यते ।यद्वा निरक्षदेशादूर्ध्वं मण्डलं यद्विषुवन्मण्डलं तत्परिकीत्र्यते।पूर्वापररेखाभाग्रयोरन्तरं भुज, स त्वग्राशङ्कतलसंस्कारेण भवति।अयं भुजस्तु वृत्ते प्रत्यक्षतो ज्ञायत एव ।तत्र लघुक्षेत्रे कुत्रांग्रा कुत्र सौम्यपलभेति वैशद्यार्थमुच्यते ।

 3'रेखाप्राच्यपरा साध्या विषुवद्भाग्रगा तथा'

 इत्यनेन प्राच्यपरसूत्रविषुवत्सूत्रयोरन्तरालं सर्वत्र पलभैवेत्युक्तं भवति ।भाग्रविषुवत्सूत्रयोरन्तरे त्वग्रेति ‘*इष्टच्छायाविषुवतोर्मध्यमग्राऽभिधीयते’ इत्यनेनोक्तम् ।यद्वा यथा प्राक् पश्चिमाश्रिता रेखा सममण्डलमिति प्रोच्यते ।तथा चोन्मण्डलमपि प्रसिद्धमित्यर्थः ।

 विषुवन्मण्डलमधुनोच्यते ।'वृत्तेम्भः सुसमीकृतक्षितिगते' इत्यनेन प्रागपरसूत्रसाधनं शोभनमुक्तम् ।

 तन्मत्स्यादिति याम्योत्तरसूत्रसाधनम्|प्रागपरसूत्रमितकर्कटकेन प्राक्चिह्मात्पश्चिमचिह्माद्दक्षिणोत्तरायने वृत्ताढें कायें ।वृत्ताद्धद्वयसभ्पातयो: सूत्रं याम्योत्तरसूत्रं स्यात् ।अत उत्तम् ‘तन्मत्स्यादथ याम्यसौम्यकुकुभाविति' ।यष्टयग्र मूलसंस्थ (दृ ?) विष्टया "ध्रुवमग्रमूलयोलम्बी बाहुलम्बान्तरभूरित्यनेन यो १बाहुः स एव सौम्यसूत्रमिति 'सौम्या ध्रुवे वा भवेत् अनेन स्पष्टमुक्तम्।'भाग्रं यत्र विशत्यपैति च' इत्ययेन प्रवेशनिर्गमकालीनभाग्रद्वयाभ्यां प्रागपरसूत्रसाधनं प्रागभिहितम् ।

 अधुना त्वेकस्मादपि भाग्राद्युगपत्प्रागपरसूत्रयाम्योत्तरसूत्रसाधनमुच्यते ।एक स्मादपीति ।भाग्रत इत्यत्र ल्यब्लोपे पश्चमी।एक °भाग्रमारभ्येत्यर्थ:॥'*त्रिभज्या हृतार्काग्रकाकर्णनिघ्नीति वक्ष्यते भुजसाधनम् ।‘दोः प्रभावर्गवियोगमूलं कोटिमिति’ वक्ष्यते च ।भुजमितां कोटिमितां शलाकां सम्पाद्य दिक्साधनं सम्यगुक्तम् ॥ ८-९ ।।


१. सू० सि० ३ अ० ६ श्लो० | २. सू० सि० ३ अ० ६ श्लो० ।

३. सू० सि० ३ अ० ७ श्लो० । ४. सू० सि० ३ अ० ७ श्लो० ।

५. विध्या इति ग पु० । ६. वाजः इति ग पु० ।

७. मारभ्यंतर्थः, इति ग पु० । ८. सि० शि० ग ऽ त्रि० ७२ श्लोo ।

इदानीमेतदसम्बन्धमाह
दिक्सूत्रसंपातगतस्य शङ्करच्छायाग्रपूर्वापरस्त्रमध्यम् ।
दोदःप्रभाबर्गवियोगमूलं कोटिर्नरात् प्रागपरा ततः स्यात् ।। १० । ।

 वा० भा०--अत एव विक्सम्पातस्थस्य शङ्कोर्भार यत्र पतति तस्य पूर्वापर सूत्रस्य च यदन्तरं स दोरित्युच्यते । दाजुछाययवगन्तरपद पूर्वापरा कोटिरिति ॥ १० ॥  वा० वा०-भुजकोटिज्ञानेन भाग्राद्दिक्साधनमुक्तमधुना दिग्ज्ञाने सति भाग्राद्दोः कोटिज्ञानमुच्यते । ‘दिक्सूत्रसम्पातगतस्य शङ्कोः छायाग्रपूर्वापरसूत्रमध्यमिति ॥ १०॥

 इदानीं छ।यातः कणं, कणच्छायां चाह

भाकृतीन १२ कृति १४४ संयुतेः पदं स्याच्छुतिः श्रुतिकृतीनवर्गयोः १४४ ।
अन्तराद्रवियुतोनकर्णयोराहतेश्च यदि वा पदं प्रभा ।। ११ ।।

 वा० भा० - छायावर्गाद्द्वादशवगं १४४ युतन्मूलं कर्णः। कर्णवर्गाद्द्वादशवर्णा १४४ नान्मूलं छाया । अथवा कण द्विधुः । एकत्र द्वादशभिरूनोऽन्यत्र युतस्तयोघातान्मूलं छाया । अस्योपपतिर्गणिते कथिता ।। ११ ।  वाo वा०--इदानों छायाज्ञाने कणज्ञानं, कणखाने छायाज्ञानमाह--भाकृतोन कृतिसंयुतेरिति ।

यत्र व्यस्त्रे क्षेत्रे धात्री मनु सम्मिता सखे बाहू ।
एकः पञ्चदशान्यस्त्रयोदश वदावलम्बकं तत्र । ।।

इति अस्मिन् क्षेत्रं ताम्रलम्बाबाधाफलज्ञानमुच्यते —  २ सर्वदोर्युतिदलं चतुःस्थितं बाहुर्भािवरहितं च तद्धतेः । मूलं क्षेत्रफलम्  इत्यानोय तद्भूम्यङ्भवतं लम्बः स्यात् । भुजयोर्वर्गान्तरं भूमिभक्तमाबाधयो रन्तरं स्यात् । भूमिरेवाबाधायोगस्ततः सङ्क्रमणसूत्रेणाबाधाज्ञानम् । एवं जात्यत्र्यस्र द्वयात्मके त्रिभुजे सर्वत्र फलादिज्ञानम् ।

 अथ जात्यत्र्यव्र भुजकोटिज्ञाने कर्णाज्ञानार्थमुच्यते । अत्र जात्ययनं कर्ण भूमिं प्रकल्प्य भुजकोटी भुजा प्रकल्प्य च कर्णः साध्यते यदि जात्यत्र्यस्रकणं जात्यय स्रकोटितुल्या कोटिस्तदा जात्यत्र्यस्रकोटितुल्ये कण का कोटिरिति जाताबाधा कर्णभक्तेन कोटिवर्गेण तुल्या। एवं जात्यत्र्यस्रकणं जात्यत्र्यस्रभुजतुल्यो भुजस्तदा जात्ययस्र- भुजतुल्ये कर्ण को भुज इति जाताबावा द्वितीयभुजवर्गेण कर्णभक्तेन तुल्या ।


१. बी० ग० एक० समी० २१ श्लो० । २. ली० क्षे० १९ श्लो० । 'तबधादिति पाठान्तरमपि तत्र । ३. आजा क ख पु० । अाबाधयोर्योगस्तु दोः कोटिवर्गयोगेन कर्णभत्तेन तुल्य इति कर्णतुल्यभूमेः समच्छेदेनास्मिन्नपनीते शून्यशेषतैव स्यात्तत्तुल्ययोव्यवकलने शून्यशेषताया अवश्यं भावित्वात्। एवं कर्णवर्गस्य दो:कोटिवर्गयोगतुल्यत्वाद्दो:कोटिवर्गयोगपदं कर्ण इति सिद्धम् । दो:कोटिवर्गयोगात्मककर्णवर्गाद्यावद् भुजवर्ग: शोध्यते तावत्कोटिवगोंऽवशिष्यत इत्याद्यखिलमवदातम् ।

 ननु कर्णवर्गस्य भुजकोटिवर्गयोगात्मकत्वमुच्यते । तनियतमनियतं वा । नोट: ।

  • पञ्चाशदेकसहिता वदनं यदीयं भूःपञ्चसप्ततिमिता प्रमितोऽष्टषष्टया ।

सव्यो भुजो द्विगुणविशतिसंमितोन्यः
इत्यस्मिन्

  • द्विपञ्चाशन्मितव्येकचत्वारिंशन्मितौ भुजौ ।

मुखन्तु पञ्चविंशत्या तुल्यं षष्टया मही किल।।।

 इत्यस्मिन्बुदाहरणे च भुजकोटिवर्गयोगात्मकत्वाभावान्नापर: गणितेन कर्णानवग मात् ।

  • 'तत्कृत्योर्योगपदम् इति सूत्रमुन्मत्तप्रलपितमिव स्यात्। कथञ्च तस्यानियतत्वे
  • ‘कोटिश्चतुष्टयं यत्र दोस्त्रयं तत्र का 'श्रुतिः'।।

 इत्युदाहरणे 'तत्कृत्योयोंगपदं कर्ण:' इति सूत्रणानीतकर्णस्याभ्रान्तसकलजनोपलब्धकर्णेन साम्यम् । अत्रोच्यते कर्णस्य दोःकोटिवर्गयोगात्मकत्वं नियतम् । यत्र तु लम्बात्कर्णज्ञानं तत्र लम्बः कोटिराबाधा भुजः, चतुरस्रकर्णं एव कर्णं इति । अत एव

  • 'यल्लम्बलम्बाश्रितबाहुवर्गविश्लेषमूलम् ।।।

 इत्याद्युक्तम् । यत्र तु यदा प्रथमकर्णाद् द्वितीयः साध्यते तत्रापि लम्बद्वयनिपातान्तरभूर्भुजः, लम्बैक्यं कोटिः, द्वितीयकर्णः कर्ण इति । अत एव

`°'इष्टोऽत्र कर्णः प्रथमं प्रकल्प्य' इत्यारभ्य ‘अाबाधयोरेक*कुभस्थयोर्यत्स्यादन्तरं तत्कृतिसंयुतस्य ।।।

-

लम्बैक्यवर्गस्य पदं द्वितीयः कर्णो भवेदित्युक्तम् ।
‘त्रिभुजे भुजयोर्योगः' *।।


१. ली० क्षे० स० च० फलानयने तृतीयोदाहरणम्।

२. ली० क्षे० समानलम्बस्याबाधादि ज्ञानार्थमुदाहरणम् ।

३. ली० क्षे० १ श्लो० ।

४. ली० क्षे० कोटिभुजयोज्ञतेि कर्णज्ञानार्थदमुदाहरणम् ।

५. सृति इति क ख पु० । ६. ली० क्षे० २५ श्लो० ।

७. ली० क्षे० २६ श्लो० ।। ८.ककुप इति क ख ग पु० ।

९. ली० क्षे० १७ श्लो० ॥  इत्यत्र युक्तिरुच्यते । आबाधा भुजः । लम्बः कोटिः । त्रिभुजे यो भुजः स कर्ण इति भुजकर्णज्ञाने कोटिज्ञानमेव । आबाधावगनौ स्वभुजवगौं लम्बवर्गी भवतस्तौ च तुल्याविति यावदेव भुजवर्गान्तरं तावदेवाबाधावर्गान्तरं स्यात् । वर्गान्तरन्तु योगान्तरघातसममिति ‘त्रिभुजे भुजयोर्योगस्तदनन्तरगुणः' इत्युक्तम् । इदमाबाधायोगेन भूम्या भक्तं जातमन्तरम् । ततः सङ्क्रमसूत्रेणाबाधाज्ञानम् । ततो लग्नज्ञानम् ॥

 अथ क्षेत्रफलमुच्यते-समकोष्टमितिः फलमिति प्रसिद्धम् । तत्र विषमजात्यत्र्यस्रद्वयाबद्धत्रिभुजेऽन्यत् समत्रिभुजं तथा योज्यं यथाऽयतं स्यात् ।। *तथा च दर्शनम् । अत्र त्रिभुजभूरेव भुजः, त्रिभुजलम्ब एव कोटिः । अायते भुजाङ्कमिताः समान्तरास्तिर्यग्रेखाः सम्पूर्णायतमध्ये यदि क्रियन्ते, कोटयड्रमिता ऊध्वरेखाश्च, तदा समश्र तवायते भुजकोटिघाततुल्याः समकोष्ठका उत्पद्यन्ते । यस्याद्ध त्रिभुजे फलमिति 'लम्बगुणं भूम्यर्द्धं' फलमभिहितम् । अत्राबाधातुल्यो भुजः लम्बतुल्या कोटिरित्यायतेप्यायतान्तरं समजात्यत्र्यस्रद्वयात्मकमुत्पद्यते, तेन जात्यत्र्यस्रे भुजकोटिरप्यायतार्द्धं फलम् । एवं समजात्यत्र्यस्रचतुष्टयारब्धविषमचतुर्भुजे समलम्बे कुमुखैक्यखण्ड लम्बगुण फल *यतो लम्बगुणं मुखमायतफलम् । जात्ये तु लम्बतुल्यकोटया गुणितं भुजाद्ध फलमिति जात्यद्वयफलमानीय ते यावतावृल्लूम्बगुण मुखोनभूमेरर्द्ध फलुमायाति ! अत्रायतफल योज्यं " लम्बगुण मुखमिति समच्छेदविधानेन ।ों तत्र गुणगुणितयोर्गुण्ययोयोंगे केवलगुण्ययोयोंगे गुणगुणिते वा फलाविशेषाल्लम्बगुणं कुमुखैक्यखण्डं फलमुत्पद्यते । एवं विषमजात्यचतुष्टयारब्धविषमचतुर्भुजे फलं साध्यम् । सर्वेष्वपि चतुर्भुजेषु तेष्वेव बाहुष्वपरौ च ਬ क्षेत्रफलमिति चतुर्भुजं हि एकान्तरकोणावाक्रम्येत्यादिनाचार्येण प्रतिपादतम्

 एवमनियतत्वेऽपि यत्राभीष्टजात्यद्वयबाहुकोटयः परस्परं कर्णहताः भुजाः भवन्ति, तस्मिन् क्षेत्रे विषमचतुर्भुजे नियतवत्कर्णज्ञानं यथा भवति तथा प्रतिपाद्यते । तत्रोदाहृतं क्षेत्रं सकर्णसूत्रमेवं' दृश्यते । इदं विषमजात्यचतुष्टयारब्धम् । तत्रैकं जात्यम् । पञ्चदशमितो भुजः, विशतिः कोटिः, पञ्चविशतिमितः कर्णः। षट्त्रशन्मितो भुजः । पञ्चदशमिता कोटिः, एकोनचत्वारिंशन्मितः कर्णः । अत्र प्रथमभुजे द्वितीयकोटिं संयोज्य जातं त्रिभुजम्। दर्शनम्*। अत्रापि जात्यमिदं षट्त्रशद्भुजमटचत्वारिशन्मितकोटिकं षष्टिमितकर्णकं संयोज्य जातम् । भुजेऽत्रापि कोटिः संयोजिता । अत्रापि जात्यन्तरं विंशतिमितिकोटिकमष्टचत्वारिंशन्मितभुजं द्विपश्चाशन्मितकर्णकं संयोजितं जातं सम्पूर्णं क्षेत्रम् । अत्र जात्यक्षेत्रजभुजकोटच्योर्योगो भुजयोर्योगो वा कोटयोर्योगो विषमचतुर्भुजे कर्णौ दृश्येते । यद्वा प्रथमं जात्यं पञ्चभिरपवत्र्यते । तृतीयन्तु द्वादशभिस्तदा' ‘कोटिश्चतुष्टयं यत्र दोस्त्रयमिति’ जात्यन्तरमुत्पद्यते । द्वितीयं जात्यं त्रिभिरपवत्यंते, चतुर्थं चतुभिस्तदा पञ्चमितभुजं द्वादशमितकोटिकं जात्यान्तरमुत्पद्यते । बृहत्प्रथमजात्यभुजस्तृतीयकोटियुक्तो विषमचतुर्भुजे कर्णौ इति स्थितम् ।


१. परिशिष्ट द्रष्टव्यम् ।  २. ली० क्षे० १८ श्लो० ।।  ३. अतो इति ग० पु० ।

४. परिशिष्ट विलोकनीयम् । ५. ली० क्षे० प्र० सू० प्र० उ० ।  अधुना तु लघुजात्याभ्यां कणें आनीयमाने 'बाह्वोर्वध:२ कोटिवधेन युकू इत्येव भवति । कोटिभुजवर्गेक्यं कर्णोऽन्य इति प्रत्यक्षमुपलभ्यते । ब्रह्मगुप्सेन तु गौरवेणानीतौ कर्णौ । विषमचतुर्भुजप्रथमभुजोऽयम् २५ । लघुजात्यकर्णेनानेन ५ भक्तो जातो द्वितीयलघुजात्ये भुजः । प्रथमलघुजात्यकणेंनानेन ५ भक्तस्तृतीयो भुजो जाता द्वितीयलघुजात्ये कोटिः । एवं द्वितीयचतुर्थभुजौ लघुद्वितीयजात्यकणेंनानेन १३भक्ती लघुप्रथमजात्ये भुजकोटी भवतः । तत्र विषमचतुर्भुजप्रथमद्वितीयभुजघातौ यावल्लघुकर्णघातेन भज्यते तावद्बाहृोर्वध इत्युत्पद्यते । तृतीयचतुर्थभुजघातो यावल्लघुकर्णाघाते. भज्यते तावत्कोटिवध एवोत्पद्यते । अनयोरैक्यं कर्ण इति कर्णाश्रितभुजघातैक्यं लघुकर्णघातभक्तमित्युत्पद्यते । एवं चतुर्थप्रथमभुजयोघतेि लघुकर्णाघातभक्त कोटिभुजावधः स्यात्। एवं द्वितीयतृतीयघातेऽपि । अनयोयोंगो द्वितीय: कर्णः। एवं गौरवे सत्यपि महद्गौरवमारब्धम् । कर्णाश्रितभुजघातैक्ये लघुजात्यकर्णघातभक्त विषमचतुर्भुजे कण भवत इति सिद्धम्। एतावेव कणों परस्परं भाजितौ प्रकारान्तरसिद्धविषमचतुर्भुजकर्णघातगुणिती विषमचतुर्भुजे कर्णीवर्गी भवत इत्युपायो दृष्टः । अत्र गुणहरयोलौघुकर्णघातयोर्नाशे परस्परं कर्णाश्रितभुजघातैक्ये एव भाज्यहारौ कल्पितौ । तस्मात् ‘कर्णाश्रितभुजघातैक्यमुभयथान्योन्यभाजितम्*' इत्युक्तम् । इदं भुजप्रतिघातैक्यापरपर्यायेण विषमचतुर्भुजकर्णाघातेन यावद् गुण्यते तावद्धरीभूतकर्णतुल्यगुणहरयोर्नाशे भाज्यभूतकर्णवर्ग एवावशिष्यत इति सर्व शोभनमुक्तम्।

 कथं पुनर्भुजप्रतिभुजयोगः कर्णघात इति । उच्यते । ‘बाह्वोर्वधः ॐकोटिवधेन युगित्यादिना' कर्णावांनीय घाते क्रियमाणे सर्वमुत्पद्यते । तद्यथा । प्र० ल० भु० द्वि *5co *to ETo R yo कोo द्विo कोo to 8 अयमेक: कण: so कोo द्वि० મુ૦ घा० १ द्वि० को० प्र० भु० घा० १ अयं द्वितीय: कर्णः। ‘गुण्य: पृथग्गुणक खण्डसमो निवेश्य' इत्यनेन जातानि चत्वारि खण्डानि । प्र० भु० प्र० को० द्वि० भु० व०घा १, द्विo મુo द्वि० को० प्र० भु० व० घा० R, द्वि० को० द्वि० go to को० व० घा R, oro भु० प्र० को० द्वि० को० व० घा० १, अत्र प्रथम खण्डे प्रथमभुजप्रथमको - द्वितीयभुजवगोंऽस्ति। अनयोयोंगे क्रियमाणे गुणगुणितयोर्गुण्ययोयोंगे केवलगुण्ययोयगेि वा गुणगुणिते फलाविशेषातू कोटिवर्गीभुजयोगस्य कर्णवर्गातुल्यत्वाच्च द्वितीयकर्णवर्ग: प्रथमभुजकोटिघातगुणित इति सिद्धम्। एवं द्वितीयतृतीयखण्डययोयोंगे प्रथमकर्णवर्गों द्वितीयभुजकोटिघातगुणित इति सिद्धम् । अत्र विषमचतुर्भुजे प्रथमभुजस्तु प्रथमलघुजात्यकर्णगुणितो द्वितीयजात्यभुजोऽस्ति । तृतीयभुजस्तु प्रथमजात्यकर्णगुणिता द्वितीयजात्यकोटिरस्ति । अनयोर्वधे प्रथमजात्यकर्णवर्गगुणितो द्वितीयभुजकोटिघातो भवति । विषमचतुर्भुजे द्वितीयचतुर्थभुजघातो द्वितीयजात्यकर्णवर्गगुणित


२. ’ ली० क्ष० ३३ श्लो० ।। २. ली० क्षे ० ३१ शलो० ।।

३. ली० क्षे० ३३ श्लो० ।।

सि०-२१ प्रथमभुजकोटिघातो भवतीति सम्यगुक्तं ‘भुजप्रतिभुजवधयोर्योगो' विषमचतुर्भुजकर्णघातः' इति सर्वमनवद्यम् ।

 समकोष्टमितिः फलाख्येति प्रागभिहितं तन्न मृष्यामः । वृत्तक्षेत्रे चापक्षेत्रे च समकोष्टकानां ज्ञातुमशक्यत्वादिति चेत् । उच्यते । वृत्तक्षेत्रपरिधि शतधा विभज्य मध्याच्छतसङ्ख्यानि सूत्राणि च तेषु प्रसार्यं द्वयोर्द्वयोः कोटिकयोः प्रातिलोम्येन योजितयोः पञ्चाशन्मितान्यायतान्युत्पद्यन्ते । तानि तु वृत्तव्यासार्द्धतुल्यदैघ्र्याणि, परिध्यर्द्धपञ्चाशन्मितांशविस्ताराणि भूवन्ति । समश्रुतावायते भुजकोटिघात: फलमिति फलान्यानीय योगे क्रियमाणे २परिधिगुणितव्यासपादः फलम्' इत्युत्पद्यते । एवं चक्रकलातुल्यपरिधिवृत्तस्य २१६०० द्विगुणत्रिज्यातुल्यव्यासस्य ६८७६ वृत्तक्षेत्रफलादस्माद् ३७१३०४०० वृत्तान्तः समचतुः रस्रभुजवर्ग त्रिज्यावर्गेण द्विगुणेन तुल्य २३६३९,६८८ मपास्य. शेष १३४९०७१२ इदं चतुर्भूतं जातमेकचापस्य फल ३३७२६७८ इदमेव शरतुल्यकोटिक १००७ मायतक्षेत्रफलं भवितुर्महतीति शरतुल्यकोटया १००७ चापफले भक्त ३३४९॥ १४ लब्धो भुजः । अयन्तु किञ्चिन्न्यूनजीवाञ्शरैक्यदलतुल्यः प्रत्यक्षत उपलभ्यते । ‘*सर्वदोर्युतिदलमित्यादिना' समश्रुतावायते समचतुर्भुजे समकणें च त्रिभुजे च सम्यगेव फलमायाति। 'तत्र समचतुर्भुजे सर्वदोर्युतिदलं द्विगुणो भुजः स एव यावच्चतुर्षु स्थलेषु भुजोनः क्रियते तावत्सर्वत्र भुजा एवावशिष्यन्ते । समचतुर्घातो वर्गवर्गः । अस्य मूलं समद्विघातो भुजकोटिघात एव भवति । एवमायतेऽपि *सर्वदोर्युतिदलं भुजकोटियोग एव चतुर्धा भवति। अयं बाहुभिविरहितो जात: स्थलद्वये भुज एव। स्थलद्वये कोटिरेव। तत्र चतुर्णामपि वधे क्रियमाणे भुजकोटिघातवर्ग एव भवति, तन्मूलं भुजकोटिघात एवायतफलम्। त्रिभुजे तु 'त्रिभुजे भुजयोर्योंगस्तदन्तरगुण' इत्यादिना साध्यमाने क्षेत्रफलवर्गे सर्वदोर्युतिदलमित्याद्यानीतः क्षेत्रफलवर्गस्तुल्य एव भवति । स यथायोगान्तरादेः प्रथमाक्षराण्युपलक्षणार्थमृणगतान्यूर्ध्वबिन्दूनि लिख्यन्ते । भुजयोर्योगोऽन्तरगुणः । अङ्गु० यो १ अयं भुवा हृतो जातः अ० यो० १अनुयया भू १ अं० यो० घा० व० १ भु० व० ४ भूः युता समच्छेदेनाधिता जाता बृहदाबाधा। अं० यो० R so वo १ Hం २ अस्य: वगोंऽयम्-अं० То घo ऑ० यो० भु० वo ४ व० १ अं० यो० घा० कुव घा० ९ कुवव 1 बू० भुव भू० व० घा० ४। अयं भूम्यर्धवर्गेणानेन भु० व० १ गुणितो जातः । अं० यो० घा० व० • । আঁo ঈীo घा० कुव० घा० त्रै । कु० व० व० प्रै । बू०भु० व० कुवघात० ४ क्षेत्रफल ४ वर्ग: ।


१. ली० क्षे० ३१ श्लो०  २. ली० क्षे० ४१ श्लो० ॥

३. ली० क्षे० १९ श्रुठो० ।।   ४. ली० क्षे० १९ श्लो० ।

५. ली० क्षे० १७ श्रुलो० ।।  तत्र चतुर्थखण्डं विचार्यते । बृहद्भुजवर्गकुवर्गयोश्चतुर्गुणो घातश्चतुर्थखण्डम् । यद्वा बृहद्भजवर्गस्य चतुर्गुणस्य कुवर्गस्य घातोऽयं भवति । तत्र भुजयोर्योगोऽन्तरयुतो बृहद्धजो द्विगुणो भवति। सङ्क्रमसूत्रोपपतौ तथा दृष्टत्वात्। यो० १ अं० १ अस्य वर्गश्चैतुर्गुणो बृहद्भुजवर्गः । स च कुवर्गगुणितो जातं खण्डत्रयम् । कुव० अं० वघा० १। अं० यो० घा० कुव० २ । यो० व० कु० व० १ एवं खण्डत्रयात्मकस्य चतुर्थखण्डस्य पूर्वसिद्धखण्ड्त्रयस्य च योगे क्रियमाणे कुवर्गगुणितान्तरयोगघातस्य तुल्यधनर्णनाशे सिद्ध खण्डचतुष्टयम्। अं० व० यो० व० १ कु० व व० १ कु० व० गु० अं० व० १ कु० व० यो० व० १ सर्वत्र हरः षोडशतुल्यः ।

 अत्र प्रथमखण्डे योगवर्गोऽन्तरवर्गगुणितः षोडशभक्तोऽस्ति । स चान्तरवर्गचतुर्थांशस्य क्षयगतस्य योगवर्गचतुर्थांशस्य धनगतस्य घातो भवितुमहति । द्वितीयखण्डे धनर्णयोः कुवर्गचतुर्थाशयोर्घातोऽस्ति । तृतीये तु कुवर्गान्तरवर्गचतुर्थाशयोर्घातोऽस्ति । चतुर्थे तु कुवर्गयोगवर्गं चतुर्थाशयोर्घातोस्तीति ज्ञातानि चत्वारि खण्डानि । तत्रापि युग्मयोर्घातस्य खण्डचतुष्टयतुल्यत्वादन्यथानुपपत्त्या जातमेकं युग्मं कुवर्गचतुर्थाशोत्तरवर्गचतुर्थांशोनः । द्वितीयन्तु कुवर्गचतुर्थांशोनो योगवर्गचतुर्थाशश्च । प्रथमयुग्मन्तु कुदलान्तरार्द्धयोर्वर्गान्तरम् । द्वितीयन्तु योगदलकुदलयोर्वर्गान्तरं ततु योगान्तरघात इति लब्धानि मूलखण्डानि ।

 'अन्तराद्धनं कुदलमेकम्। अन्तरार्द्धयुतं कुदल द्वितीयम्। कुदलोन योगदल तृतीयम्। कुदलयुतं योगदल चतुर्थम्।  इदं प्रत्यक्षयुक्त्या सर्वदोर्युतिदलं बाहुभिविरहितमुत्पन्नम् ।  सर्वदोर्युतिदल नाम कुदलबृहद्भुजदललघुभुजदलयोगः।अस्मिन् लघुभुजे शोध्यमाने लघुभुजदलयोस्तुल्यत्वान्नाशे लेंघुदलोन बृहद्भुजदल कुदल चावशिष्यते। तस्मादुच्यतेऽन्तरार्द्धयुतं कुदलमिति \ एवं सर्वत्रोह्यम् । तद्धतेमूलमित्यादि सर्वं शोभनमेव ।

 समत्रिभुजे विषमत्रिभुजेऽन्तलम्बे बहिलम्बे च सम्यक् फलमायाति।  बीजगणिततत्त्वविदस्तु वज्राभ्यासयोर्योगान्तरतुल्यमिष्टं कनिष्ठं प्रकल्प्य ज्येष्ठपदक्षेपयोरुपपति वदन्ति । 2'हस्वज्येष्ठपदक्षेपानीत्यत्र' चक्रवाले गुणलब्धितुल्यं कनिष्ठमिष्टं प्रकल्प्यानयैव युक्त्या खण्डक्षोदवासनां वर्णयन्ति च, कथं पुनबंहिलम्बान्तर्लम्बाभ्यां त्रिभुजद्वैविध्यम् । उच्यते । जात्यत्र्यस्रद्वययोगारब्धं त्रिभुजमन्तर्लम्बम् । जात्यत्र्यस्रद्वयान्तरारब्धं त्रिभुजं बहिर्लम्बम् । पञ्चदशमितो भुजः । सप्तदशमितः कर्णः । वसुमिता कोटिरिति, जात्याद्यदाष्टकोटिक दशमितकर्णक, षण्मितभुज जात्यमपनीयते, तदा 3'दशसप्तदशप्रमौ भुजौ त्रिभुजे यत्र नवप्रभा महीति' बहिर्लम्ब त्रिभुजमुत्पद्यते।

१. अन्तराद्धनमिति ग पु० । १. बी० गा० चक्र० १ श्लो० ॥

२. ली० क्षे ० ऋणाबाधोद्यहरणम् २ ।।  'तथा च दर्शनम् । अत्र बृहज्जात्यभुजकोट्य ग्रयोगाल्लघुजात्यभुजं भुजे दत्वा चिह्न कार्यम् । तच्चिह्नोपरि कोटयग्रकर्णाग्रयोगात् यत्कर्णसूत्रं तद्दशमितमेव भवति । 'दशसप्तदशप्रमौ भुजौ त्रिभुजे यत्र नवप्रभा (म ?) हीत्यत्र"त्रिभुजे भुजयोर्योंगस्तदन्तरगुण इत्यनेनाबाधावर्गान्तरं सिद्धम् । इदमाबाधायोगेन यावद् भज्यते तावदाबाधान्तरं लभ्यते। ततः सङ्क्रमसूत्रेणाबाधा ज्ञानम्। आबाधान्तरेण वा यावद् भज्यते तावदाबाधायोग इति स्पष्टम् । तत्रान्तर्लम्बेऽबाधायोगो भूमिसमः, इति भूम्या भज्यते तदाबाधान्तरं लभ्यते। बहिलम्बे भूमिराबाधान्तरतुल्येति भूम्या भागे हृतेऽबाधायोगो लभ्यते। तत्र योगोन्तरेणोनयुतोद्धित इति कर्तुमुचिते। यद्यन्तरं योगेनोनयुतमद्धितं क्रियते तहणगताबाधोत्पादनायेति स्पष्टम्। यतो धनर्णयोगोंग एवान्तरम् । अलमतिविस्तरेण प्रकृतमनुसरामः । ‘भाकृतीनकृतिसंयुतेः पदमिति' सम्यगुपपादितम् ॥ ११ ॥

इदानी संज्ञाविशेषानाह‌-
शङ्कुर्नरो ना कथितः स एव खार्धाद्रवेर्या विषुवद्दिनार्धे ।
नतिः पलोऽक्षश्च स एव तज्ज्ञैस्तत्रोन्नतिर्यास्य स एव लम्बः ॥१२॥
वा० भा०-स्पष्टम् ॥१२।

 वा० वा०-सुखार्थ शङ्कोर्नामान्याह-शङ्कुर्नरो ना कथितः स एवेति । अक्षशिलम्बज्ञानार्थमाह—'खाद्धीद्रवेर्या इति ।

 निरक्षदेशे दिनाद्धे सर्वदा नतांशाः क्रान्त्यंशतुल्या एव नाडीमण्डलाद् ग्रहस्य - स्वक्रान्त्यैवान्तरित्वात्। साक्षदेशेर खस्वस्तिकान्निरक्षदेशखस्वस्तिक पलांशैरेवान्तरितम् । ध्रुवोन्नतिर्नाम पलः तत्तुल्यसाक्षनिरक्षयाम्योत्तरक्षितिजयोरन्तरं सद्भावेन खस्वस्तिकयोरप्यन्तरितत्वात् । साक्षदेशे दिनाद्धे ग्रहनतांशाः याम्योत्तरगोलयोः क्रान्त्यंशपलांशयोगवियोगेन भवन्ति ।

 वक्ष्यते च ‘पलावलम्बावपमेन संस्कृती नतोन्नते ते भवतो दिवादले' इत्यत्र यदा क्रान्त्यभावस्तदेव विषुवद्दिनम् । तस्माद्विषुवद्दिनाद्धे या नतिः सोऽक्ष इति स्पष्टम् । ग्रहस्य स्वदिनाद्धे स्पष्टक्रान्त्यभावे रवाद्धान्नतिरेवाक्षांशा भवन्त्यतो रवेरिति पदोपादानं व्यर्थमिति चेत् । स्यादेतद् यद्याचार्येण स्पष्टक्रान्त्यभावो विषुवमित्युक्तं स्यात् । ‘क्रियतुलाधरयोविषुवं स्मृतमिति' मध्यमक्रान्त्यभावं विषुवं वदतो रवेरिति पदोपादानं सार्थकम् ॥ १२ ॥ इदानीमक्षक्षेत्राण्याह—

भुजोऽक्षभा कोटिरिनाङ्गुलो ना कर्णोऽक्षुकर्णः खलु मूलमेतत् ।
क्षेत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशः सुखानाम् ॥१३॥


१. परि० द्रo । २. साक्षे, इति ग पु० देशेति क ख ग पु० ।

लम्बज्यका कोटिरथाक्षजीवा भुजोऽत्र कर्णस्त्रिभुजे त्रिभज्या ।
कुज्या भुजः कोटिरपक्रमज्या कणोंऽग्रका च त्रिभुजं तथेदम् ॥१४॥
तथैव कोटिः समवृत्तशङ्कुरग्रा भुजस्तद्धृतिरत्र कर्णः ।
भुजोऽपमज्या समना च कर्णः कुञ्ज्योनिता तद्धृतिरत्र कोटिः ।।१५॥
अग्रादिखण्डं कथिता च कोटिरुद्वृत्तना दोः श्रवणोऽपमज्या ।
उद्वृत्तना कोटिरथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या ।।१६।।
खण्डं यदूर्ध्वं समवृत्तशङ्कोर्यत् तद्धृतेस्तावथ कोटिकणाँ ।
अग्रादिखण्डं भुज एवमष्टौ क्षेत्राण्यमून्यक्षभवानि तावत् ॥१७॥

वा० भा० - अत्र किल निरक्षदेशे। यदेव विषुवन्मण्डल तदेव सममण्डलम्। तथा क्षितिजादन्यदुन्मण्डलं नाम वलयं नास्ति । तत्र ध्रुवौ च क्षितिजासक्तौ । अथ निरक्षदेशाद्द्वष्टा यथा यथोत्तरतो गच्छति तथा तथोदग्ध्रुवमुन्नतं पश्यति । तथा यैर्भागैध्रुव उन्नतस्तैरेव भागैरक्षसंज्ञैः खस्वस्तिकाद्दक्षिणतो विषुवन्मण्डलं नतं पश्यति ॥ विषुन्मण्डलस्य तिर्यक्स्थतत्वात् तदाश्रितान्यहोरात्रवृत्तानि स्वस्थाने तिरश्चीनानि भवन्ति । अत: साक्षे देशे खगोलवलयानां तिरश्चोनभगोलवलयानां च संपातात् त्र्यस्त्राणि क्षेत्राण्युत्पद्यन्ते । तान्यक्षक्षेत्रसंज्ञान्युपयोगित्वात् कथ्यन्ते ।

अक्षभा नाम पलभा प्रसिद्धा सा भुजः ॥ द्वादशाङ्गुलः शङ्कः कोटिः । अक्षकर्णस्तत्र कर्णः ॥ इदं तेषामक्षक्षेत्राणां वक्ष्यमाणानां मूलम् ॥ केषां किमिवेत्याह--‘विद्येव मानार्थयशः सुखानामिति' । अन्यैरप्येवमुच्यते

विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो
घेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा ।
सत्कारायतनं कुलस्य महिमा रत्नैविना भूषणं
तस्मादन्यमुपेक्ष्य हेतुविषयं विद्याधिकारं कुरु ॥

 अथान्यत् क्षेत्रम् ।। क्षेत्रदर्शनार्थं यथोक्तं खगोलं भगोलं च बद्ध्वा क्षेत्राणि दर्शयेत् ॥ तत्र दक्षिणोत्तरमण्डले विषुवद्वृत्तसंपातादधो यावांल्लम्बः क्षितिजसमसूत्रपर्यन्तः सा तत्र कोटिः । लम्बनिपातकुमध्ययोरन्तरं साक्षज्या तत्र भुजः । भूमध्याल्लम्बाग्रगामि सूत्रं त्रिज्या सा तत्र कर्णः । इदमप्यक्षक्षेत्रम् ।

 इष्टाहोरात्रवृत्तं यत्र क्षितिजे लग्नं तस्य प्राक्स्वस्तिकस्य चान्तरमग्राचापांशाः । तेषां ज्याग्रा ॥ तावती च प्रत्यक्रक्षितिजे । अग्राग्रयोर्निबद्धं सूत्रमुदयास्तसूत्रम् ॥ अहोरात्रवृत्तोन्मण्डल सपातस्य प्राच्यपरसूत्रस्य च यदन्तरं सा क्रान्तिज्या । सा तत्र कोटिः ॥ अग्रा कर्णः । तदग्रयोन्तरं स' ॐजया ॥ स भुजः । इदमक्षक्षेत्रम् ।  तथाहोरात्रवृत्तसममण्डलसंपातादधोऽवलम्बः समवृत्तशङ्कुः ।सा कोटिः । अग्रा भुजः । अहोरात्रवृत्ते ज्याखण्डकं तद्धृतिः कर्णः । इदमक्षक्षेत्रम् ।

 तथा कुञ्ज्योनिता तद्धृतिरहोरात्रवृत्ते ज्यार्धं सा कोटिः ।उन्मण्डले क्रान्तिज्या स भुजः । समवृत्तशङ्कुः कर्णः, इदमक्षक्षेत्रम् ।

 तथाहोरात्रोन्मडलयोः संपातादवलम्ब उन्मण्डलशङ्कुः स भुजः । उन्मण्डले क्रान्तिज्या कर्णः ॥ उन्मण्डलशङ्कुमूलस्य प्राच्यपरसूत्रस्य च यदन्तरं तदग्रादिखण्डं सा तत्र कोटिः । इदमक्षक्षेत्रम् ।

 न्मण्डलशङ्कुः कोटिः । शङ्कुमूलोदयास्तसूत्रयोरन्तरमग्राग्रखण्डं स भुजः । कोटिभुजाग्रयोरन्तरसूत्रं सा कुज्या । स तत्र कर्णः । इदमक्षक्षेत्रम् ॥

 तथोन्मण्डलशङकुना हीन समशङ्कुस्तत् समशङ्कीरूध्र्व खण्डं सा कोटिः । कुज्योना तद्धृतिस्तद्धृतेरूध्र्वखण्डं स कर्णः । अग्रादिखण्डं स भुजः ॥ इदमक्षक्षेत्रम् ॥

 एतान्यष्टौ तावत् कथितानि । एवमन्यान्यपि भवन्ति ।। १३-१७ ॥

 वा० वा०-इदानीमक्षक्षेत्राणि पञ्चभिवृत्तैराह-भुजोऽक्षभाकोटिरित्यादि। अक्षवशादुत्पन्नत्वादक्षक्षेत्राणि। एतदेव भाष्यकारेण सम्यगुपपाद्यते ग्रन्थसन्दर्भण। लम्ब. ज्याद्वादशांशेन लम्बज्याकोटिं, पलज्याभुजं, त्रिज्याकर्णीचापवत्र्य ‘भुजोऽक्षभा कोटिरिनाङ्गुलो न्र्ा कर्णोऽक्ष कर्णं इति' क्षेत्रमुत्पन्नम् । अयर्नूलवदिनैः प्राक्मेषसंक्रान्तिकालाद् भवति । दिवसमध्ये या प्रभाक्षप्रभा सेति ग्रहगणिते प्रसिद्धत्वादिदमक्षक्षेत्रमन्येषां मूलमित्युक्तम् ।

 अत्र दृष्टान्तमाह-विद्येव मानार्थयशः सुखानां' विद्याविहीना अपि मानार्थं यशः सुखभाजो दृश्यन्त इति कथं त्वयोक्तमित्यत्र पूर्वोक्तत्वान्मयोक्तमित्याशयेन संमति प्रदर्शयति भाष्यकारः । ‘विद्या नाम नरस्य कीतिरतुलेति' ।। क्षेत्रसंस्थानप्रदर्शन भाष्ये स्पष्टम् ।

 कियत्यक्षक्षेत्राण्युक्तानि तत्राष्टावित्याह-निरक्षदेशे विषुवन्मण्डलादन्यत् सममण्डलं नास्ति, उन्मण्डलादन्यत् क्षितिजं च नास्ति, ध्रुवयोभूगर्भक्षितिजसंसक्तत्वात् । साक्षदेशे खस्वस्तिकाद्विषुवन्मण्डलस्य तिर्यक्स्थितत्वेन तदाश्रितान्यहोरात्रवृत्तानि तिरश्चीनानि' भवन्ति । निरक्षदेशवलयानां भगोलाभिधानां साक्षदेशवलयानां खगोलाभिधानामसाधारणानाञ्च सम्पाता अक्षाणि क्षेत्राण्युत्पद्यन्ते तान्यक्षक्षेत्रसंज्ञानीति भाष्ये स्पष्टम् ।

 ननु गोलाध्याये त्रिप्रश्नवासनायामक्षक्षेत्राण्युतानि कथं पुनरुच्यन्ते । तत्राहभाष्यकार उपयोगित्वात् कथ्यन्ते । गोले क्षेत्रसंस्थानप्रदर्शनेन वासनावगतिः प्रयोजनम्।

{{block center|<poem>मध्याद्य२ ह्युसदां यदन्त्र गणितं तस्योपपति विना प्रौढिप्रौढ़सभासु नैति गणको नि:संशयो न स्वयम्।


१. चीनाभि इति ग पु० । २. सि० शि० गोo २ श्लो० ।

गोले सा विमलाकरामलकवत्प्रत्क्षतो दृश्यते
तस्मादस्म्युपपत्तिबोधविधये गोलप्रबन्धोद्यतः ॥
इति गोलाध्यायारम्भे वासनाज्ञानं गोलग्रन्थप्रयोजनमुक्तम् ।
'इषदीषदिह मध्यगमादौ ग्रन्थगौरवभयेन मयोक्तम् ।
वासना मतिमता सकलोह्या गोलबोध इदमेव फलं हि ॥

 इति गोलोपसंहारे फलमुक्तम् । गोलग्रन्थान्तर्गतानामक्षक्षेत्राणा वासनावगतिरेव प्रयोजनमुचितं, संदंशपतितन्यायतुल्यत्वात् । अक्षक्षेत्रसंस्थानकथनान्ते च गोलान्तस्त्रिप्रश्नेऽभिहितम्--

 *कोटिर्नरः शङ्कतलञ्च बाहुः छेदः श्रुतिस्त्र्यस्रसहस्रमेवम् ।

 उत्पाद्य सद्यः खलु गोलविह्निः छात्राय शास्त्र प्रतिपादनीयम्, इति ।

 अत्र ग्रहगणितान्तर्गत त्रिप्रश्ने कुज्याक्रान्तिज्याग्रोन्मण्डलशङ्क्वग्राग्रखण्डपलभापलज्याग्रादिखण्डसमशडूशडूतलादीनां मध्ये चैकक्षेत्रस्थभुजकोटिकणेंपु ज्ञातेषु क्षेत्रान्तरभुजे कौटौ कणें वाज्ञाते क्षेत्रान्तरभुजकोटिकर्णानां संख्यावगमः प्रयोजनमेषामक्षक्षेत्राणाम्। प्रयोजनभेदान्न पौनरुक्त्यं दोषावहमित्युपयोगित्वात्कथ्यन्त इत्यनेन सम्यगुक्तम् । अक्षक्षेत्रप्रतिपादनं समशङ्क कुज्यादिसाधनप्रतिपादनलाघवाय संक्षेपविस्तृतिप्रतिपादनपरं पौनरुक्त्यं प्रयोजनैक्येऽपि न दुष्यति' गोलान्तर्गतप्रश्नाध्यायानन्तरोत्तज्योत्पत्तिकथनवत् । व्यक्ताव्यक्तगणितप्रतिपादितकुदृकपौनरुक्त्यमपि संक्षेपविस्तृतिप्रतिपादनपरमेव ।

 यद्गुणा गणकषष्टिरन्विता वजिता च दशभिः षडुत्तरै इति प्रश्नोत्तरार्थं *क्षेपजे तत्क्षणाच्छुद्धे 'गुणाप्तीस्तो विशुद्धिजः

 इति व्यक्तगणितेऽभिहितम् । ततः कियत्यपि काले गते `°यद्गुणाक्षयगषष्टिर न्विता वजिता च यदि वा त्रिभिस्तत इति प्रश्नोत्तरार्थ कश्चन विशेषो मया नोक्त इत्युपस्थितौ यथास्थान एव विशेषो वक्तव्य इति बीजगणिते पुनः कुट्टकः प्रतिपादितः । अव्यक्तगणितकुट्टके *योगजे तत्क्षणाच्छुद्ध गुणातीस्तो वियोगज इत्युक्तम् ।

 *धनभाज्योद्भवे तद्वद्भवेतामृणभाज्यजः

 इति मन्दावबोधार्थ योगजे तत्क्षणादित्यस्य व्याख्यानं कृतम् । तथा च—

 °अष्टादशहताः केन दशाढया वा दशोनिताः ।


१. सि० शि० गो० शुङ्गो० ६ श्लो० ।  २. सि० शि० गो० त्रि० ४९ श्लो० ।

३. ली० कु० ७ श्लोकस्योदाहरणम् ।  ४. ली० कु० ७ श्लो० ।

५. प्तास्तो इति ग पु० तथा णाप्तीस्ततो कपु० च ।  ६. ६ियोगजे मु० पु० ।

७. बी० ग० कु० २४ श्लो० ।  ८. बी० ग० कु० ३२ श्लो० ।

&. fo To २४ श्लो० ।  १०. बी० ग० २५ शलो० ।। १६८  शुद्ध भागं प्रयच्छन्ति क्षयगैकादशोद्धृत

 इत्युदाहरणे क्षयगतेऽपि भाजके एवमेते गुणाप्ती । किन्तु भाजकस्य

क्षयगतत्वात् क्षयगता लब्धः कल्प्येति विशेषोऽभिहितः । इदमेव विस्तरेण

कुट्टकप्रतिपादनं नाम ।

 न च पाट्या च बीजेन च कुट्टकेन वर्गप्रकृत्या च तथोत्तराणि ॥ 'गोलेन

यन्त्रैः कथितानि तेषां बालावबोधे कतिचिच्च वच्मि' इत्यनेन व्यक्तगणितोत्त-

कुट्टकस्य यन्त्राध्यायोक्तप्रश्नोत्तरार्थज्ञानं फलमव्यक्तगणितोत्तकुट्टकस्य बीजोपयुक्त

क्रियान्तर्गतत्वेनानेकवणोपयोगः फलमिति, प्रयोजनभेदान्न पौनरुक्तद्यमिति वाच्यम् ।

सकृदुतादपि पाटीगणिताद्गोलगणिताद् बीजगणिताद् यन्त्राध्यायाच्चानेकप्रयोजन

सम्भवदर्शनात् । ग्रहगणितशास्त्रस्य यज्ञकालार्थसिद्धिरिति सूत्रकारेण फलमुक्तम् ।

आचायेंण- -

 ज्योतिशास्त्रफलं पुराणगणकैरादेश इत्युच्यते ।

 नूनं लग्नबलाश्रितः पुनरयं तत् स्पष्टखेटाश्रयम् ‘इत्यपि ग्रहगणितस्य

फलमुक्तं नैतावता ग्रहगणिताद्द्ववारं वक्तव्यम् । ते गोलाश्रयिण इति वासनां

प्रतिपादकत्वेन गोलस्य ग्रहगणितोपयोग प्रतिपादितः । 'अन्तरेण गणितं गोलोऽपि

न ज्ञायत' इत्यनेन व्यक्ताव्यक्तगणितयोर्ग्रहगणितवासनाज्ञानसाधनीभूतप्रश्नोत्तरप्रति

पादनेन गोलोपयोगः प्रतिपादितः । श्रीधराद्यैः पाटीगणितस्य लोकव्यवहार

फलमुक्तम् । स्मृतावुक्तस्य लोकव्यवहारनिर्णयस्य त्रैराशिकोपयुक्तत्वात् । व्यवहारस्य

प्राधान्येनाष्टादशपदानि मनुनोक्तानि तेषु पाटीगणितोपयोगः साक्षात् परम्परया

स्त्येव । क्षेत्रव्यवहारस्य कुण्डादिसाधनोपयोगः प्रत्यक्षमनुमानं च शास्त्रं च विविधा

गमम् । ‘त्रयं सुविदितं कायं धम्र्मशुद्धिमभीप्सितेति' वदता मनुना राज्ञो धर्माधि

कृतानां व्यवहारावलोककानां च गणितज्ञानमावश्यकमेवेत्युत भवति ।

 किञ्च पूर्वं प्रोक्तं व्यक्तमिति बीजगणितेऽपि व्यक्तगणितोपयोगः नैतावता

व्यक्तगणितमसकृद्वक्तव्यम् ।

 तथा लोके शाल्यर्थ कूल्याः प्रणीयन्ते, ताभ्यः पानीयं पीयते, अप उपस्पृश्यते

च । तस्मात् कुट्टकपौनरुत्तयं समासव्यासप्रतिपादनपरमेव । अत्राक्षक्षेत्रेषु क्रान्ति

ज्यां भुजं प्रकल्प्य यः कर्णः समायाति स एव समशङ्करित्युच्यते । वास्तवसम

मण्डलगेऽकें कदाचिदन्वर्थतां लभते । एवमुन्मण्डशङ्करपि क्रॉन्तिज्याकणें कोटिरिति ।

अस्योन्मण्डलस्थेऽर्के शङ्कं भवितुं योग्यताऽस्तीति शब्दप्रयोगः ।

 उत्तरगोले स्वात्पॅलात्स्वल्पेऽपमे*

 अग्रा भुजः स्वे समना च कोटिस्त्रि*बाहुके तद्धृतिरेव कर्णः ।

 भुजोऽपमज्या समना च कर्णः कुज्योनिता तद्धृतिरत्र कोटिः ॥

 खण्डं यदूध्र्व समवृत्तशड्रोयंतद्धतेस्तावथ कोटिकर्णी ।


१. सि० शि० गो० गो० ६ श्लोo । २. सि० शि० गो० त्रि० ४७ ॥ ३. झुरात्रके, इति प्रकाशितमूले पाठ: । सि० शि० गो० त्रि० ४७-४८ श्लो० ।   अग्रादिखण्ड भुज -

 इति क्षेत्राणि क्षितिजादुपरि दृश्यन्ते । सममण्डलद्युरात्रवृत्तसम्पातस्य कुजो

परिस्थितत्वात् ।

 एवं याम्यगोले स्वात्पलात् स्वल्पेऽपमे कुजादधो दृश्यन्ते द्युरात्रवृत्तसम

मण्डलसम्पातस्याधः स्थितत्वात् । वास्तवसममण्डगतार्ककालीनक्रान्तिज्योत्पन्नसम

शङ्करेवान्वर्थता लभते ना सममण्डलगतार्ककालीनक्रान्तिज्योत्पन्नसमशङ्क स्वा

त्पलात् स्वल्पेऽपमेऽप्यन्वर्थो भवति ।

 असममण्डलगतार्कशङ्कौ समशङ्कप्रयोगः क्रान्तेः पलात्स्वल्पत्वेन द्युरात्रसम

मण्डलसम्पातसम्भवयोग्यतावशादेव ।

 यद्यपि क्रान्तिः सर्वदा पलात् स्वल्पापि भवति तथापि न सर्वदा सममण्डल

गतोऽर्को भवति । उत्पद्यते च प्रतिक्षणविलक्षणक्रान्तिवशेन समशङ्कः । भूतभविष्य

त्कालयोग्यतया शब्दप्रयोगः।

 यत्र् क्रान्तिः पलादधिका तत्राहोरात्रसममण्डलसम्पाताभावात् क्रान्त्युत्पन्न

समशङ्की देशान्तरीयसमशङ्कत्वयोग्यतामादाय समशङ्कप्रयोगः।

 अद्येतावती क्रान्तिज्यास्ति कियती पूर्वापरछायेति पृष्टे इयती प्रत्यक्ष

गम्यपूर्वापरछाया द्वादशाङ्गुलशङ्कोरिति तदैव वक्तव्यं, यदोत्तरगोले पलादल्पोऽपमः ।

 अन्यथा यः शङ्करुत्पद्यते स परानुपातविधानार्थं नाभिमतदिङ्नयमवश

छायान्तर्गतपूर्वापरछायार्थमिति वक्ष्यते ।

 तस्मात् क्रान्तिज्याभुजे यः कर्णः स एव समशङ्करिति । एवमुन्मण्डल

शङ्क्वादिष्वपि बोध्यम् ॥ १३-१७ ।।

इदानीमेषा साधनान्याह

एषामथैकस्य तु बाहुकोटिकर्णैर्मिथोऽन्यान्यनुपाततः स्युः ।

वा० भा०-एषां क्षेत्राणामेकस्य दो:कोटिकर्णः परस्परमन्यानि भवन्ति ।

इदानी तथाह—

त्रिज्ये पृथक् कोट्टिभुजाहते ते कणोंद्धृते लम्बपलज्यके स्तः ॥ १८

तत्कामुके लम्बपली च तज्ज्ये दोःकोटिजीवावदतो मिथो वा
 
अक्षज्यका कोटिगुणा भुजाप्ता लम्बज्यका वाक्षगुणोऽन्यथातः ।। १९ ।


 वा० भा०-तत्र त्रिज्या सससु स्थानेषु ससभि: कोटिभिर्गुण्या। स्वकीयेन स्वकीयेन

कणेंन पृथक पृथरभाज्या। एवं ससधा लम्बज्या भवति। अथ ससधा त्रिज्या भुजैर्गुण्या स्व

स्वकर्णन भाज्या । ससधाक्षज्या भवति । लम्बज्याक्षज्ययोर्धनुषी कायें । तो लम्बाक्षौ स्तः ।

लम्बोत्क्रमञ्जीवयोना त्रिज्याक्षज्या स्यात् ॥ अक्षोत्क्रमजीवयोना त्रिज्या लम्बज्या स्यात् ।

त्रिज्यावर्गात् पृथक पथक लम्बाक्षज्यावर्गोनान्मूले अक्षलम्बज्ये वा। अक्षज्या सससु स्थानेषु


सि०-२२ सप्तभिः कोटिभिर्गुण्या स्वस्वभुजेन भाज्या ससधा लम्बज्या भवति । ससधा लम्बज्या सप्तभि

भुजैर्गुण्या स्वस्वकोटच्या भक्ता ससधाक्षज्या स्यात् ॥१७-१९||

वा० वा०-एषामथैकस्य तु बाहुकोटिकणेंरित्यादिवृतजातं भाष्ये
स्पष्टम् ॥ १८-१९ ।।

इदानीमन्यदाह

क्रान्तिज्यके कर्णगुणे विभक्ते कोटया भुजेनासमिताग्रका स्यात्।
आद्यं द्वितीयं समशङ्कुरेव स्यात् तद्धृतिः कोटिहृतः श्रुतिघ्नः ॥२०॥

 वा० भा-क्रान्तिज्याक्षक्षेत्रकणेंन गुणित द्विः स्थाप्या । एकत्र स्वकोट्या भक्ता

सत्यग्रा भवति । अन्यत्र स्वभुजेन भक्ता तत्र समशङ्कुः ॥ एवं ससभिः कर्णेः ससधाग्रा

ससधा च समशङ्कुर्भवति । एष शङ्कुः ससभिः कर्णेर्गुणितः स्वस्वकोटिभक्तः ससधा तद्धू

तिर्भवति ॥ २० ॥

इदानीमन्यदाह-

कर्णेन निघ्नी पृथगग्रका वा भुजेन भक्ता खलु तद्धृतिः स्यात् ।

 वा० भा०-अग्रका ससधा ससभिः कणेंगुंण्या स्वस्वभुजेन भाज्या ससधा वा तद्धृति

भवति ।

इदानीमन्यदाह

कोटदा हता तद्धतिरग्रका च कणेंन दोष्णा क्रमशो विभक्ता । २१ ।
द्विधा भवेद्वा समवृत्तशङ्कुः स दोर्गुणः कोटिहृतोऽग्रका वा ।

 वा० भा०-सप्तधा तद्धतिः सप्तभि: कोटिभिर्मुण्या स्वस्वकणेंर्भाज्या सप्तधा समशड्या

कुर्भवति । एवं सप्तधाग्रा सप्तभिः कोटिभिर्गुण्या स्वस्वभुजेन भक्ता । एवं वा सप्तधा

समशङ्कुर्भवति । स समशङ्कुः सप्तधा सप्तभिर्भुजैर्गुण्यः स्वस्वकोटच्या भक्तः सप्तधाग्रा वा भवति ॥

१०६-२१३ ।।

इदानीमन्यदाह

कोटयुद्धृतं तद्धृतिखण्डमूर्ध्वं श्रुत्या हतं वा समवृत्तशङ्कुः ॥ २२ ।।

वा० भा० - कुज्योनिता तद्धृतिस्तत् तद्धृत्यूध्र्वखण्डम् ॥ तत् सप्तधा सप्तभिः कर्णेर्गुण्यं
स्वस्वकोटच्या भक्तं ससधा वा समशङ्कुर्भवति ॥२२॥

इदानीमन्यदाह—

द्विधापमज्या भुजकोटिनिध्नी कोटया च दोष्णा विहृताद्यमाप्तम् ।
कुज्या परं तद्धृतिखण्डमूर्ध्वं स्यात् तद्धृतिः संयुतिरेतयोर्वा ॥ २३ ।।

 वा० भा० - सप्तधापमज्या सप्तधा भुजैर्गुण्या स्वस्वकोट्या भक्ता सप्तधा वा कुज्या

भवति । अथ सप्तधापमज्या सप्तधा कोटिभिर्मुण्या स्वस्वभुजेन भाज्या सप्तधा तद्धृतेरूध्र्व

खण्ड भवति। कुज्योध्र्वखण्डयोयोंगस्तद्धृतिरित्यटनवतिभेंदा भवन्ति' । २३।

इदानीमन्यदाह--

कुज्यापमज्ये भुजकोटिनिध्न्यौ कणोंद्वध्रुते स्यात् क्रमशो यदातम्।
अग्राग्रखण्डं प्रथमं द्वितीयमग्रादिखण्डं च तदैक्यमग्रा ।।२४।।

 वा० भा०-कुज्या ससधा भुजैर्गुण्या स्वस्वकर्णन भाज्या ससधाग्राग्रखण्ड भवति। एवं

क्रान्तिज्या ससधा कोटिभिर्गुण्या स्वस्वकर्णन भाज्या। ससधाग्रा भवति । २४ ।

इदानीमन्यदाह

अग्रादिखण्ड च तथापमज्या भुजाहते ते क्रमशो विभक्ते
कोटिश्रुतिभ्यामुभयत्र शङ्कुरुन्मण्डलस्थे रविमण्डले स्यात् ॥२५॥

 वा० भा० - अग्रादिखण्ड सप्तधा भुजैर्गुण्यं स्वस्वकोटचा भाज्यं सप्तधोन्मण्डल

शङ्कुर्भवति ॥ एवमपमज्या ससधा भुजैर्गुण्या स्वस्वकर्णेन भाज्या ससधोन्मण्डलशङ्कु

भवति ॥ २५ ॥

इदानीमन्यदाह

अग्राग्रखण्डं क्षितिशिञ्जिनी च कोटया हते दोःश्रवणोद्धृते स्तः ।
उद्वृत्तशङ्कू समना तदूनः स्यादूर्ध्वखण्डं समवृत्तशङ्कोः ॥२६॥

 वा० भा०-अग्राग्रखण्ड सप्तधा कोटिभिर्गुण्य स्वस्वभुजेन भाज्यं ससधा वोन्मण्डल

शङ्कुर्भवति । एवं कुज्या ससधा कोटिभिर्गुण्या स्वस्वकर्णन भाज्या । एवं ससधा वोन्मण्डल

शङ्कुर्भवति । तेनोन्मण्डलशङ्कुना रहितः सममण्डलशङ्कुस्तस्योध्र्वं खण्डं स्यात् ॥ २६ ॥

इदानीमन्यदाह

 अग्रा भुजघ्नी श्रुतिहृत् क्षितिज्या तदूनता तद्धृतिरूर्ध्वखण्डम् ।

वा० भा०--अग्रा ससधा भुजैगुंण्या स्वस्वकणेंन भाज्या ससधा कुज्या स्यात् । कुज्यो

निता तद्धृतिस्तदूध्र्वखण्डं स्यात् ॥

इदानीमन्यदाह

ज्ञाताच साध्यादितरे भवन्ति यद्वा गुणच्छेदविपर्यंयेण ॥२७॥

१. अत्र बापूदेवः

क्रान्तिज्यके कर्णगुणे इत्यादिना क्रान्तिज्यातः सप्तधाग्रा सप्तधा च समशशङ्कुर्भवति ।

ताभ्यां दोःकोटिवर्गैक्यपदं श्रुतिः स्यादित्यादिनैकोनपञ्चाशत्प्रकारा तद्धृतिर्भवति । एवं द्विधापमज्या

भुजकोटिनिघ्नीत्यादिना क्रान्तिज्यातः सप्तधा कुज्या सप्तधा च तद्धृत्यूर्ध्वखण्डं भवति ।

तयोर्युतावेकोनपञ्चाशत्प्रकारा तद्धृतिर्भवति ॥ एवं तद्धृतेरष्टनवतिर्भेदा भवन्ति ॥

दोःकोटिवर्गैक्यपदं श्रुतिः स्यात् तत्कोटिवर्गान्तरतः पदं दोः ।
दोःकणंवर्गान्तरश्व कोटिद्वाभ्यां तृतीया यदि वा स्युरेवम् ॥२८॥

इदानीमुपसंहारश्लोकमाह

त्रिषष्टिरत्रानयनप्रभेदास्तावत् स्युरेवं पललम्बमौव्योंः ।
अग्रादिकानां शतशः प्रभेदैर्लम्बादयोऽपि स्युरनन्तभेदाः ॥२९॥

वा० भा०-बहुप्रकारप्रतिपादनार्थमिदम्। २७-२९ ।

इति लम्बाक्षज्याग्रादिभेदप्रकरणम्।

 वा० वा०-त्रिषष्टिरत्रानयनप्रभेदा' इति। अत्र सर्वत्र भागहारराशि

प्रमाणं प्रकल्प्य गुण्यगुणकौ यथासंभवमिच्छाफले प्रकल्प्य च त्रैराशिकमूह्यम् ।

'त्रिज्ये पृथक्कोटिभुजाहते ते कणोंद्धत' इत्यनेन सप्तधा अक्षज्या लम्बज्या

तावत्सिद्धा । केवलत्रिज्यारूपकर्णे जाते सप्तधा सिद्धा याऽक्षज्या साऽपि द्विधा

स्थाप्या । एकत्र पलोत्क्रमज्योना त्रिज्या लम्बज्या भवति । अक्षज्यायाः सप्तधा

'सिद्धत्वेनेयमनन्तरोत्तलम्बज्यापि सप्तधा सिद्धा । अन्यत्र सप्तधा सिद्धा ‘अक्षज्यका

कोटिगुणा भुजाप्ता लम्बज्यकेति' सप्तकोटिभिः पृथक् सप्तसु स्थानेषु गुणनीया ।

एवमेकोनपञ्चाशत् प्रकारा जाता अतस्त्रिषष्टिरत्रानयनप्रभेदा इति सुगमम् । केवले

कणें ज्ञाते कोटिज्ञानमुतम्। केवले भुजे च ज्ञाते कोटिज्ञानमुतम्। द्वाभ्यां

भुजकर्णाभ्यां दोःकर्णवर्गान्तरतश्च कोटिरिति सम्यगुक्तम् ॥ २९


इदानों दिङ्नयमेन छायानयन विवक्षुरादौ कोणशङ्कोरानयनमाह

अग्राकृतिं द्विगुणितां त्रिगुणस्य वर्गातू ११८१९८४४
त्यक्त्वा पदं तदिह कोणनरोऽक्षभाध्नः ।
अकों १२ द्धृत: फलयुजासकृदग्रयासी
सौम्ये फलेन वियुजा तु तया प्रसाध्यः* ॥ ३० ।।

१. सिo शि० ग्र० त्रि० २० श्लो० ।  २. सि० शि० ग्र० ग० १९ श्लो० ।

२. अत्र श्रीपति:-

 अग्राकृत्या विहीनं त्रिगुणकृतिदलं वेदशक्रघ्नमाद्यः

 सूर्याग्राक्षप्रमाणामभिहतिरपरो भक्तयोरक्षभायाः ।

 कृत्या व्द्यश्वाढयया तौ परकृतिसहितादाद्यतो यत् पदं स्या

 दन्येनाढयं विहीनं धनदयमककुब्गोलयोः कोणशङ्कुः ।

 उत्तरेतरविदिङ्नरो भवेदुत्तरे तु पदहीनयुक् परः ।

 दक्षिणे न सममण्डलात् तनो भाश्रुतिश्व घटिकाश्व पूर्ववत् ।

( चि० शे० त्रिप्र० ७४-७५ श्लो० ) ।।  वा० भा०--त्रिज्याया वर्गदग्रांवगैण द्विगुणितेनोनाद्यन्मूलं स किल कोणशड्कुः स्थूलो

भवति । स पलभया गुण्यो द्वादश १२ भक्तो यत् फलं तेन युताग्रा कार्या । तयाग्रया पुनः शङ्कुः

साध्यः । तस्मादपि पुनः फलम् । पुनस्तेन युतयाग्रया स साध्यः ! यावदविशेषः । एवं याम्य

गोले । सौभ्ये तु फलस्याग्रायाश्व तदन्तरं तामग्रां प्रकल्प्यासकृत् साध्यः ।


 अत्रोपपत्तिः-अत्र कोणवृत्तस्थस्यार्कस्य सममण्डलेन सह यावदन्तरं ज्यारूपं स भुजः ।

तावदेव याम्योत्तरमण्डलेन सहान्तरं भवति । सा कोटि: 1 तद्वर्गयोगपर्द खमध्याकान्तरभागानां

ज्या सा दृग्ज्या । एवं भुजवर्गी द्विगुणो दृग्ज्यावगीं भवति । स दृग्ज्यावर्गस्त्रिज्यावर्गाद्याव

द्विशोध्यते तावच्छङ्कुवर्गोऽवशिष्यते । अतस्तन्मूलं कोणशङ्कुर्भवति । किन्त्वत्र भुजो न ज्ञायते

तज्ज्ञानं वक्ष्यमाणविधिना ।


 अथाक्षभाघ्नो नरोऽर्कहृदित्यादिना । अतः शङ्कुः पलभया गुण्यते द्वादशभिह्नियते ।

फलं शङ्कुतलं दक्षिणं स्यात् । स्वाग्रास्वशङ्कुतलयोर्याम्यगोले योगः, सौम्ये

त्वन्तरं भुजो भवति । अत्र कोणशङ्कोरज्ञानाच्छङ्कुतलाज्ञानम् । केवलमग्रा ज्ञायते । सैव

प्रथमं बाहुः कल्पितः । ततोऽग्राकृति द्विगुणितां त्रिगुणस्य वर्गादि यादिना यः शङ्कुरानीतः स

स्थूलो जातः । अतोऽसकृद्विधिना सम्यग्भवति ॥ यथा यत्र देशे यस्मिन् कालेऽग्राध्यर्धराशिज्यातो

२४३१ ऽभ्यधिका भवति तत्र तदा याम्यगोले कोणशङ्कोरभावः । उत्तरगोले कोणशङ्कु

चतुष्टयमुत्पद्यत एकस्मिन् दिने । यत्र देशे सप्तदशाङ्गुला १७ । ५ ।। २२ भ्यधिका विषुवती

तत्रैवं भवति ॥ ३० ।।


 अत्र बापूदेवोत्तो विशेष -

अग्राकृतिं द्विगुणितां त्रिगुणस्य वर्गादित्यादि भास्करकृतानयने विशेषः ।

सिद्धान्ततत्त्वसुविवेककृदादिभिर्यो नैवावबुद्ध इति सम्प्रति कथ्यते सः ।
 
अक्षप्रभाकृतिविहीनदृगद्रिनिघ्नः पश्चाब्धिभागजगुणो विहृतो द्विकाश्वैः ।
 
अक्षप्रभाकृतियुतैः फलतोऽग्रका चेन्नाल्पा तदा न सदिदं रवियाम्यगोले ।


 । कोणशङ्कोरानयनच्च--


अग्राऽक्षभयोर्घातो द्वादशनिध्नो भवेत् प्रथमसंज्ञः ।

द्विघ्न्याग्राकृत्योनस्त्रिज्यावगः पराख्यः स्यात् । ।
 
तौ पलमाकृतिनेत्राद्रिसमासहृतौ पराद्विसप्तगुणात् ।
 
प्रथमकृतियुतान्मूलं प्रथमयुतोनं विदिक् शङ्कुः ।
 
गोलक्रमादिह स्यादथ यद्यग्राकृतिनयननिघ्नी ।
 
त्रिज्या कृतेर्न शुद्धयेद्विरुद्धशुद्धया तदा परो ज्ञेयः ।
 
तेन परेण नयननगनिघ्नेनोनात् प्रथमवर्गात् ।
 
मूलेनोनो युक्तः प्रथमो द्विविधो विदिङ्नरः सौम्ये ।
 
याम्ये तदा कुजोध्र्वे भानुर्न हि कोणमण्डलं विशति ।
 
इत्थ घटते नगभूम्यजुलसमधिकपलप्रभे विषये ।

 वा० वा०-दिग्देशकालज्ञानार्थ पृच्छकेच्छावशेनाभिमतदिक्कालनियमाद् ।

द्विविधं छायानयन 'विवक्षुरादौ २कोणशङ्कोरानयनमाह-अग्राकृतिमिति ।

कोणवृत्तगतेऽकें शडूः कोणशडूः । कोणवृत्तस्थत्वादकस्य सममण्डलेन यावदन्तरं तावदेव

योम्योत्तरमण्डलैनापि भेवितुर्महति। अग्राशङ्कतलसंस्कारजन्यभुजमितमेव कोण

स्थार्कसममण्डलान्तरं भवति । गोले प्रत्यक्षं समचतुर्भुजमेतत् क्षेत्रमुत्पद्यते _ दृग्ज्यातुल्यसमकर्णं भवति । तत्र ‘तत्कृत्योर्योगपदं कर्णः’ इति भुजवर्गादद्विगुणी

जातो दृग्ज्यावर्गः सत्रिज्यावर्गाच्छोध्यः 3शङ्कवर्गो भविष्यतीत्युपायो दृष्टः ।

अग्राशङ्कतलसंस्कारे भुजो भवति । तत्र शङ्कज्ञाने शङ्कतलज्ञानम् । शङ्कतलज्ञाने

श्रृंग्राशङ्कैतलसंस्कारज्न्यभुजज्ञानम् । भुजज्ञाने कोणशङ्कज्ञानमिति परस्पराश्रृितत्वेन

रसकृत्साध्यते । प्रथमं शङ्ककुतलाज्ञानादग्रातुल्य एव भुजः कल्पितः ।

यत्र साद्वौष्ट्रव्यडूलाधिक सप्तदशाडूला पलभा तत्र परमक्रान्तिकाले

साक्षादे शानाग्नेययोः सूर्योदय. स्यात् । वक्ष्यते प्रश्नाध्याये *‘मित्रमित्रस्त्रिनेत्रस्य दिश्युद्गमं

याति यत्र त्रिनेत्रक्षीमध्यस्थित' इति ।


 कोणवृत्तस्थाकॉदये कोणशङ्कः शून्यम् । अग्रा तु शरवेदभागजीवा तुल्या

.२४३१ यत्र देशे यस्मिन् काले अद्धयद्धराशिज्यातोऽभ्यधिकाग्रा भवति तदा तत्र

याम्यगोले कोणशङ्कोरभावः । उत्तरगोले कोणशङ्कचतुष्टयमुत्पद्यते द्युरात्रवृत्तस्य

कोणवृत्ताभ्यां क्षितिजादूर्ध्वं चतुर्वारं मिलितत्वात् अंशयुग्मरसपलांशविषये मिथुन

कर्काहोरात्रं क्षितिजादुपर्येव भवति । तस्याहोरात्रस्य कोणवृत्तद्वयसम्पातचतुष्टयं

यथा दृश्यते तथाऽत्रापीति भावः ।


 ननु तदा द्विगुणस्याग्रावर्ग:स्य त्रिज्यावर्गादधिकत्वेन कथं कोणशड्रोरानय

नमिति । उच्यते । किमत्र वक्तव्यं वक्ष्यते भास्कर एव '*‘यत्र क्वचिच्छुद्धिविधौ

यदेह शोध्यं न शुद्धेद्विपरीतशुध्य इति । निरक्षे तु क्रान्तिज्याकृतिं द्विगुणितां

त्रिगुणस्य वर्गात् प्रोक्ष्यैव कोणशङ्कः स्यात् । सर्वदा क्रान्तिज्याया भुजतुल्यत्वात्

पलभाया अभावाच्च । निरक्षाद्दक्षिणदिशि सौम्या अक्षांशाः सौम्यं शङ्कतलम्

अत्र सौम्ये फलेन वियुजेति यदुच्यते तत्स्वदेशस्य निरक्षात् सौम्यदिक् स्थितत्वात् ।

एव सर्वत्र बोध्यम् । कोणशङ्कोः छायामानीय दिनगतं साध्यम् । तस्मिन् दिने

तावति दिनगते या छाया सैव विदिक् भवति । तन्मत्स्यादन्यद्विदिक् सूत्रं साधनीयम् ।

ततः पूर्वापरादिज्ञानं सुगमम् ।


 विदिक्छायावर्गाद्दलपदमुदक्स्थे नरतले

 पलच्छायायुक्त रहितमनुदक्स्थे भवति यत् ।


१. विधक्ष इति ग पु० ।    २. कोरानयन’इति ग पु० ।

३. न कुवर्ग ग पु० ।    ४. सि० शि० गो० प्रश्ना० २९ श्लो० ।

५. सि० शि० ग्र० त्रि० ६३ २ली० ।  ६. सर्वामिति क ख पु० ।  फल तल्लम्बध्न श्रुतिहृतमिवापक्रमगुणो

 भवेत् त्रिज्याप्तोऽसौ जिनलवगुणाप्तो रविगुणः ।

 इति शिष्यधीवृद्धिदमहातन्त्रे' लल्लेन कालज्ञानमुक्तम् । कोणशङ्कच्छायाकर्णाभ्यां

ज्ञाताम्यां पलभाज्ञानं *‘क्रान्तिज्याकर्णवधात् त्रिज्याप्तकृतिरित्यनेन

वक्ष्यमाणप्रकारेण ज्ञातव्यम् । कोणवृत्ते दिग्ज्या शरवेदभागतुल्या द्वयं

छायागुणा त्रिज्याहृता बाहुः स्यात् । अन्यत्सुगमम् ।


 यत्र सर्वत्र निरवयवयोर्मूले गृहीत्वा योगवियोगादिकं कर्तुमिष्टं स्यात्तत्र

करणीषड्रविधोक्त्या योगवियोगादिक कृत्वा निकटमूल ग्राह्यम्। यदि तयोर्निरवयवे

मूले न लभ्येते (तदा) 'योगं3 करणयोर्महतीं प्रकल्प्येति' तन्मूलयोर्वर्गयोगः सिद्धः ।

घातस्य मूलं द्विगुणं लघुमिति च मूलयोर्द्विगुणघातः सिद्धः । वर्गघातस्य घातवर्ग

तुल्यत्वात् । वर्गयोगो द्विगुणघातयुतोनो युतिवर्गोन्तरवर्गश्च भवति ।


 उक्तञ्च

‘वर्गयोगस्य यद्राश्योर्युतिवर्गस्य चान्तरं द्विघ्नघातसमानं स्यादिति' ।

राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः वर्गयोगसमः स्यादिति । युतिवर्गान्तर

वर्गश्च मूलयोरपेक्षित इति योगान्तरे रूपवदेव तयोरित्युक्तम् ।


ननु कथमत्र निकटमूलं ग्राह्यमित्युच्यते ।
 
व्एकादिसङ्कलितमितकरणीखण्डानि४ वर्गराशी स्यु ।
 
वर्गे करणीत्रितये करणोद्वितीयस्य तुल्यरूपाणि ॥


 इत्यादिना मूलं ग्राह्यमिति नोच्यते तस्य युक्तिसिद्धत्वादिति चेत् । सत्यम् ॥

यत्र मूलकरणीनां वर्गः क्रियते तत्रैकादिसङ्कलितमितकरणीखण्डानि सरूपाणि द्वया

दिकरणीनां वर्गेष्विति नियमः ॥ ईदृशान्मूलकरणीवर्गान्मूलं मूलकरण्योऽपेक्षितास्तत्रैव

'वर्गे करणीत्रितये करणीद्वितयस्य' इत्यादि मूलनियमः । यत्र मूल करणीनां वर्ग

मकृत्वैवेष्टकरण्यः सरूपाः स्थाप्यन्ते । अस्य कियन्मूलमिति पृच्छते न तत्रायं मूल

नियमः । यत्र च रूपात्मकं मूलं करणीनां सरूपाणामपेक्षितं तत्रापि नायं नियमः ।

उत्तङ्खाचार्यपदेबौजे

 एवं विधे वर्गे करणीनामसन्नमूलान्यानीय रूपेषु प्रक्षिप्य मूल वाच्यम्।

यत्र च सावयवयोर्मूले गृहीत्वा योगवियोगादिकं कर्तुमिष्टं तत्रासन्नमूलमेव ग्राह्यम् ।

 सावयवगुण्यस्य गुणने प्राप्ते गुणस्य यावन्तोऽवयवास्तानेव खण्डानीति

प्रकल्प्य ।


१. ग्रह To त्रि० Yo श्लो०  २. सि० शि० ग्र० ग० त्रि० ७७ श्लो०

३- बी० ग क १३ श्लो० ।  ४. बी० ग क २० श्लो० ।   ‘गुण्यः' पृथग्गुणकखण्डसमो निवेश्यस्तैः खण्डैः क्रमहतः सहितो यथोह्येति'

 गुणनं कार्यम् । लोके गोमुत्रिकागुणनमिदमित्यभिधीयते । कलादिकं षष्टया

सङ्गुण्य विकलाः संयोज्य च, पुनः षष्टया सङ्गुण्य मूलं ग्राह्यं, यावतो मूलमायाति ता

वतो ग्राह्यम् । शेषं सैकं षष्टिगुणं द्विगुणद्वियुक्तमूलेन भक्तं पूर्वमूलमनेन सावयवेन युक्ततं

स्फुर्ट स्यातू । अस्य मूलस्य पुनर्वर्गे क्रियमाणे पूर्ववर्गलुल्यासन्नं स्यादिति स्फुटमुच्यते।

एककरण्याः मूलेऽयमेव प्रकारः शरणमिति ग्रहगणिते सर्वत्रायमेवोच्यते ॥

 यत्र च करण्योर्घातमूलं नायाति तत्र पृथक्स्थतिरेव योगस्तस्य मूलेऽप्ययमेव

प्रकारो रूपाभावात् । द्वयोरासन्नमूलयोर्योग एव करणीयोगमूलमिति । ३० ।


इदानीं दिनार्धशङ्क्वर्थमाह

स सौम्यगोलो भदलं यदाद्यं याम्योऽपरं सायनभागभानोः ।

क्रान्तेः ककुब्। गोलवशेन वेद्या सदाऽक्षलम्बाविह याम्यसौम्यौ ॥३१॥

पलावलम्बावपमेन संस्कृती नतोन्नते ते भवतो दिवादले ।

लवादिक वा नवतेर्विशोधितं नतं भवेदुनतमुन्नतं नतम् । ३२ ।


 वा० भा०-स्पष्टार्थ: प्रथमः श्लोकः । पलावलम्बावपमेन संस्कृताविति। अत्र किल

विशतिर्भागाः २० पलो दक्षिणः ॥ लम्बः ससत्यंशाः ७० ॥ स चोत्तरः ॥ खार्धाद्विषुवन्मण्डलं

दक्षिणतो विप्रकृष्टमतो दक्षिणोऽक्षः । क्षितिजादुत्तरतो विषुवद्वृत्तमतो लम्बस्योत्तरसंज्ञा ।

अत्र समदिशोयगो भिन्नदिशोरन्तरं संस्कार उच्यते । अत्र किल प्रवेरुत्तरोऽपष्मी द्वादशाभागा:

१२ । अनेनापमेन संस्कृतौ पललम्बौ जाते नतोन्नते ८ ॥ ८२ । यदापम उत्तरश्चतुविशति

भगिाः २४ । तदापमाच्छुद्धेऽक्षे जातं नतमुत्तरम् ४ । लम्बे च संस्कृते जातमुत्तरमुन्नतम्

९४ । एतदर्थान्नवतेरधिकत्वात् साशीतिशता १८० च्छोधितमुन्नतं स्यात् । लवादिकं वा नव

तेविशोधितमित्यतो वा । ३१-३२ ॥

 वा० वा०-इदानीं दिनाद्धशङ्क्वर्थमाह-स सौम्यगोल इति । पलावलम्बाविति ।

अत्र भाष्यम् । अत्र किल विशतिभागाः पलो दक्षिणः, लम्बः सप्तत्यंशाः स

उत्तरः सह्यकुलाचलाश्रितपुरे विदर्भराजपालितदेशे जडविडेः पलांशाः विशतिः ।

यतोऽस्य रेखानगरं पथ्र्यलोस्वनिवासाभिप्रायेणोत्तमत्रेति ।

 गोदावरीसौम्यतटविराजमाने गोदावरीनाभिगताब्जकक्षेत्राद्गव्यूतिमात्रवरुण

दिगवस्थिते गोलज्ञनिवासेनान्वर्थ गोलग्रामेऽपि निकटस्थिता पर्यल्येवास्माभी रेखा

नगरं गृह्यते ॥ ३१-३२ ।।

इदानी शङ्कु दृग्ज्यां चाह--

नर्ताशजीवा भवतीह दृग्ज्या दिनार्धशङ्कश्च तथोन्नतज्या ।

वTo वा०-इदानींशङ्क दृग्ज्यां चाह-नतांशजीवेति । स्पष्टम् ॥ ३२३।

१. बी० ग अव्य० १० श्लो० ।  वो० भा०-इह मध्यान्हे नतांशानां जीवा दूग्ज्या स्यात्। तथोक्तांशानां जया सं

दिनाधंशङ्कुः ॥ वासनात्र सुगमा । ३२३ ॥

इदानी प्रकारान्तरेणाह--

त्रिभज्यकोन्मण्डलशङ्कुघाताच्चरज्ययातं खलु यष्टिसंज्ञम् ॥ ३३ ।
 
युतोनितोद्वत्तनरेण यष्टिका भवेदुदग्दक्षिणगोलयोर्नरः' ।


 वा० ३० उन्मण्डलशङ्की त्रिज्यया गुणिते चरज्यया भक्के यल्लब्धं सा यष्टिः स्यात् ।

सा यष्टिरुत्तरगोल उष्मण्डलशाङ्कुना युक्ता दक्षिणे हीना सती दिनार्धशङ्कुर्भवति ॥

 अत्रोपपत्तिः--क्षितिजोन्मण्डलयोर्मध्ये चरकालः ॥ यस्य ज्याक्षकर्णवत् तिर्यशूपा । सा

चरज्या । उन्मण्डलादूर्ध्वं याम्योत्तरवृत्तं यावद्यः कालः स सदैव सर्वत्र पञ्चदशघटिकात्मक एव ।

तस्य कालस्य ज्या त्रिज्या । इदानीमनुपातः । यदि चरज्ययोन्मण्डलशङ्कुतुल्यमूर्ध्वं लभ्यते


१. अत्र कश्चित्---

यटेर्यद्विषुवद्दिनार्धजनरस्त्रिज्यासमः स्याच्चार

ज्योदृत्ताख्यनूसंक्षयादिति न सन् श्रीभास्करोक्तो नयः ।
 
कैश्चित् प्रोक्तमिदं तु तैश्चरगुणादुद्वृत्तना नोदित:
 
स्वाज्ञानादिति भास्करोदितमसद्ब्रूते स एवाबुधः ।

अत्र बापूदेवः--

त्रिभज्यया चेद्यदि लम्बजीवा तदा द्युमौव्य किल यटिका स्यात् ।

त्रिभज्यया चाक्षलवज्यका चेत्। क्रान्तिज्ययोद्वत्तनरस्तदा स्यात् ।
 
उदृत्तशङ्क्वाढयविहीनयष्टिगोलक्रमात् स्याद्दिनमध्यशङ्कुः ।
 
स एव लम्बापमभागयोगान्तरज्यकेति त्वतिरोहितं स्यात् ।

अतोऽभीष्टयोश्चापयोर्यद् बृहद् स्यात् तदेव प्रकल्प्यं हि लम्बांशमानम् ।
 
ततोऽन्यत् तथा क्रान्तिमानं च ताभ्यां कृते प्रोक्तरीत्यात्र मध्याह्नशङ्कौ ।
 
चापयोरिटयोदोंज्यें इत्यादी भास्करोदिता ।
 
सम्यग्ज्याभावना तूर्ण सुखेनैवोपपद्यते ॥

एवं त्रिमौव्यापलशिञ्जिनी चेत् द्युजीवया यष्टितलं तदा स्यात् ।
 
त्रिजीवया लम्बगुणस्तथा चेदग्रादिखण्ड त्वपमज्यया स्यात् ।
 
अग्रादिखण्डोनयुत दिनार्ध गोलक्रमाद्यटितल हि दृग्ज्या।
 
लम्बापमैक्यान्तरकोटिजीवा सैवेति सर्व सुगमं बुधानाम् ।
 
अत्रापि कल्प्यं बृहदेव चापं लम्बाशकान् क्रान्तिलवांस्तथान्यत् :
 
ताभ्यां यथोक्त्या दिनमध्यदृग्ज्या विलिख्य बीजक्रियया प्रसाध्या !!
 
ततश्च चापद्वयकोटिजीवयोहँतिर्भुजज्याहतिहीनसंयुता ।
 
हृता त्रिमौव्य भवतीह तद्धनुः समासविश्लेषजकोटिमौविंका ॥
 
प्रकारोऽयमिति स्पष्टो लाघवेनोपपद्यते ।

सिद्धान्तेऽक्षभवक्षेत्रविज्ञानां सुधियां द्रुतम् ।

सि०-२३ तदोन्मण्डलादूध्र्वकालज्यया त्रिज्यया किमिति। फलमुन्मण्डलशङ्कुसमसूत्रादुपयूंध्र्वरूप भवति

तस्य यष्टिसंज्ञा कृता । सा यष्टिरुन्मण्डलशङ्कुनोत्तरगोले युत्ता दिनार्धशङ्कुः

स्यादित्युपपन्नम् । दक्षिणगोले तून्मण्डलस्याधः स्थितत्वाद्धीना ॥ ३२-३३ ।।

 वा० वा०-इदानीं प्रकारान्तरेणाह-त्रिभज्यकोन्मण्डलशडूघाताच्चरज्यया

समिति' । यत्रोन्मण्डलशङ्कचरज्यकयोरभावस्तत्रानेन प्रकारेण दिनार्द्ध शङ्कर्न साध्यः,

पलावलम्बावित्यनेन साध्यः । तथा सर्वत्र उदृतकर्णाच्चरशिञ्जिनिघ्नत्समाख्य

कर्णादपि 'तद्धृतिघ्नादित्यादिषु' च प्रथमप्रकारेणैव साध्येऽपमज्याभावे । यथा

निरक्षे पलभाया अभावे पलक्षेत्राणि नोत्पद्यन्ते तथा साक्षे देशे यदा क्रान्तिज्या

भावस्तदा क्रान्त्युत्पन्नपलक्षेत्राणि नोत्पद्यन्ते । तस्मातू क्रन्तिज्याभावे दिनाद्ध

शङ्कटग्ज्यादिनार्द्धछायाकर्णादिक क्रान्त्युत्पन्नपलक्षेत्रभुजकोटिकर्णेर्न साध्यम् ।


 शून्यं नामाभावस्तस्य कारणत्वानुपपत्तेः ।। क्रान्तिज्याभावस्तु क्रान्तेर्ध्वसे, न

हि ध्वंसस्य कारणता दृष्टा । अन्यथा यागध्वंसादपि स्वर्ग: स्यात्कथमप्यपूर्व

सिद्धिर्न स्यात् । यद्वा क्रान्तिज्याभावेऽपि क्रान्तिजपलक्षेत्रभुजकोटिकणेंरपि दिनाद्ध

शङ्क्वादि साध्यं शून्यपरिकर्मोदितशेषविधिना । प्रकृते


 बालभासवृंतापयाम्या तत् द्वादशांशो भवति क्षितिज्यया इति कुज्या

सध्या

 अत्र खगुणश्चिन्त्यश्च शेषविधाविति शून्यं गुण उपर्येव स्थाप्यः । अत्र क्रान्ति

ज्याया अभावात् द्युज्यापि त्रिज्यातुल्यैव । अतो यैव कुज्या सैव चरज्या शून्य

गुणकायाः पलभायाः द्वादशांशः कुज्या । इयं पलकर्णभक्ता द्वादशगुणा जात उद्धृत

शङ्कः । शून्यगुणकायाः पलकर्णभक्तायाः पलभायास्तुल्यः ।


 'अग्रादिखण्डवर्ड तथापमज्या भुजाहते ते क्रमशो विभक्ते।'

 यद्वा कोटिश्रुतिभ्यामुभयत्र शङ्क' इति प्रकारेण ।

 अग्राग्रखण्डं क्षितिशिञ्जिनी च कोटयाहते दोः श्रवणोद्धृते स्त:’ इत्यनेनापि

तुल्य एव । अयमुन्मण्डलशडूर्यावत्र त्रिज्यया गुण्यते पूर्वानीतकुज्यातुल्यचरज्यया

भज्यते ।


'त्रिभज्यकोन्मण्डलशङ्कघाताच्चरज्ययाप्तमित्यनेन' ।


 'शून्ये ६ गुणके जाते खं हारश्चेति' सूत्रेण च गुणहरयोस्तुल्यत्वान्नाशे

कृते क्रान्तिज्याभावे द्वादशगुणत्रिज्यया पलकर्णभक्तया तुल्यैव यष्टिरूत्प

द्यते । यष्टितुल्य एव दिनाद्धशडूरुत्पद्यते उन्मण्डलशड्रोरभावात्क्रान्तिज्याभावे


१. सि० सि० ग त्रि० ६१ श्लो० ॥  २. योगध्वं’’ इति ग पु० ।

३. सि० शि० ग्र० ग त्रि० २५ श्लो० ।  ४. सि० शि० ग्र० ग त्रि० २६ श्लो० ।

५. सि० शि० ग्र० ग त्रि० २७ श्लो० ।  ६. ली० शून्यपरिकर्मणि २ सूत्रम् ।  सर्वत्रेदमूह्य तेन न क्वापि दोषः । अत एव पाटीगणितबीजगणितयोरस्य ग्रहगणिते

महानुपयोग इति ‘खगुणश्चिन्त्यश्च' शेषविधावित्यत्राभिहितम् । वासनाभाष्येऽपि

‘चक्रांशकाडू क्षितिजाख्यवृत्ते'९ इत्यत्र वक्ष्यते ।


 एवं यदा क्रान्तिज्या पूर्णं भवति तदा ‘खगुणश्चिन्त्यश्च शेषविधावित्यादि'

गणितोक्त्या शून्यपरिभाषया अग्रासमशङ्क्वादीनि साधितान्यन्येषामनुपातार्थं

क्वचिन्न दुष्यतीति । अष्राप्तेऽपि सुमाख्यमुण्ड़लमिते यः शुङ्कुरुत्पद्यते, नूनं सोऽपि

परानुपातविधये नैवं क्वचिद् दुष्यतीत्यभानेऽपि समशङ्क्वादिर्परानुपातार्थं साधनी

यमित्युक्तम् ।

 अत्र तु समशङ्क्वादीनामसत्वेऽपि साधनं परानुपातार्थं शून्यपरिभाषोत्त

रीत्येति सर्व शोभनम् ।


 यत्तूक्तं ध्वंसस्य कारणत्वं न क्वापि दृष्टं तदभ्युपगमेऽपूर्वकल्पनमन्तरेणापि

यागध्वंसादेव स्वर्गः स्यादिति । तत्रोच्यते । अस्ति महद्वैषम्यम्, अाशुतरविनाशीयागः

कालान्तरभाविफलम् । अत्र क्रान्तिज्याभावकाले दिनार्द्धशङ्क्वादि साध्यत इति न

कोऽपिदोषः । क्रान्तिज्याभावेऽपि कालविशेषोपलक्षकः । ‘खगुणश्चिन्त्यः' इत्यनेन

प्रकारेण शून्यक्रान्तिज्यातः साधितं दिनार्द्धशङ्क्वादि प्रत्यक्षतः संवदत्येवातः

प्रत्यक्षदृष्ट किमनुपपन्न नाम ।


 ‘द्विविधगणितमुक्तंॐ व्यक्तमव्यक्तसंज्ञं तदवगमननिष्ठ':

 इत्यनेनापठितपाटीबीजगणितस्य ग्रहगणितपठनानाधिकारादेव ।

‘त्रिभज्यकोन्मण्डलशङ्कुघाताच्चरज्ययाप्तं* खलु यष्टिसंज्ञम्' इति ।

 गणितं बालो न जानाति । न होतावता गणितमिदं क्रान्तिज्याभावे दुष्टम्।

न ह्ययं स्थाणोरपराधो यदेनमन्धो न पश्यति । एतेन तत्सर्वं विषुवद्दिने व्यभिचरत्य

स्मान्मया नोदितमिति ज्ञानाधिराजोत्तमुपेक्षणीयम् ।


 ज्ञानाधिराजस्तु गोलानभिज्ञतया शिरोमणिवासना भाष्यानभिज्ञतया च

यत्किञ्चिदेव वदति ।

 स्पष्टगतिवासनाभाष्येऽभिहितं भोग्यखण्डस्पष्टीकरणफल प्रदश्र्यते। भोग्यखण्ड

स्पष्टीकरण विना

 ’कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते मध्यैव गतिः स्पष्टा न भवतीति’ ।

 'सा हताशुफलकार्मुकागमे ज्यान्तरेण विहृताद्यजीवया ।

कणहृत्त्रिभगुणा हतेति'।

१. ली० शून्यपरिकर्मणि १ सूत्रम् ।  २. शि० सि० ग्र० ग० ५४ श्लो० । ।

३. गोलाध्याये गोलप्रशंसायां ७ श्लो० ।  ४. सि० शि० ग्र० ग त्रि० ३३ श्लो० ।

५ सि० सु० स्प० २८ श्लो० ।

 भोग्यखण्डस्पष्टीकरणं विनैवोक्तं ज्ञानाधिराजेन तद्भाष्यानभिज्ञतयैव। तथैव लघ्वहणंणेऽपि क्षेपदिनयोगेन विनैवावमानयनं कृतं तदपि भाष्यानभिज्ञतयैव । तद्वाक्यम्

 ‘चैत्रादियाततिथयो विगतर्तुशुद्धिहीनाः समाधिपधटीरहिता दिनौघःइति । करणसारणकारास्तु स्थूलमपि कुर्वन्ति । सिद्धान्तकारस्य सवासनगणितं प्रतिपादयतः स्थूलकरणं दोषावहमेव ।

 प्रकृतमनुसरामः । अत्र वासना । गोलेऽहोरात्रवृत्ते क्षितिजसम्पातयोर्बद्धं सूत्रं तदुदयास्तसूत्रम् । एवमुन्मण्डलसम्पातयोर्बद्धं तदहोरात्रव्याससूत्रम् । अहोरात्रव्यास  सूत्रस्योदयास्तसूत्रस्यान्तरं सर्वत्र कुज्या ।

 अथ याम्योत्तरवृत्तसम्पातयोर्बद्धं तदपि व्याससूत्रं स्यात् । तयोव्र्याससूत्रयोर्यः सम्पातस्तस्मादुपरितनखण्डं युज्या । इयं द्युज्या कुज्यया दक्षिणोत्तरगोलयोर्हनाधिका यावत्क्रियते तावतृप्तिदनाद्धं भवति । उन्नतं” द्युनिशमण्डले कुजात् सावनं द्युतिविधौ हि तज्ज्यका ।

हतिरिति, गोले प्रसिद्धाक्षकर्णावत्तियंशूपा । शङ्कुस्तु लम्बवत् ।
दृष्टिमण्डलभवा लवाः कुजादुन्नता गगनमध्यतो नताः ।
श्रुतलवज्यका भवेद्गुणश्च् नतभागशिञ्जिनी ।।

इति गोले वक्ष्यते । अहोरात्रवृत्ते चक्रकला अपि सन्ति । तासां व्यासाद्धे त्रिज्या । तस्मादहोरात्रव्यासखण्डे द्युज्याङ्कः त्रिज्याङ्काश्च सन्ति ।

 अहोरात्रव्याससूत्रोदयास्तसूत्रयोरन्तरमूर्वाधरं यदि युज्याङ्गूष्यते तदा कुज्या भवति

यदि त्रिज्याङ्कैर्ण्यते तदा चरज्या भवति । अयमेव हृत्यन्त्ययोगेंदः ।
चरज्ययोनयुता त्रिज्या दक्षिणोत्तरगोलयोदनाद्धन्त्या स्यात् ।
तत्रेदं क्षेत्रद्वयं दक्षिणोत्तरगोलयोर्युतमूनमेव भवति । उन्मण्डलशङ्कः कोटिः।।

अग्राग्रखण्डं भुजः, कुज्या कर्णः ।

 महाशङ्कः कोटिः। शङ्कतलं भुजः । हृतिः  तत्र दिंनाउँहृतिर्यावत् कुज्यया युतोना क्रियते तावत् धूज्या भवति ।  युतं दक्षिणोत्तरगोलयोः क्रियते तावद्य ष्टिर्भवति ।

 यष्टिसाधनार्थमनुपातौ-यदि त्रिज्यास्थाने युज्या तदा चरज्यास्थाने केति जाता कुज्या ।

 ततोऽस्मिन् कुज्याकणं उन्मण्डलशङ्कुः कोटिस्तदा द्युज्याकणं का कोटिरिति  ‘छेदं लवं च परिवत्यं हरस्य शेषः कार्योऽथ भागहरणे गुणना विधिश्चेति'


१. सि० शि० गो० त्रि० ३४ श्लो० ।   २. सि० शि० गो० त्रि० ३६ श्लो० ।
३. ली० भिन्नभागहारे ५ इलो० ।   द्युज्यातुल्ययोगुणहरयोर्नाशे

 ‘त्रिभज्यकोन्मण्डलशङ्कुघातादित्युक्तम्' ।

 एवं सर्वत्र कुशाग्रबुद्धयः कौतूहलमुत्पादयन्ति त्रैराशिककल्पनाभिः । अग्रा भुजः । समशङ्कुः कोटिः । तद्धृतिः कर्णः ।

 शङ्कुतलं भुजः दिनार्द्धशङ्कुः कोटिः । दिनार्द्धहृतिः कर्णः ।

 एवं गोलक्रमात्तद्धृतिहीनयुक्ता दिनार्द्धहृतिः कर्णः । समशङ्कनोनयुतो दिना- ढंशङ्क कोटि: । अग्राशङ्कतलवियोगयोगतुल्य एव समवृत्तखेटमध्यांशजीवात्मको भुजो "भुजः ।

 मध्याह्न भुजतुल्यैव सर्वदा दृग्ज्या भवति । मध्याह्नादन्यत्रास्मिन् भुजे यः कर्ण एव दिग्ज्या स्यात् ।

 ‘गोलक्रमात्तद्धृतिहीनयुक्ता हृतिः पलक्षेत्रभुजेन निघ्नी । तत्कर्णभक्ता भवतीह दृग्ज्या प्रद्योतने वाद्युदल प्रयाते"

 इति वक्ष्यते । इतः प्रभृतिभाष्ये स्पष्टं वृत्तजातम् ॥ ३२१-३३ ।। इदानों हृतिमन्त्याँ चाह--

'क्षितिज्ययैवं द्युगुणश्च सा हृतिश्चरज्ययैवं त्रिगुणोऽपि सान्त्यका ॥ ३४ ।।

 वा० भा०-द्युज्यैव क्षितिज्ययोत्तरगोले युता याम्ये रहिता हृतिर्भवति। एवं त्रिज्या चरजीवया युतोनान्त्या स्यात् ।

 अत्रोपपत्तिः--अत्र गोलेऽहोरात्रवृत्तक्षितिजसंपातयोर्बद्धं यत् तदुदयास्तसूत्रम् । एवमुन्मण्डलसंपातयोर्बद्धं तदहोरात्रवृत्त्व्याससूत्रम् । तदुदयास्तसूत्रयोरन्तरं सर्वत्र कुज्या । अथ याम्योत्तरवृत्तसंपातयोर्बद्धं तत् तन्मितं तस्य व्याससूत्रम् । तयोव्र्याससूत्रयोयंः संपातस्तस्मादुपरितनं खण्डं द्युज्या ॥ सोत्तरगोलेऽधःस्थया कुज्यया युता यावत् क्रियते तावद्दिनार्धेऽकॉदयास्तसूत्रयोरन्तरं स्यात् ॥ दक्षिणे तु कुज्यया हीना ॥ यतस्तत्रोदयास्तसूत्रादधः कुज्या । यदकदयास्तसूत्रयोरन्तरं सा च हृतिरुच्यते । एवमन्त्यापि । अत्राहोरात्रवृत्तव्यासार्धं त्रिज्यातुल्यैरङ्कैरङ्कश्यते तावत् त्रिज्यातुल्यं भवति । तैरङ्गर्यावत् कुञ्ज्या गुण्यते तावच्चरज्यातुल्या भवति । अथ चरज्यया त्रिज्या युतोनान्त्या संज्ञा भवति ॥ नह्यन्त्याहृत्योः क्षेत्रसंस्थानभेदः किन्त्वङ्कानां गुरुलघुत्वात् केवल संख्याकृतो भेद इत्युपपन्नम् ॥ ३४ ॥ इदानीमन्त्यातो हृर्ति हृतेश्वान्त्यामाह— हतिस्त्रिमौव्र्या चरजीवया वा हता युमौव्र्या क्षितिजीवया वा । भत्तान्त्यका स्यादथवान्त्यकाया हृतिगुणच्छेदविपर्ययेण । ३५ ॥


R. सि० शिo To To त्रि० Rと श्लो०  वा० भा०-हृतिस्त्रिज्यया गुणिता द्युज्यया भत्ता सत्यन्त्या भवति। अथवा चरज्यया गुणिता कुज्यया भक्तान्त्यका स्यात् । एवमन्त्या द्य' ज्यागुणा त्रिज्यया भक्ता हृतिः स्यात् । अथवा कुज्या गुणा चरज्यया भक्का हृतिः स्यात् ।

 अत्रोपपतिस्त्रैराशिकेन-यदि द्य ज्यया त्रिज्या लभ्यते कुज्यया वा चरज्या तदा हत्या किमिति । फलमन्त्या । यतो द्य ज्यापरिणता कुज्या त्रिज्यापरिणता चरज्या । एवमन्स्पातो हृतिविलोमविधिनेति सर्वमुपपन्नम् ॥ ३५ । ।

इदानीमन्त्याहृतिभ्यां दिनार्धशङकुमाह—

अन्त्याथवोन्मण्डलशङ्कुनिध्नी चरज्ययाप्ता स दिनार्धशङ्कुः ।
हृतिः पलक्षेत्रजकोटिनिघ्नी तत्कर्णभक्ता यदि वा स शङ्कुः' ।। ३६ ॥

 वा० भा०-अन्त्योन्मण्डलशड, कुना गुणिता चरज्यया भत्ता फल दिनार्धशड कुः । अथवाष्टधा हृतिरष्टाभिः पलक्षेत्रकोटिभिर्मुणिता स्वस्वकणेंन भक्ता फलमटधा दिनार्धशड्कुः।

 अत्रोपपत्तिस्त्रैिराशिकेन-यदि चरज्यातुल्येनान्त्याधःखण्डेनोन्मण्डलशङ्कुर्लभ्यते तदा समग्रयान्त्यया किमिति । फलं दिनार्धशङकुः । अथ हृतितः । हृतिर्नामाक्षकर्णगत्यार्कप्रापि सूत्रम् । अतोऽक्षक्षेत्रकर्णरतुपातः । यद्यक्षक्षेत्रकणेंन तत्कोटिर्लभ्यते तदा हत्या कर्णीन किमिति । फलमकल्लम्बितसूत्रस्य भूपर्यन्तस्य प्रमाणं शङ्कुर्भवतीत्युपपन्नम् ॥ ३६ ।।


 इदानी दिनार्धदृग्ज्यामाह—

हृतिः ? पलक्षेत्रभुजेन निघ्नी तत्कर्णभक्ताग्रकयोनयुक्ता ।
गोलक्रमात् स्यादथवात्र दृग्ज्या याम्याथ सौम्या विपरीतशुद्धौ ॥३७॥

 वा० भा० - अथाष्टधा हृतिरष्टभि: पलक्षेत्रभुजैर्गुण्या स्वस्वकर्णन भाज्या। यत् फल तदुतरगोलेऽप्रया हीनं, याम्ये युतं दिनार्धे दृग्ज्या स्यात् । सा च याम्या । यद्य तरगोले फला दग्रा न शुध्यति तदाग्रायाः फलमेव जह्यात् । शेषं दृग्ज्या तदा सौम्या स्यात् ।

 अत्रोपपत्तिस्त्रैराशिकेन—यदि पलक्षेत्रकर्णेन तद्भुजो लभ्यते तदा हृत्या किमिति । फलमुदयास्तसूत्राद्दक्षिणतः शङकुमूलं यावत् भवति । दृग्ज्या तु शङकुमूलप्राच्यपरयोरन्तरम् । अतः प्राच्यपरोदयात्तसूत्रयोरन्तरमग्रातुल्यं याम्यगोले तत्र क्षेप्यम् । उत्तरगोले तु तस्माद्वि शोध्यम् ॥ शेषं याम्या दृग्ज्या स्यादिति युक्तम् । यदा तूत्तरगोले खार्धादुत्तरतो रविर्वर्तते तदा शङकुमूलं प्राच्यपराया उत्तरतो भवति । अतस्तत्र फलादग्रा न शुध्यति । अग्रातो यावत्


१. अत्र ज्ञानराजः--
यत् सिद्धान्तशिरोमणौ समुदितं मध्यान्त्ययोन्ना हतः
सम्भत्तश्चरजीवया दिनदले शङ्कुर्भवेद्वाथ सः ।
अक्षक्षेत्रजकोटिभिविगुणितस्तत्कर्णभक्ता हृति
स्तत् सर्वं विषुवद्दिने व्यभिचरत्यस्मान्मया नोदितम् ॥
( सि० सु० त्रि० ४३ श्लो० ) फल विशोध्यते तावत् प्राच्यपराशड कुमूलयोरन्तरमवशिष्यते । सैव दृग्ज्या। एवं सौम्या चेत्युपपन्नम् ॥ ३७ ॥

इदानी प्रकारान्तरेणाह--
गोलक्रमात् तद्धृतिहीनयुक्ता हृतिः पलक्षेत्रभुजेन निघ्नी ।
तत्कर्णभक्ता भवतीह दृग्ज्या प्रद्योतने वा द्युदल प्रयाते' ।।३८।।

 वर० भा०-हतिरुत्गारगोले तद्धृत्या हीना दक्षिणे युक्ता साष्टधाष्टभिः पलक्षेत्रभुजैर्गुण्या स्वस्वकणेंन भाज्या फलमष्टधा दृग्ज्या स्यात् ।

 अत्रोपपत्तिः-अहोरात्रवृत्सममण्डलसंपातयोः पूर्वपश्चिमयोर्यद्बद्ध तस्य या म्योत्तरवृत्तसंपाते निबद्धहृतिसूत्रस्योदयास्तसूत्रपर्यन्तस्य यः सम्पातस्तस्मादधस्तनं हृतिखण्डं तद्धृतितुल्यं भवति । अतस्तेनोनिता हृतिरूध्र्वखण्डं समसूत्राद्दक्षिणतोऽक्षकर्णगत्यार्क पर्यन्तं भवति । अतस्तेनानुपातः--यद्यक्षक्षेत्रकर्णेन तद्भुजो लभ्यते तदानेन किमिति । फलं दृग्ज्या । दक्षिणगोले तु क्षितिजादधोऽहोरात्रवृत्तस्य सममण्डलेन संपातस्तत्राधोमुखः समशङ्कुः क्षितिजादधश्च तद्धृतिः । अतस्तया तद्धृत्येयं हृतिर्युताधः समसूत्राद्दक्षिणतोऽक्षकर्णगत्यार्क पर्यन्तं भवति। अतस्तयानुपातः । फल याम्या दृग्ज्या। खस्वस्तिकाद्दक्षिणोत्तरवृत्ते यैभगैिरकों नतस्तेषां ज्येत्यर्थः ।॥ ३८ ॥

इदानी प्रकारान्तरेणाह—

त्रिज्या नृचापोत्क्रमजीवयोना दृग्ज्या भवेदेवमतो नरो वा ।
एवं हि दृग्ज्या यदि वाखिलानां विदिक्समोद्वृत्तनरादिकानाम् ॥३९॥

 वाo भा०-त्रिज्या शङ्कुचापस्योत्क्रमज्यया हीना दृग्ज्या भवति । दृग्ज्याचापस्यो त्क्रमजीवयोना तदा शङ्कुर्भवति। अनेन प्रकारेण दिनाधोंन्मण्डलसमशङ्क्वादीनां दृग्ज्या स्यात्। पूर्व तु या कथिता सा दिनार्ध एव ।

 अस्योपपतिर्भुजकोटिज्याप्रकरण एव प्रतिपादिता। ३९ ॥ इदानी छायाकर्णावाह

दृग्ज्यात्रिजीवे रविसंगुणे ते शङ्कूद्धृते भाश्रवणौ भवेताम् ।

 वा० भा०-दृग्ज्या च त्रिज्या च द्व द्वादशगुणे शङ्कुना भाज्ये। दूग्ज्यास्थाने यत् फलं लभ्यते सा छायाऽङ्गुलात्मिका भवति । यत् त्रिज्यास्थाने सोऽस्याश्च्छायायाः वर्णः । अत्रोपपत्तिस्त्रैराशिकेन---यदि शङ्कुकोटेदृग्ज्यात्रिज्ये भुजकर्णो तदा द्वादशाङ्गुलशङ्कोः की । फले छायाकणों स्त इत्युपपन्नम् ।। ३&३ ।।

 वा० वा०-अत्र नरादिना वस्तुजातेनालोकस्य क्रियत्यपि प्रदेशेऽवरुद्धे लब्धात्मकं तम एव छाय्ा शब्देनोच्यते । तत्रानुपातः–महाशङ्ककोटौ दृग्ज्या भुजस्तदा। द्वादशाङ्कलशङ्ककोटौ को भुज इति छाया भवति ।  ननु कथमत्र पाटीगणितोक्तछायाव्यवहारन्यायोऽत्र न भवति ।

 शकः प्रदीप- तलशङ्कतलान्तरध्नश्छाया भवेद्विनरदीपशिखौच्यभक्त’ इति । अत्र दीपस्थनीयो रविः दीपशिखौच्यं महाशङ्कःप्रदीपतलशकुंतलान्तरं दृग्ज्या तस्माच्छायाव्यवहारोक्तन्यायोऽत्र युक्त इति चेत् उच्यते ।

 अस्ति महद्वैषम्यम् । तत्र दीपशिखौच्यं स्थिरमत्र रविबिम्बमस्थिरम् । तत्र तु छायाग्राभिमुखे करद्वयमिते तस्मिन्नेवार्कमिताङ्गलशङ्कौ न्यस्ते छायाधिकोपल भ्यते । अत्र तु छायाग्राभिमुखे हस्तशतमितेऽपि न्यस्ते सैव छायोपलभ्यते ।

 किञ्च तत्र दीपशिखौच्ये सार्द्धत्रयमिते प्रदीपाद्धस्तत्रयन्य स्तद्वादशाङ्गलशङ्कोः छायावर्षसहत्रेणापि तुल्यैव स्यात् ।

 अत्र सर्वदेकप्रदेशावस्थितस्य द्वादशाङ्गुलशीः प्रतिक्षणं छायावैलक्षण्यं प्रतीयते । तत्र प्रदेशविशेषेण छायावैलक्षण्यमत्र तु कालवैलक्षण्ये विलक्षणता।

 किञ्चात्र द्रष्टा यत्रोदयं पश्यति, यत्रास्तच पश्यति तत् खलु क्षितिजम् । तत् क्षितिजं भूपृष्ठनिष्ठद्रष्टुडेंगुञ्जायतुल्यं सर्वत्र समं दृश्यते । अत एव वदन्ति यत्र गगन् .मवनौ समन्ताल्लग्नमिव दृश्यते तद्धरिजमिति । क्षितिजादुन्नतांशानां ज्या शङ्कः स तु दृगुछायादुपयैवागत इति स्वत एव विनरदीपशिखौच्यतुल्यो जातः । अतो ऍथा स्थितशङ्नैव भज्यते तथैव यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्वं भवतोऽक्षलम्ब कावित्यत्र धीयन्त्रेण पलभाज्ञानेऽपि दृगुछायादुपयैव कोटिरायातीति यथास्थितैव कोटिगृह्यते । क्षितिजादेवोन्नतिरपेक्षिता न नरतलादिति कोटिः केवलैव गृह्यते न दृगुयाययुता गृह्यते । धीयन्त्रेण पलभाज्ञानं वक्ष्यते यन्त्राध्याये ।

 यष्ट्यग्रमूलसंस्थं ॐ दध्वा ध्रुवमग्रमूलयोर्लम्बौ ।
 बाहुर्दम्बान्तरभूर्लम्बोछायान्तरं कोटिः।

 कोटिद्वदशगुणिता बाहुविभक्ता पलप्रभा ज्ञेयो इति एवं धीयन्त्रेण वृक्षादि- मूलवेधे क्षेत्रमिदम् । दृगुञ्यः कोटिः । अत्रात्मवंशान्तरभूमिभुजः दृष्टिवंशमूलयो बंद्धसूत्रं कर्णः।

 वृक्षाग्रवेधे क्षत्रम् । वंशमूलादुपरि दृष्ट्युट्ठयमितेन्तरे चिह्न कल्प्यम् । तद्दृष्टयोरन्तररेखा भूमानमिता स भुजः । चिह्नपरिस्थं वंशखण्डं कोटिः। लम्बान्तर- तुल्ये भुजे लम्बौच्यान्तरं कोटिस्तदा भूमितेन किमिति फलं चिह्नोपरिगतं वंश


१. दृशभ्यमिति ग पु० ।
२. ठंस्तत्रयन्य इति ग पु० ।
३. अतो इति ग पु० ।
४. सि० शि० गो० यन्त्रा० ४२ श्लो० ।  खण्डम्। अत्र सकलवंशमानमपेक्षितमिति कोटिईटयुछाययुक्ता क्रियते । एवं तोयस्थवंशाग्रवेधे कोटिईटयुछायोना सति' वशमानं भवति प्रतिबिम्बस्याधोमुख त्वात् । तस्माद् दृष्टद्युछ्रायमवधीकृत्यैव सर्वत्र कोटिरायाति । साप्यत्रैव युक्तेति महाशङ्कनैव भज्यते विनरमहाशङ्कना न भज्यत इति शोभनम् । भूगर्भभूपृष्ठस्थक्षितिजयोर्भूव्यैासार्द्धयोजनैरन्तरित्वेन महाशङ्कोर्भूगर्भक्षितिजादेव सिद्धत्वेन च स्वभुक्तितिथ्यंशविवजितो महाशङ्करेव भाजकत्वेन ग्राह्यः । तादृशशङ्कोरेव भूपृष्ठस्थानां यन्त्रादिनोपलम्भः ।। ' गगैनमध्यतो नता इति भूगर्भभूपृष्ठस्थयोदृग्ज्याप्येकव उपाधेरेकत्वात् । वक्ष्यति* च--

 स्वभुक्तितिथ्यंशविवजितोना महान् लघुः खाग्निकृतांशहीनः ।
 स्पष्टो भवेदस्फुटजातदृग्ज्या संताडिताकैः स्फुटशङ्कुभक्ता । प्रभा भवेदिति ।
 अत्र लघुरिति खार्कमितत्रिज्योत्थः शेषं स्पष्टम् । कथं पुनर्भुपृष्ठस्थयोनिवि छोऽध्वस्थयोरप्येक त्रवाकदियभानम्। दूरस्थत्वाच्छनिभौमयोगवदित्यवधारय।

 किञ्च क्षितिजस्थेऽर्कमण्डलकेन्द्रे एकषष्टयधिकद्वात्रिशतयोजनायतापि रवि बिम्बपश्चिमनेमिरुदिता क्षितिजादङ्गलषट्कोच्छितैव दृश्यते । निविधोध्र्वस्ययोरेक त्रोदयभानमिति किं चित्रम् । मध्याह्नच्छायातः क्रान्तिज्यापलभाज्ञानं ‘दिनार्द्धद्युते स्त्रिज्यकाध्न्या हृतायाः स्वकर्णेन' इति । वक्ष्यतेॐ । दिनार्द्धछायैव याम्योत्तरा दिगिति दिग्ज्ञानं स्पष्टम् ।
 एवं समवृतगतार्कछायैव पूर्वापरछायेत्यपि स्पष्टम् । समवृत्तछायातोऽर्कपलभाज्ञानञ्च ‘त्रिज्यार्कघातः* श्रुतिहृन्नरः स्या"दित्यादिना वक्ष्यते ॥ ३९.३ ॥  इदानी प्रकारान्तरेण दिनार्धकर्णमाह--  त्रिज्याक्षकर्णेन गुणा' विभक्ता हृत्या श्रुतिर्वा दिनमध्यगेऽर्के॥४०॥

 वा० भा०-त्रिज्यामक्षकर्णन संगुण्य हृत्या भजेत् । फल मध्यकर्ण: स्यात्।  अत्रोपपत्तिस्त्रैराशिकाभ्याम्--यद्यक्षकणेंन द्वादश १२ शङ्कुस्तदा हत्या तुल्येन किमिति । अत्र हृतिद्वादशगुणाक्षकर्णेन भाज्या । फलं मध्यशङ्कुः । अथान्योऽनुपातः । यदि मध्याह्नशङ्कुना त्रिज्याकर्णस्तदा द्वादशाङ्गुल १२ शङ्कुना किमिति । इह त्रिज्या द्वादशगुणा पूर्वानीतशङ्कुरूपभाजकस्य छेदांशविपर्यासे कृतेऽक्षकर्णगुणा च द्वादशगुणया हृत्या भाज्या । अत्र गुणकभाजकयोद्वदशकयोर्नाशे कृते त्रिज्याक्षकणेंन गुण्या हत्या भाज्या । फलं मध्यकर्णःस्यादित्युपपन्नम् ॥४०


१. शतीति क ख पु० पाठ: ।  २. सि० शि० ग० ग्रहच्छाया० १४ श्लो० ॥ ই. ৰিo হিoে Wাe त्रि० ७० श्लो० ।  Y. सि० शि9 ग० त्रि० ८० शिलो० ॥ ५. हतेति पाठः साधुः ॥ -  सि०-२४ इदानीं प्रकारान्तरेणाह

युतायनांशार्कवृहद्भुजज्यया खरामतिथ्यभ्रभुवो १०१५३० हृताः परः । पलश्रुतिघ्नः पलभाविभाजितः परोऽथवोद्वृत्तगते रवौ श्रुतिः ॥४१॥

 वा० भा०- अर्कस्य सायनांशस्य बृहती भुजज्या साध्या । न लघुखण्डज्येत्यर्थ: । तया ज्यया पूर्णाग्नितिथिशून्यशशिनो १०१५३० भाज्याः । यल्लब्धमसौ पराख्यः । स परः पल कर्णेन गुण्यः पलभया भाज्यः फलमुन्मण्डलगतस्यार्कस्य छायाकर्णो वा भवति ॥४१॥ इदानीं तस्मादेव परसंज्ञात् समवृत्तकर्णमाह-- परोऽक्षभासंगुणितोऽक्षकर्णभक्तोऽथवा स्यान् समवृत्तकर्णः ।

 वा० भा०-स एव परः पलभया गुण्यः पलकणेंन भाज्यः । फलं सममण्डलगतस्यार्कस्य छायाकणों वा भवति ।

 अत्रोपपत्तिस्त्रैराशिकत्रयेण । यदि त्रिज्यया परक्रान्तिज्या लक्ष्यते तदाकदोज्र्यया किमिति । अत्र दोज्र्या परमकान्तिज्यया गुण्या त्रिज्यया भाज्या फलं क्रान्तिज्या । अथान्यो ऽनुपातः । यद्यक्षकणेन पलभा भुजो लभ्यते तदा क्रान्तिज्यया किमिति । फलमुन्मण्डलशङ्कुः । इदानीं दोज्यायाः परमक्रान्तिज्या पलभा च गुणस्त्रिज्याक्षकर्णश्च हरः ॥ इदानीमन्योऽनुपातः ॥ .यद्यस्य शङ्कोस्त्रिज्या कर्णस्तदा द्वादशाङ्गुलस्य शङ्कोः किमिति ॥ अत्र त्रिज्या द्वादशगुणा भाज्यः । पूर्वराशिर्भाजक: । इह छेदांशविपर्यासे कृते त्रिज्यावगों द्वादशगुणोऽक्षकर्णगुणश्व भाज्य:। दोज्र्या परक्रान्तिज्यागुणा पलभागुणा च भाजकः । अत्र भाज्यभाजकयोः परक्रान्त्यापवर्त: । द्वादशगुणस्त्रिज्यावर्गः परक्रान्त्या यावदपवत्यंते तावत् खरामतिथ्यभ्रभुवो लभ्यन्ते १०१५३० । एते . दोज्र्यया भक्ताः परसंज्ञाः कृताः ॥ अन्यस्मिन्नानयन उपयोगित्वात् । इदानीमसौ परोऽक्षकर्णेन गुण्यः पलभया विभक्त उन्मण्डलकर्णः स्यादित्युपपन्नम् । एवं सममण्डलकर्णार्थं यथायोगमनुपातत्रये कृते तथैव परक्रान्तिज्ययापवर्ते कृते स एव परः स्यात् । किन्तु तत्राक्षभा गुणोऽक्षकणाँ हरः । फलं सममण्डलकर्णः स्यादित्युपपन्नम् ॥ ४१ ।। इदानीमुन्मण्डलकर्णान्मध्यकर्णमाह

उद्वृत्तकर्णश्चरशिञ्जिनीध्नो भक्तोऽन्त्यया वा श्रवणो दिनार्धे ॥४२॥

 वा० भा०-उन्मण्डलकर्णश्चरज्यया गुण्योऽन्त्यया भाज्य: । फल वा मध्यकणों भवति ।  अत्रोपपत्तिस्त्रैराशिकेन' । यद्यन्त्याधःशकलेन चरज्यामितेनोन्मण्डलकण लभ्यते तदान्त्यया किमिति । इदं व्यस्तत्रैराशिकम् ॥


१. अत्र बापूदेव :-

 अथवा उन्मण्डलकर्ण द्वादशशड कुस्तदा त्रिज्यया किमिति। फल महाशडकुः ।  अथान्योनुपातः । यदि चरज्यामितेनान्त्याधः खण्डेनोन्मण्डलशङ्कुस्तदाऽन्त्यया किमिति । फलं मध्यशङ्कुः । पुनरन्योनुपातः । यद्यनेन त्रिज्याकर्णस्तदा द्वादशशङ्कौ किमिति । फलं मघ्यकर्ण: । अत्र भाज्यभाजकयोस्त्रिज्याद्वादशयोर्नाशे कृते सति उदृतकर्णश्चरशिव्जिनीघ्नो भक्तोऽन्त्ययावेति यथोक्तमुपपद्यते ॥

इच्छावृद्धी फले हासो हासे वृद्धिश्च जायते ।
व्यस्त त्रैराशिक तत्र ज्ञेय गणितकोविदै: ।
अतोऽत्र चरज्या गुणोऽन्त्या हरः फलं मध्यकर्ण इत्युपपन्नम् ॥४२॥

 वा० वा०-'उद्वृत्तकर्णाश्चरशिश्विनीघ्नो भक्तोऽन्त्यया वा श्रवणोदिनाद्धे' इत्यत्र वासना भाष्यकारेण व्यस्तत्रैराशिकं कृतम् । अस्मत् पितृव्यचरणैर्मल्लारि दैवजैस्त्रैराशिकत्रयं कृतम् । यदि चरज्यास्थाने कुज्या तदान्त्यास्थाने केति हृतिमानीय रानीतः । यदि कुज्याकर्णे उन्मण्डलशङ्कः कोटिस्तदा हृतिकर्णे का कोट्टिरिति कुज्यैयोस्तुल्यत्वान्नाशे उन्मण्डलशङ्कुश्चर्ज्यॊभक्तोऽन्त्यागुणित इति दिनार्द्धशङ्कु जतः । अस्मिन् दिनार्द्धशङ्कौ त्रिज्याकर्णस्तदा द्वादशकोटौ कः कर्णं इति हरस्य छेदांशविपर्यासे कृते उन्मण्डलशडूना यावद् द्वादशगुणात्रिज्या भज्यते तावदुढुतकर्णी लभ्यते । स चरशिञ्चिनीघ्नो भक्तोऽन्त्ययेति सर्वमुत्पद्यते ॥ ४१३४२ ।।

इदानीं प्रकारान्तरेणोन्मण्डलकर्णातू समवृत्तकर्णाच्च मध्यकर्णमाह

उद्वृत्तकर्णः समवृत्तकर्णः क्षितिज्यया तद्धृतिसंज्ञया च ।
क्रमेण निघ्नौ विहुतौ च हृत्या दिनार्धकर्णावथवा भवेताम् ॥४३॥

वा० भा०-स्पष्टार्थम् ।

 अत्रोपपत्तिस्त्रैराशिकेन । यद्युन्मण्डलाधःस्थेन हृतिखण्डेन कुज्यामितेनोन्मण्डलकर्णो लभ्यते तद्धृत्या च सममण्डलकणों लभ्यते तदा हृत्या किमिति । एते च व्यस्तत्रैराशिके। अत्र फलं मध्यकर्णः कर्णादुक्तवन्मध्यच्छायेत्युपपन्नम् ॥!४३।।

 वा० वा०-तथैव' ‘उद्वृत्तकर्णः समवृत्तकर्णः क्षितिज्यया तद्धृतिसंज्ञया' इत्यत्रापि ग्रहकौतुकग्रहलाघवटीकाकारैरस्मपितृव्यचरणर्मल्लारिदैवशैस्त्रराशिकद्वये नॊपपत्तिरुक्ता । कुज्याकर्णे उन्मण्डलशङ्कः कोटिस्तदा हृतिकर्णे का कोटिस्ततः शङ्कु कोटौ त्रिज्याकर्णास्तदा द्वादशकोटौ कः कर्णः जातश्छायाकर्णः द्वादशगुणात्रिज्यों न्मण्डलशङ्कभक्ता उन्मण्डलकर्णो भवति । ‘हरस्य छेदं लवं च परिवत्र्येति सर्वमुत्पद्यते । तद्धृत्या समशङ्कमेवं संसाध्य दिनार्द्धकर्णोभवति ॥ ४३ ॥

इदानीमिच्छादिक्छायां विवक्षुस्तज्ज्ञस्य सुज्ञताधिक्यं निरूपयन् प्रश्नरूपेणाह

याम्योदक्समकोणभाः किल कृताः पूर्वैः पृथक्साधनै
र्यास्तदिग्विवरान्तरान्तरगता याः प्रच्छकेच्छावशान् ।
ता एकानयनेन चानयति यो मन्ये तमन्यं भुवि
ज्योतििर्वद्वदनारविन्दमुकुलप्रोल्लासने भास्करम् ॥४४॥


१. उद्वृत्तकर्णश्चरशिञ्जिनीवदित्यर्थः । 

 वा० भा०-इह किल पूर्वाचायें: कालानपेक्षया तिस्र एव छाया आनीता:। एका पूर्वापरा । अन्या याम्योतरा । तदन्या कोणच्छाया । ताव पृथक-पृथक् साधनैः । येनानयनेन मध्यच्छायाऽऽगच्छति न तेन कोणच्छाया न समच्छाया। इतरस्या आनयनेनेतरा नागच्छतीत्यर्थः । या एता याश्च तद्दिग्विवरान्तर्गता याश्च प्रच्छकेच्छावशात् ॥ एतदुक्ततं भवति ॥ एताश्च्छाया य आनयति । परमेकेनैवानयनेन । न नानानयनभेदै: । तमहं भुवि सूर्यमन्यं मन्ये। एकः किल दिवि सूर्यः । अयं भुवि ॥ कस्मिन् विषये ज्योतिविद्वदनारविन्दमुकुलप्रोल्लासने गणकवदनकमल · कलिकाविकासे ॥४४॥

इदानों तदर्थमाह

चक्रांशकाझे क्षितिजाख्यवृत्ते प्राक्स्वस्तिकाभीष्टदिशोऽस्तु मध्ये । यंऽशास्थितास्तेऽत्र दिगंशकाख्यास्तज्ज्यात्र दिग्ज्येत्यपरे विभागे ॥४५॥

 वा० भा०-कदाचिदप्यभीष्टदिने यस्मिन् काले प्रच्छक: पृच्छति तत्र कालेऽकोंपरि न्यस्तस्य दृङ मण्डलस्य क्षितिजस्य च संपाते याभीष्टा दिक् तस्याः प्राक्स्वस्तिकस्य चान्तरे क्षितिजवृत्ते र्योऽशास्तेऽत्र दिगंशका ज्ञेयाः । तेषां ज्या दिग्ज्येति ॥ एवं पश्चिमभागेऽपि ॥४५॥

 इदानीमिच्छादिक्क्छायानयनमाह—

पलप्रभा व्यासदलेन निघ्नी दिग्ज्योद्धृता तां पलभां प्रकल्प्य । साध्याक्षजीवाथ तया विनिध्नी स्वाक्षज्ययाप्तापमशिञ्जिनी च ।॥४६॥ ताभ्यां दिनार्धद्युतिवद्विदध्यादभीष्टदिक्स्थे द्युमणी द्युर्ति वा।

 वा० भा०-पलप्रभा त्रिज्यया गुण्या । इच्छादिग्ज्यया भाज्या । यल्लभ्यते तां पलभां प्रकल्यान्याक्षज्या साध्या। अथ या क्रान्तिज्या सेदानीमानीतयाक्षज्यया गुण्या स्व देशाक्षज्यया भाज्या ॥ फलमिष्टक्रान्तिज्या भवति । ताभ्यां दिनार्धद्युतिवद्विदध्यादिति । एत दुक्तं भवति । इष्टाक्षज्याया धनुरिष्टपलो भवति । इष्टक्रान्तिज्याया धनुरिष्टापमो भवति ॥ पलावलम्बावपमेन संस्कृतावित्यादिना या मध्यच्छाया भवति साभीष्टदिक्स्थे द्युमणी छाया भवति ।

 अत्रोपपत्तिः । विषुवद्दिने विषुवन्मण्डले रविभ्रंमति ॥ तत्र भ्रममाणेऽर्के इष्टदिशं गते यावती छाया सा तावदिह साध्यते । द्वादशाड्गुलशड्रोश्च्छायाग्रं दिङ्मध्ये यथा भवति तथा विन्यस्तस्य प्राच्यपरया सहान्तरं विषुवतीतुल्यमेव भवति । तत्छङ्कुतलम् । अग्राभावातू स एव भुजः । छाया दृग्ज्या । अथ दिङ्मध्यात् त्रिज्यातुल्येन ककटकेन यद्वृत्तं लिख्यते तत् किल क्षितिजम् ॥ तत्र क्षितिजे या दिग्ज्या स भुजः । दिग्ज्याग्राद्दिङ्मध्यगामिनी त्रिज्या तत्र दृग्ज्या । इदानीमनुपातः । यदि दिग्ज्यामितेन भुजेन त्रिज्यातुल्या दृग्ज्या लभ्यते तदा पलभामितेन किमिति । अत्र त्रिज्या पलभया गुण्या । दिग्ज्यया भाज्या । फलं विषुवन्मण्डलस्थेऽर्क इच्छा दिकच्छाया भवति । अथ तां पलभां प्रकल्प्य साध्याक्षजीवेति । खमध्यार्कयोरन्तरे येंऽशा दृङमण्डलस्थितास्तेषा ज्या साध्या । येयमिदानीमानीता छाया ता पलभा प्रकल्प्य तस्याः कर्णमानीय सा पलभा त्रिज्यया गुण्या तत्कणेंन भाज्या । फलमिटक्षज्या स्यात् । स्वदेशाक्षजया दक्षिणोत्तरवृत्तगता । इयं तु दृङ्मण्डलगता तिर्यक्स्थतत्वादधिका जाता ! इदानी क्रान्तिज्यापि दृङ्मण्डलगता क्रियते । तत्रानुपातः । यदि स्वदेशाक्षज्ययेष्टाक्षज्या दृङ्मण्डलगतैतावती लभ्यते तदा क्रान्तिज्यया दृङमण्डलगता कियतीति । अत उक्तम् । अथ तया विनिघ्नी स्वाक्षज्ययसापमशिञ्जिनी चेति । अत्र फलं विषुवन्मण्डलार्कयोदृङ्मण्डले येऽन्तरांशास्तेषां ज्या भवति । सेष्टक्रान्तिज्या । अथ ताभ्यां दिनार्धद्युतिवद्विदध्यादिति । इष्टाक्षज्याया धनुदुङ्मण्डलगर्त स इष्टोऽक्षः ॥ इष्टक्रान्तिज्याया धनुरिष्टक्रान्तिदृङ्मण्डलगता । अथ तयोयम्यगले योगः सौम्ये त्वन्तरं खमध्याद्दृङ्मण्डलगतार्कनतांशाभवन्ति । तेषां ज्या दूग्ज्या। नवतेविशोधितानां तेषां ज्योन्नतज्या स शङ्कुः । दूग्ज्यात्रिजीवे रविसंगुणे ते इत्यादिना छायाकणों भवत इत्युपपन्नम् ॥ ४६-४६ ॥

इदानी विशेषमाह

एवं कृते ये पलभागकाः स्युस्तद्धीनखाष्टेन्दुमिताश्व यंऽशाः ॥४७॥
तांश्राक्षभागान् प्रविकल्प्य साध्या द्विधेटदिग्भा यदि दिग्लवज्या ।
अल्पाग्रकायाः खलु सौम्यगोले याम्ये तु तस्यां दिशि नास्ति भैव ॥४८॥


 वा० भा०-उत्तरगोले उत्तरेच्छादिग्ज्याग्रे दृङ्मण्डल विन्यस्त कस्मिविदहोरात्रवृते पूर्वाष्हेऽपराष्हेच स्थानद्वये लगति । तस्मिन्नहोरात्रवृत्ते भ्रमतः सूर्यस्य तत्स्थानद्वयं प्रासस्य तद्दिक्स्थत्वं वारद्वयं भवति । अतस्तद्दिशि भाद्वयेन भवितव्यम् । तत् कथमिति चेत् तदर्थमिदम् । एवमनेन प्रकारेण य इष्टपलांशाः स्युस्तेषु साशीतिशता १८० च्छोधितेषु ये शेषांशास्तांश्चाक्षभागान् प्रकल्प्य सत सम्भवे द्विघेष्टभा साध्या । एवं तवैव भवति । यदोत्तरगोलेऽग्राया: सकाशाहिग्ज्याल्पा भवति । याम्यगोले तु तस्या दिश्यर्क: क्षितिजादुपरि न प्रविशति । अतस्तत्र छायाऽभाव एव ॥

 अत्रोपपत्तिः । अत्रेच्छादिशि न्यस्तस्य दृङ्मण्डलस्य विषुवन्मण्डलेन सह सम्पात एकः। खस्वस्तिकादासन्नो थैभगिर्भवति ते किलेच्छापलiशाः । अन्यः खस्वस्तिकाद्दूरत इतरस्यां दिशि यैर्भागैर्भवति ते च पलांशाः कल्पिताः । तेषामक्षांशानामग्रादितरेषां चाग्रादिष्टाहोरात्रवृत्तमिटक्रान्त्यग्रे भवति ॥ अत उभयतोऽपि साध्या छाया । अतः सति सम्भवे द्विधा भवति । इदं यथास्थिते गोले दिग्ज्याग्रे दृङ्मण्डलं विन्यस्य दर्शनीयम् ।

 अथानेनानयनेन सममण्डलच्छायूनयनार्थमुदाहरणम् । यस्मिन् देशे पञ्चाङ्गला पलभा तत्र यदाशीत्यधिका ससशती क्रान्तिाज्या ७८० तदाष्टाविंशात्यधिकसहस्रद्वयं २०२८ समशङ्कु अप्रा पद्धचत्वारिंशदधिकाटशती ८४५ । अनेनानयनेनाप्ययं समशङ्कुरागच्छति । तद्यथा । तत्र देशेऽक्षज्या द्विदन्तेन्दुमिताष्टादशविकलाधिका १३२२ ॥ १८ । पलप्रभा ५ व्यासदलेन निघ्नो १७१९० दिग्ज्योद्धृता । अत्र दिग्ज्या पूर्णम् ० । अनेनोद्धृता जातः खहरः १७:५° एतां पलभां प्रकल्प्याक्षज्या किल साध्या । अस्या वर्गाद्द्वादशवर्गेण सदृशच्छेदेन शून्यीभूतेन युक्तान्मूलं जातः कर्णः पलभासम एव *७8& * । त्रिज्या पलभया गुण्या तत्कर्णेन तत्समानेनैव भाज्या ॥ एवमक्षज्या भवति ॥ अत्र तुल्यत्वाद्गुणकभाजकयोः शून्ययोः पलभतुल्ययोश्च नाशे कृते त्रिज्यैवाक्षज्या जाता । तद्धनुरंशा नवति ९० रक्षः । नवतेः शोधितोऽक्षो लम्बः पूणंम् ० ॥ अथ तया विनिघ्नोत्यादि । तया त्रिज्यातुल्ययाक्षज्यया ३४३८ क्रान्तिज्या ७८० गुण्या स्वदेशाक्षज्ययानया १३२२ ॥ १८ भाज्या । एवं कृते समशङकुरुत्पद्यते । इयमिष्टक्रान्तिज्या जाता २०२८ । अत्र लम्बः पूर्णम् ० ॥ अयमिष्टक्रान्तिज्याधनुषा किलाधिकः कर्त्तव्यः । एवं कृतउन्नताशा भवन्ति । तेषा जीवा स शङ्कुः । एवं स एव सममण्डलशङ्कुर्भवति । एवं यदा क्रतिज्या पूर्ण ० भवति तदा खगुणश्चिन्त्यश्च शेषविधावित्यादिगणितोक्त्या शून्यपरिभाषयाग्रासमशङ्क्वादीनि साधितान्यन्येषामनुपातार्थं न क्वचिद्दुष्यन्ति ।॥ ४६३-४८ ।।

 वा० वा०-अथैकानयनेनेटदिक्छायानयनमाह-चक्रांशकाङ्क। इति। अत्र दिग्ज्याग्रन्यस्तं दृङ्मण्डलमेवैकादिगिति व्यवह्रियते । यथा सममण्डलच्छायाकोणवृत्तछाया याम्योत्तरवृत्तछाया तथेटदिग्ज्याग्रन्यस्तदृङ्मण्डलछायेति भावः । क्रान्त्यभावे या याम्योत्तरछाया सा यथा पलभेत्युच्यते तथैव क्रान्त्यभावे समवृत्तकोणवृत्तादिगताः छाया अपि समवृत्तादि पलभा भवितुमहति तुल्यन्यायत्वातू । याम्योत्तरपलभातो यथा याम्योत्तराक्षांशाः सिद्धयन्ति तथैवैताभ्यः पलभाभ्यः पूर्वापराद्यक्षांशा भवितुमहन्ति। तत्र यथा दक्षिणोत्तरक्रान्तिपलांशयोगेन वियोगेन वा नतांशा भवन्ति तथात्रापि पूर्वापराद्यक्षाशक्रान्तिसंस्कारेण नताशा युक्ता इत्युपायो दृष्टः । खमध्यार्कयोरन्तरांशा दृङ्मण्डले नर्ताशाः भवन्ति । कदाचिदप्यभीष्टदिने यस्मिन् काले पृच्छकः पृच्छति तत्र कालेऽर्कोपरिन्यस्तस्य दृङ्मण्डलस्य क्षितिजस्य सम्पाते याभीष्टादिक् तस्याः प्राक् स्वस्तिकान्तरे क्षितिजवृत्ते येऽशास्तेऽत्र दिगंशा ज्ञेयाः । अस्मिन् दृङ्मण्डले खमध्यस्य नाडीमण्डलहग्वृत्तसम्पातस्यान्तरांशाः पलाशाः । नाडीमण्डलक्रान्तिमण्डलयोरन्तरांशा दृड्मण्डले क्रान्त्यंशाः । क्षितिजे दिग्ज्या भुजः । पूर्वापरसूत्रखण्डं कोटिः । त्रिज्या तुल्या दृग्ज्या कर्ण: । समवृतखेटमध्यांशजीवां भुवि बाहुमाहुरिति क्षितिजे दिग्ज्यैव भुजः । यथाग्रातुल्य एव भुजः क्षितिजे शङ्कतलाभावात्तथा दिग्ज्यातुल्य एव भुजः । ‘दृग्ज्याश्रुति चात्र तयोस्तु कोटिं पूर्वापरॊ वर्गं वियोगमूलमिति' वक्ष्यते । तथैव लघुक्षेत्रे त्रिभज्याहृतार्काग्रका छाया कर्णगुणा सत्यग्रा भवति पलभैव सर्वदा नियतं शङ्कतलं लघुक्षेत्रे । तत्संस्काराद्भुजः । अपवक्तितपूर्वापरसूत्रं कोटिः । लघुक्षेत्रे दृग्ज्याँस्थानीया छायैव कर्णः' । तस्मादिष्टभुजोऽपि दिग्ज्यावयव एव । क्रान्त्यभावे पलभातुल्य एव भुजो लघुक्षेत्रे । क्रान्त्यभावेऽभीष्टदिशि या छाया सैव लघुक्षेत्र दृग्ज्या । तस्या आनयनेऽनुपातः । यदि दिग्ज्यातुल्येन भुजेन त्रिज्यातुल्या दृग्ज्या तदा पलभातुल्येन भुजेन केति जाता छाया । यद्वा त्रिज्यातुल्यया दिग्ज्यया याम्योदड्मण्डलगतेयं पलभा लभ्यते तदा


R. कर्णेरिति ग। go सममण्डलादिदिग्ज्यया लिमिति व्यस्तत्रैराशिकेन क्रान्त्यभावे सममण्डलादिगताः पलभाः भवन्ति । शेषं भाष्ये स्पष्टम् ॥ ४५-४८ ॥

इदानी प्रकारान्तरेणेच्छादिक्छायामाह

व्यासार्धवर्गः पलभाकृतिघ्नो दिग्ज्याकृतिद्वादशवर्गनिघ्नी ।
तत्संयुतिः स्यात् प्रथमस्तथान्यस्त्रिज्याक्षभाग्राभिहतिस्ततस्तौ ॥४९॥
दिग्ज्याग्रयोर्वर्गवियोगभत्तौ यदन्यवर्गेण युताद्यराशेः ।
पदं तदन्योनयुतं श्रुतिर्वा गोलक्रमादिष्टदिशं गतेऽर्के ॥५०॥
स्यादग्रकाया यदि दिग्ज्यकाल्पा तदान्यवर्गान् प्रथमेन हीनान् ।
मूलेन हीनः सहितो द्विधान्यः कर्णद्वयं स्यादिति सौम्यगोले' ॥५१॥

वा० भा०-एकत्र त्रिज्यावर्ग: पलभावगैष्ण गुण्योऽन्यत्र दिग्ज्याकृतिद्वादशवर्गेण गुण्या । तयो राश्योर्योगः प्रथमसंज्ञः स्थाप्यः । अथ त्रिज्याया अक्षभाया अग्रायाश्च तिसृणां घातोऽन्यसंज्ञश्च स्थाप्यः । अथ दिग्ज्याया अग्रायाश्च वगन्तरेण तावाद्यान्यावपवत्यां ॥॥। ततो य अाद्य राशिस्तस्मादन्यराशेर्वर्गेण युताद्यत् पदं तदन्येन राशिनोनं सदुत्तरगोले दक्षिणगोले तु युतं सदिष्टदिशांगतेऽकें छायाकणों वा भवति । अथोत्तरगीले यदि दिग्ज्याग्राया: सकाशादल्पा भवति



१. अत्र बापूदेवोक्तो विशेषः ।

पलप्रभाध्नत्रिगुणस्य वर्गों वर्गेण दिग्ज्याकहते: समेत: ।
आद्यस्ततोन्यस्त्रिगुणाक्षभाग्राहतिर्द्विभूसङ्गणिताऽग्रकायाः ।
वर्गेणहीनात् प्रथमात् पदं दिग्जीवाहतं चान्ययुतोनितं यत् ।
गोलक्रमात्तेन हृदाद्य इष्टां काष्ठां गते भास्वति भाश्रुतिः स्यात् ॥
दिङ मौविंकाग्रानधिका यदा स्यातू पदेन दिग्ज्यागुणितेन तेन ।
द्विष्ठः परो हीनयुतस्तदासे आद्याच्छ्रुती उत्तरगोलगेऽर्के ॥
तत्रापि मार्तण्डगुणाग्रकातः पलप्रभाघ्नत्रिगुणेऽधिकोने ।
बोध्यं द्विधा साधितकर्णमान क्रमेण भिन्नैककपालजातम् ।
यत्राद्य आदित्यगुणाग्रकायाः कृत्या समःस्यादिह दिग्गुणस्य ।
अग्राल्पकत्वेऽपि हि सौम्यगोले छायाश्रुतिः स्यात् स्फुटमेकधैव ॥
साद्यात् परेष्णासमिताऽथवाग्राब्ध्यब्धीन्दुघातातू पलभात्रिमौव्यों: ।
घातेन लब्धा ह्यथवाकनिघ्नक्रान्तिज्यकायाः पलजीवयासा ।
दिग्ज्या यदात्वग्रकया समा स्यात् सौम्ये तदाद्यस्य दलात् परेण ।
अवासमेका खलु भाश्रुति: स्यात् तथापरा तत्र भवेदनन्ता ।
श्रीम० बापू देवोत सौम्येऽपमेक्षादधिकेसति परमाल्पदिग्ज्यानयनम् ।
त्रिज्याक्षभानिहतिरकोहृताप्तकृत्या हीनाग्रकाकृतिरतः पदमत्र दिग्ज्या ।
ज्ञेया बुधैलघुतमा किल सौम्यगोले क्रान्तेलवाः पललवाभ्यधिका यदा स्यु:।

तदान्यराशेर्वर्गात् प्रथमेन हीनाद्यन्मूलं तेनान्यराशिरेकत्र हीनोऽन्यत्र युतः सन् द्विधा कणर्गो २ भवति । यत्र युतः कृतस्तत्र सममण्डलादुत्तरस्थेऽर्के यत्र हीनः कृतस्तत्र दक्षिणस्थ इति ज्ञेयम् । कदाचिदुतरतोऽपिकर्णद्वयं भवति ।

 अत्रोपपतिबौजगणितप्रक्रियया । तत्राव्यक्त याकारोपलक्षितं त्रिज्याग्रादिका आद्याक्षरोपलक्षिताः कृत्वा बीजप्रक्रिया प्रदश्यते ॥ तद्यथा ॥ छायाकर्णप्रमाणं यावत्तावत् १ ॥ अस्माद्भुजः साध्यः । त्रिभज्याहृताकग्रिका कर्णनिघ्नीत्यादिना दक्षिणगोल उत्तरा जाता कर्णवृत्ताग्रा ಸ್ಧ! ।। इयं कर्णवृत्ताग्रा पलच्छायया संस्कृता जातो भुजः य. अ १ ಸ್ಟ್ರೀ t अस्मात् त्रिज्याहतोऽसौ प्रभया विभक्त इत्यादिना दिग्ज्या साध्या । अयं त्रिज्यागुणितः या अ १ वि. त्रि १ । कर्णवर्गाद्द्वादशवर्गेऽपनीते जातश्छायावर्गः याव १ रू १४४ । वर्गेण वर्ग गुणयेङ्जेच्चेत्यनेन पूर्बराशिवगौं भाज्यः । पूर्वराशेर्यावद्वर्ग: क्रियते तावतू प्रथमं यावत्तावद्वर्गगुणितोऽग्रावर्गः । ततोयाकारगुणितोऽग्रात्रिज्यापलभानां घातो द्विगुणस्ततः पलभावगैगुणस्त्रिज्यावगों रूपराशिरन्ते भवति । स तेन छायावर्गेण भक्तो जातः याव. अव १ या. अ. वि. त्रि २ विव. त्रिव १ p याव १ रू १४४ वर्गेण समः क्रियते । अत्र पक्षौ समच्छेदीकृत्य छेदगमे तयोः शोधनार्थं न्यासः याव. अव १ या. अ. वि. त्रि २ विव. त्रिव १ अत्र फलं दिग्ज्यावर्गः । अतोऽयं दिग्ज्या अत्रेकाव्यक्त शोधयेदन्यपक्षादित्यादिना सम याव. दिव १ या० दिव १४४ शोधने कृते जातं प्रथमपक्षे प्रथमस्थाने दिग्ज्याग्रावर्गान्तरं यावद्वर्गगुणितं द्वितीयस्थाने त्रिज्याक्षभाग्राभिहतिद्विगुणिता यावत्तावद्गुणिता ऋणगता च । द्वितीयपक्षे रूपस्थाने व्यासार्धवर्गः पलभाकृतिघ्नो दिग्ज्याकृतिद्वादशवर्गनिघ्नी तत्संयुतिर्जाता । शोधित याव. दिव १ याव. अव 1 या. अ. वि. त्रि ३ विव. त्रिव १ दिव १४४ वर्गवियोगेनापवर्तन कृतम्। अध्यक्तवर्गस्थाने रूपं जातम्। इतरौ राशी अपवर्तिती जाती लघू। तत्र यो रूपराशिः सोऽत्र प्रथमसंज्ञः कृतः । अव्यक्तस्थाने त्रिज्याक्षभाग्राभिहतिदिग्ज्याग्रावर्गवियोगभक्ता चान्यसंज्ञः कृतः ।। इदानी पक्षयोरन्यवर्गतुल्यानि रूपाणि प्रक्षिप्याव्यक्तपक्षस्य मूलम् । या १ अन्यः 1 । इदं प्रथमपक्षमूलम्। अथान्यवर्गेण युताद्यराशेर्मूलं द्वितीयपक्षमूलम्। तेन सह प्रथमपक्षमूलस्य पुनः समीकरणम् । तत्र प्रथमपक्षमूले योऽन्यो रूपराशिः स द्वितीयपक्षमूले समशोधने ऋणगतत्वात् क्षेप्यो भवति दक्षिणगोले । उत्तरगोले तु धनगतत्वाच्छोध्यः ।

 यदोत्तरगोलेऽग्राया अल्पे दिग्गुण इच्छादिवछायासाधनं तदा दिग्ज्यावर्गादग्रावर्गी न शुध्यति । अतः समक्रियायां विलोमशोधने क्रियमाणेऽव्यक्तपक्षमूलेऽन्य ऋणगतो लभ्यते स च द्वितीयपक्षमूलादधिकः स्यात् तदा

अव्यक्तमूलर्णगरूपतोऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात् ।
ऋणं धनं तच्च विधाय साध्यमव्यक्तमानं द्विविधं क्वचित् तत् ॥
इत्यस्याः परिभाषाया विषयः ॥ अतस्तत्र द्विधा श्रुतिः स्यादित्युपपन्नम् ॥ ४९-५१ ॥

पक्षयोन्यसि: । अथ पक्षयोमूलार्थ दिग्ज्याग्रा  वा० वा०-प्रकारान्तरेणाह-व्यासार्द्धवर्ग इति। अत्र छायाकर्णप्रमाण यवत्तावदेकं प्रकल्प्य ॥

 त्रिभज्याहृतार्काग्रका कर्णनिघ्नी भवेत् कर्णवृत्ताग्रका व्यस्तगोला ।

 पलछायया सौम्यया संस्कृता स्याद् भुज।

 इति वक्ष्यमाणप्रकारेण' भुजः साध्यः । ततो दिग्ज्या साधनार्थमनुपातः । लघुक्षेत्रे छायातुल्यदृग्ज्याकणेंनायं भुजस्तदा बृहत्क्षेत्रे त्रिज्यातुल्यदृग्ज्याकणेंन को भुज इति दिग्ज्या स्यात् । पूर्वमेका दिग्ज्या ज्ञातैवास्ति । तयोः समीकरणेन सर्वं भाष्ये गणेशदैवज्ञटिप्पणे च। स्पष्टम्। इदमिष्टदिक्छायानयनमेकेनानयनेन पूर्वेनक्तिमाचायॉक्तोऽयं विशेषः ॥ ४९-५१ ॥

इदानीमही सर्वासां दिक्छायानामेकमेवानयनमप्रसिद्धमनेनाचायेंणोत्तम्। तत्र का प्रतीतिरिति मन्दानामाशङ्क परिहरन्नाह—

कर्णाग्रया बाहुरिह प्रसाध्यख्रिज्याहतोऽसौ प्रभया विभक्तः ।
N ra ܓܕ ra भवेत् प्रतीत्यर्थमियं च दिग्ज्या तुल्यैव सा स्याच्छ्रवणद्वयेऽपि ॥५२॥

 वा० भा० --इर्द सूज्ञेरुतमात्रमपि ज्ञायते । इदानीं ये जडास्तेषां प्रतीत्यर्थ वक्ष्यमाणप्रकारेण कर्णाग्रया बाहुः साध्यः स बाहुस्त्रिज्यया गुण्यश्छायया भक्तो दिग्ज्या भवति । यतः शङ्कुमूलाच्छायाग्रगामि सूत्रं यत्र त्रिज्यावृत्ते लगति सा तस्याश्छायाया दिक् । किन्त्वर्कदिग्वैपरीत्येन भवति। एबं मन्दानां प्रतीतिरुत्पाद्या। ५२ ।

एवं दिङ्कनियमेन छायानयनमभिधायेदानीं कालनियमेनाह-

उत्ता प्रभाभिमतदिङ्नयमेन तावत्
तामेव कालनियमेन च वच्मि भूयः ।
स्यादुत्रतं युगतशेषकयोर्यदल्पं
तेनोनितं दिनदलं नतसंज्ञकं च ।। ५३ ।। ।

अथोन्नतादूनयुताचरेण क्रमादुदग्दक्षिणगोलयोज्य ।
स्यात् सूत्रमेतद्गुणितं द्युमौर्व्या व्यासार्घभक्तं च कलाभिधानम् ॥५४॥

 वा० भा० - दिवसस्य यद्गत यच्च शेष तयोर्यदल्पं तदुन्नतसंज्ञ ज्ञेयम् ॥ तेनोन्नतेनो नीकृतं दिनदलप्रमाणं तन्नतसंज्ञं भवति ॥ अथोन्नताडुन्नतकालावुत्तरगोले चरेणोनिताद्दक्षिणे युताद्या ज्या तत् सूत्रम् । सा सूत्रसंज्ञेत्यर्थः । तत् सूत्रं द्युज्यया गुणितं त्रिज्यया भक्तं कलासंज्ञं भवति ।

 अत्रोपपत्तिः । यस्मिन् काले छाया साध्या तस्मिन् काले स्वाहोरात्रवृत्ते यावतीभिर्घटि*ोभि: क्षितिजादुन्नतो रविस्तासामुन्नतसंज्ञा । येन कालेन मध्याह्वान्नतस्तस्य नतसंज्ञा ॥ अथ


१ सि० शि० ग त्रि० ७२ श्लो० ।
।fo--༢༥ चरेणीनयुतस्योन्नतकालस्य किल ज्या साध्या । सा च ज्या मध्यावधिर्भवति । स च प्रदेशोऽहोरात्रवृत्तस्योन्मण्डलसंपाते भवति । यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्यार्धमधोऽर्धम् ॥ अत उन्मण्डलावधेजीवा साध्या । क्षितिजोन्मण्डलयोरन्तरं धरार्धम्। अतश्चरार्धन वजितादुन्नतादुत्तरगोले दक्षिणे तु युतात् । यत उत्तरगोले क्षितिजादुपर्युन्मण्डलं दक्षिणेऽधः । तस्मात् कालाद्या ज्या साधिता सा त्रिज्यावृत्तपरिणता सा च सूत्रसंज्ञा । अथ यदि त्रिज्यावृत एतावती तदा ह्युज्यावृत्ते कियतीत्यनुपातेन द्युज्यावृत्तपरिणता । सा च कलासंज्ञा ॥ ५३-५४ ॥

 इदानी प्रकारान्तरेण कला तस्याश्रेष्टयष्टिमाह-

सूत्र कुजीवागुणितं विभक्त चरज्यया स्यादथवा कला सा ।
कला पलक्षेत्रजकोटिनिध्नी तत्कर्णभक्ता भवतीष्टयष्टिः ॥५५॥

 वा० भा०-अथवा तत् सूत्र कुज्यया गुणितं चरज्यया भक्त सत् कला भवति। सा च कलाष्टधा पलक्षेत्रकोटिभिर्मुण्या स्वस्वकणेंन भाज्या फलमटधेटयष्टिर्भवति ।

 अत्रोपपतिः । चरज्याकुज्ये त्रिज्याद्युज्यापरिणते । अतस्ताभ्यां चानुपातः । यदि चरज्यया कुज्या लभ्यते तदा सूत्रेण किमिति । फल कला । सा कलाहोरात्रवृत्ते ज्या । सा पलवशादक्षकर्णवत् तिरश्चीना जाता ॥ अथ तस्या कोटिसूत्रमात्रमानेयम् । तत्रानुपातः । यदि पलक्षेत्रकणेंन तत्कोटिर्लभ्यते। तदा कलाकणेंन किमिति । फलमुन्मण्डलशड्क्वग्रसमसूत्रादुपर्यकबिम्बादधऊध्र्वं कोटिरूपं भवति । तस्येष्टयष्टिसंज्ञा ॥५५॥

 वा० वा०-कालवशेन छायानयन छायातश्च कालानयन भाष्ये स्पष्टम् । क्वचित् किचिल्लिख्यते।
 स्यादुन्नतं द्युगतशेषकयोर्यदल्पं तेनोनितं दिनदलं नतसंज्ञकमिति ॥
 गोलेऽहोरात्रक्षितिजसम्पाताद्यावतीभिर्घटीभिर्ग्रह उन्नतः स उन्नतकालः । याम्योत्तराहोरात्रवृत्तसम्पाताद्यावतीभिर्घटीभिर्नतः स नतकालः । क्रान्तिवृत्तस्थो यो राशियेन मार्गेण पूर्वक्षितिजात्पश्चिमक्षितिजं प्रति प्रवाहानिलेन नीयते तन्मागोंपरिवृत्तं तत्तस्य राशेरहोरात्रवृत्तमित्युच्यते ।

 अथोन्नतादूनयुताच्चरेण क्रमादुदकृदक्षिणगोलयोज्यी। स्यात् सूत्रमिति।

 ननु क्षितिजादुन्नतस्य ज्या न साध्यते कथमुन्मण्डलादुन्नतस्य जीवा साध्यतइत्यत्राह भाष्यकारः । अथोत्रतकालस्य ज्या साध्या सा च ज्या मध्यावधिर्भवति । स च मध्यप्रदेशोऽहोरात्रवृत्तस्योन्मण्डलसंपाते भवति । यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्यार्द्धमधोऽर्द्धञ्च भवति ॥

 अत उन्मण्डलावधिजीवा साध्यते । इदं सूत्रं मध्याह्न त्रिज्यातुल्यं भवति ॥ अत एव चरज्ययोना दक्षिणगोले त्रिज्यान्त्या भवति । उत्तरगोले चरज्यया युक्ता त्रिज्या दिनाद्धान्त्या भवति । इष्टकाले चरज्याग्रादुपरि खण्डमन्त्यायाः सूत्रमित्युच्यते । कुज्याग्रादुपरि खण्डमिष्टहुतेः कलेत्युच्यते । सा च कला मध्याही द्युज्या तुल्यैव भवति। एवमिटशङ्कोरुन्मण्डलशङ्क्वग्रसमसूत्रादुपरि खण्ड यष्टिरिति। एवं नतादपि छायासाधनम् । मध्याही नताभावान्नतोत्क्रमज्याभावः । सूर्योदये नतोक्रमज्यादिनाद्धान्त्या तुल्या स्यादत उत्तं नितो कृष्मज्याशर इत्यनेन हीनान्त्यक वाभिमतान्त्यकृा स्यादिति' । अत्रान्त्याशब्देन दिनाद्धन्त्यिा गृह्यते । एवं दिनार्द्धहतेरिष्ठहृत्यग्रादुरि खण्डं फलमित्युच्यते । एवं दिनार्द्धशङ्कोरिष्टशङ्क्वग्रादुपरि खण्डमप्यूर्ध्वसंज्ञं भवति । एतेषां संस्थानं भाष्ये स्पष्ट्र। चरज्यान्त्य्सूत्रशरास्त्रिज्यावृत्तीया:। 'कुज्याहुतिकलाफलानि द्युज्यावृतीयानि । अन्त्याहृत्योरिवैषा न स्थानकृतो भेदः किन्त्वेक कृत एव भेदः ।। ५३-५५ ।।

 इदानी प्रकारान्तरेणेष्टयष्टिमाह-

 उद्वृत्तशङ्कोरषि सूत्रनिघ्नाच्चरज्ययातं यदि वेष्टयष्टिः ।

 ΕΤο HΤο -स्पष्टार्थम्

 अत्रोपपत्तिः । यदि चरज्यया उन्मण्डलशङ्कुर्यष्टिस्तदा सूत्राख्यस्य किमिति त्रैराशिकेन । वा यष्टिरित्युपपन्नम् ॥५५॥

 इवानीमिष्टान्त्यकाहृत्योरानयनमाह-

रवावुदग्दक्षिणगोलयुते स्रुत्र' युतोनं चर्जीवया स्यात् ॥५६॥
इष्टान्त्यकैवं क्षितिजीवया च कला युतोना हृतिरिष्टकाले ।

 वा० भा०-यत् पूर्वानीत सूत्र तदुत्तरगोले चरज्यया युक्त दक्षिणे हीनमिटान्त्यकासंज्ञ भवति। एवमनेनैव गोलक्रमेण कुज्यया युतहीना सती कलेटहतिसंज्ञा भवति।

 अत्रोपपत्तिः । अत्रोन्मण्डलादुपरितनकालस्याहोरात्रवृत्ते या ज्या सा कला । अधस्तनस्य या ज्या सा कुज्या । तयोरुत्तरगोले योगे कृतेऽर्कबिम्बाढुदयास्तसूत्रपर्यन्तमक्षकर्णगत्या तिर्यक्सूत्रं भवति । सेष्टहृतिः । सैव त्रिज्यापरिणता सतीष्टान्त्यका भवति । अतश्चरज्यया सूत्रं युतं कृतम् । दक्षिणगोले तून्मण्डलस्य क्षितिजादधः स्थितत्वात् कला कुज्यया हीना कार्या सूत्रं चरज्ययेत्युपपन्नम् ॥५५-५६६॥

 इदानीमिष्टशङ्कुमाह—

 युतोनितोन्मण्डलशङ्कुनैवमिष्टाख्ययष्टिर्भवतीष्टशङ्कुः ॥५७॥

 वा० भा०-एवमुतरगोले,उन्मण्डलशडकुना युता दक्षिणे रहितेटयटिरिष्टशड कुर्भवति।

 अत्रोपपत्तिः ॥ या पूर्वमानीतेष्टयष्टिः सोन्मण्डलशड्क्वग्रसमसूत्रादुपयूंप्र्वरूपा । सा यावदुत्तरगोल उन्मण्डलशङकुना युता दक्षिणे रहिता क्रियते तावदर्कबिम्बादवलम्बो भूपर्यन्तो भवति । स एवेष्ट शङ्कुरित्युपपन्नम् ॥५७॥

 उन्नतकालाच्छङकुमानीयेदानी नतकालादाह-
नतोत्क्रमज्या शर इत्यनेन हीनान्त्यका वाभिमतान्त्यका स्यात् ।

द्युज्याहतो व्यासदलेन भक्तः कुज्याहतो वा चरशिञ्जिनीहृत् ॥५८॥
शरः पृथक्स्थेन फलेन हीना हुतिर्भवेद्वा हृतिरिष्टकाले ।

 वा० भा०-इष्टकाले यन्नत तस्योत्कमज्या सा शरसंज्ञा ज्ञेया । अनेन शरेण प्रागानीतान्त्या रहिता सतीटान्त्या वा भवति। अथ शरो द्युज्यागुणो व्यासदलेन भतः । अथवा कुज्यागुणश्चरज्यया भक्तः ॥ यत् फलं तदनष्टं स्थाप्यम् ॥ तेन पृथक्स्थेन फलेन प्रागानीता हृतिवजिता सतीटहतिर्वा भवति ।

 अत्रोपपतिः। गोलक्रमेण त्रिज्या चरज्यया युतोना किलान्त्या भवति । सूत्र चरज्यया युतीनमिष्टान्त्या भवति। नतोत्कमज्यया बाणरूपया त्रिज्या यावदूनिता क्रियते तावत् सूत्र भवति। अत उत्ततं शरोनान्त्येष्टान्त्या भवति । अथ यः शरस्त्रिज्यापरिणतोऽसावनुपातेन द्युज्यापरिणतः कृतः । यदि त्रिज्यया द्युज्या लभ्यते तदा शरेण किमिति। अथवा चरज्यया कुज्या लभ्यते तदा शरेण किमिति त्रैराशिकाभ्यां यत् फलमुत्पद्यते सा नतोत्क्रमज्या द्युज्यापरिणता जाता । द्य ज्या कुज्यया युतहीना किल हृति: स्यात्। कला तु कुज्यया युत्तोनेटहृति: स्यात्। अथ नतोत्क्रमज्यया द्य ज्यापरिणतया यावत्रद्य ज्या वाजता क्रियते तावत् कला भवति । यदि हृतिरूना क्रियते तंदेष्टहृतिर्भवतीत्युपपन्नम् ।

 अथ स्वाहोरात्रवृत्ते याम्योत्तरवृत्तसम्पाते सूत्रस्र्यकमग्र बद्ध्वा द्वितीतमधः सम्पते च ॥ तस्य सूत्रस्योदयास्तसूत्रेण यः सम्पातस्तस्मादुपरितनं खण्डं हृतिः । अथाहोरात्रवृत्ते याम्योत्तरवृत्तसम्पातात् पूर्वतः पश्चिमतश्च नतघटिकाग्रे चिह्नयित्वा तत्र सूत्रं बध्नीयात् । तस्य सूत्रस्य. हतसूत्रस्य च यः सम्पातस्तस्मादधः खण्दं यदुदयास्तसूत्रपर्यन्तं तावत्प्रमाणेष्टहृतिः ॥ यत् तूर्ध्वखण्डं सा नतोत्क्रमज्या द्यज्यापरिणता फलसंज्ञा । एवं गोलोपरि दर्शयेत् ॥५८-५८३॥

 इदानीमिष्टशङ क्वर्थमाह-

फलं पलक्षेत्रजकोटिनिघ्नं तत्कर्णभक्ततं च तदूर्ध्वसंज्ञम् ॥५९॥
उद्वृत्तशङ्कोः शरसंगुणात् स्याच्चरज्ययाप्तं यदिवोर्ध्वसंज्ञम् ।
ऊर्ध्वेन हीनो दिनमध्यशङ्कुः स्यादिष्टशङ्कुर्नततोऽथवैवम् ॥६०॥

 वा० भा०-यत् पूर्वफलमनट स्थापितं तदष्टधा पलक्षेत्रकोटिभिगुणित स्वस्वकर्णन भक्त सदूऽर्व संज्ञमष्टधा भवति ॥ अथवा प्रागानीतः शर उन्मण्डलशंकुना गुणितश्चरज्यया भक्तस्तदूध्वंसंज्ञं स्यात् किं फलानयनप्रयासेन ॥ तेनोध्बंसंज्ञेन दिनार्धशंकुरूनितः सन्निष्टशंकुर्भवति ॥

 अत्रोपपत्तिः । यत् प्राक् प्रदशितं हृतेरुपरिखण्डं फलसंज्ञं तिर्यग्रूपं तस्य कोटिरूपकरणायानुपातः । यदि पलक्षेत्रकणेंन तत्कोटिर्लभ्यते। तदानेन फलसंज्ञेन किमिति । लब्धमूध्बं कोटिरूपं भवति । तद्यावद्दिनार्धशङ्कोनिशोध्यते तावदिष्टशङ्कोः समानमवशेषं भवति । यतस्तत्समसूत्रेणैवार्कविम्बमहोरात्रवृत्ते वर्तते ॥ यदि चरज्यया त्रिज्यावृत्तपरिणतयोन्मण्ड लशङ्कुबुल्यमूथ्र्ब लभ्यते तदा शरेण त्रिण्यावृतपरिणतेन कियदित्येवं तावतूच्र्वमिति सर्वमुपपन्नम् ॥ ५८3-६० ।।

 इदानीमिष्टान्त्यकाहृतिभ्यां शङ्कुमाह-

इष्टान्त्यकायाश्च हृतेश्च यद्वा दिनार्धशङ्कूत्तवदिष्टशङ्कुः ।
शङ्कोश्च दूग्ज्याश्रवणप्रभाः स्युर्हृतेर्न दृग्ज्या सुधियात्र कार्या ॥६१॥

 वा० भा०-यथान्त्याया अन्त्याथवोन्मण्डलशङ्कुनिघ्नीत्यादिना प्रकारेण दिनार्धशङकुरानीतः । तथ यथा हृतेश्च हृतिः पलक्षेत्र ज़कोटिनिघ्नीत्यादिना च तथेष्टान्त्यकाया इष्टहृतेश्चेष्टशङकुः साध्यः । तथा शङ्कीद्वग्ज्या तनश्छायाकर्णश्छाया च साध्या । सा दिनाधोंक्तिवत् साध्येति शेषः । किन्त्वत्र हृतेदृग्ज्या हृतिः पलक्षेत्रभुजेन निघ्नीत्यादिना न साध्या अयमर्थस्तत्राप्युक्त: ।

 अत्रोपपत्तिः ॥ हृतिर्दक्षिणोत्तरमण्डलगता तया या दृग्ज्या साधिता सा दक्षिणोत्तरमण्डल एव दिनार्धे भवितुमर्हति । यतस्तत्र दक्षिणोत्तरमण्डलमेव दृङ्मण्डलम् ॥ इह त्वन्यत् । अतो हृतेदृग्ज्या न साध्येत्युक्तम् ।। ६१ ।।

 अय प्रकारान्तरैश्छायाकर्णमाह-

उद्वृत्तकर्णातू क्षितिशिख्रिनीघ्नातू समाख्यकर्णादपि तद्धृतिघ्नान् ।
दिनार्धकर्णादथवा हृतिघ्नाद्धृत्येष्टयाप्तं यदिवेष्टकर्णः ।। ६२ ।।

 वा० भा०--यः पूर्वमुन्मण्डलकर्ण अानीतः स कुज्यया गुण्यः । यश्च समवृत्तशङ्कोः कर्ण उत्पद्यते स तद्भुत्या गुणनीयः । यस्तु मध्यच्छायाकर्ण: स हृत्या गुण्यः । तेभ्यस्त्रिभ्य इष्टया हृत्या भागे हृते पृथक् पृथक् त्रिधेष्टकर्णो भवति ।

 अत्रोपपत्तिव्यैस्तत्रैराशिकेन । यदि कुञ्ज्यातुल्यया हृत्योन्मण्डलकर्णस्तद्धृत्या सममण्डलकर्णो हृत्या मध्याह्नकणों लभ्यते तदेष्टहत्या किमिति। फलमिटकणों लभ्यत इत्युपपन्नम् ॥ ६२ ॥

 वा० वा०-प्रकारान्तरेणेष्टछायाकर्णानयनम् । उद्वृत्तकर्णात् इति। व्यस्तत्रैराशिकेन भाष्येऽत्रोपपत्तिरुक्ता ।। सूर्यपक्षशरणकरणादिनिर्मातृभिरस्मत्पतृव्यचरेणैविष्णुदैवजैस्त्रैराशिकद्वयेनोपपतिरुता । कुज्याकणें उन्मण्डलशङ्ककोटिस्तदेष्टहृतिकणें का कोटिः जातःशङ्कः । अस्मिन् शङ्कौ त्रिज्याकर्णस्तदा द्वादशकोटौ कः कर्ण इति छेदं लवं च परिवर्येत्यनेन द्वादशगुणा त्रिज्या यावदुवृत्तशडूना भज्यते तावदुदृतकणोंपलभ्यते । एवं समदिनार्द्धकर्णावपि लभ्येते। तत इष्टकर्ण इति सर्व शोभनम्। স্বল্প सर्वत्र यस्मिन् काले छाया साध्यते तस्मिन्नेव काले स्वैःस्वैरानयनप्रकारैदिनार्द्धकणंसमकणोंन्मण्डलकर्णाः साध्यास्तैस्तात्कालिक: प्रतिक्षणविलक्षणेरेवेष्टछाया साध्या । त्रैराशिके प्रमाणेच्छयोः समानजातिनियमोऽवश्यमपेक्षितः । कुज्येष्ठहृत्योरेकाहोरात्र


१. कृति इति ग पु० पाठ: । . वृत्तस्थत्वमेव साजात्यम् । अन्यथा मासान्तरस्थकुज्याया अपीष्टहतेः साजात्यं स्यात् । यस्मिन् काले छाया साध्यते तत्काले यावती क्रान्तिस्तस्याः यदहोरात्रं तस्योन्मण्डलसम्पाते उन्मण्डलशङ्कः याम्योत्तरवृत्तसम्पाते दिनार्द्धशङ्कुरित्यादिबोध्यम्॥ एवं छायातॊ दिनगतशेषज्ञाने स्थूलदृष्टद्या काल ज्ञात्वा क्रान्तिचरादिक साध्यम्। ततो दिनाद्धन्त्यासाधनमिति शोभनम् ॥ ६२ ।।

 इदानी विशेषमाह—

यत्र क्वचिच्छुद्धिविधौ यदेह शोध्यं न शुध्येद्विपरीतशुद्धया ।
विधिस्तदा प्रोक्तवदेव किन्तु योगे वियोगः सुधिया विधेयः' ॥६३॥

 वा० भा०-अथ यत्र क्वचिच्छुद्धिविधौ कर्तव्ये शोध्यं यदि न शुष्यति तदा शोध्यादि तरराशि विशोध्य शेषविधिः कर्तव्यः । किन्तु व्यस्तशोधने कृते यदा योगविधिरुत्पद्यते तदा वियोगविधिः कार्यः ।

 अत्रोपपतिः । अत्राथोन्नताढूनयुताच्चरेणेत्यादौ यदोत्तरगोल उन्नतकालाच्चारं न शुध्यति तदा चरादुन्नतं विशोध्य शेषस्य ज्योन्मण्डलादधश्र्वरज्याखण्डं सूत्रसंज्ञं भवति ॥ तस्य यदा कला क्रियते तदोन्मण्डलादधः कुज्याखण्डं भवति । कलाया यदेष्टयष्टिः क्रियते तदोन्मण्डलशङ्कोरूध्ट खण्ड भवति। अथ रवावुदग्दक्षिणगोलयात इत्यादी सूत्र किल चरज्ययायुक्त कायम् । तदिह न कायम् । किन्तून्मण्डलादधोमुखं यत् सूत्रमागतं तच्चरज्याया विशोष्यम् ॥ शेषमिष्टान्त्या भवति । एवं तदा या कलोन्मण्डलादधोमुख्यागता सा कुज्याया विशोधिता शेषं कुज्याधस्तनखण्डमिष्टहृतिः । एवमुन्मण्डलादधोमुखी येष्टयष्टिरागता सोन्मण्डलशङ्कोः शोध्या शेषमिष्टशङ्कुर्भवतीति युक्तमुक्तम् ॥ ६३ ॥

 इदानीमन्यं विशेषमाह—

बाणेन्दु १५ नाङ्यूननतात्र क्रमज्या त्रिज्यान्विता सैव नतोत्क्रमज्या ।
उद्वृत्तशङ्कुस्तु न याम्यगोले दृश्योऽनुपातार्थमयं प्रसाध्यः ॥६४॥

 वा० भा०-यदा नत पव्चदशघटिकाभ्योऽधिक भवति तदोत्क्रमज्याकरणे नतात्। पञ्च वशघटिका विशोष्य शेषस्य क्रमजीवा त्रिज्यया युता सत्युत्क्रमज्या स्यादित्यवगन्तव्यम् । तथा। वक्षिणगोले क्षितिजादधः स्थितत्वादुन्मण्डशङ्कुरदृश्यस्तथाप्ययमन्येषामनुपातार्थं साध्यः ।


१. अत्र लल्ल: ।

अल्पीयांसो भवेयुः सवितृचरदलादिष्टकालासवधेतू
सौम्ये गोले तदानी चरदलसमयात् पातयित्वेष्टकालम् ।
कार्या शेषस्य जीवा चरशकलगुणस्तद्विहीनोऽन्त्यका स्यातू
त्रिज्याभक्ताथ सैव द्युगुणविगुणिता छेद इष्ठः प्रदिष्टः ।

शि० धी० ग्र० गा० त्रि० २९ ३लोक ॥
 
 अत्रोपपत्तिः । उत्क्रमज्या हि बाणरूपा भवति यदा नतं पञ्चदशघटिकाधिकं तदा पञ्चदशघटिकानामुत्क्रमज्या बाणरूपा त्रिज्यातुल्या भवति । अथ पञ्चदशघटिकाधिको यः कालस्तस्य क्रमज्योध्र्वाधोरूपा भवति । सा यावत् त्रिज्यया युता क्रियते तावद्बाणरूपोत्क्रमज्या भवति । अत्र गोलेऽहोरात्रवृत्ते याम्योत्तरवृत्तात् पूर्वतो नतघटिकाग्रे सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं पश्चिमतश्व नतघटिकाग्रे निबध्यते। तस्य सूत्रस्य याम्योत्तराहोरात्रवृत्तसंपातस्य च यदन्तरं तद्बाणरूपम् ॥ एवं तामुत्क्रमज्यां प्रदर्शयेत् ॥६४॥

 इदानीमन्यं विशेषमाह-

मार्त्तण्डः सममण्डलं प्रविशति स्वल्पेऽपमे स्वात् पलात्
ܠܐ दृश्यो द्युतरगोल एव स विशन् श्राव्या तर्देवास्य भाष् ।
अप्राप्तेऽपि समाख्यमण्डलमिने यः शङ्कुरुत्पद्यते
नूनं सोऽपि परानुपातविधये नेवं कञ्चिद्दुष्यति ॥ ६५ ।।

 वा० भा०-मार्तण्डस्य यावदुत्तरा क्रान्तिः पलाधिका भवति तावत् सममण्डलादुत्तरस्थस्यैव तस्य दिनार्ध भवति । यावत् पलादूना तावद्दक्षिणस्थस्यैव । अतस्तत्र सममण्डलं प्रविशति । एवं दक्षिणगोलेऽपि पलादूनायां क्रान्तौ रविः सममण्डलं प्रविशति ॥ किन्तु तत्र क्षितिजादधःस्थितत्वात् प्रविशन् न दृश्यते । उत्तरगोले तु दृश्यते ॥ अतस्तत्रैव तस्य भा श्राव्या कथनीया । तथाऽप्रासेऽपि समाख्यमण्डलमिने यः शङ्करुत्पद्यत इति । यत्र किल विशतिर्भागाः पलस्तत्र मिथुनान्तस्थो रविः सममण्डलादुत्तरतो भागचतुष्टयेन दिनार्धे भवति ॥ अतस्तस्य सममण्डलमप्रासस्यापि यो गणितेन समशङ्कुरुत्पद्यते तथा तद्धृतिश्च तत् कथमिदं द्वयं वन्ध्यासुतवत् । तदपि प्रदश्र्यते । उदयास्तसूत्रमध्याढुतिसूत्रगत्या सूत्रमेक प्रसार्य द्वितीयं गोलमध्यात् खस्वस्तिकगामि च । तयोः सूत्रयोर्यो गोलादूर्ध्वभागे संपातस्तस्मादध ऊर्ध्वसूत्रं यत्प्रमार्णं तत्प्रमाणस्तदा समशङ्कुरुत्पद्यते । यत्तु तिर्यक्सूत्रप्रमाणं तत्प्रमाणा तद्धृतिरुत्पद्यते । तत्राप्यग्रा भुजरूपिणी । इदमक्षक्षेत्रम् । अतोऽन्येषामनुपातार्थमिदं न दुष्यति । दक्षिणगोलेऽदृश्यो यः समशङ्कुः सोऽप्यनुपातार्थं न दुष्यतीत्यपि शब्दार्थः ॥६' ॥

 इदानीं छायातः कालज्ञानमाह-

उद्वृत्तकर्णाचरशिञ्जिनीध्नाद्दिनार्धकर्णादथवान्त्यकाध्नात् ।
इष्टेन कर्णेन हृताद्यदाप्तमिष्टान्त्यका सैव पृथक् पृथक् स्यात् ॥६६॥
पलश्रुतिध्नखिगुणस्य वगोंयुज्येष्टकर्णाहतिहृद्भवेद्वा ।
इष्टान्त्यका तद्रहितान्त्यकाया भवन्ति या उत्क्रमचापलिप्ताः ।॥६७॥
नतासवस्ते स्युरहर्दल तैरूनीकृतं चोन्नतकाल एवम् ।

 वा० भा०–उन्मण्डलकर्णाच्चरज्पया गुणितादथवा मध्याह्मकर्णादन्त्यया गुणितादिष्ट कणन्न भक्ताद्यत् फलं लभ्यते सेष्टान्त्या भवति । उभयत्र तुल्येत्यर्थः । अथ प्रकारान्तरेणेष्टान्त्याः माह । पलश्रुतिघ्नस्त्रिगुणस्य वर्ग इत्यादि । त्रिज्यावर्ग: पलकणेंन गुण्यः । द्युज्याया इष्टकर्णस्य च घातेन भाज्य: । यत् फल लभ्यते सेष्टान्त्यका । तयेष्टान्त्यया रहिताया अन्त्याया यच्छेष .. तस्योत्क्रमेण धनुः कार्यम् । तस्य धनुषो यावत्यः कलास्तावन्तस्तस्मिन् काले नतासवो ज्ञेयाः ॥ तैर्नतासुभिरूनीकृता दिनदलासव उन्नतासवः स्युः ॥

 अत्रोपपत्तिव्र्यस्तत्रैराशिकेन । यद्युन्मण्डलकर्णेन चरज्येष्टान्त्यका लभ्यते तदेष्टकर्णेन किमिति । अथवा यदि मध्याह्नकर्णनान्त्यका लभ्यते तदेटच्छायाकर्णन किमिति । एवमत्रोभयत्र फलमिटान्त्यका भवति । अथान्यस्मिन् प्रकारान्तरे त्रैराशिकत्रयेणोपपतिः । यदीष्टच्छायाकर्णन द्वादशाङ्गुलशङ्कुलभ्यते तदा त्रिज्याकर्णेन क इति । अत्र त्रिज्याया द्वादशगुण इष्टकर्णो हरः फलं महाशङ्कुः । अथ तस्य हृतिकरणार्थमनुपातः । यदि द्वादशाङ्गुलशङ्कीविषुवत्कर्णः कर्णस्तदा महाशङ्कोः क इति । पूर्वं त्रिज्यायाः द्वादश गुणः ॥ इदानीं हरः । अतस्तुल्यत्वाद्द्वादशकयोर्गुणहरयोर्नाशे कृते सति त्रिज्ययाः पलकर्णो गुण इष्टच्छायाकणॉहरः । फलमिष्टहृतिः ॥ अथेष्टान्त्याकरणायानुपातः । यदि द्य ज्यया त्रिज्या लभ्यते तदेष्टहत्या किमिति । इदानीं त्रिज्या गुणो द्य' ज्या हरः । हरयोर्घातो हर इति द्युज्येष्टकर्णाहतिर्भवति । गुणयोर्घाते त्रिज्यावर्गः पलकर्णगुणितो भवति। एवं फलमिटान्त्यका। तया वजिताया अन्त्याया यदवशेष सा नतस्योत्क्रमज्या शरसंज्ञा । अतस्तस्या धनुरुत्क्रमेण स नतकालः स्यात् । नतकालो दिनार्धात् पतित उन्नतकालः स्यादित्युपपन्नम् ॥६६-६७' ॥

 इदानी विशेषमाह-

त्रिज्याधिकस्य क्रमचापयुक्ताः खखाब्धिबाणा धनुरुत्क्रमात् स्यात् ।।६८।।

 वा० भा०-यदेष्टान्त्यकावजिताया अन्त्यायाः शेष त्रिज्यातोऽधिक भवति तदा तस्मात् त्रिज्या शोध्या । शेषस्य क्रमचापलिसाः खखाब्धिबाणेर्युता उत्क्रमचापं भवति । ते तदा नतासवो भवन्तीत्यर्थः । अत्र यैवाधिकस्य क्रमज्याकरणे युक्तिः सैवाधिकस्य क्रमधनुःकरणे ॥६८॥

इदानीमुन्नतकालस्य प्रकारान्तरमाह-

इष्टान्त्यका सा चरजीवयोना युक्ता च गोलक्रमतः क्रमोत्थाः । तचापलिप्ताश्वरयुक्तहीनाः समुन्नतास्ते यदिवासवः स्युः ॥६९॥

 वा० भा०-अथवा सेष्टान्त्यकोत्तरगोले चरज्यया हीना दक्षिणे युता । ततस्तस्याः क्रमज्याभिश्रापम्। तदुतरगोले चरेण युत दक्षिणे हीन तत्काल उन्नaासवो भवन्ति। यदेष्टान्यकाया-श्वरज्योत्तरगोले न शुध्यति तदा चरज्याया इष्टान्त्या शोघ्या । शेषस्य चापं तत्र चरं क्षेप्यं तदिष्ह न क्षिप्यते व्यस्तविशोधने कृते योगे वियोगः सुधिया विधेय इति वचनात् तच्चिापं चराद्विशोध्यम् । शेषमुन्नतासवो भवन्ति । उन्नताद्दिनार्धाच्छोधितान्नतासवो भवन्ति ।

 अत्रोपपत्तिः । इष्टान्त्यकाकरणे या क्षेत्रसंस्था कथिता सैवेह तथापीषत् कथ्यते ।इष्टान्त्यकायाश्चरज्या यावदुतरगोले शोध्यते दक्षिणे तु क्षिप्यते तावदुन्मण्डलादुष्परितनकालस्य ज्या सूत्रसंज्ञा भवति । अतस्तस्या धनुरुत्तरगोले तून्मण्डलादधःस्थेन चरेण युतं दक्षिणे तूपरिस्थेन हीन सत् क्षितिजादुन्नतकालो भवतीत्युपपन्नम्। यदा तूतरगोले चरज्या न शुध्यति। तदा व्यस्तविशोधने कृत उन्मण्डलादधोमुखी ज्या सूत्रसंज्ञा भवति । अतस्तस्या धनुषि चराच्छोधिते सति क्षितिजादुनतकालो भवतीत्युपपन्नम् ॥६&।

 इदानीं छायातोऽकनियनमाह-

दिनार्धद्युतेख्रिज्यकाघ्न्या हुतायाः स्वकणेंन चापांशकाः स्युर्नतांशाः ।
दिनार्धे वियुक्ता युतास्ते पलांशैरुदग्दक्षिणे भाग्रकेऽकपमः स्यात् ॥७०॥
ततः क्रान्तितो वैपरीत्येन भानुर्भवेदेतदन्यच्च गोले प्रवक्ष्ये ।

 वा० भा०-मध्याहुच्छ,या त्रिज्यया गुण्या । मध्याहृच्छायाकणेंन भाज्या । यत् फलं लभ्यते तस्य चापांशा नतांशा भवन्ति । यद्युत्तरं छायाग्रं तदा दक्षिणाः । यदि दक्षिणं तदोत्तराः । एवं दिनार्धे ये नतांशा भवन्ति ते यदि दक्षिणास्तदा पलांशैवियुक्ताः ॥ यद्युत्तरास्तदा पलांशैर्युताः सन्तः क्रान्त्यंशा भवन्ति । ततः क्रान्तितो वैपरीत्येन रविर्भवतीति गोले वक्ष्ये । अन्यच्च बहु गोले वक्ष्ये ।

 अत्रोपपतिः । यदि मध्यच्छायाकणेंन मध्याहुच्छायातुल्यो भुजो लभ्यते। तदा त्रिज्या कर्णन क इति । यदनेन त्रैराशिकेन फलमुत्पद्यते सा याम्योत्तरवृत्त खमध्याकान्तरांशानां जीवा । अतस्तस्या धनुर्नतांशाः । ते च छायातो दिग्वैपरीत्येन भवन्तीति प्रसिद्धम् ॥ यदि ते दक्षिणा जातास्तदा तेभ्योऽक्षांशाः शोध्याः । शेषं विषुवन्मण्डलाद्दक्षिणतः क्रान्त्यंशा भवन्ति । यदि तेभ्यः पलांशा न शुध्यन्ति तदा पलांशेभ्यो नतांशान् विशोध्य शेषं विषुवन्मण्डलादुत्तराः क्रान्त्यंशा ज्ञेयाः । यद्युत्तरा नतांशास्तदा पलांशैर्युताः सन्ति उत्तराः क्रान्त्यंशा भवन्तीति सुधिया ज्ञातव्यम् ।।७०-७० ।।

 इदनों क्रान्तिज्ञाने सति पलज्ञानमाह-

नतांशापमांशान्तरं तुल्यदिक्त्वे युतिर्भिन्नदिक्त्वे पलांशा भवेयुः ॥७१॥

 वा० भा०-एवं छायातो ये नतांशा ज्ञातास्तेषामपमांशानां च दिक्साम्येऽन्तरं दिग्भेदे योगः पलो भवति ।

पूर्वोपपत्तिकथनर्वपरीत्येनास्योपपत्तिः कथिता भवति ।।७१।।

 वा० वा०-पलश्रुतिध्नस्त्रिगुणस्य इति। यदीष्टकर्ण द्वादशकोटिस्तदा त्रिज्याकणं का कोटिरिति जातः शङ्कः । पुनर्द्वादशकोटौ पल:कर्णस्तदास्मिन् शङ्कौ कः कर्णं इति जाता हृतिः ।

 ततो द्युज्या स्थाने त्रिज्या हृतिस्थाने केति जातेष्टान्त्या 'तद्रहिता दिनाद्वन्त्या नतोक्रमञ्ज्या तस्या उत्क्रमधनुषा नतासव इति किंचित्रम् । दिनाद्धछायातः क्रान्तिज्याज्ञानं क्रान्तिज्याज्ञानेऽक्षज्याज्ञानं भाष्ये स्पष्ट नतांशसाधनप्रकारवैप। रीत्येन ॥ ६७-७१ ॥


१- त इहिता इति क ख ग पु० ।
सि०-२६  इदानों छायातो भुजज्ञानमाह-

त्रिभज्याहुताकाँग्रका कर्णनिघ्नी भवेत् कर्णवृत्ताग्रका व्यस्तगोला ।
पलच्छायया सौम्यया संस्कृता स्याडूजोऽथोत्तरे भाग्रके सौम्यगोले ॥७२॥

भुजः कर्णवृत्ताग्रयाढयोऽन्यदासी वियुक्तोऽक्षूभा स्यात् तया वा वियुक्तः ।
भुजः सौम्यभाग्रेऽन्यदाढ्यस्त्रिभज्याहतः कर्णभक्तोऽग्रका चापमोऽतः ॥७३॥

 वा० भा०-अर्कस्याग्रेटच्छायाकणेंन गुण्या त्रिभज्यया भाज्या फलं कर्णवृत्ताग्रा स्यातू । सा च व्यस्तगोला । उत्तरगोले याम्या दक्षिणगोले सौम्या । सा पलाच्छायया सौम्यया संस्कर्तव्या । पलच्छाया सदैव सौम्या ज्ञेया । तस्याः कर्णवृत्ताग्रायाश्चीतरगोलेऽन्तरं याम्ये योगो भुजः स्यात् । भुजो नाम छायाग्रपूर्वापररेखयोर्याम्योत्तरमन्तरम् ।

 अथ भुजदर्शने कर्णवृत्ताग्रया पलभाज्ञानमाह। अथोत्तरे भाग्रक इति। यदोत्तरगोले सममण्डलाद्दक्षिणगते रवावुत्तरं भाग्रं भवति तदोत्तरभुजः कर्णवृत्ताग्रया युतः सन् पलभा भवति । अन्यदा तु भुजस्य कर्णवृत्ताग्रायाश्चान्तरं पलभा ॥

 अथ दृछे भुजे पलभया कर्णवृत्ताग्राज्ञानमाह । तया वा वियुक्त इत्यादि। यदा सौम्यो भुजस्तदा तस्याक्षभायाश्चान्तरमन्यथा योगः कर्णवृत्त्ाग्रा भवति । सा त्रिज्यागुणा कर्णभक्ताग्रा स्यात् । अग्रा पलक्षेत्रकोटिगुणिता तत्कर्णभक्ता क्रान्तिज्या स्यात् ।

 अत्रोपपत्तिः । समायां भूमौ त्रिज्यावृत्तं विलिख्य दिगङ्कितं च कृत्वा तत्र पूर्वतः पश्चिमतश्च यथादिशमग्रां दत्त्वा तद्द्वग्रयोरुदयास्तसूत्ररेखां कुर्यात् ॥ अथोत्तरगोल इष्टकाले सममण्डलाडुत्तरतोऽहोरात्रवृत्तस्थाद्रवेरधोऽवलम्बस्तदा किल शङ्कुः ॥ शङ्कुमूलस्य प्राच्यपरसूत्रेण सहान्तरं स शङ्कोरुत्तरो भुजः ॥ उदयास्तसूत्रेण सहान्तरं तच्छङ्कुतलम् । अतः शङ्कुतलं यावदग्राया विशोध्यते तावद्भुजोऽवशिष्यते । यावद्भुजो विशोध्यते तावच्छङ्कुतलमवशिष्यते । शङ्कुतलभुजयोर्योगोऽग्रा भवति ॥ यदोत्ारगोले समवृत्तद्दक्षिणतः शङ्कुस्तदा शङ्कुतलादग्रायां विशोधितायां भुजोऽवशिष्यते । भुजे विशोधितेऽग्रा। भुजाग्रयोयोंगस्तदा शङ्कुतल भवतीयत्र योगवियोगे कि वासनावैचित्र्यम्। इर्द महाशङ्कोस्त्रिज्यातुल्ये कर्णे दशितम् । महाशङ्कुरनियतः । इदानीं नियतस्य द्वादशाङ्गुलशङ्घोरुच्यते । महाशङ्कुद्वदशभिर्भाज्यः । यल्लब्धं तेन महाशङ्कुर्यावच्छिद्यते तावदू द्वादश लभ्यन्ते । यावत् त्रिज्या छिद्यते तावच्छायाकिर्णी लभ्यते । यावदग्रा छिद्यते तावच्छायाकर्णवृत्ताग्रा स्यातू । यावच्छङ्कुतलं छिद्यते तावत् पलभा स्यात् । यावद्भुजश्च्छद्यते तावद्भुजो लभ्यते । अथवा त्रैराशिकेन सर्वम्। यदि त्रिज्यावृच इदमग्रादिक लक्ष्मते तदा कर्णवृते किमिति। फल तदेव । अतश्छायाकर्णवृत्ताग्रापलभयोर्योगवियोगाद्भुजः । ततः पलभा ततश्चाग्रेत्युपपन्नम् ॥ किन्तु शङ्कुप्राच्यपरयोर्यावदन्तरं तावदेव छायाग्रप्राच्यपरयोः स्यात्। किन्तु दिग्वैपरीत्येन । अतस्तेन कर्णवृक्शाप्रा व्यस्तगोलेत्युपपन्नम् ॥  अथ मन्दावबोधार्थमुदाहरणम् । यत्र देशे पञ्चाङ्गुला विषुवती तत्रोत्तरगोले यदा पञ्चांशोनैः ससदशभिरधिका नवशत्यग्रा ९१६॥४८॥ तत्र दिन इष्टच्छायाकर्णस्त्रशदङ्गुलः ३० पञ्चदशाङ्गुलो वा । तत्र पृथक्-पृथक् भुजं ब्रूहि भुजात् पलभां ताभ्यां चाग्रामिति । त्रिभज्याहृतार्काप्रकेत्याविना त्रिंशदङ्गुले कणें ज्ञाता कर्णवृत्ताग्रा याम्या । इयं पलच्छायया सौम्यया ५ वियुक्ता जातो याम्यो भुज: ३। अथ भुजे ज्ञाते तेन रहिता कर्णवृत्ताग्रा जाता पलभा ५ ॥ पलभाभुजयोज्ञतियोयोंगे जाता कर्णवृत्ताग्रा ८ ॥ इयं त्रिज्यागुणा कर्णभक्ता जाताग्रा ९१६।। ४८ । एवं पञ्चदशाङ्गुले कर्णे कर्णवृत्ताग्रा चतुरङ्गुला ४ । सौम्यो भुजोऽङ्गुलम् १ ।। पलभा सैव ५ ॥

 इदानीं प्रश्नाः सोत्तराः ॥ तत्र छायाकर्णो भुजेऽर्को च ज्ञातेऽथवाकज्ञाने भुजद्वये कर्णद्वये च ज्ञाते यः पलभां वेत्ति तस्योत्कर्षमाह ॥७२-७३॥

 वा० वा०-छायाकर्णवृत्ते भुजसाधनं ।  त्रिभज्याहृतार्काग्रका कर्णीनिघ्नी भवेत्कर्णवृत्ताग्रकाव्यस्तगोलेति ।

 च स्पष्टम् । कथं च छायाकर्णवृत्ते पलभैव शङ्कतलमित्यत्र ग्रहुलाघवतिथिचिन्तामणिद्वयविवाहवृन्दावनटीकामुहूर्ततत्वटीकालीलावतीटोकात्रिप्रश्नादिपातान्तशिरोमणिटिप्पण सुधीरञ्जनतर्जनीययन्त्रपातसारणीशरसारणीश्राद्धविधिश्लोकवृत्तरत्नाकरटीकादिग्रन्थप्रणेतृभिरस्मत् पितामहगुरुभिः सकलागमाचार्यैर्गणेशदैवज्ञैरुक्तम् ।

स्यादक्र्काङ्कलशङ्कनात्र पलभा दोश्चेन्महाशङ्कना
भीटेनैव तु किं फलें नूरतल तच्चेन्महाशङ्कना।
स्यादर्काङ्गुलशङ्कुना किमिति वै नाशे गुणच्छेदयोः ।
साम्यात्तु स्तलमक्षभैव हि भुजः कर्णाग्रया संस्कृतः ॥ इति ॥
एकस्मादपि भाग्रत इत्यनेन दिग्ज्ञानमुक्तम् ॥ ७२-७३ ॥

दृष्टवेष्टभां योऽत्र दिगर्कवेदी छायाद्वयं वा प्रविलोक्य दिग्ज्ञः ।
vN FN वेत्यक्षभामुद्धतदैववेदिदुर्दर्पसर्पप्रशमे स ताच्त्र्यः ॥७४॥

 वा० भा०-स्पष्टार्थम् ।।७४।।

 वा० वा०-छायाकणें ज्ञाते तद्वृतीयभुजे च ज्ञाते पलभातः क्रान्तिज्ञानमुक्तम्। क्रान्तितः पलभाज्ञानं छायाकर्णलघुवृत्तभुजाभ्यामप्युक्त विलोमविधिना। अधुना छायाकर्णे भुजे क्रान्तौ च ज्ञानार्थं 'यः पलभां वेत्ति स उत्कृष्टः । यश्च क्रान्तिज्याया अज्ञानेऽपि भाद्वयस्य भुजौ छायाकर्णौ च ज्ञात्वा पलभां वेत्ति सोऽप्युत्कृष्ट इत्याह--दृष्ट्वेष्टभामिति । अत्र भुजज्ञाने दिग्वेदी क्रान्तिज्याज्ञानेऽर्कवेदी फलभाज्ञाने देशवेदी चेति स्पष्टम् ॥ ७४ ॥


१. ज्ञातार्या इति क ख पु० पाठः ।।  इदानी प्रश्नमाह—

भाकणें खगुणाडुले ३० किल सखे याम्यो भुजस्त्र्यडुलो-
ऽन्यस्मिन् पञ्चदशाङ्गुले १५ ऽङ्गुलमुदग्बाहुश्च यत्र क्षितः ।
अक्षाभां वद तत्र षष्ट्कृतगर्जे ८४६ यंद्वापमज्यां समां
दृष्ट्वेष्टामनयोः श्रुतिं च सभुजां दाग्ब्रूहि मेऽक्षप्रभाम् ॥७५॥।।

 वा० भा०-स्पष्टार्थ प्रश्नद्वयम् ॥७५॥

 प्रथमप्रश्नस्योत्तरमाह—

भाद्वयस्य भुजयोः समाशयोव्र्यस्तकर्णहतयोर्यदन्तरम् ।
ऐक्यमन्यककुभोः पलप्रभा जायते श्रुतिवियोगभाजितम् ॥७६॥

वा० भा०—अत्रैको बाहुर्याम्यस्त्रयम् ३ । तत्र कर्णस्त्रिशत् ३० । अन्यः सौम्यो रूपम्

१ । तत्र कर्णः पञ्चदश १५ ॥ अनयोर्भुजयोरन्यकर्णहतयोभिन्नदिशोर्योगः ७५ । अयं कर्णान्तरेण भक्तो जाता पलभा ५ । एकदिशोस्त्वन्तरम् ।

अस्योपपतिस्तावदुच्यते । सा चाव्यक्तक्रियया । अत्रपलभाप्रमाणं यावत्तावत् १ ॥

इयं दक्षिणेन भुजेन युता जाता कर्णवृत्ताग्रा या १ रू ३ । इयं त्रिज्यागुणा कर्णभक्ता तथा या त्रि १ त्रि ३ ३o। एवमन्यभुजादपि पलभा या १ ॥ इयमुक्तरेण भुजेनोना कर्णवृत्ताग्रा भवति या १ रू 1 । इयं त्रिज्यागुणा कर्णभक्ता जाताग्रा या. त्रि १ त्रि १ अनयोरन्योन्यच्छेद गुणयोश्छेदगमे समशोधनार्थं न्यासः अनयोस्त्रिज्ययापवर्ते कृत एकाव्यक्त शोधयेदन्यपक्षादित्यादिना यावत्।ावच्छेष कर्णान्तरतुल्यं हरो जातः १५ । रूपशेषमन्योकर्णाहत- भुजयोर्योगो जातो भाज्यः ७५ । अत उपपन्नं भाद्वयस्य भुजयोः समाशयोरित्यादि ।

 अथ द्वितीयः प्रश्नः अथवा षट्कृतगजै ८४६ स्तुल्यां क्रान्तिज्यां दृष्ट्वा तयोरेकं कर्णं भुजं च दृष्ट्वा पलभां बूहीत्यस्योत्रमाह॥७६॥

 वा०वा०-भाकर्ण खगुणाङ्गल इति। प्रथमप्रश्नस्योतरं भाद्वयस्थभुजयोरिति। अत्रोपपत्तिर्गणेशदैवज्ञैव्यक्तेनैवोक्ता । छायाकर्णवृत्तेऽयं भुजस्तदा त्रिज्यावृत्ते क इति छायाकर्णाभ्यां स्वस्वभुजौ त्रिज्यावृतीयौ कृत्वा भुजयोरेकान्यदिशोरन्तरमैक्यं रवि- क्षणम् । ‘शङ्क्वन्तरहृत्पलभेति' यन्त्राध्यायोक्त्या पलभा ज्ञेया । तत्र शङ्क्वन्तरज्ञानं छायाकर्ण द्वादशकोटिस्तदा त्रिज्याकणें का कोटिरिति शङ्कूसाध्यौ। तयोरन्तरन्तु छायाकर्णान्तरं त्रिज्याद्वादशगुणं छायाकणंघातभक्तमिति । त्रिज्यावृत्तीयभुजान्तरमपि व्यस्तकर्णहतयोः छायाकर्णवृत्तीयभुजयोरन्तरं त्रिज्यागुणं छायाकर्णघातभक्तं यत्तत्तुल्यम् । इदं द्वादशगुणं पूर्वोक्तशङ्क्वन्तरेण यावद्भज्यते छेदं लवं च परिवत्र्येत्यनेन त्रिज्यातुल्ययोः छाया कर्णघाततुल्ययोर्द्वादशतुल्ययोर्गुणहरयोर्नाशे सर्वमुत्पद्यते। त्रिज्यावृत्तीयभुजयोरन्तरमप्रैक्ये शङ्कतलान्तरमेव स्यात्।

  ततः शङ्क्वन्तरकोटौ शङ्कतलान्तरं भुजस्तदा द्वादशकोटी को भुज इति पलभैव भवति ।

  यद्वा पमज्यां समां दृष्ट्वेष्टामनयोः श्रुति च स भुजां द्राग्ब्रूहिमेऽक्षप्रभाम् । क्रान्तिज्याकर्णवधादित्यनेन प्रश्नभङ्गः कृतः ।

  अस्योपपत्तिः । पलभाप्रमाणं यावत्प्रकल्प्य कर्णवृत्ताग्रे आनीय समशोधनेन मध्यमाहरणबीजोक्त्या भाष्ये स्पष्टा । यद्वा क्रान्तिज्ययोर्वा त्रिज्यावृतीयाग्रयोर्वा साम्यकरणादुपपत्तिभेदेन ‘क्रान्तिज्याकर्णवधादिति’ सूत्रोक्तं सर्वमुत्पद्यते । ज्ञानाधि- राजेन सिद्धान्तसुन्दरे छायाकर्णस्थाने महाशङ्क गृहीत्वा क्रान्तिज्यानरयोरित्युक्तम्। एवं प्रष्टव्यपुरपलज्यां क्रान्तिज्यां प्रकल्प्य भास्करीयप्रश्नाध्यायोक्त्या ज्ञाताक्षांशपत्तन- पलकणेंन तां क्रान्तिज्यां सजूण्य द्वादशभिविभज्याग्रेति कल्पिता । एवमग्रा दिग्ज्यां च ज्ञात्वा ज्ञाताक्षांशादेकस्मात् पत्तनादमुकदिशि ज्ञाताक्षांशं यदन्यत्पत्तनं तत् किय- द्योजनैरिति ज्ञानार्थमपसारयोजनज्यामेव दृग्ज्यां प्रकल्प्य दृग्ज्याप्रमाणं यावत्तावत्प्र- कल्प्य च ‘*व्यासार्द्धवर्गः पलभाकृतिघ्नः' इति सूत्रेणाभीष्टदिक्छायाकर्णसाधनमिवा- व्यक्तयुक्त्या दृग्ज्याज्ञानार्थ सूत्र कृतं ज्ञानाधिराजेन । एकानयनेन छायानामानयन समकोणाद्याश्रितानां भास्करेणैव कृतम् । तत एव ज्ञानाधिराजेन कृतं न किञ्चिदपूर्वं कृतम् । ‘अज्ञातपत्तनपलज्यकया विनिघ्नीविज्ञातपत्तनपलश्रुतिरर्कभक्ता । अग्राभवेदिह, इत्यग्रांतो 'व्यासाद्धवर्ग: पलभाकृतिघ्नो दिग्ज्याकृतिद्वादशवर्गनिघ्नीत्यनेन' छायाकर्ना साध्यः । ततोऽनुपातेन छायाकर्णेन छाया लभ्यते तदा त्रिज्यया किमित्यपसारयोजन- लवज्या भवति ।

 तस्याश्चापमपसारयोजनलवाः भवन्ति । तेभ्यो योजनसङ्खया भाँशैर्गुणिता स्वपरिधिविहृता भवन्त्यंशाः भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तमित्यपसारयोजनानि ज्ञेयानि । अर्काग्रयाऽभिमतदिशि छायाकर्णं इति प्रागुक्तमेव ।

दिग्ज्या पलभाक्षुण्णो त्रिज्यार्कहते च बाहुकोटिज्ये।
अपसृतियोजनलवजे तदन्तरं दक्षिणे भागे ।
ऐक्यं सौम्ये [ भूमे ] व्यस्त पादाधिकेऽपसरे।
रविगुणमक्षश्रवसा भक्तं तच्चापमक्षांशाः ।

 इत्यत्रचार्यम् एव प्रष्टव्यपुरपलज्यैव क्रान्तिज्येति वक्ष्यते । ईदृशीमग्रामिति च

सोपपतिक भाष्ये वक्ष्यते ।

 गोदातीरगतात्मतीर्थविषये सत्र्यंशवेदाक्षभे-
 भानोभाँहरिसङ्गतस्य हरिदिग्भागाश्रिता बूहि मे ।
 पादोनागमिताक्षभापि शिवदिक् काशीकियद्योजनै
 रेकेनानयनेन तद्वदसखे वाब्छामि वाराणसीम्।

 इत्याद्युदाहरणानि 'व्यासाद्धवर्ग: पलभाकृतिघ्न' इत्यनेनायान्त्येव । अर्थवं पृच्छते सत्र्यंशवेदाक्ष मतो गोदावरी पादोनांगमिताक्षभपुरं रसाकयोजनान्तरस्थं कस्यां दिशीति । तत्रोच्यते । द्वादशकोटौ गोलग्रामाक्षकर्णः कर्णस्तदा प्रष्टव्यपुरपलज्यया क्रान्तिज्यारूपया किमित्यग्रा स्यातू । द्वादशकोटी पलभाभुजोऽपसारयोजनकोटिज्यया किमिति शङ्कतलं भ्रवति । तत्संस्कारतॊ भुजः स्यात् । यद्यपसारयोजनज्यातुल्यया दृग्ज्ययायं भुजेस्तदा त्रिज्यातुल्यदृग्ज्यया किमिति दिग्ज्या स्यात् । तस्याश्चापं दिगंशा इति । भास्करोक्तविलोमेन मयायं प्रकार उक्तो नैतावतायमपूर्वस्तथा ज्ञानाधिराजीय इति कि बहुना। एवं 'क्रान्तिज्याकर्णवधा- दित्यनेन' ।

 सिहासनासीनमिनत्वमाप्तं मित्रं विदित्वा ऽद्युतिरुत्तरांशाम् ।
 यतोऽभवत्पूर्वनृपप्रभो यस्तस्याशु पुंसो वद यानमानाम् ।।।

 इत्युदाहरणानि सिध्यन्ति । स्थानद्वये पलभे आनीय तद्द्वयङ्गुलं ह्रसति

पुष्यति योजनेनेति दक्षिणोत्तरनगारयोरन्तरयोजनानि भवन्ति ॥ ७५-७६ ।

क्रान्तिज्याकर्णवधात् त्रिज्याप्तकृतिर्लघुः स दोः कृत्या ।
हीनोऽब्धिमनु१४४ध्नः स्यादाद्योऽथ परो भुजः कृतेन्द्र १४४ध्नः ॥७७॥

  तौ लघुवेदेन्द्रा १४४ न्तरभक्ती परवर्गतो यदाद्याढयात्' ।
  मूलं परयुतवियुतं सौम्ये याम्ये भुजे पलभा* ॥ ७८ ॥


१. परवर्गसंयुतादाद्यात् । इति पाठान्तरम् ।

२. अत्र बापूदेवोक्तो विशेषः ।

एवं तदा यदा स्युर्द्वादशवर्गो लघुश्च भुजवर्गः ।
एते त्रयो यथोत्तरमल्पा यदि ते यथोत्तर त्वधिका: ।। १ ।।
परवर्गेण तदाढयादाद्यान्मूल परेण हीनयुतम्।
सौम्ये याम्ये बाही पलमा स्यादथ भुजस्य वर्गश्चेत्। २ ।।
लघुवेदेन्द्रवियोगादधिकः किन्त्वकवर्गर्भुजवगीं।
लघुतोऽल्पी याम्यभुजे सौम्ये त्वधिकी तदाद्योनात्। ३ ।।

वा० भा०-क्रान्तिज्योद्दिष्टच्छायाकणेंन गुण्या त्रिज्यया भाज्या । फलस्य वर्गी लघु-

संज्ञः पृथगनष्टः स्थाप्यः ॥ स लघुर्भुजवर्गेणोनोवेदेन्द्वै १४४ गुण्यः । स आाद्यसंज्ञः स्यात् ॥ अथ भूजी वेदेन्द्रे १४४ गुंणतोऽन्यसंज्ञः स्यात् । तावाद्यान्यौ तस्य लघोर्वेदेन्द्राणां १४४ चान्तरेणा- पवत्र्यो । ततोऽन्यवर्गादाद्येन युताद्यन्मूल तदुतरे भुजे सति परेण युत याम्ये वजित पलभा भवतीति सूत्रार्थः ॥


  परवर्गाद्यन्मूलं तेन युतोनः परोऽक्षभा द्विविधा ।
  लघुतोऽधिकेऽत्र बाहोर्वर्गे साध्यो विलोमशुद्धयाद्यः ॥ ४ ॥

अत्र प्रथमं द्वादशवर्गलघुभुजवर्गाणामुत्तरोत्तरमल्पत्वे तावदुदाहरणम् ।

  यत्राङ्गशक्रेन्दुमितापमज्या छायाश्रुतिः खाग्निमिताङ्गला च ।
  पञ्चाङ्गुले याम्यद्भुजे प्रदृष्टा तत्राक्षभां तूर्णमवेहि धीमन् ॥ ५ ।।

न्यासः । अत्र क्रान्तिज्याकर्णवधादित्यादिना जातो लघुः १०० अाद्यः २३° अन्यः परवर्गतो यदाद्याढथादित्यादिकरणेन सिद्धा पलभा ६। १७ । २७ ॥ अथार्कवर्गलघुभुजवर्गाणामुत्तरोत्तरमधिकत्व उदाहरणम् ।

  रसाब्धिरुद्वैः प्रमितापमज्या छायाश्रुतिर्नेत्रयुगाङ्गला च ।
  सौम्ये भुजे पञ्चदशाङ्गले स्याद्यत्राक्षमां तत्र वदाशु मित्र ॥ ६ ।।

न्यासः । उतप्रकारेण लघु: १९६ अस्माद्बाहुवर्ग:स्याधिकत्वादत्र विलोमशुद्ध्या साधित आद्यः '६४ पर: परवर्गेण तदाढघादित्यादिना सौम्यभुजे जाता पलभा० ॥ ५७॥२०॥  अथान्यदुदाहरणम् ।

  व्नगसुरेन्दुमितापमशिञ्जिनी तिथिमिताङ्गलको यमदिग्भुजः ।
  रसगुणाङ्गलसम्मितमाश्रुतिर्यदि तदा पैलभां वद सत्वरम् ॥ ७ ।।

 न्यासः । उत्तप्रकारेण लघु: १९६ अस्मादुबाहुवर्गास्याधिकत्वादत्र विलोमशुद्धया साधित आद्यः '$š* परः ':' परवगैण तदाढयादित्यादिना याम्यभुजे जाता पलभा ८४॥१॥५७

 अथ भुजवगंस्य लघुवेदेन्द्रान्तरतोऽधिकत्वे द्वादशवर्गीभुजवर्गीयोः प्रत्येक लघुतोऽल्पत्वे चोदाहरणम् ।

  ससदेवकुमितापमज्यका षङ्गुणाजूलमिता च भाश्रुतिः ।
  याम्यदोषि भुजगाङ्गले भवेद्यत्र तत्र पलभां वदाशु मे ॥ ८ ॥
 न्यासः । उक्तवत् करणेन सिद्धो लघुः १९६ आद्यः `** परः ६६* तदाद्योनात् पर-
वर्गादित्यादिना सिद्धाक्षभा द्विविधा ३३ ॥ २० ।। ४४ । वा १० ॥ ५७ ॥ ४४ ॥
 अथान्यदुदाहरणम् ।
  यदि च भाश्रवणे त्रिरसाङ्गले युगरसाद्रिमितापममौविंका ।
  यमभुजश्व गुणेन्दुमिताङ्गलो वद तदा पलभां गणकाशु मे।। ९।

 न्यासः । उक्तवत् करणेन सिद्धौ लघुः १९६ आद्यः ६ुः परः ३६ तदाद्योनात् परवर्गा- दित्यादिना सिद्धाक्षभा द्विविधा ७० ॥ ५६ ॥ ४६ । वा १ । ३ ।। १४।।  अस्योपपत्तिर्मध्यमाहरणबीजेन । यदा त्रिशदङगुल: कर्णः । यत्र त्र्यङ्गुलो ३ याम्यो भुजः । षट्कृतगजैस्तुल्या ८४६ क्रान्तिज्या ॥ तत्र तावदुच्यते पलभाप्रमाणं यावत्त्वत् १ ॥ इयं याम्येन भुजेन युता जाता कर्णबृत्ताग्रा या १ रू ३ । अथ प्रकारान्तरेण कर्णवृत्ताग्रा ।


 एवं भुजवर्गस्य लघुवेदेन्द्रान्तरतोऽधिकत्वे द्वादशवर्गर्भुजवर्गयोरपि प्रत्येक लघुतोऽधिकत्वे चोदाहरणम् ।

  रुद्राङ्गलोऽस्त्युदग्बाहुर्भाकर्णोऽङ्गानलाङ्गलः ।
  क्रान्तैिज्याक्षश्शराङ्काश्च यत्र तत्राक्षमाँ वद ।। १० ।।

 न्यासः । उक्तवत् सिद्धो लघुः १०० अाद्यः `** परः ३६ तदाद्योनात् परवर्गादित्या- दिना सिद्धा सौम्ये भुजेऽपि द्विविधा पलभा ०.। ५८ । ३ । वा ७१ । १ ।। ५७ ।

 अथान्यदुदाहरणम् ।

  क्रान्तिज्यका वेदरसाद्रितुल्या विश्वाङ्गलः सौम्यभुजश्च यत्र ॥
  छायाश्रुतौ पञ्चयुगाङ्गलायाँ तत्राक्षभा स्यात् कियती वद द्राक् ॥ ११ ॥

 न्यासः । उक्तवत् सिद्धो लघुः १०० आद्यः **** परः ६ं तदाद्योनातू परवर्गादित्यादिना सिद्धा सौम्ये भुजे:पि द्विविधा पलभा २ ॥ ४४ ॥ ३२ । वा ८२ । २० ॥ ५५ ॥

 यतु केनचित् ।

  परस्य वर्गोऽभ्यधिको यदाद्यात् तदन्तरोत्थेन तदा पदेन ।
  परो युतोनः पलभा द्विधैवं भुजे यमाशे सुधियात्र वेद्या ॥

 इति पद्यं निबध्य मूले प्रक्षिसं तदसदर्थकमिति प्रतिभाति । यतो यत्राङ्ग शक्रन्दुमितेत्यादि प्रथमोदाहरणे परवर्गास्याद्याधिकत्वे भुजस्य च यमाशत्वेऽपि तदन्तरोत्थेनेत्यादिप्रकारेण ये पलभामाने $3।।३४।३४ आगच्छत: प्रत्येक ताभ्यां त्रिभज्याहृताकाग्रकेत्यादिना साधित भुज- द्वयं ई।३३।.. एवं विधं भिन्नमायाति । न प्रत्येकमुदाहृतभुजसमम् । आचायोंतप्रकारेणानी- तायाः पलभायास्तु ६ । १७ । २७ त्रिभञ्याहृतार्काग्रकेत्यादिनानीतो भुजः पञ्चाङ्गल एव भवतीति संशोधकोत्तमेव समीचीनमिति सर्वं निरवद्यम् ।

 एवं तदा यदास्युरित्यादि बापूदेवोक्तविशेषस्य श्रीम० देवोक्तो विशेषः ।

  यदा वेदाब्धिभूतुल्यो लघुः स्यादाद्यखण्डतः ।
  परेणास्रमिताक्षाभा ह्यनन्ता त्वपरा तदा ।

 अत्रोदाहरणम् ।

  क्रान्तिज्यका षडघुगरुद्रतुल्या छायाश्रुतिः षड्गुणसंमिता च ।
  वस्वङ्गले याम्यभुजे प्रदृष्टा तत्राक्षभां बूहि विचार्य विद्वन्।

 न्यासः । उक्तवत् सिद्धो लघुः १४४ आद्यः ११५२० परः ।। ११५२ आद्यखण्डतः परे- णाप्तमितेत्यादिना सिद्धा याम्ये भुजेऽपि द्विविधा पलभा ५॥०॥०। वा अनन्ता ।

 अन्यदुदाहरणम् ।

  तिथ्यङ्गलोस्त्युदग्बाहुर्वेदाशुगमिता श्रुतिः ।
  युगाङ्गागमिता क्रान्तिज्यका तत्राक्षभां वद ॥

तत्र क्रान्तिज्या पलकर्णगुणा द्वादश १२ भक्का किलोग्रा स्यात् । तत्र पलकर्णी न

ज्ञायते किन्त्वव्यक्तात्मकः पलकर्णवर्गो ज्ञायते । स चैवम् । पलभावगों द्वादशवर्ग- युतः पलकर्णवर्ग: स्यात् याव १ रू १४४ वर्गेण वर्ग गुणयेङ्जेच्चेति क्रान्तिज्या-

       याव. क्रांव १ क्रांव १४४ वर्गोऽनेन गुण्यो द्वादशवर्गेण भाज्यः फलमग्रावर्गः स्यात् ॥ २४४ अथ “त्रिभज्याहृतार्काग्रका कर्णनिघ्नीति' कर्णवर्गणार्य गुण्यस्त्रिज्यावर्गेण भाज्यः । एवं      याव. क्रांव. कव १ क्रांव. कव १४४ कणंवृत्ताग्रावगों भवति त्रिव १४४ अत्र भाज्यराशावव्यक्तवर्गस्थाने क्रान्तिज्यावर्गे ७१५७१६ कर्णवर्गगुणे त्रिज्यावर्ग ११८१९८४४ च्छिन्ने जातो लघुसंज्ञः ।


 न्यासः । उक्तवत् सिद्धो लघुः १४४ अाद्यः ११६६४ परः २१६० अाद्यखण्डतः परेणाप्त- मितेत्यादिना सिद्धा सौम्ये भुजेऽपि द्विविधा पलभा २॥४२।० वा अनन्ता ।

  अन्यो विशेष:- -

  लघुश्च यदि दोर्वर्गसमः स्याद्द्विहतः परः ।
  तदेव पलभामानं ज्ञेयं गणितकोविदैः ।

 अत्रोदाहरणम् -

  क्रान्तिमौर्वी रसाब्धीशतुल्या खाग्न्यङ्गला श्रुतिः ।
  दिगङ्गलोरत्युदग्बाहुर्यत्र तत्राक्षमाँ वद ।।

 न्यासः । उक्तवत् सिद्धो लघुः १०० आद्यः ० पर ॐ* द्विहतः परः तदेवेत्यादिना सिद्धा सौम्ये भुजे जाता पलभा ६५॥२७॥१६॥ -  अन्यदुदाहरणम्

  याम्यः शक्राङ्गुलो बाहुः श्रुतिस्त्वङ्गाग्निसंमिता ।
  क्रान्ति ज्या शैलदेवाब्जतुल्याक्षाभां वदाशु मे

 न्यासः । उक्तवत् सिद्धो लघुः १९६ आद्यः ० परः *** द्विहतः परः तदेवेत्यादिना सिद्धा याम्ये भुजे जाता पलभा ७७॥३२॥२८॥

 अथवाऽत्राचायोंतप्रश्नस्य बापूदेवोदितानां श्रीम० गणपतिदेवोत्तानाश्च प्रश्ननामेकेनैवानयनेन यथोत्तरं स्यात्तथोच्यते--

  त्रिजीवाऽर्कघातः किलाद्यस्तथाऽन्यः श्रुतिक्रान्तिजीवाहतिस्तौ विभक्तौ ।
  युगेन्द्राढयदोर्वगैमूलेन लब्धी ज्यकेस्तस्तयोश्चापभागाः प्रसाध्याः ॥
  आद्यो द्विष्ठस्त्वन्यकोटच्यूनयुक्तो याम्ये बाही स्यु: पलांशा द्विधा ते।
  द्विष्ठा चाद्याख्यस्य कोटियूंतोना ह्यन्येनाक्षांशा द्विधा सौम्यबाही ॥
  उत्पद्यते योगविधौ युतिश्चेत्। खाङ्काधिका शुद्धिविधौ तु शोध्यम् ।
  न शुध्यते वाऽत्र विधिद्वयेऽपि ज्ञेया खिलास्ते पलभागकाः स्युः ।
  पलांशका एकविधाः क्वचित् स्युः क्वचिच्च ते स्युद्विविधास्तु तेभ्यः ।
  सिद्धान्तरीत्या पलभाप्रमाणं संसाध्य वाच्यं गणितप्रवीर्ण: ॥

रूपस्थाने च क्रान्तिज्यावर्गे कर्णवर्गगुणे वेदेन्द्र १४४ गुणे च त्रिज्यावर्गच्छिन्ने जातो

लघुर्वेदेन्द्रगुणोऽङ्गुलानि तदधो व्यङ्गुलानि च बालावबोधार्थ स्थापितानि । तस्य राशे-             यव :૪ ૭૬૫૦ यंश्छेदः सोऽपि त्रिज्यावर्गच्छिन्नस्तदधोन्यस्तथा दर्शनम् । ३१ २४ ॥           छेदः १४४ । य एव क्रान्तिज्यावर्गः कर्णवर्गगुणस्त्रिज्यावर्गच्छिन्नः सैव क्रान्तिज्याकर्णवधात् त्रिज्यासकृतिः ॥ अयं राशिः कर्णवृत्ताग्रावर्गः पूर्वकल्पिताया अस्याः कर्णवृत्ताग्रायाः या १ रू ३ ।। वर्गेणानेन याव १ पा ६ रू ९ समः कार्यः । अर्य समच्छेदकरणार्थ शङ्कुवर्गण          याव १४४ या ८६४ रू १२९६ १४४ गुणितस्ततश्छेदगमे कृते शोधनार्थं न्यासः Y W9ク累o        व्यव या ० रू          ३१ २४ समशोधने कृते जातमुपरिपक्षे लघुवेवेन्द्रान्तरतुल्यो यावराशिः । कृतेन्द्र १४४ घ्नो भुजो द्विगुणश्च याराशिः । द्वितीयपक्षे जातो लघुर्दी:कृत्या हीनोऽब्धिमनु १४४ घ्नश्च । TT可 G% TI G守× २९ । अयं रूपराशिराद्यसंज्ञः कल्पितः । यो मध्यराशिरधितः स भुजः ዩዒ'\Y R ý कृतेन्द्र १४ ४ घ्नो जातः । सोऽत्यसंज्ञः कल्पितः ॥ अथ पक्षौ लघुवेदेन्द्रान्तरेणापर्वातितौ जत याव १ या प्र् व् रू० ॥ , . ७३ । अनयोः पक्षयोरपर्वात्ततान्यवर्गं इं ईं तुल्यानि रूपाणि प्रक्षि व 5 या १ ਕ प्य मूले गृहीते ।। ०६ । अनयोः पुनः साम्ये क्रियमाणे व्यक्तपक्षस्य मूलमव्यक्त で、すपक्षमूलस्य रूपैरन्यतुल्यैरूनमेकेन भत सज्जाता पलभा ५। उत्तरे भुजे त्वन्यतुल्यरूपाणि ऋणं भवन्ति तैः शोध्यत्वाद्युतं पलभा स्यादित्युपपन्नम् ॥ ७७-७८ ।।

 इदानों सममण्डलप्रश्न: -

दिनकरे करिवैरिदल ४,१५ स्थिते नर १२ समा नरभापरदिङ्मुखी ।
भवति यत्र पटो पुटभेदने कथय तान्त्रिक तत्र पलप्रभाम् ॥ ७९ ।।

 वा० भा० - स्पष्टार्थम्। ७९ ॥

 इदानीमस्योत्तरमाह

त्रिज्यार्कघातः श्रुतिहृन्नरः स्याद्यत् क्रान्तिमौर्वीसमवृत्तशङ्क्वोः ।
वर्गान्तरान्मूलमनेन भक्ता क्रान्तिज्यका स्रुर्या १२ हताक्षभा स्यात् ।।८०।।

 वा० भा०-त्रिज्यार्कघातः श्रुतिहृन्नर: स्यादिति साधारणम्। त्रिज्याद्वादशघातस्य

यस्याश्छायायाः कर्णेन भागो ह्रियते तस्याः सम्बन्धी महाशङ्कुर्लभ्यते । अत्रानुपातः । यद्यनेन कर्णेन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्याकर्णेन क इति । एवमत्रोदाहरणे यो लभ्यते स समशङ्कुः । स कर्णः ॥ सहार्धगतस्यार्कस्य क्रान्तिज्या भुजः । तद्वर्गान्तरपदं कुज्योनिता तद्धृतिः कोटिः । इर्द पलक्षेत्रम्। यद्यनया कोटपा क्रान्तिज्या भुजो लभ्यते तदा द्वादशाङ्गलमितया किमिति। फलं पलभेति त्रैराशिकेनोपपन्नम् । अत्र समण्डलशङ्कुद्वादशी ज्या २४३१ । सिंहार्ध ४ । १५ क्रान्तिज्यापश्चांशोना अष्टवसुनन्दाः ९८७||४८ । अनयोर्वर्गान्तरपदेन द्वादशगुणा क्रान्तिज्या भाज्या । तत्रास्या वर्गः & ७५७४९ । शङ्कुवर्गः ५९०९७६१ ॥ अनयोरन्तरम् ४९३४०१२ मूलम् २२२१ ॥ १५ अनेन भक्ता द्वादशगुणा क्रान्तिज्या ११८५३ ॥ ३६ लब्धा तत्र देशे पलभा सत्र्यंशपञ्चाङ्गुला ५ ॥ २० ॥ ८० ।।

 वा० वा०-इदानीं सममण्डलप्रश्नोत्तरे आह-दिनकरे करवैरिदलस्थित इति । त्रिज्यार्कघात इति भाष्ये स्पष्टा वासना। बीजनिरपेक्षमुक्तरमुतम्। अन्येऽपि । सोत्तराः प्रश्नाः भाष्ये स्पष्टाः ।। ७९-८० ।।

  इदानीमन्यौ प्रश्नौं -

  मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखे
  काले पश्वघटीमिते दिनगते यद्वा नते तावति ।
  केनाप्युञ्जयिनीगतेन तरणेः क्रार्नित तदा वेत्सि चे-
  न्मन्ये त्वां निशितं सगर्वगणकोन्मत्तेभकुम्भाङ्कुशम् ॥ ८१ ।।

  वा० भा०-हे गणक केनचित् किलोज्जयिनीगतेन यदा दिनगते पश्चघटीमिते काले मार्तण्डः सममण्डलं प्रविष्टो दृष्टस्तदा कियती क्रान्तिज्येत्येकः प्रश्नः । अथान्यः ॥ तावति पञ्च- घटीमिते नते वा काले सममण्डल प्रविष्टो दृष्टस्तदा च या क्रान्तिज्या तां त्वं चेट्टेत्सि तदा सगर्वगणकोन्मत्तेभकुम्भांकुशं निशाणोद्धूतं त्वामहं मन्ये ।। इति स्पष्टार्थम् ।। ८१ ॥

इदानी प्रथमप्रश्नस्योत्तरमाह—

  या स्याद्रवेरुन्नतकालजीवाभीष्टा हृतिः सा प्रथमं प्रकल्प्या ।
  अक १२ क्षभाघातहताक्षकर्णकृत्योद्धृता स्यादपमज्यकास्याः॥८२॥
  चरादिकेनेष्टहृतिः प्रसाध्या क्षुण्णस्तया क्रान्तिगुणोऽसकृच्च ।
  तदाद्यहृत्या विहृतः स्फुटः स्यात् सहस्ररश्मौ सममण्डलस्थे' ॥८३।।


१. अत्र बापूदेवः--

 अर्काङ्गुलोना च पलप्रभैतौ मिथो हृतौ तद्युतिराद्यसंज्ञा ।

 समुन्नतासूत्क्रममौर्विकायास्त्रिभज्ययास परसंज्ञक स्यात्।

 आद्यस्य वर्गात् परवर्गहीनान्मूलेन भक्तोन्नतकालजीवा ।

 क्रान्तिज्यका स्यातू सकृदेव सूक्ष्मा सहस्ररश्मी समवृत्तयाते ॥  वा० भा० - रवे: सममण्डलप्रवेशे य उन्नातकाल उद्दिष्टस्तस्य जीवा सा तावत् प्रथम- मिष्टहुतिः कल्प्या । ततो द्वादशगुणयाक्षभया गुण्या पलकर्णीवर्गेण भाज्या । सा किल स्थूला क्रान्तिज्या भवति । तस्याः क्रान्तिज्याया द्युज्यां कुज्यां चरज्यां चरं च कृत्वाथोन्नतादूनयुताच्च- रेणेत्यादिनेष्टहृतिः साध्या । तया पूर्वमागता क्रान्तिज्या गुण्या । आद्यहृत्या कल्पितया भाज्या । फलं स्फुटासन्ना क्रान्तिज्या भवति ।

 अत्रोपपत्तिः- अत्रोन्नतकालजीवातुल्या प्रथमं तद्धृतिः कल्पिता । तस्या अनुपातेन शङ्कुः । यदि पलकर्णेन द्वादशकोटिस्तदा तद्धृतिकर्णेन किमिति । अत्र तद्धृतेद्वादशगुणः पलकर्णो हरः । फलं सममण्डलशङ्कुः । पुनरन्योऽनुपातः । यदि पलकर्णेनाक्षभा भुजो लभ्यते तदा सममण्डलशङ्कुतुल्येन कर्णेन किमिति । फलं क्रान्तिज्या स्थूला । अस्याः क्रान्तिज्यायाश्च-रादिकेनाथोन्नताढूनयुताच्चरेणेत्यादिनेष्टहुतिः साध्या । तां तद्धृत प्रकल्प्य पुनः क्रान्तिज्या साध्या । एवमसकृद्यावदविशेषः । तत्रासकृत्कर्मणि त्रैराशिकेन क्रियोपसंहारः कृतः । यदि कल्पितया हृत्येयं क्रान्तिज्या लभ्यते तदेदानीमानीतया किमिति । एवं क्रान्तिज्या स्फुटा स्यादित्युपपन्नम् ।। ८२-८३ ।।

  इदानी द्वितीयप्रश्नस्योत्तरमाह—

तदा नतज्यात्रिभजीवयोर्यद्वर्गान्तरं तत् पलभाकृतिघ्नम् ।
तेनोद्धृतो व्यासदलस्य वगों वेदेन्द्र १४४ निध्नोऽथ सरूपलब्ध्या ।।८४।।
व्यासार्घवर्गाद्विहृतात् पदं स्यात् क्रान्तिज्यका' सा त्रिभशिञ्जिनीध्नी ।
जिनांशमौव्यां विहृताप्तचापादग्रे प्रवक्ष्ये च यथा रविः स्यात् ॥८५॥

 वा० भा०-यदा सममण्डल प्रविष्टो दृष्टस्तदा या नतघटिकास्तासां जीवा। तस्या वर्गेण त्रिज्यावर्गो रहितः । ततः ६लभावर्गेण गुण्यः । तेन भाज्यः । कस्त्रिज्यावर्गः । किविशिष्टः ॥ वेदेन्द्र १४४ गुणितः । तत्र यत् फलं लभ्यते तेन सैकेन त्रिज्यावर्गाद्भक्ताद्यन्मूलं । लभ्यते सा क्रान्तिज्या स्यात्। सा क्रान्तिज्या त्रिज्यागुणा जिनांशज्यया भत्ता यत् फल तस्य चापाद्यथा रविर्भवति तथा ग्रे वक्ष्ये ।

 अत्रोपपत्तिरव्यक्तकल्पनया। तत्र क्रान्ति ज्याप्रमाण । यावतावत् १ । क्रान्ति ज्यावगॉन- स्त्रिज्यावर्गो द्युज्यावर्गः स्यात् । याव १ त्रिव १ । तदा नतज्यावर्गेणोनस्त्रिज्यावर्गः सूत्रसंज्ञस्य वर्गः स्यात् ॥ सूत्रं द्युज्यागुणं त्रिज्याहृतं कलासंज्ञं स्यात् । तत्र कला नाम कुज्योना तद्धृतिः । अत्र वर्गेण वर्गं गुणयेद्भजेच्चेति सूत्रसंज्ञस्य वर्गेण द्युज्यावर्गो गुण्यस्त्रिज्यावर्गेण भाज्यः । फलं कलावर्गो भवति ॥ तत्र कला कोटिः । क्रान्तिज्या भुजः । समशङ्कुः कर्णः । इदं पलक्षेत्रम् ।


१. अत्र बापूदेवः--

 पलप्रभाध्नी नतकालकोटिज्यका त्रिभज्या विहृता यदासम् ।

 अक्षप्रभां तत् प्रविकल्प्य साध्या पलज्यका क्रान्तिगुणः स एव । अतस्तेनानुपातः । यदि द्वादशकोटेः पलभाभुजस्तदा कुज्योनिततद्धृतेः कलासंज्ञायाः किमिति ॥ एवमत्र कलावर्गस्य पलभवर्गो गुणः । द्वादशवर्गो हरः । फलं क्रातिज्यावर्गः । एवमत्र द्युज्यावर्गस्य सूत्रवगंविषुवतीवर्गयोघांती गुणस्त्रिज्यावर्गीद्वादशवर्गयोघांतो १७०२०५७ ५३६ हरः । अत्र सूत्रवर्गेण पलभावर्गगुणेन भाज्येऽपर्वातते जातो द्युज्यावर्ग एव याव १ रू ११८१९८४४ । भाजके चापर्वातते जाता अष्टौ वित्र्यंशाः ७॥४० । अयं द्युज्यावर्गस्य छेदः । याव १ रू ११८१९८४४ दशनम् । छेद: ७ ॥ ४० ॥

  • A . . याव 1 रू ११८१९८४४ ॥ sa छेदगमे पक्षयोः शोधनार्थं न्यासः ' अत्र शोधने कृतेऽव्यक्ताङ्केनानेन

८४० व्यासार्धवर्गाद्भक्तान्मूलं लब्धं यावत्तावन्मानम् । सैव क्रान्तिज्या ११६८ । एवं नतज्या- त्रिभजीवयोर्यद्वर्गान्तरमित्यादि सर्वमुपपन्नम् ।। ८४-८५ ।। अयं क्रान्तिज्यावर्ग:स्यास्य याव १ सम इति समच्छेदीकृत्य

 अथान्यं प्रश्नमाह--

 मार्तण्डे सममण्डलं प्रविशति च्छाया किलाष्टयङ्गुला
 दृष्टाष्टासु घटीषु कुत्रचिदपि स्थाने कदाचिदिने ।
 अकक्रान्तिगुणं तदा वदसि चेदक्षप्रभां तत्र च
 त्रिप्रशनप्रचुरप्रपश्चचतुरं मन्ये त्वदन्यं नहि ॥ ८६ ।।

 अस्योत्तरमाह—

अत्रापि साध्योन्नतकालजीवा पूर्व तु सैवेष्टहुतिः प्रकल्प्या ।
ततोऽर्कनिघ्नी समशङ्कुभक्ता पलश्रुतिः स्यात् पलभा ततश्च ।। ८७ ।।
पलप्रभाघ्नः समशङ्कुरक्षकर्णोद्धृतः स्यादपमज्यकातः ।
चरादिकेनेष्टहृतिस्ततोऽक्षकर्णोऽसकृत् क्रान्तिगुणश्च तस्मात् ।। ८८ ।।

 वा०भा०--अत्र किल षोडशाङ्गुला सममण्डलच्छाया । विशत्यङ्गुलः कर्णः ॥ यद्यनेन कर्णेन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्याकर्णेन क इति फलं सममण्डलशङ्कुः । तथा च प्रागभिहितं त्रिज्यार्कघातः श्रुतिहृन्नरः स्यादिति । अतोऽत्र ज्ञातः समशङ्कुः पञ्चांशोनास्त्र्यङ्गनखाः २०६२ । ४८ । अत्रापि साध्योन्नतकालजीवेति । यथा पूर्वप्रश्नभङ्ग उन्नतकालज्येष्टहृतिः प्रकल्पिता तथात्राप्युन्नतकालज्येष्टा हृतिः प्रथमं प्रकल्प्या । सार्क १२ गुणा सममण्डल- शङ्कुना भाज्या । यत् फलं स स्थूल: पलकर्ण: स्यात् । तस्मातू पलभा साध्या । तया पलभया सममण्डलशड्कुर्गुण्यः पलकणेंन भाज्यः । फलं स्थूला क्रान्तिज्या । तस्याः क्रान्तिज्याया युज्याकुञ्ज्यादिकं प्रसाध्याथोन्नताढूनयुताच्चरेणेत्यादिनेटहतिः साव्या । तस्याः पुनरक्षकर्णस्ततः क्रान्तश्च ॥ एवमसकृद्यावदविशेषः ।  अत्रोपपत्तिः---अत्र योन्नतकालज्या सा तद्धृतिः कल्पिता । तयानुपातः । यदि समशङ्की- स्तद्धृतिः कर्णस्तदा द्वादशाङ्गुलशङ्कोः क इति ॥ फलं पलकर्णः । ततोऽन्योऽनुपातः ॥ यदि पलकर्णस्य पलभा भुजस्तदा समशङ्कुतुल्यस्य कर्णस्य क इति । फलं क्रान्तिज्या । यतः समशङ्कुः कर्णः ॥ क्रान्तिज्या भुजः । कुज्योनिता तद्धृतिः कोटि: ॥ इवं पलक्षेत्रम् । एवमसकृत्कर्मणा पल- भाक्रान्तिज्ये स्फुटे भबत इत्युपपन्नम् ॥ ८६-८८ ।।

  इदानीमिष्टप्रभाप्रश्नमाह--

पञ्चाङ्गुला गणक यत्र पलप्रभा स्यात् तत्रष्टभा नवमिता दशनाडिकासु ।
दृष्टा यदा वद तदा तरर्णि तवास्ति यद्यत्र कौशलमलं गणिते सगोले ॥८९॥

  वा० भा० - स्पष्टम्। ८९ ॥

  अस्योत्तरमाह--

  इष्टान्त्यकामुन्नतकालमौवीतुल्यां प्रकल्प्याथ तया विभक्तः ।
  इष्टप्रभाशङ्कुहतोऽक्षकर्णस्त्रिज्यागुणो द्वादशभाजितश्च ॥९०।
  द्युज्या भवेत् तत्कृतिवर्जितायास्त्रिज्याकृतेमूलमपक्रमज्या ।
  इष्टान्त्यका प्राग्वदतोऽसकृच्च द्युज्यापमज्या' च ततः खरांशुः ।।९१।।

 वा० भा०--अत्र नवाङ्गुलेष्टभा । तत्कर्णः पञ्चदशाङ्गुलः १५ । त्रिज्यार्कघातः श्रुति- हृन्नरः स्यादिति जात इष्टभाया महाशङ्कुः खबाणाद्रिदस्राः कलाश्चतुविशतिविकलाधिकाः २७५० ॥ २४ । अथोन्नतकालस्य ज्या सा प्रथममिष्टान्त्यका कल्प्या । तयेष्टान्त्यकयेटच्छायामहा- शङ्कुरक्षकर्णेन गुणितो भाज्यः । यत् फलं तत् त्रिज्यया गुणितं द्वादशभिश्च भाज्यम् । फलं स्थूला द्युज्या स्यात्। अथ त्रिज्याकृतेद्युज्याकृतिविवजिताया मूल क्रान्तिज्या। ततः क्रान्ति- ज्यायाश्चरादिकं साध्यम् । ततोऽथोन्नतावूनयुताच्चरेणेत्यादिनेटान्त्यका साध्या ।


१. अत्र बापूदेवः--

 ये तीक्ष्णभानूनतकालजाते क्रमोत्क्रमज्ये क्रमशो हते ते ।

 अक्षोत्थकणीक्षभवप्रभाभ्यां तद्वर्गयोगो हरसंज्ञकः स्यात् ।

 त्रिज्याक्षकर्णाहतिरिष्टकणोंद्धृता भवेदिष्टहृतिश्च तस्याः ।

 पलश्रुतिघ्न्याः कृतिरेतदूनाद्धरात् पदं चोन्नतकालमौव्य ।

 विनिध्नमाद्यः पलभोन्नतासूत्क्रमज्ययोराहतिरिष्टहृत्या ।

 समाहताऽन्यस्त्रिभमौविकाकहित्या हतौ तौ हरसंविभक्तौ ।

 अाद्यान्ययोरैक्यमपक्रमज्या सौम्या भवेत् तद्विवरं च याम्या ।

 यद्यन्तरेऽन्यात् प्रथमो विशुध्येत् तदा द्विधा सौम्यदिगेव सा स्यात् ।

 अक्षोद्भवश्रुतिहतेष्टहृतेः कृतिः स्यात् तुल्या हरेण यदि तह्यपमज्यका तु ।

 अन्यप्रभा भवति सौम्यदिगेकर्धवोद्दिष्ट खिल यदि कृतिहरतोऽधिकेयम् ।  ननु प्रश्ने गोलस्यानिर्दिष्टत्वात् कथमन्त्यां साधयेत् । सत्यम् । तत्र युक्तिः । यस्मिन् गोले कल्पिते कल्पिताया इष्टान्त्यकाया आसन्ना साधितेष्टान्त्यका भवति स गोल: कल्प्यः । तस्या इष्टान्त्यकायाश्च पुनर्द्युज्या । ततः क्रान्तिज्या । तत इष्टान्त्यका ॥ एवमसकृत् क्रान्तिज्या स्फुटा भवति । ततो रविव्र्यस्तविधिना ॥

 अत्रोपपत्तिविलोमगणितेन- अत्र महाशङ्कुञ्ज्ञात एव । ततोऽनुपातः । यदि द्वादशा- ङ्गुलशङ्कोः पलकर्णः कर्णस्तदा महाशङ्कोः क इति ॥ फलमिष्टहृति: स्यात् । हृतिस्त्रिज्यागुणा यदि द्य ज्यया ह्नियते तदेष्टान्त्या लभ्यते। यदीष्टान्त्यया ह्नियते तदा द्य ज्या लभ्यते। अत इयमिष्टहृतिस्त्रिज्यागुणा कल्पितेष्टान्त्यया भक्ता फलं द्य ज्या ।

 अत उक्तमिष्टान्त्यकामुन्नतकालमौवीतुल्यां प्रकल्प्याथ तया विभक्तः । इष्टप्रभाशङ्कु- हतोऽक्षकर्णस्त्रिज्यागुणो द्वादशभाजितश्च द्युज्या भवेदिति । ततः क्रान्तिज्या । ततश्चरादिके- नेष्टान्त्येत्युपपन्नम् ॥ ८९-९१ ॥

 अथान्यं प्रश्नमाह-

यत्र क्षितिज्या शरसिद्धतुल्या २४५ स्यात् तद्धृतिस्तत्त्वकुरामसंख्या ३१२५॥
तत्राक्षभाकीं गणक प्रचक्ष्व चेदक्षजक्षेत्रविचक्षणोऽसि ॥ ९२ ।।

 अस्योत्तरमाह—

कुज्योनतद्धृतिहृता कृतशक्रनिध्नी
कुज्यैव यत् फलपदं पलभा भवेत् सा ।
कुज्या हता रविभिरक्षभया विभक्ता
क्रान्तिज्यका भवति भानुरतो विलोमम् ॥९३॥

 वा० भा० -स्पष्टार्थम् ।

 अत्रोपपत्तिः-तत्र पलभाप्रमाणं यावत्तावत् १ । अतोऽनुपातः । यदि पलभामिते

भुजे द्वादश कोटिस्तदा कुज्यामिते केति । फल क्रान्तिज्या । पुनद्वितीय त्रैराशिकम्।

यदि पलभामिते भुजे द्वादश कोटिस्तदा क्रान्तिज्यामिते केति फलं कुज्योनिता तद्धति-

भवति । एवमत्र कुज्याया २४५ द्वादशवर्गो गुणः पलभावगों हरः । तथा कृते न्यासः

छद: याव १ ।।

इदं कुज्योनतद्धतिसममितिपक्षौ समच्छेदीकृत्य छेदगमे शोधनार्थ न्यासः

याव० रू O sNA vQ R |ातं पलभामानं

き双マー o ] पक्ष नखशेले ७ २० रपवत्र्य पक्षयोमूले गृहीते जत

याव २८८० रू ०॥

साधर्गनि त्रीण्यङ्गलानि ३३ । यदि पलभया द्वादश कोटिस्तदा कुज्यया किमिति फलं क्रान्तिज्या

८४० । एवं कुज्योनतद्धृतिरित्यादि सर्वमुपपन्नम् ।। ९२-९३ ॥  २१६ सिद्धान्तशिरोमणी ग्रहगणिते

{{{1}}}

वा० वा०-कुज्योनतद्धृतिहृता इति ।

 अत्रोपपत्तिः---सोपायग्रहकौतुकखगकृतितिथिसिद्धिसोपायजातकपद्धतिताजिकपद्धति सिद्धान्तवासनाश्लोकमुहूर्ततत्त्वप्रवरनिर्णयकुण्डक्षेत्रफलकायस्थादिधर्मपद्धतिकृद्धि. केशवसाम्वत्सराचार्येव्यंतनैवोत्ता । पलभातः कुज्योनतद्धृतिरनुपातद्वयेन ज्ञायते । पलभाभुजे द्वादशकोटि: कुज्याभुजे का कोटिरिति जाता क्रान्तिज्या। पुनर्यदि पलभाभुजे द्वादशकोटिस्तदास्यां क्रान्तिज्यायां का कोटिरिति द्वादशवर्गगुणिता कुज्या पलभावर्गभक्ता कुज्योनतद्धृतिः स्यात् । विलोमेन कुज्योनतद्धृतिहृता द्वादशवर्गगुणा कुज्या पलभावगों भवेदिति कि चित्रम्। अत उत्तमाचायेंण कुज्योनतद्धृतिहृतेत्यादि।

 अस्यैव वासना केशवसाम्वत्सरपौत्रमंध्यस्पष्टाधिकारद्वयटिप्पणजातकसारहिल्लाजपद्धतिदैवज्ञकण्ठाभरणादिग्रन्थकृद्भिरस्मत्पितृव्यचरणविष्णुदैवज्ञगुरुभिर्नृसिहदैवज्ञैः प्रकारान्तरेणोता । कुज्याभुजे क्रान्तिज्याकोटि: क्रान्तिज्याभुजे का कोटिरिति प्रसिद्धतद्धृतेः स्वरूपमिदम् । क्रान्तिज्यावर्गः कुज्याभक्तः कुज्योनतद्धृतिः स्यात् । तस्मात् कुज्यागुणिता कुज्योनतद्धृतिः क्रान्तिज्यावर्गो भवति । ईदृशे क्रान्तिज्यावर्गे कुज्यावगीं भुजस्तदा द्वादशवर्गातुल्यकोटी को भुज इति पलभावगीं भवति । अत्र गुण्यहरौ कुज्ययापवत्र्यं कुज्योनतद्धृतिहृतेति सिद्धयति । पक्षयोः साम्यं विधाय तथा तयोः पक्षयोः किञ्चित् क्षेप्यं शोध्यम् । वा यथैकस्मिन् पक्षे व्यक्तमेव स्यात् । अन्यस्मिन् पक्षे त्वव्यक्तमेव स्यात् । अन्यथा त्वव्यक्तराशेर्व्यक्तमानं कथमपि न स्यात् । अत एवाचार्येणकाव्यक्त शोधयेदन्यपक्षाद्रपाण्यन्यस्येतरस्माच्च पक्षादित्युक्त बीजे। यद्यनेनाव्यक्तराशिनायं व्यक्तराशिलभ्यते तदैकेनाव्यक्तेन किमित्यनेन ‘शेषाव्यक्तेनोद्धरेद्रूपशेषं व्यक्तं मानं जायतेऽव्यक्तराशेरित्युक्तम्' । एवं

  • अव्यक्तवर्गादि यदाऽवशेषं पक्षौ तदेष्टेन निहत्य किञ्चित् ।

            क्षेप्यं तयोर्येन पदप्रदः स्यादव्यक्तपक्षोऽस्य पदेन भूयः ॥
            व्यक्तस्य पक्षस्य समक्रियैवमव्यक्तमानं द्विविधं क्वचित्तत् ।
            अव्यक्तमूलर्णगरूपतोऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात् ॥

 ऋणं धनं तच्च विधाय साध्यमव्यक्तमानं द्विविधं क्वचित्तत् । अव्यक्तमानस्य व्यक्तमानकरणामाचार्येरेवोत्त तेन बीजक्रियया निबद्धसूत्रस्योपपत्तिव्यक्तमार्गेणोच्यते कोङ्कणाचार्यैस्तत्र किं चित्रम् । ‘अव्यक्तवर्गादि यदावशेषमित्यस्योपपत्तिरस्मत्पितृव्यविष्णुदैवज्ञाप्तविद्यः कृष्णज्योतिविद्भिबीजगणितटीकायां सम्यगुक्ता । तत एवावगन्तव्या ॥ ९३ ॥ − अथान्यं प्रश्नमाह -

क्रान्तिज्यासमशङ्कुतद्धृतियुर्तिं कुज्योनितां वीक्ष्य यो
              विंशत्यश्वरसैः ६७२० मितामथ परां षष्टयङ्कचन्द्रैर्मिताम् १९६० ।।


१. बी० ग० ए० म० १-३ श्लो० । किन्तु व्यक्तस्य मूलस्य' इ० मु० पु० ।

  • कुज्याग्रापमशिञ्जिनीयुतिमिनं वेत्यक्षभां चापि तं

       ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम् ॥ ९४ ।।

 वा० भा०-स्पष्टम् । ९४ ॥  इदानीमस्योत्तरमाह-

  • क्रान्तिज्यासमशङ्कुतद्धृतियुतिः कुज्योनिता या तया

कुज्याग्रापमशिञ्जिनीयुतिमिनैः १२ क्षुण्णां पृथक्स्थां भजेत् ।
लब्धं स्यात् पलभा पलश्रुतिपलच्छायाकयुत्या ततो
भाज्यान्याथ पृथक् स्थिताप्तमपमज्या स्यात् ततो भास्करः ।॥९५॥

  वा० भा०-अत्र या क्रान्तिज्यासमशङ्कुतद्धतियुति: कुज्योनिता विशत्यश्वरसे ७२० मिता दृष्टा तया यान्या कुज्याग्रापमशिञ्जिनीयुतिः षटयङ्कचन्द्रैमिता १९६० दृष्टा तां द्वादशभिः सङ्गुण्य पृथक् स्थापयित्वा भजेत् । लब्धं पलभा स्यात् । ततः पलकर्णः कार्यः । पलकर्णस्य पलभाया द्वादशानां च योगेन तां पृथक् स्थापितां भजेत् । लब्ध क्रान्तिज्या स्यात् ८४० । अत्र पलभा. ३ । ३० । पलकर्णः १६॥३० । अत्र समशङ्कुः ३००० ॥ अग्रा ८७५ ॥ कुज्या २४५ । तद्धतिः ३१२५ ।।

  अत्रोपपतिबजक्रियया । तत्राज्ञातानां बहुत्वादनेकवर्णकल्पनया वर्गगतया क्रिया प्रसरति न निर्वहति च । अतोऽत्र सद्युक्तिः ।। क्रान्तिज्या तावत् पलक्षेत्रकोटिः । कुज्या भुजः । तथा समशङ्कुः कोटिः ॥ अग्रा भुजः । तथा तद्धृतिः कुज्योनिता कोटिः । क्रान्तिज्या भुजः ॥ अत्र यः प्रथमं दृष्टो योगः स कोटीनां योगः । द्वितीयो भुजानाम् ॥ भुजकोटियोगौ भुजकोटित्वं न त्यजतः ॥ अतोऽनुपात ॥ यदि कोटियोगमित्या कोट्या भुजयोगमितो भुजो लभ्यते तदा द्वादशाड्गुलमित्या कोट या किमिति । फलं पलभा ॥ {{gap}अथ क्रान्तिज्याज्ञानार्थं युक्तिः । येयं कुज्याग्रापमशिञ्जिनीयुतिः सा पलक्षेत्रभुजकोटिकर्णानां च भवति । तत्र कुज्या भुजः । अग्रा कर्णः ।। क्रान्तिज्या कोटिः । अतोऽत्रानुपातः ॥ यदि पलभापलकर्णद्वादशानां योगेन द्वादशकोटिर्लभ्यते तदा कुज्याग्रापमशिब्जिनीनां योगेनकिमिति । एवमत्र कोटि: क्रान्तिज्या लभ्यते । अतो विलोमविधिना रविरित्युपपन्नम् ॥ ९५ ।। अथान्यं प्रश्नमाह—

  • क्रान्तिज्यासमशङ्कुतद्धृतियुर्तिं कुज्योनितां वीक्ष्य यः

पूर्णाब्ध्यब्धिमहीमिता १४४० मथ परां खाभ्रष्टभूसंमिताम् १८०० ।
अग्राज्यासमशङ्कुतद्धृतियुतिं वेत्त्यक्षभाकीं च तं
ज्योतिर्वित्कमलावबोधनविधी वन्दे परं भास्करम्। ९६ ।


वा० भा०-सुगमम्। ९६ ।


सि०-२८
२१८
सिद्धान्तशिरोमणौ ग्रहगणिते

 अस्योत्तरमाह——

  • क्रान्तिज्यासमशङ्कुतद्धृतियुतिः कुज्योनिताद्यो हृता

तेनाग्रासमशङ्कुतद्धृतियुतिः सूर्याहताक्षश्रुतिः ।
स्यात् तस्याः पलभा पलश्रुतिपलच्छायार्क १२ युत्योद्धृता
दाद्यादक्षभयाहताच्च भवति क्रान्तिज्यकातो रविः ॥ ९७ ॥

 वाo भा० - अत्रोपपत्तिः- अत्रापि सद्युक्तिः । अत्र क्रान्तिज्या कोटिः । अग्रा कर्णः ॥ तथा समशङ्कु: कोटिः । तद्धृतिः कर्णः । कुज्योनिता तद्धृतिः कोटिः । समशङ्कुः कर्णः ॥ एकः कोटीनां योगो दृष्टः । अन्यः कर्णानाम् । तत्र त्रैराशिकम् ॥ यदि कोटियोगतुल्यकोटेः कर्णो लभ्यते तदा द्वादशाङ्गुलकोटेः क इति । फलं पलकर्णः स्यात् । ततः पलभा ॥ ततः पूर्ववत् क्रान्तिज्येत्युपपन्नम् ॥ &६-९७ ॥ इदानीमन्यं प्रश्नमाह--

  • यत्र त्रिवर्गेण मिता पलाभा तत्र त्रिनाडीप्रमितं चरं स्यात् ।

यदा तदाकं यदि वेत्सि विद्वन् सांवत्सराणां प्रवरोऽसि नूनम् ॥९८॥

इदानीमस्योत्तरमाह--
  • चरज्यकाकभिहतिस्त्रिमौव्य भक्तासवगोंऽक्षभया स्वनिघ्न्या ।

युतोऽथ तन्मूलहृता चरज्या सूर्या १२ हता क्रान्तिगुणस्ततोऽर्कः' ।।॥९९॥

 वा० भा०-अत्रोपपतिः- क्रान्तिज्याप्रमाणं यावत्तावत् १ । इयमक्षप्रभागुणा द्वादश १२ भक्ता कुज्या स्यात् । या. वि १३ । इदानी प्रकारान्तरेण कुज्यावर्ग: । तत्र यावत्तावद्वर्गीन स्त्रिज्यावर्गो द्युज्यावर्गः स्यात् । तेन गुणितश्चरज्यावर्गस्त्रिज्यावर्गभक्तः कुज्यावर्गः स्याद् त्रिव. च ਕਿ पूर्वकुज्यावर्गेणानेन याव. विश्व सम इति पक्षौ


१. अत्र श्रीपतिः--

  • सूर्यघ्नो चरशिव्न्जिनी कृतकृतिस्तयुक्तमत्ता सती

त्रिज्याक्षप्रभयोर्वधस्य करणी छेदस्त्रिभज्याकृतेः ।
लब्धेर्मूलमिनापमस्य हि गुणस्तस्मादपि प्रोक्तवत्
तिग्मांशुर्विषुवत्प्रभाचरदलज्ञानादसौ जायते । - सि० शे० त्रिप्र० १०६ श्लो० ।

अत्र बापूदेवः--
  • वेदेन्द्रनिघ्न्याश्चरमौविकायाः पलप्रभाघ्न्या त्रिभजीवयाप्तम् ।

अक्षप्रभां तत् प्रविकल्प्य साध्या पलज्यका क्रान्तिगुणः स एव ॥
चरज्यकाकाभिहति: पलाभा भक्तास्वर्गस्त्रिगुणस्य कृत्या ।
युतोऽथ तन्मूलहृतस्त्रिमज्यावर्गो द्युजीवा भवति स्फुटैवम् ॥

२१९
त्रिप्रशन्नधकारः

 याव. विव. त्रिव १ रू ० याव. चव १४४ त्रिव चव १४४ ! अॅनोस्त्रिज्यावर्गेणापर्वातितयोः समीकरणे क्रियमाण एवं जातम् । अधस्तनपक्षे यावर्गेण चरज्यवर्गद्वादशवर्गीयोर्धातसमेन त्रिज्यावर्गच्छिन्नेनणंगतेन शोध्यत्वाद्धनगतेनोपरितनराशिर्यावगों विषुवतीवर्गतुल्यो युतः कृतस्तस्य भूलेनाधस्तनरूपराशेमूलं चरज्याद्वादशघाततुल्यं भक्त फलं क्रान्तिज्येत्युपपन्नम् ।

 अथवा तद्देशीयैश्चरखण्डकैश्चरज्यासाधनव्यस्तविधिना स्थूलो रविः स्यात् । अत्र चरं घटोत्रयम् ३ । अस्य ज्या १०६२ । अर्कगुणिता जाता १2७४४ । इयं त्रिज्याभक्ता ३ १३ लब्धम् ४२ अस्य वर्गः ४३ 1 अक्षभावर्गेणानेन ८१ युतः ४३ । अस्य मूलम् ।। ४३ ॥ अनेन हृता चरज्या सूर्या १२ हता लब्धं क्रान्तिज्या १३०९ ॥ ३९ ॥ ९८-९९ ॥ अथान्य प्रश्नमाह--

  • द्युज्यकापमगुणार्कदोज्र्यकासंयुर्ति खखखबाण ५००० संमिताम्।

वीक्ष्य भास्करमवेहि मध्यमं मध्यमाहरणमस्ति चेच्छ्रुतम् ।।१०० ।।
 वा० भा०--स्पष्टार्थम् ॥ १०० ॥

 इदानीमस्योत्तरमाह--

  • युज्यापक्रमभानुदोगुणयुतिस्तिथ्यु १५द्धृताब्ध्या ४ हता

स्यादाद्यो युतिवर्गतो यम २ गुणात् सप्तामरा ३३७ तोनिताः ।
नागाद्रयङ्गदिगङ्ककाः ९१०६७८ पदमतस्तेनाद्य ऊनो भवेद्
व्यासार्धेऽष्टगुणाब्धिपावकः ३४३८ मिते क्रान्तिज्यकातो' रविः ।।१०१।।


१. अत्र बापूदेवोक्तोपपत्तिः – क्रान्तिज्याप्रमाणं या १ इयं त्रिज्यागुणा जिनज्याभक्ता जातार्कदोज्र्या ' ' * क्रान्तिज्यार्कदोज्र्ययोयोंगे युतेः शोधिते शिष्टा द्युज्या जि १ या. जि १ या E. यु. जि १ ।। क्रान्तिज्याद्युज्ययोर्वर्गयोस्त्रिज्यावर्गसम इति सिद्धौ पक्षी याव.जिव २ याव त्रिव १ युव जिव १ याव.त्रि.जि २ या यु जिव २ या युत्रि.जि * त्रिव. जिव १ समशोधनेन जाती याव. त्रिव १ याव. त्रि. जि २ याव. जिव २ या. यु. जिव ३ या. यु. त्रि जि ३

युव जिव १ त्रिव. जिव १ 
२२०
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा. भा.--योद्दिष्टा रविदोऽर्याद्युज्याक्रान्तिज्यानां युतिः सा पृथक्स्था चतुभिर्गुण्या पञ्च दशभिर्भाज्या । फलमाद्यसंज्ञं स्यात्। अथ युतिकृतेः पृथक्स्थाया द्विगुणायाः ससामरै ३३७ भागे गृहीते यल्लभ्यते तेनोनिताः कार्याः । के । नागाद्र्यङ्गदिगङ्ककाः । अत एभ्यो यत् पदं ते,ाद्य ऊनीकृतः सन् क्रान्तिज्या भवति । सा चक्रकलाव्यासार्धे ! अस्या रविः साध्यः ॥


 एतौ पक्षी त्रिव १ त्रि. जि २ जिव २ अनेनापवर्तितौ जातौ या. यु. जिव 2 या. यु. त्रि. जि २ ', ' त्रिव १ त्रि. जि २ जिव २ युव. जिव १ त्रिव. जिव १ त्रिव १ त्रि. जि २ जिव २ त्रिव १ त्रि. जि २ जिव २  अथ यावतावद्गुणकार्धस्यास्य' ' ai . जिवव १ युव. त्रि. जिघ २ युव. त्रिव. जिव १ त्रिव १ त्रि. जि २ जिव २) व १ पक्षयोयोंजिते जाती w या. यु जिव2 या.यु. त्रि. जि२ युव.जिवव १ युव.त्रि.जिघ २ युव. त्रिव. जिव १ त्रिव १ त्रि. जि २ जिव २ |त्रिव १ 4ि. जि२ जिव २| व १ युव.जिवव१युव.त्रि.जिघ२ युव.त्रिव.जिव१ युव. जिव1 त्रिव जिव १ |त्रिव१ त्रि. जि२ जिव २| व १ त्रिव१त्रि जि२जिव २ त्रिव१त्रि.जि२जिव२ याव १ द्वितीयपक्षस्य प्रथमद्वितीयखण्डयोयोंगे कृते सिद्ध: स पक्ष: युव. जिवव १ त्रिव. जिव १ त्रिव १त्रि.जि२ जिव२| व१ त्रिव १ त्रि. जि२ जिव २ अत्र त्रिज्याजिनज्ययो: क्रमेणाष्टगुणाब्धिपावकैरश्वाङ्कविश्वैरुत्थापने कृते सिद्धी पक्षी

अत्र प्रथमपक्षे यावत्तावद्गुणकस्य यु है६६६8?? : अस्यांशहरयोः १३' ०८९९० एतत्संख्याया अष्टमांशेनापवर्तितयोः सिद्धो गुणकः । यु 6. एतदर्धस्याद्यसंज्ञा कृता । एवं द्वितीयपक्षे प्रथमखण्डस्यांशहरयो: ३८०८७७७६८८८८१ एतत्संख्याया अर्धेनापवर्तितयो: सिद्धमाद्यखण्डम् । युव ७६७ तथा द्वितीयखण्डस्यांशे छेदेन विहते सिद्ध तत् खण्डम् ९१०७२९ तथा च जाती पक्षी । याव १ या. आा ३ आव १ s ..Q. युव ओ ३७ रू ९१०७२९

पक्षयोर्मूले गृहीते ག། ། ' आद्येनोनोऽव्यक्तराशिः प्रथमः पक्षः । अथ युतिवर्गातो 
२२१
त्रिप्रश्नाधिकारः

 अत्रोपपत्तिः-क्रान्तिज्याप्रमाणं यावत्तावत् १ । इयं त्रिज्यागुणा जिनांशज्यया भक्ता रविदोज्य स्यात् । यां ॐ३ś। इयं क्रान्तिज्यायुक्ता । उद्दिष्टयुतेः शोध्या ॥ शेषं छंद: रू १३९७ पूर्वद्युज्यावर्गेण साम्यम् । तत्र पक्षौ समच्छेदीकृत्य छेदगमे शोधने च कृते मूलग्रहणार्थ यावत्तावद्वर्गाडून पक्षयोश्छिद्यमानयोभाज्यभाजकयोर्यथायोगमपवर्तने च क्रियमाण एवं विधा क्रियोपपद्यते । अत्र क्रान्तिज्या *६६ । द्युज्या ॐॐ° `° ॥ दोज्य ' } ३२ ॥ रविः $ ।।१०१।।

 वा० वा०-द्युज्यकापमगुणार्कदोज्र्यकासंयुतिमिति।
द्युज्यापक्रमभानुदोर्गुणयुतिरिति ।  
अत्रोपपत्तिः-क्रान्तिज्याप्रमाणं यावत्तावत् ॥ या १ इयं त्रिज्या गुणा जिन ज्याभत्तार्कदोज्य स्यादनुपातेनेति न्यासः । या ई ई ई इयमर्कदोज्य यावतावन्मितया क्रान्तिज्यया समच्छेदविधानेन युता जातो दोज्यक्रिान्तिज्यायोगः । या हैं६३९ अयं युतेः शोध्यः समच्छेदेनेति जाता द्युज्या खण्डद्वयात्मिका । या ४८३५ युतिः

१३९७ । अस्या वर्गः खण्डत्रयात्मकः स हारवर्गः ॥ या २३३७७२२५ तत्त्वद्वयगाद्रिदेवकरगुणितो यावद्वर्ग: । यावत्तावतू द्वयगुणिता युतिः ६७५४४६५ क्षयगता पञ्चाङ्कवेदोदधिबाणागाङ्गमिति गुणिता च । युतिवर्गोऽपि १९५१६०९ नन्दखाङ्गविधुबाणनन्दविधुगुणितो रूपसंज्ञः । खण्डत्रयाधो हरस्तु नन्दशून्यांगाब्जसायकाङ्काब्जतुल्य १९५१६०९ एव । अयं जातः प्रथमः पक्षः । यावत्तावन्मितक्रान्तिज्यावगाँनस्त्रिज्यावर्गोऽयं-११८१९८४४ वेदाब्धिकुञ्जरनन्दविधुनागरुद्रमितो जातो द्युज्यावर्गः याव


यमगुणात् ससामरासोनितानां नन्दद्वयद्रिदिगङ्कानां मूलं द्वितीयः पक्षः । अत्राव्यक्तमूलर्णगरूपतो व्यक्तमूलमल्पमस्त्यतोऽव्यक्तमानं द्विविधं संभवति । तत्र व्यक्तपक्षमूलस्य धनत्वकल्पने क्रान्तिज्या परापमज्यातोऽधिका भवतीत्यतस्तत्कल्पन न युक्तमतस्तत्पक्षमूलमृणं प्रकल्प्य समशोधने कृते मूलोन आद्यराशिः क्रान्तिज्यामानं स्यादित्युपपन्नं द्युज्यापक्रमेत्यादि ।  अत्र नन्दद्वयद्रिदिगङ्कस्थाने नागाद्रयङ्गदिगङ्का एवाचार्यैः किमिति कृतास्तत्रोच्यते । यदा क्रान्तिज्या पूर्णं भवति तदा युतिस्त्रिज्यातुल्या स्यात् । आभ्यां विलोमविधिना गणिते क्रियमाणे व्योमाद्रचङ्गदिगङ्का उत्पद्यन्ते ते स्वल्पान्तरत्वान्नागाद्रयङ्गदिगङ्का उक्ता इति भातीत्यलम् ।  अत्र कस्यचिछ्लोकौ— वेदाङ्गाज्ञानभोऽद्विवेदमनभोऽद्युज्ञाष्टषट्खेचराक्ष्यष्टाद्रयश्विकृताट्सायकमितेर्वगों युतेस्ताडितः । चन्द्रIटाटगजाष्ट्षट्स्वरनगाद्रयष्टाभ्रनागाग्निभिः पात्यः शेषपदेन पश्चखचराष्ब्ध्यब्धीष्वगाड्राहता॥

  • युतिर्वजिता सर्परामाब्धिरामत्रिभज्यानुरुद्धा हृतापक्रमज्या । युगाग्न्यटनागद्विरामेषुदस्र: क्रियागौरवं नात्र दोषश्च सौक्ष्म्यात्।
२२२
सिद्धान्तशिरोमणी ग्रहगणिते

१ रु ११८१९८४४ अयं द्वितीयः पक्षः । पक्षौ समाविति समच्छेदविधानार्थं जिनज्या वर्गेण गुणितो जातो द्वितीयपक्षः । नन्दखाङ्गविधुबाणनन्दविधुगुणितो यावद्वर्गः क्षयगतः । जिनज्यावर्गगुणितस्त्रिज्यावर्गश्च जातः ।

 रसाङ्काङ्कष्टकराङ्कविश्वनगाद्रिरसखाग्निलोचनमितः । कृतसमच्छेदयोः पक्ष योन्यासः । छेदगमे कृते । याव २३३७७२२५ द्विगुणयावत्तावद्गुणिता युतिः ६७५४४९५ युतिवर्ग:श्च १९५१६०९, द्वितीयपक्षः ॥ याव १९५१६६८ रु २३०६७७१३९२८९९६ अत्रंकाव्यक्त शोधयेदित्यनेन 'संशोध्यमानमृणं स्वमिति' यावद्वर्गस्थाने जातः यावद्वगोंऽब्धिगुणाष्टाष्टकराग्नितत्त्वगुणितः याव २५३२८८३४ द्विगुणयावतावद्गुणितयुतिः सैव ॥ या २ गु० यु ॥ ६७५४४६५ इदमुपरि (त) मपक्षे । द्वितीये तु जिनज्यावर्ग:गुणितत्रिज्यावर्गाज्जिनज्यावर्ग: शोध्य इति जातम् । तत्राव्यक्तवर्गाड्रनापवर्ते सर्वत्र कृते यावद्वगंस्थाने जातं याव १ या युतिस्थाने जिन रसवस्वष्टाङ्गविधुभिर्युते गुणहरावपवत्र्यं युतिगुणस्थाने चत्वारः हरस्थाने पञ्चदश । अत उक्तं ‘युतिस्तिथ्युद्धृताब्ध्या हतो' इत्याद्यः कृतः । परमस्य यावत्तावत् द्वयं गुणोऽस्त्येव ।  एवं द्वितीयपक्षस्थजिनज्यावर्गगुणितत्रिज्यावर्गाच्छोधिते जिनज्यावर्गे यदवशेष तदपि वर्णवर्गाङ्केन भाज्यम् । ततः पक्षयोर्मूलग्रहणार्थमाद्यवर्गतुल्यरूपाणि क्षेप्यानि । तत्र शोध्यशोधकयोर्वर्णवर्गाडूभक्तयोर्यावदन्तरं तावदेव शोध्यशोधकान्तरं वर्णवर्ग भक्तमिति जिनज्यावर्गः शोधकः क्षयगतो वर्णवर्गाङ्केन भाज्यः । तत्र भाज्यहरौ भाज्येनापवत्र्य जिनज्यावर्गस्थाने रूपहरीभूतवर्णवर्गाङ्कस्थाने किञ्चिदूनास्त्रयोदश । तस्माद्युतिवर्गस्य रूपं गुणस्त्रयोदशमितो हरः । परमयामृणगतो युतिवर्गः । अत्रैवाद्य- वर्गरूपाणि क्षिप्यन्ते तथापि न किञ्चिद् बाधको फलाविशेषात् ।

 षोडशगुणो युतिवर्गस्तत्त्वाश्विभक्त आद्यवर्गः स्यात् । तिथिभक्तायाश्च तुर्गुणयुतेराद्याभिधानात् । ‘धनर्णयोरन्तरमेव योगः' इति रूपगुणायां त्रयोदश भक्तायां युतिकृतो तत्त्वाश्विभक्तो युतिवर्गः षोडशगुणः शोध्यः । ‘मिथो हराभ्या मपवतिताभ्यांयद्वा हरांशौ सुधियात्र गुण्याविति'तत्वाश्विभ्यस्त्रयोदशभिर्भागे हृते लब्धाः सत्र्यंशाः सप्तदश १७॥२० एतैस्त्रयोदशगुणिता जातास्तत्त्वाश्विनो हरस्थाने । रूपमितगुणस्थाने सत्र्यंशाः सप्तदशैव । एतेभ्यः षोडशशोधिताः जातं गुणस्थाने सत्र्यंशं रूपम् । ततः सञ्चारः । यदि सत्र्यंशरूपमिते गुणे तत्त्वाश्वितुल्यो हरस्तदा रूपद्वयमिते गुणे को हर इति जाताः सप्तामराः परमेते क्षयगताः ॥ अत उक्तं-“युति वर्गतो यमगुणात्सप्तामराप्तोनिता' इति ।  
तथैव शोध्ये जिनज्यावर्गगुणितत्रिज्यावर्गे वर्णवर्गाडून भक्त लब्धाः 'नागा द्रयङ्गदिगङ्ककाः धनगताः ।।' अत एवैते युतिवर्गतो यमगुणात्सप्तामराप्तोनिताः

कृताः । व्यक्तपक्षे रूपाण्येतानि । अतोऽस्य पदं ग्राह्यमित्युक्तम् । अव्यक्तपक्षे तु
२२३
त्रिप्रश्नाधिकार:

यावत्तावद्वर्गस्यैकस्य मूलं यावत्तावदेकम् । आद्यवर्गातुल्यरूपाणां मूलमाद्य एव क्षय गतः ‘द्वयोरभिहति द्विनिघ्नीमित्यनेन' मध्यमखण्डस्य यावत्तावद्द्वयगुणिताद्यस्य क्षय गतस्यापनयनात् । अत्र व्यक्तपदमव्यक्तपक्षमूलणंगरूपतोऽल्पमेवोत्पद्यत इति क्षयगतं विधाय पुनः समशोधने कृते व्यक्तपक्षपदेनोन आद्य एव क्रान्तिज्येति सम्यगुक्तम् । अधिकारसमाप्त्यन्तं भाष्यं स्पष्टम् ॥ १००-१०१ ।।

  • श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्,

भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके;
सत्सिद्धान्तशिरोमणेर्गुणमितस्त्रिप्रश्नसंज्ञोऽगमत् ॥
इति श्रीकृष्णदैवज्ञसुतनृसिहकृतौ त्रिप्रश्नाधिकारः ॥

इदानीमन्यं प्रश्नमाह--

  • क्रान्तिज्यासमशङ्कुतद्धृतिमहीजीवाग्रक्राणां युति

द्रीष्टा खाम्बरपञ्चखेचर ९५०० मिता पञ्चाडुलाक्षप्रभे ।
देशे तत्र पृथक् पृथग्गणक ता गोलेऽसि दक्षोऽक्षज
क्षेत्रक्षोदविधौ विचक्षण समाचक्षत्वाविलक्षोऽसि चेत् ।।१०२।।

 वा० भा० -स्पष्टार्थम्। १०२ ॥
इदानीमस्योत्तरमाह--

  • क्रान्तिज्यां विषुवत्प्रभारविहतेस्तुल्यां प्रकल्प्यापराः
    कृत्वाग्रासमशङ्कुतद्धृतिमहीजीवा अभीष्टास्ततः ।

द्वयाद्यास्तयुतिभाजिताः पृथगथ प्रोदिष्टयुत्या हता
उद्दिष्टा खलु यद्युतिः पृथगिमा व्यक्ता भवन्ति क्रमात् ।। १०३॥

 वा० भा० - स्पष्टार्थम् ॥ १०३ ॥  अत्रोपपति:--अत्र क्रान्तिज्येष्टा कल्प्या सात्र द्वादशगुणविषुवच्छायातुल्या कल्पि ता यथेतरा निरग्रा लभ्यन्ते । क्रान्तिज्या ६० । समशशङ्कुः १५६ । तद्धृतिः १६९ । कुज्या २५ । अग्रा ६५ । एवमस्याः क्रान्तिज्याया ६० एताः साधिताः । अतस्त्रेराशिकम्। अत्र यासां युक्तिरुदाहृता तासां युतिः कार्या । तथा कृता ४७५ । यद्यनया युत्यैताः क्रान्तिज्याद्याः पृथक् पृथक् पञ्च ज्या लभ्यन्ते तदानया खाम्बरपञ्चखेचर ९५०० मितया किमिति । एवं लब्धा क्रान्तिज्या १२०० । समशङ्कुः ३ १२० । त् द्धृतिः ३३८० ।

महीजीवा ५०० । अग्रका १३o c । १०३ ॥
२२४
सिद्धान्तशिरोमणी ग्रहगणिते

 इदानीमस्यानयनस्य व्यसिदर्शनार्थमन्यं प्रश्नमाह--

  • अग्रापमज्याक्षितिशिडिजनीनां योगं सहस्र द्वितयं २००० विदित्वा ।

पृथक् पृथक् ता गणक प्रचक्ष्व रूढा सगोले गणिते मतिश्चेत्।।१०४।।

 वा० भा० अत्रापि क्रान्तिज्यां विषुवत्प्रभारविहतेस्तुल्यां प्रकल्प्येत्यादिना कल्पिता क्रन्तिज्या । ततोऽग्राकुञ्ज्ये च साधिते । क्रान्तिज्या ६० । अग्रा ६५ । कुज्या २५ अासां युत्यानया १५० यद्येताः पृथक् पृथग् लभ्यन्ते तदा सहस्रद्वितयेन २००० किमिति लब्धा क्रान्तिज्या ८०० ! अग्रा *३६ । कुज्या 333 । १०४ ।

 इदानी नलकयन्त्रेण ग्रहविलोकनप्रकारमाह--

  • विधाय बिन्दुं समभूमिभागे ज्ञात्वा दिशः कोटिरतः प्रदेया ।

प्रत्यङ्मुखी पूर्वकपालसंस्थे पूर्वामुखी पश्चिमगे ग्रहे सा ॥१०५॥
कोटयग्रतो दोरपि याम्यसौम्यो बिन्दोश्व भा भाग्रभुजाग्रयोगात् ।
सूत्र' च बिन्दुस्थनराग्रसत्ततं प्रसार्यं कर्णाकृतिसूत्रगत्या ।।१०६।
दृगुच्चमूलं नलक निवेश्य वंशद्वयाधारमथास्य रन्धे ।
विलोकयेत् खे खचरं किलैवं जले विलोमं तदपि प्रवक्ष्ये।१०७।

 वा० भा०-यस्मिन् दिने ग्रह ग्रहण ग्रहयुति श्रृंङ्गोन्नति वा नलकयन्त्रेण दर्शयितु मिच्छति तस्मिन् दिने तस्मिन् काले तस्य ग्रहस्य ग्रहच्छायोक्तप्रकारेण छायां कर्णं भुजं कोटि चानीय नलकयन्त्र निवेशयेत्। तत्रायं सूत्रावतारः । 'विधाय बिन्दु समभूमिभाग' इति । जलसमीकृतायां भूमौ बिन्दु कृत्वा श्रुवादिना दिक्साधनं च कृत्वा बिन्दोरुपरि प्राच्यपरा रेखा कार्या । ततो यदि तदा ग्रहः पूर्वकपाले वर्तते तहि बिन्दोः सकाशात् कोटिः प्रत्यङमुखी देया । यदि पश्चिमकपाले ग्रहस्तदा पूर्वाभिमुखी । तत: कोटच्यग्राद्भुजो याम्य: सौम्यो वा यथादिग्दातव्यः । तथा बिन्दो: सकाशाच्छायाप्रमाणा शलाका भुजाग्राभिमुखी प्रसार्या ॥ छायाभुजशलाकाग्रयोर्यत्र योगस्तत्र सूत्रस्यैकमग्रं धृत्वा द्वितीयमग्रं बिन्दूपरि नवेशितस्य शङ्कोरप्रसक्तं तिर्यक्कणंगत्या प्रसार्य कस्मिन्नप्युच्चर्व्वंशे बध्नीयात् । ततस्तया सूत्रगत्या नलकतं निवेशयेत् । एतदुक्ततं भवति । नलकसुषिरगर्भे यथा तत् सूत्रं भवति तथा नलक: केनचिदाधारद्वयेन स्थिरः कायंः । यथा नलकस्य मूलं दृगुच्चं भवति । एवं नलकमूलस्थितया दृष्टया नलकसुषिरेणादिष्टकाले ग्रहादिक दशंयेद्गगने। १०५-१०७।  इदानी जले विलोकनार्थमाह--

  • निवेश्य शङ्क भुजभाग्रयोगे बिन्दोर्नराग्रानुगते च सूत्रे ।

तथैव धायों नलको विलोक्यो बिन्दुस्थतीये सुषिरेण खेटः ॥ १०८॥

२२
त्रिप्रश्नाधिकार:

 वा० भा०-जले विलोममिति । भुजभाग्रयोयोंगे शङ्क निवेश्य बिन्दो: सकाशाच्छङ क्वग्रसक्त सूत्रं कर्णगत्या प्रसार्य सूत्रगत्या प्राग्वन्नलक निवेश्यै किन्तु दृगुच्चाग्रे नलकाग्रे दृष्टि कृत्वाध:सुषिरेण बिन्दुस्थापितजलपात्र ग्रह विलोकयेदिति ।

 अत्रोपपतिः-अत्र ग्रहाद्विपरीतदिशि छाया भ्रमति । यदि प्राग्भागे ग्रहस्तदा पश्चिमभोगे छाया, यदि पश्चिमभागे प्रहस्तदा प्राग्भागे छाया । यदि ग्रहप्राच्यपरयोरन्तर दक्षिण तदा छाया ग्रप्राच्यपरयोरन्तरमुत्तरम् । यद्युत्तरं तदा दक्षिणम् । अतएव प्राच्यपरा कोटिविपरीता दत्ता । भुजस्तु यथादिग्गतो दत्तः । यतोऽसौ छायाग्रस्य भुजः प्रागेव विपरीत अानीतः । अतश्छाया ग्राच्छङ्क्वग्रगामि यत् सूत्रं ग्रहानुगतं भवति तद्गत्या निवेशितस्य नलकस्य सुषिरे ग्रहो दृश्यत इति तत्र कि चित्रम् । सुगमात्र वासनेत्यर्थ: ।

 अथ जले विलोममिति । जलाद्यस्यां दिशि यावति दूरे यावदुच्च वेण्वग्रादिक वर्तते तत् तस्यां दिशि तावति दूरे तदुच्त्रप्रमाणं भुवः सकाशादधोमुखं कृतं सद्द्रष्ट्रा पुरुषेण जले दृश्यत इति जलदृष्ट्योर्वस्तुशक्तिः । अधोमुखन्यस्तस्य वेणोरग्रे सूत्रस्यैकमग्रं बद्धवा द्वितीयमग्रं पुंरुष दृष्टिमानीयमानं यत्र भुवं भित्वा निगच्छति तद्बन्दुस्थानम् । तत्र जलपात्रम् । पुरुषस्य दृगुच्छ्रयः शङ्कुः ॥ पुरुषजलान्तरं छाया । दृक्सूत्रं कर्ण इति सर्वमुपपन्नम् ॥ १०८ ।  इदानीमस्योपसंहारश्लोकमाह--

  • दर्शयेद्दिविचरं दिवि के वानेहसि युचरदर्शनयोग्ये।

पूर्वमेव विरचय्य यथोक्ततं रञ्जनाय सुजनस्य नृपस्य' ।। १०९ ।

वा • भा०-स्पष्टार्थम् ॥ १०९ ॥

 इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे त्रिप्रश्नाधिकारस्तृतीयः । अत्र ग्रन्थसंख्या सपादा नवशती ९२५ ॥ १०९ ॥


१. अत्र कस्यचित् पद्यम्-- श्रौतस्मातंविचारसारचतुरः संत्सूक्तिरत्नाकरः सत्सांवत्सरचक्रवक्त्रकमलप्रोद्बोधने भास्करः । आसीद्विप्रवर: सुराचनपरः श्रीभास्करस्तकृते འཛི་ཡག་ནགས་ཀྱི་ཀ་ विजयते त्रिप्रश्नविस्फूजितम् ॥


ܘܟ- ܘ
अथ पर्वसम्भवज्ञानमाह--
  • कलेर्गताब्दा रवि १२ भिर्विनिघ्नाश्चैत्रादिमासैः सहिताः पृथक्स्थाः । द्विघ्नाःस्वनागाङ्कगजांश८९८हीनाःपश्चाङ्ग६५भक्ताःप्रथमान्विताः स्युः।।१।।

मासाः पृथक् ते द्विगुणास्त्रिपूर्णबाणा।५०३धिका स्वाडूनृपांश१६९युक्ताः ।
त्रिभिः ३ र्विभक्ताः फलमंशपूर्वं मासौघतुल्यैश्च गृहैर्युतं स्यात् ।।२।
सपातसूयोंऽस्य भुजांशका यदा मनू १४ नकाः स्याद्ग्रहणस्य संभवः ।

 वा० भा०-कलिमुखादेरारभ्य गताब्दा द्वादश १२ गुणाश्चैत्रादिगतमासयुक्ताः पृथक्कृस्था द्विघ्नाः स्वकीयेन गजाङ्कष्ट ८९८ भागेनोनाः पञ्चषष्टयः।। ६५ भक्ताः फलमधिमासाः ॥ तैः पृथक्स्था युताश्वान्द्रमासा भवन्ति ।  अत्रोपपत्तिस्त्रेराशिकेन । यदि युगरविमासे ५१८४०००० युगाधिमासा १५९३३०० · लभ्यन्ते तर्देभिः कलिगर्त: किमिति । अत्राधिमासानामधेनानेन ७९६६५० गुणकभाजकावप वक्तितौ जातं गुणकस्थाने द्वयम् २ भागहारस्थाने पञ्चषष्टिः किञ्चिदभ्यधिका ६५ । ४ ।॥ २१ ॥ अतः पऋषष्टिगुणानामधिमासानां १०३५६४५०० द्विगुणानां रविमासानां च १०३६८०००० यदन्तरं ११५५०० । तेन द्विगुणा रविमासा भत्ता लब्धमटाडूगजाः ८९८ । तैद्विगुणाः कलिगतमासा भाज्याः । यल्लभ्यते तेन तान् र्वाजतान् कृत्वा पऋषटया ६५ भागे हुतेऽधिमासा लभ्यन्त इत्युपपन्नम् ।

 तैरधिमासैः पृथक्स्था युताश्चान्द्रमासाः स्युः । ते चान्द्रमासाः पृथग् द्विनिघ्नास्त्रिपूर्ण बाणैः ५०३ सहिताः स्वकीयेनाङ्कनृपांशेन १६९ युक्तास्त्रिभिर्भाज्याः । फलमंशाद्यं ग्राह्यम् । तानंशस्त्रिशता ३० विभज्य फलं राशयस्तदुपरि स्थाप्याः । राशिस्थाने मासौघतुल्या राशयश्व क्षेप्याः ॥ एवमसौ सपातसूर्यो भवति । तस्य भु जाँशा यदि चतुर्दशभ्य १४ ऊना भवन्ति तदा चन्द्रग्रहणस्य संभवो वेदितव्यः ।

 अत्रोपपत्तिः · ग्रहणं हि मानैक्यार्धादूने विक्षेपे भवति । चन्द्रग्रहे मध्यमं मानैक्यार्ध षट्पञ्चाशत् कलाः ५६ ।। सूर्यग्रहे द्वात्रिशत् ३२ । षट्पञ्चाशत् कलाः शरो द्वादशभिर्भुजभार्गे र्भवति । द्वात्रिशन्मिताः ससभिर्भुजभागैर्भवति । अतः स तु विक्षेपः सपातेन्दोः साध्यते । दशन्तेि यावान् विघुस्तावानेव रविर्भवति ॥ पौणमास्यन्ते तु षड्भाधिकः स्यात् । षड्भाधिकस्यापि भुजस्तुल्य एव ॥ अतः सपाताकद्विक्षेपः कृतः ॥ अतः सपातसूर्यसाधनेऽनुपातः । तत्रार्कपातयोः कल्पभगणानामैक्यं द्वादशभिः १२ संगुण्य राश्यात्मक कार्यम् । यदि कल्पचान्द्रमासेरेभि ५३४३३३००००० रेते राशयो ५४६२७७३४०१६ लभ्यन्ते। तदेकेन किमिति लब्धमेश्को

राशिः १ । शेषं त्रिशता ३० संगुण्य तेनैव हारेण भागे ह्रियमाणे ल्ब्धं पूर्णम्० । शेषं भागांशा
૨૨૭
पर्वसम्भवाधिकारः

अधश्छेदश्च : : ॥ छेदत्र्यंशेन १७८ १ ११०० ००० छेदेऽपवर्तिते जातं द्वयम् २ । शेषार्धेन शेषे २१०८२०४८०ऽपर्वातते जातं द्वयम् २ । पूर्वच्छेदस्य त्र्यंशे च शेषार्धेनापर्वातंते जाता अङ्कनुपाः १६९ । अतो द्विगुणान्मासगणात् स्वाङ्कनृपा १६९ शाधिकात् त्रिभिर्विभक्तात् फलं भागादि मासिगणतुल्या राशयश्च तत्र क्षेप्याः ॥ एवं सपातसूर्यो भवतीत्युपपन्नम् । यदुक्तं त्रिपूर्णबाणा ५०३ धिका इति । अयं कलियुगादौ पातस्य क्षेपस्तया सपातसूर्यमासार्धक्षेपश्चात्र योजित:१ । तथात्र मध्यमः सूर्यः सपात अगच्छति ॥ तेन स्फुटेन भवितव्यम् । स्फुटमध्ययोरन्तरं स्थूल किल भागद्वयम् २ । अत उक्त मनून का इति। अन्यथा द्वादशभिरेव भुजभागैर्मानैक्यार्ध तुल्यः शर उत्पद्यते । तथा गूढक्रियया फलमानीय सपातसूर्य इति नामनिर्देश: कृतः। तेन तयोबजकर्म सूचितम्। तदप्यत्र सपाता के कार्यम्। १-२३॥

 वा० वा०-अथ पर्वानयनम् । 'कलेर्गताब्दा' इति। अत्र कल्पसौरमासतुल्ये हरे कल्पाधिमासाः गुणस्तदा पञ्चषष्टितुल्ये किमिति लब्धो गुणः ॥१॥२९॥५५॥५९ द्वयं गुणे गृहीत्वा द्विगुणा इति उक्तम् । यावदधिकं गृहीतं तच्छोध्यमिति । ‘तन्ना गाङ्कगजैः सर्वाणतमिति सुगमम् 2 ।।

 मासा इति सपातसूर्यं अानीयते । तत्रैकस्मिन् मासे सपातः ॥१॥०॥४०॥१५ राशिस्थाने रूपमिति ॥ · मासतुल्या राशयः ॥ कलास्थाने ४० इदं त्रिभिः सर्वाणतं जातमंशस्थाने द्वयम् । द्विगुणास्त्रिभक्ता इति । विकलास्थाने इदम् १५ अङ्कनृपैः सर्वाणतं जातं कलास्थाने ४० अंशद्वयस्य तृतीयोंऽशोऽयम् ।  मासाः द्विगुणाः स्वाङ्कनृपांशयुक्तास्त्रिभिविभक्ता .. इति । राश्यादि रवेः शून्यत्वेन कल्पादिपातक्षेप एव मासगणजनितसपाते योज्यः स दशन्ते स्यात् । पूणिमान्तेऽपेक्षित इति कल्पादिपात एव पञ्चदशांशान् संयोज्य सपातसूर्याशाः १६८* ॥३३॥८ ध्रुवत्वेन कल्पिताः । अयं ध्रुवोऽत्र योजनीयस्तत्राचार्येणायं विलोम- गणितेन द्विगुणमासेषु योजित इति त्रिपूर्णबाणाधिका इत्युक्तम्। चन्द्रग्रहे मानयोग दलाङ्गुलान्येकविंशतितुल्यान् ि। सपातभुजांशानां चतुर्दशांशानां शराङ्गुलान्ये तन्मितान्येव । मानैक्यखण्डादल्पे शरे ग्राससम्भव इति मनूनका इत्युक्तम्। १-२३ ।

 अथ सूर्यग्रहार्थ विशेषः--

  • गृहार्धं े, युक्तस्य सपातभास्वतो भुजांशकान् गोलदिशोऽवगम्य च ॥३॥

शेयोऽकों रविसंक्रमाद्गतदिनैदशन्तनाडीनता
द्वेदां ४ शेन गृहादिनोनसहितः प्राक् पश्चिमेऽस्यापमः ।


१• कलियुगादौ पातस्य क्षेपः ५ । ३ ।। १३ सपातसूर्यमासार्धक्षेपः ० ।। १५ । २० अनयोर्योगः ५ । १८ ।। ३३ अस्माद्विलोमविधिना द्विगुणमासयोगाहस्त्रिपूर्णबाणतुल्यः क्षेपः कृतः । ९. सुरामिति कखग पु० । ३. २६८ ग पु० ॥ ኛቕረ सिद्धान्तशिरोमणौ ग्रहगणिते । अक्षांशैः खुलु संस्कृतो म्र्सलवेन्र्ास्याथ ते संस्कृताः पाताढ्याकभुजांशका यदि नगो ७नाः स्युस्तदार्कग्रहः ॥ ४ ॥ रूपं १ वियत्०पूर्णकृतान् ४०सपादान् १५ क्षिप्त्वासपाते प्रतिमासमकें। तत्सम्भवं प्रागवलोक्य धीमान् ग्रहान् ग्रहार्थं विदधीत तत्र ।। ५ ।। वा० भा० - अत्रोक्तवद्यः सपातसूर्यो ज्ञातः ॥ असौ पञ्चदशभिः १५ भागैरधिक: कार्यः ॥ यदि सूर्यग्रहणसम्भवो ज्ञातव्यः । ततस्तस्य भुजांशा यदि सपातः सूर्य उत्तरगोले तदोत्तरा यदि दक्षिणे तदा दक्षिणाः । तद्दिष्कृचिह्निता अनष्टाः स्थाप्याः । अथ रविसंक्रमात् सूर्यो ज्ञेयः । रविसंक्रमाद्यावन्तो दिवसा गतास्तावन्तो भागाः कल्प्याः ॥ गतसंक्रान्तिर् ल्या राशयश्च । ततोऽमावास्यान्तकालस्य स्थूलस्य नतघटिकाः कार्याः । तासां चतुभि – ४ भीगे हृते यल्लभ्यते तद्राश्यादिक फल ग्राह्मम् । तेन राश्यादिना फलेन पूर्वाह रविरून: कार्योऽपराह्मे युतस्तस्य सायनांशस्य क्रान्तिः साध्या ।। क्रान्त्यक्षांशानां च तुल्यदिशां योगोऽन्यदिशामन्तरमेवं ते नताँशा भवन्ति ॥ तेषां रसांशेन ६ तेऽनष्टस्थापिता भागाः संस्कृताः कार्याः । समदिशां योगो भिन्नदिशामन्तरमित्यर्थः । एवं ते भागा यदि ससभ्य७ ऊना भवन्ति तदा सूर्यग्रहणसंभवो वेदितव्यः । । अथ सपातसूर्यस्य प्रतिमासक्षेपः । यदि तस्मिन् मासे नार्कग्रहस्तदा सपातसूर्ये राशिस्थाने रूपम्। १ । भागस्थाने पूर्णम् ० । सपादाश्चत्वारिशत् कलाश्च ४० । १५ । प्रतिमासं प्रक्षिप्य संभवो ज्ञेयः । ज्ञाते संभवे स्फुटार्थं तत्र ग्रहाः कार्याः । अत्रोपपत्ति:---ये सपातसूर्यस्य भुजांशास्ते शरार्थं पृथक् स्थापिताः । अथञ्च सूर्यग्रहे शरो नत्या संस्कृतः कार्यः .॥ तदर्थं दशन्ते या नतघटिकास्ता लम्बनेनाधिकाः कार्याः । नतघटीनां चतुर्थाशः स्थूलं लम्बनम् । पञ्चभिः पञ्चभिर्घटिकाभिरेकैकः किल राशिः ॥ याः किल नतघटिकास्ताश्चतुर्थाशेन लम्बनेनाधिकाः ॥ ततः पञ्चभिर्भाज्याः । एवं कृते पूर्वघटिकाश्चतुभिभंक्ता भवन्ति । अतस्तेन राश्यादिनोनो रविः पूर्वाहें वित्रिभासन्नो भवति । पश्चिमकपाले तु युतः सन् । यतस्तत्राकदिग्रतो वित्रिभं वर्तते ॥ , एवं वित्रिभलग्नस्य क्रान्तिरक्षांशैः संस्कृता नतांशा जाताः ॥ ते यदा नतांशाः पञ्चचत्वारिंशद् ४५ भवन्ति तदा यदि त्रिज्यया परमावनति४८ ॥ ४६ लभ्यते तदा पञ्चचत्वारिंशदंशानां ज्यया २४३१ किमिति । फलं नतिः साधर्गश्चतुस्त्रिशत् कलाः ३४ ॥ ३० । एतावांश्छरो यैर्भुजभागैरुत्पद्यते ते ज्ञेयाः ॥ यदि ससत्या कलानां पञ्चदश १५ भागा लभ्यन्ते तदाभिर्नतिकलाभिः ३४ ॥ ३० किमिति लब्धा अंशाः सस चतुविंशतिःकलाश्च । एते तु नतलवानां षडंशेनोत्पद्यन्ते । अत उत्त रसलवेनास्याथ ते संस्कृता इत्युपपन्नम् । - - प्रतिमासक्षेपे तु वासना सुगमा । २३-५ । । - इति श्रीभास्करीये सिद्धान्तशिरोमणिवासनाभाष्ये पर्वसंभवाधिकारः । । वा० वा०-सूर्यग्रहे साद्धदशतुल्यं मानैक्यखण्डम् । ससांशानामङ्गुलात्मकः शरस्तन्मानैक्यखण्डतुल्यः । अत्र नतिसंस्कृतशरोऽपेक्षित इति ‘गृहार्द्धयुक्तस्ये सपात चन्द्रग्रहणाधिकारः । RR୧ भास्वत इत्यायुंध्यते। दर्शान्तोनं दिनदल पूर्वाह्न नतं त्वपराह्न दिनदलोनो दर्शान्तो नतं रविग्रहे स्यात्। नतचतुर्थाश: किल स्थूल लम्बनम् । तत्संस्कृतो दर्शान्तो मध्यकालः स्यात् । पूर्वापराह्नयोर्लम्बनमृणधनम् । पुनर्मध्यकालीनं नतं साध्यम् । इदं नतन्तु केवलदशन्तनतेन पञ्चगुणेन चतुर्भक्तेनैव तुल्यं स्यात् । मध्यकालीनन्तस्य पञ्चमांशः स्थूलं त्रिभोनलग्नार्कान्तरमिति । केवलनतस्य पञ्चगुणस्य चतुभक्तस्य पञ्चमांशो गृहीतः । सोऽपि केवलनतचतुर्थाश एव भवतीति दर्शान्तनाड़ीनताद्वदांशेन गृहादिनोनसहित इति त्रिभीनलग्नं साधितम् । अस्यापम इति त्रिभोनलग्ननतांशाः सोधिताः स्थूलाः । एवं नतांशचतुर्थाशोऽपि स्थूलैव नतिः । इयं नतिः शरे संत्कार्येति शरः स्पष्ट अङ्गलाद्यः स्यात् । अङ्गलाद्यः शरः स्वतृतीयांशोनः सपातचन्द्रभुजांशाः सपातचन्द्रभुजे खगुणांशेभ्यो न्यूने भवन्ति । 'मध्यशरः येभ्यो भुजभागेभ्यो भवति ते तु ज्ञायन्त एव । अङ्गुलात्मकनततुल्यस्य शरखण्डस्य ज्ञातव्या इति त्रिभोनलग्ननतांश अस्वांशोऽधिकोनः खलु यत्र तत्र भागानुबन्धे च लवापवाहे । तलस्थहारेण हर निहन्यात् स्वांशाधिकोनेन तु तेन भागान्। इति सूत्रेण नतांशचतुर्थांशो यावत्स्वत्र्यंशोनः क्रियते तावन्नतांशषडंश एव भवतीति सर्वमवदातम् । सूर्यग्रहे सूर्यचन्द्री समाविति सपातसूर्यः कृतः । चन्द्रग्रहेऽपि चन्द्रार्कयोरन्तरं षट्राशितुल्यमिति सपातसूर्यं एव गृहीतः शरसाम्यादिति न किञ्चिद्विरुद्धम् ।। 2-५ ।। - इति वासनावात्तिके नृसिंहकृतौ पर्वानयनम् । अथ चन्द्रग्रहणाधिकारः इदानीं ग्रहणं विवक्षुस्तदारम्भप्रयोजनमाह- . बहुफलं जपदानहुतादिके' स्मृतिपुराणविदः प्रवदन्ति हि। सदुपयोगि जने सचमत्कृति' ग्रहणमिन्द्विनयोः कथयाम्यतः ॥ १ वा० भा०- स्पष्टार्थम् ।। १ ।। १. मध्यशरमिति कख पु० ॥ , २. एम्यो इति ग पु० ॥ ३. ली० भागानुबन्धभागापवाहयोः करणसूत्रम् । ४. अत्र स्मृतिपुराणवचनानि स्नानं स्यादुष्परागादौ मध्ये होमसुराचने । सर्वस्वेनापि कर्तव्यं श्राद्ध वै राहुदर्शने ॥ अकुर्वाणस्तु नास्तिक्यात् पङ्के गौरिव सीदति । स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ॥ सन्ध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः । द्वयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् । उषस्युषसि यत् स्नान सन्ध्यायामुदिते रवी । चन्द्रसूर्योंपरागे च प्राजापत्येन तत् समम्। 5. जनेशचमत्कृतीत्यपि पाठः । . २३० सिद्धान्तशिरोमणी ग्रहगणिते । वा० वा०-अथ ग्रहणाधिकारो व्याख्यायते। मध्यमस्पष्टत्रिप्रश्नाधिकारैग्ररॆ हिणोदयास्तश्रृङ्गोन्नमनग्रहयुतिनक्षत्रग्रहयुतिपाताधिकारेषु प्रयोजनमिति ते निरूपिताः । अधुना चन्द्रसूर्यग्रहणाधिकारौ कथं निरूप्येते तत्राह ‘बहु फलं जपदानहुतादिके स्मृतिपुराणविदः प्रवदन्ति हि” इति ॥ १। इदानी ग्रहणोपयोगिनीमितिकर्तव्यतामाहसमगृहांशकलाविकली स्फुर्टी रविविधू विदधीत रविग्रहम् । समलवावयवौ तु विधुग्रहं समवगन्तुममुं च तदोक्तवत् ॥ २ ।। वा० भा० सति सम्भवे रविग्रह ज्ञातुममावास्यायां रविविधू तमश्च कृत्वा ततोऽकेन्दू देशान्तरादिस्पष्टीकरणैः स्फुटौ विधाय तिथि च कृत्वा यथोक्ततं नतकमं च ॥ तथा.कृते सति तिथ्यन्तकालिकौ तौ कायाँ तमश्च । एवं चन्द्रग्रहणं ज्ञातुं पौर्णमास्यां च । यतस्ततो । ग्रहणक्रिया । २ ।। वा० वा०-'चन्द्रग्रहण ज्ञातुं पूर्णिमान्तकालिको सूर्यग्रहण ज्ञातुममान्तकालिकौ स्पष्टी चन्द्रार्को कायौं राहुश्च कार्य* इत्याह–समगृहाँशकलाविकलौ स्फुटाविति । समलवावयवावित्यत्र भचक्राद्धान्तरितावेवेति स्पष्टम्। २ ।। इदानीमार्केन्द्वोः कक्षाव्यासार्धे आह- - नगनगाग्निनवाष्टरसा ६८९३७७ रवेरसरसेषुमहीषु ५१९६६ मिता विधोः । निगदितावनिमध्यत उच्छुितिः श्रुतिरियं किल योजनसंख्यया ॥ ३। वा० भा०-स्पष्टार्थम्। अत्रोपपत्तिः-कक्षाध्याये चन्द्रार्कयोः किल कक्षे कथिते । किन्तु व्यासौ न कथितौ । ताविदानों त्रैराशिकेन । यदि भनन्दाग्निमित ३९२७ परिधे: खबणसूर्य १२५० मितो व्यासस्तदा सार्धाद्विगोमनुसुराधिष्मिता ४३३१४९७॥३० कॅकक्षायास्तथा सहस्रगुणितजिनरामसंख्याया ३२४००० श्वन्द्रकक्षाया. क इति । फलं व्यासौ । तयोरर्धे एते श्रुती । इयं भूमध्यात् कक्षाया उच्छुिति:।। ३ ।। १. चन्द्रग्रहे ईति ग पु० । २. कार्यमिति क ख पु० । ३. अत्र भौमादिग्रहाणां नक्षत्राणाश्च योजनकणः । भौमस्य गोकुरसषण्नवसूर्यसंख्या १२९६६१९ दन्ताभ्रषण्नूपमिता १६६०३२ श्रुतिरिन्दुजस्य । पूज्यस्य नागगुणपश्चरसाद्रिभूमि नागा ८१७६५३८ श्ध सर्पाजखाब्धियमाब्धयोऽथ ४२४०८८ ॥ शुक्रस्य सूर्यतनयस्य कुससखाङ्कभूत्र्यभ्रदस्रमित २०३१९०७१ योजनकणं एवम् । नागाक्षषड्यमरसाग्निकुवेदसंख्यो ४१३६२६५८ नक्षत्रमण्डलभवश्रवणो निरुक्तः ।। चन्द्रग्रहणाधिकारः ኛቑ8 वा० वा०-कक्षासाधनयुतथा चन्द्रार्कयोयोंजनकर्णावानीय पठति। 'नगनगाग्निनवाष्टरसो' इति । अवनिमध्यत इत्यनेन भूगर्भो विवक्षितः । सर्वं गणितजातं तस्मादेव प्रवृत्तम् । तस्मादयं योजनकर्णो भूव्यासाद्धनो भूपृष्ठात्स्यात् ॥ ३ ॥ इदानीमस्य योजनात्मककर्णस्य स्फुटीकरणार्थ कलाकर्ण तावदाह मन्दश्रुतिद्राक्श्रुतिवत् प्रसाध्या तया त्रिभज्या द्विगुणा विहीना । त्रिज्याकृतिः शेषहृता स्फुटा स्याल्लिप्ताश्रुतिस्तिग्मरुचेर्विधोश्च ॥४ ।। वा० भा०-यथा ग्रहस्य शीघ्रकर्मणि कर्णः साधितस्तथार्कस्य विधोश्च पृथक् पृथङ् मन्द कर्ण: साध्यः । त कर्ण द्विगुणाया २ स्त्रिज्याया विशोध्य शेषेण त्रिज्याकृतिभा ३या । फल स्फुटः कलाकर्णो भवति । एवं विधोश्च ॥ अत्रोपपतिः-इह स्पष्टीकरणे ये मन्दनीचोच्चवृत्तपरिधिभागाः पठितास्ते त्रिज्यातुल्ये कक्षाव्यासाधे । यदा ग्रहस्य कर्ण उत्पन्नस्तदा कणों व्यासार्थ ग्रहकक्षायाः । अतस्त्रराशिकेन तत्परिणतास्ते कार्याः । यदि त्रिज्याव्यासार्ध एते मन्दपरेिधिभागास्तदा कर्णव्यासार्धे क इति ॥ एवं परिधेः स्फुटत्वं विधायासकृत् कर्णः कार्यः । स कलाकर्णः स्फुटो भवति । एतदसकृत्कर्मोपसंहृत्य सकृत्कर्मणा कर्णस्य स्फुटत्वं कृतम् । प्रथमं यः कर्ण अागतस्तमेव त्रिज्यारूपं प्रकल्प्य स्फुटः कर्णोऽत्र साध्यते । यदा किल कर्णस्त्रिज्यातो न्यूनो भवति यावता न्यूनस्तत् त्रिज्यया संयोज्य यद्यधिकी वर्तते यावताधिकस्तत् त्रिज्याया विशोध्य शेषेणानुपातः । यद्यनेन त्रिज्या लभ्यते तदा त्रिज्यया किमिति' । अनेनानुपातेन स्फुट: कर्णः सकृद्धवति। अत्र धूलीकर्मणा प्रत्यक्षप्रतीतिः । `४ ॥ * इदानी योजनात्मककर्णस्य स्फुटत्वमाह लिप्ताश्रुतिध्नखिगुणेन भक्त स्पष्टी भवेद्योजनकर्ण एवम् । वा० भा० - स्पष्टार्थम्। अत्रोपपत्तिस्त्रैराशिकेन -यदि त्रिज्याव्यासार्घ ए१ावान् स्फुटः कर्णस्तदा योजनात्मकव्यासाधे किमिति । फल भूमध्याद्ग्रहोच्छुितियोजनानि भवन्ति । ४३ । वा० वा०-भूगर्भादागतयोजनकर्णस्य स्पष्टत्वमाह-मन्दश्रुतिरिति । शीघ्रकर्णवन्मन्दकर्णः साधयितुं न शक्यते । स्पष्टमन्दकर्णगुणितस्य त्रिज्याहृतस्य मन्दपरिधेः

  • स्वेनाहते परिधिना भुजकोटिजीवे भांशैहते तु भुजकोटिफलाहुये स्तः । *त्रिज्या तथा कोटिफलेन युक्ता होना च तद्दो: फलवर्गयोगान्मूल' मन्दकर्ण इति मन्दकर्णज्ञानं तज्ज्ञाने च स्पष्टमन्दपरिधिज्ञानमित्यन्न्योन्याश्रयदोषात् १. अथवा त्रिज्यामिते शेषेऽसकृत्कर्मोत्पन्नस्त्रिज्यातुल्यः कणों लभ्यते तदेष्टशेषेण किमिति

व्यस्तत्रैराशिकेन तदेव फलम् । ۔ ۔’’ R. सि० शि० ग० स्प० २६ श्लो० । ३. सि० शि० ग० स्प० २८ श्लो० । २३२ सिद्धान्तशिरोमणी ग्रहगणिते । तस्मादसकृन्मन्दकर्णः साध्यः । तत्राचार्येण सूक्ष्मासन्नो मन्दकर्णः साधितः सकृत्प्रकारेण । त्रिज्यातुल्ये स्पष्टमन्दकर्णे शीघ्रकर्णवत्साधितमन्दकर्णोऽपि त्रिज्यातुल्य एव युक्तया भवति । मन्दोच्चनीचोध्र्वाधररेखामानं द्विगुणत्रिज्यामन्दकणेंन त्रिज्यातुल्येनोना जाता त्रिज्यैव । अतोऽनुपातः । त्रिज्यातुल्येन मन्दकर्णद्विगुणत्रिज्यान्तरेण त्रिज्यातुल्यः स्पष्टमन्दकर्णस्तदेष्टमन्दकर्णद्विगुणत्रिज्यान्तरेण क इति व्यस्तत्रैराशिकेन त्रिज्यां कृतिः शेष हृदित्युक्तम् । उच्चसमे कर्णाधिक्यं नीचसमेऽल्पत्वमपेक्षितमिति व्यस्तत्रैराशिकं कृतम् । त्रिज्यातुल्ये मन्दकर्णेऽयं , मध्यमयोजनकर्णस्तदेष्टे क इति स्पष्टम् ।। ४-४ ।। इदानी योजनबिम्बान्याह NA e A NA o /^. YA बिम्बं रवेर्द्विद्विशरतुं६९२२संख्यानीन्दोः खघ्नागाम्बुधि४८०योजनानि' ।॥५॥ 事 NN - NA o * भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकर्णभक्तम् । fn . A. - (- - . Na i - Na Na, . “A । भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभाविस्तृतिरिन्दुमार्गे ।। ६ ।। o वा० भा०-रवेर्योंजनात्मक बिम्ब मध्यम द्वियमबाणषट्कतुल्यानि ६५२२ योजनानि । इन्दोस्तु शून्यवसुवेद ४८० मितानि । अथ राहोरुच्यते । रविबिम्बं भूव्यासेन हीनं ४९४१ कृत्वेन्दुकर्णेन स्फुटेन योजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत् । फलेन भूव्यासो वजितश्चन्द्रकक्षायाँ भूभाव्यासो भवति । एतानि योजनबिम्बानि । अत्रोपपत्तिः---यस्मिन् दिनेऽर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात् तस्मिन् दिन उदयकाले चक्रकलाव्यासार्धभितेन यष्टिद्वितयेन मूलमिलितेन तत्रस्थदृष्ट्या तदग्राभ्यां बिम्बप्रान्तौ विध्येत् । या यष्टयग्रयोरन्तरकलास्ता रविबिम्बकला भवन्ति मध्यमाः ॥ ताश्च द्वात्रिशत् किञ्चिदधिकैकत्रिशद्विकलाधिकाः ३२ ।। ३१ ॥ ३३ । एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिः स्पष्टा तदा विध्येत् । तस्यैवं द्वात्रिशत् कलाः ३२ ।। ० ॥ ९ उत्पद्यन्ते । बिम्बकलानां योजनीकरणायानुपातः ॥ यदि त्रिज्याव्यासार्धं एतावत्प्रमाणं बिम्बं तदा पठितश्रुतियोजनैः किमित्येवमुत्पद्यन्ते द्विद्विशरर्तुं ६५२२ संख्यानि योजनानि । विधोस्तु खनागाम्बुधि ४८० मितानीति । अथ भूभाबिम्बस्योपृपतिरुच्यते । अर्कबिम्बब्यासाद्भूव्यासो यतोऽल्पोऽतो भूभा सूच्यग्रा भवति दीर्घतया चन्द्रकक्षामतीत्य दूरं बहिर्गच्छति । अतो भूविस्तृतेः कियत्यपचये जाते चन्द्रकक्षायां भूभाविस्तृतिर्भवतीति ज्ञानायानुपातः । यदि रविकर्णन सूर्यबि म्बभूव्यासान्तरयोजनानि ४९४१ लभ्यन्ते तदा चन्द्रकर्णेन किमिति । फलं भूव्यासस्यापचययोजनानि भवन्ति । अतस्तैर्भूव्यास ऊनीकृतश्चन्द्रकक्षायां भूभाव्यासो भवतीत्युपपन्नम् ।। ४३-६ ।। १. अत्रं श्रीपतिः-- ۔ , व्यासा रवीन्दुक्षितिगोलकानां क्रमेण तेजोजलमृण्मयानाम् । स्युयोंजनैराकृतिबाणषडुमि ६५२२ व्योंमाटवेदैः ४८० कुगजेषुचन्द्र: १५८? । सि. शे. चन्द्रग्र. ३ श्लो. चन्द्रग्रहणाधिकारः २३३ वा० वा०-रविचन्द्रबिम्बयोजनान्याह-बिम्ब रवेरिति। यदा सूर्यस्य मध्यगतितुल्या स्पष्टा गृतिस्तद्वा सूर्यबिम्बनेमिः क्षितिजे यदा लगति तस्मात् क्रूालात् द्वितीयबिम्बनेमिर्यावद्भिरसुभिः कुजे लगति तेऽसवो ज्ञातव्याः । यद्यहोरात्रासुभिः स्वीयकक्षायोजनानि तदा बिम्बोदयासुभिः किमिति बिम्बयोजनानि भवन्ति। एवं चन्द्रस्यापि। यद्वा त्रिज्यामितशलाकाभ्यां बिम्बप्रान्तौ वेध्यौ तन्मध्ये याः कलास्ता बिम्बकलाः । मध्यगतिकलाभिगतियोजनानि तदा बिम्बकलाभिः किमिति बिम्बयोजनानि । यद्वा सूर्यग्रहणकाले ग्रासाङ्गलानि गणनीयानि तेषु नतिसंस्कृतमध्यकालशराङ्कलानि क्षेप्याणि तानि रविचन्द्रमानैक्यखण्डाङ्कलानि भवन्ति। ततो मानैक्यखण्डेन केन्द्रादूवृतं कार्यम्। तत्र मध्यस्पष्टवलनसूत्रे केन्द्रान्मध्यकालीनो नतिसंस्कृतःशरो यथाशो देयस्तद्ग्राहककेन्द्रम् । ग्रस्तमग्रस्तं च रबिबिम्बं विगणय्य ग्राह्यम् । तदर्द्धेन मानैक्यखण्डकेन्द्रादेव वृत्त कार्यम् । वलनसूत्रस्थमध्यशर्राशनेमिसम्पाते चिह्न कार्यम् । तस्माच्छरान्यदिशि ग्रासाङ्कलानि देयानि । ग्रासान्तचिह्नाद् ग्राहककेन्द्रावधि यत्तद् ग्राहकार्द्धमानं तेनोनं मानैक्यॆखण्डं रविबिम्बार्द्धमानम् । तद् द्विगुणं रविबिम्बमानं चन्द्रबिम्बमानं च कलात्मकम् । स्वस्फुटभुक्तया इदं तदा मध्यगत्या किमिति मध्यमं भवति । ततो योजनानि ज्ञयानि । स्वभूभाविस्तृतिमाह-भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतमिति । रविबिम्बं तैजसं भास्वररूपाधिकरणत्वाद्दीपवत् । रविबिम्बमुद्भूतरूपस्पर्शमेव दृश्यते । सर्व पाञ्चभौतिकमिति रविबिम्बस्यारम्भकभागा अष्टी । तत्र तेजसश्चत्वारो भागाः । भूतचतुष्टयस्य च चत्वारः । तत्र तेजसः प्रधानत्वेन तैजसं रविबिम्बमिति सोमसिद्धान्तविदः प्राहुः । अन्यैरपि तेजसो विरलावयवत्वेन कियतां भूभागानामप्युपष्टम्भकत्वमास्थेयम् 1 रवेः स्वरूपद्वयम् । एकं मण्डलात्मकमन्यत्तदधिष्ठातृदेवस्वरूपम् । ‘यदेतन्मण्डलं तपति यश्चास्मिन् मण्डले पुरुषः' इति पुराणाच्च । चन्द्रबिम्बमाप्यं शीतस्पर्शाधिकरणत्वात् करकावत् । चन्द्रबिम्बेऽपि चत्वारो जलभागाश्चत्वारोऽन्यभूतचतुष्ट्यस्येत्यष्टी । जलप्राधान्याष्ज्जलमयमित्युच्यते । पृथिवीपरमाणुभिरुपष्टब्धा जलपरमाणव एवारम्भकाश्चन्द्रमण्डलस्येत्यन्ये । चन्द्रे यत्परप्रकाशकत्वं ततत्र प्रतिफलितार्ककिरणानामेवेत्यौपाधिकम् । जपाकुसुमसन्निहितस्फटिके लौहित्यमिव । अत एवाहुः 'सलिलमये शशिनिरवेदीर्घदीधितयो मूच्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहता इव मन्दिरस्यान्तः ॥ १. वृ० सं० ४ अ० २ श्लो० । सि०-३० २३४ सिद्धान्तशिरोमणौ ग्रहगणिते इति, जलमयत्वे श्रृङ्गोन्नतिरवकल्पते । वक्ष्यते चाचायोपि'तरणिकिरणसङ्गादेष पीयूषपिण्डो दिनकरदिशि चञ्चच्चन्द्रिकाभिश्चकास्ति । तदितरदिशि बालाकुन्तलस्यामलश्रीर्घट इव निजमूत्तच्छाययैवातपस्थः ॥ सूर्यादधःस्थस्य विधोरधःस्थमर्द्धं नृदृश्यं सकलासितत्वात् । दशेऽथ भाद्धन्तिरितस्य *शौक्ल्यं तत्पौणमास्यां परिवर्त्तनेन । *उपचितिमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं* व्रजतश्च मेचकत्वम् । जलमयजलजस्य गोलकत्वात्प्रभवति तीक्ष्णविषाणरूपतास्य इति । ‘सुश्रुम्नः सूर्यरश्मिश्चन्द्र' इत्यादि श्रुतिभ्यश्च जलमयत्वं चन्द्रस्य । तैजसत्वे सितोपचयापचयौ सङ्गतादित्यकरनिकरप्रसारापसारकौ न स्याताम् । प्रतिपदन्ते दिनकरदिश्येव प्रथमकलिकोदयो न स्यात् । तैजसत्वे रविबिम्बवच्चन्द्रेऽपि सितोपचयापचयौ न स्याताम् । न च ‘प्रथमां पिबते वह्निः' इत्यादिभिः सितोपचयापचयौ भवत इति वाच्यं, तेजसः पानस्यासम्भ •वात्। अत्र पानशब्देनोपभोग उच्यते देवदत्तेन ग्रामो भुज्यत इति वत् । कलाशब्देन तदुष्पचयापचयोपलक्षितः कालविशेषोऽभिधीयते । अन्यथा दर्श सकलकलानाशाभ्युपगमे चन्द्रबिम्बनाशात् ‘नवो नवो भवति जायमानो ह्नां केतुरुषसामेत्यग्रं भागं देवेभ्यो वेदधात्यायं प्रचन्द्रमाश्चरते दीर्घमायुरिति' देवेभ्यो भागदानेनाजरामर्यं चन्द्रेण प्राप्तमित्यर्थाच्छु तिविरुद्धचेत । सितस्यैवोपचयापचयौ न चन्द्रमण्डलस्येति जलमयमण्डलत्वे न कोपि दोषः । शीतस्पशपलम्भाच्चन्द्रस्य तैजसत्वे तूद्भूतस्पर्शबिम्बं न भवति। न च जलपरमाणुभिस्तेजस ऊष्मस्पर्शाभिभावाच्छीतस्पशोंपलम्भ इति वाच्यम् । । विरुद्धयोर्जलतेजसोः साम्ये चन्द्रोनुष्णाशीतस्पर्शः स्यात् । द्वयोरेकस्य बहुत्वे भूयसा स्वल्पस्य बाधः कथञ्चन स्यात् । येन चन्द्रमण्डलमुद्भूतरूपं वक्तव्यं तेन सूर्यग्रहणेऽपि तादृशं निखिल बिम्बं स्वीकार्यम्। तथा स्वीकरणेऽध:स्थितचन्द्रमण्डलेन पिहितेऽप्यकमण्डल कृष्ण न स्यात्। परमास्तमयकाले शराभावे शुक्रमण्डलपिहितार्कमण्डलावयववत्। जलादौ शुक्रमण्डलपिहितार्कमण्डल सर्वदा दृश्यत एव चन्द्रमण्डल कदाचित्सम्पूर्णमुद्भूतरूपं कदाचिदद्ध कदाचित् स्वल्पं कदाचित् सर्वमप्यनुद्भूतरूपं भवति । तेन चन्द्रण्डलमुद्भूतरूपमुद्भूतस्पर्श च न भवति । उद्भूतरूपमनुद्भूतस्पर्श च न भवति । अनुद्भूतरूपमुद्भूतस्पर्शच न भवत्यन्धकारनाशकत्वादुष्णस्पशींपलम्भाभावाच्च । अनुद्भूतरूपस्पर्श न भवति । तस्माच्चन्द्रबिम्बमाप्यं पाञ्चभौतिकम् । १ सि० शि० गी० xjo R- श्लो० । R. शुक्लमिति go go ३. सि० शि० गो० श्रृं० ४ श्लो० । ४. स्तजनमिति ग पु० । चन्द्रग्रहणाधिकारः २३५ अन्यथा श्रृङ्गोन्नतिर्न स्यात्। चन्द्रसूर्यग्रहणमपि न स्यात्। भौमादिग्रहबिम्बानि चन्द्रमण्डलवज्जलमयानीति सौरतन्त्रविदो वर्णयन्ति । पाञ्चभौतिकान्यपि जलप्राधान्याज्जलमयानीत्युच्यन्ते । सर्वेषो द्वैरूप्यमर्कमण्डलवत् ।

  • तेजसां गोलकः सूर्यो ग्रहक्षण्यम्बुगोलकाः । प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः । इति । कर्थ चन्द्रवच्छुङ्गाणि नोत्पद्यन्ते । तत्राह लल्ल:*— ऊध्वंगस्य नरदृष्टिगोचरं खेचरक्षनिवहस्य यद्दलम् । तत्सदार्ककिरणैः समुज्ज्वलं दृश्यते च तत एव सितम् । भार्गवेन्दुसुतयोरधः स्थयोर्दृश्यते यदसितं न चन्द्रवत् । तद्रवेनिकटवत्तिसूक्ष्मयोः सर्वमेव वपुरुज्ज्वलं भवेत् ॥ यथा रत्नघटमध्यस्थेन दीपेन भाभिर्घटं निभिद्य बाह्यभागेऽपि घटः सोज्वलः क्रियते तथा रविणापि निकटस्थिते बुधशुक्रबिम्बे सोज्ज्वले क्रियेते। रवेरूध्वस्थितस्य ग्रहभादेः चन्द्रवत्सूर्यग्रहणकक्तृत्वं सूर्यस्य बिम्बछादकत्वं न सम्भवत्येव । ऊध्र्वगस्य ग्रहभादेः षड्भान्तरितत्वासम्भवात् ।। सूर्यान्यदिशि छायेति प्रसिद्धम् ।

[ *रवेः षड्भान्तरितत्वासंभवात् ।। सूर्यान्यदिशि छायेति ] यथा दीपगणिते विनरदीपशिखौच्यकोटौ प्रदीपतलशडूतलान्तरं भुजस्तदा नरेण किमिति नरछाया भवति । तथा भूव्यासोनरविबिम्बकोटौौं रवियोजनकर्णतुल्यो भुजस्तदा भूव्यासयोजनतुल्यशङ्ककोटौ को भुज इति लब्धा भूभा योजनात्मिका २२०५८४ वेदाष्टबाणनखलोचनॅमिता । मात्र्तण्डमण्डलपृथुलत्वाल्लघुकन्दुकारभू मण्डलच्छाया सूच्यग्रा भवति । तत्र भूमण्डलमूले छायाविस्तृतिर्भूव्यासतुल्या भूछायान्ते शून्यं विस्तृतिः । भूमण्डलाच्छायायोजनान्ते भूव्यासतुल्यैवापचितिर्भवति । अतोऽनुपातः । एभिः २२०५८४ छायायोजनैर्भूव्यासतुल्यापचितिस्तदा चन्द्रकर्णयोजनैः किमिति चन्द्रमार्गेऽपचितिर्भवति । तत्र चन्द्रयोजनकर्णो भूव्यासेन गुणनीयः । भूव्यासोन्रविबिम्बभक्तेन रवियोजनकर्णभूव्यासघातेन भाज्यः । ‘छेदं लवं च परिवर्त्य’ इत्यनेन भूव्यासतुल्ययोर्मुणहरयोर्नाशे 'भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकर्ण भक्तम्' इत्यपचितिः । ‘भूविस्तृतिलब्धफलेन हीना' इति सम्यगुक्तम् । इयं भूछाया भानुतो भार्द्ध चन्द्रकक्षास्थक्रान्तिवृत्ते नित्यं भ्रमति । सूर्यस्तु स्वकक्षास्थक्रान्तिवृत्ते भ्रमतीति प्रागभिहितम् । सूर्यात् षड्भान्तरिता भूछायां यदा चन्द्रो विशति तदा चन्द्रग्रहणमिति लोकैरुच्यते । रवेर्भाद्धस्थ चन्द्रं सोज्ज्वलं कत्तु' प्रस्थिता रविकिरणा भूम्यैवावरुद्धाः न चन्द्रं प्रति गच्छन्तीति चन्द्रस्यादर्शनं भवति । यावच्चन्द्रमण्डलं न दृश्यते तावद्ग्रस्त१. सि० त० बि० ३ श्लो० । २. शि० धी० गो० मध्य० ४१-४२ ॥ ३. अयमंशो नास्ति ग पु० । २३६ सिद्धान्तशिरोमणौ ग्रहगणिते मित्युच्यते । भूम्या सौराष्लोकस्य कियत्यपि प्रदेशेऽवरुद्धे लब्धात्मक तम एव भूछायाशब्देनोच्यते । योऽयमन्धकारविशेषो ग्रहणावगतः श्रुतिस्मृतिपुराणेतिहाससंहितादिषु राहुरित्युच्यते । ‘तमस्तु राहुः स्वर्भानुरिति' तस्य नामानि वदन्ति । रहयति चन्द्रार्को गृहीत्वा त्यजतीति राहुः । रह त्यागे । स्वराकाशे ग्रहणकाले भातीति स्वर्भानुरिति । सर्वदा पूर्णिमान्ते ग्रहण न दृश्यते। तत्र मानैक्यखण्डाच्छराधिक्यं हेतुः । यद्यपि भानोभर्द्धिस्थितया भूछायया चन्द्रमण्डलस्य पूणिमान्ते पूर्वापरान्तराभावो भवति तथापि विमण्डस्थितस्थचन्द्रस्य क्रान्तिमण्डलस्थया भूछायया शराख्यं दक्षिणोत्तरान्तरं महदिति चन्द्रो भूछायां न प्रविशति । अतो रवेर्भार्द्धस्थोऽपि चन्द्रो न ग्रस्यते तमसा । मानैक्यखण्डाल्पशरे तु ग्रस्यत एवेति युक्तम्। ये तु चन्द्रमण्डलं तैजसमिति वदन्ति तन्मते चन्द्रहणं कथमपि न स्याद् गणितगम्यं च न स्यात् । येऽपि-- सममुडुभिरदृश्यैरङ्कितं दस्रभाद्यवियति सकलदूरे मण्डल तारकाणाम्। इति दृश्यमाननक्षत्राणि चन्द्रकक्षास्थान्येवेत्याहुः । तन्मते चन्द्रकक्षास्थभूभायां सौरमतप्रतिपादितजलमयमण्डलानामत्यल्पशराणा रवेर्भाद्धान्तरितानामुपपातान्नक्षत्रग्रहणं 'चन्द्रग्रहणं च कथं न स्यात् । अस्मन्मते तु शुक्रादिकक्षासु शन्यन्तासु तदूर्ध्वगनक्षत्रकक्षायां च भूर्भाया अभावान्न ग्रहणशङ्कावकाशः। चन्द्रादीनां योजनकर्णा इमे ॥ ५१५६६ चन्द्रस्य । बुधस्य १६६१३२ शुक्रस्य ४२४०८८ रवेः ६८९.३७७ भौमस्य १२९६६१९ गुरोः ८१७६५३८ शनेः २०३१९०७१ भचक्रस्य ४१३६२६५८ ॥ सौरमते तु अष्टेषुखेषुवसुषट्कमितोर्ककर्णश्चान्द्रः खवेदयमचन्द्रशराश्च कौजः । शून्यद्विवेदवसुवस्विनतुल्यसंख्यो बौधस्तु नेत्रवसुनन्दकृताष्टिसंख्यः । रामाग्निमङ्गलकृतार्कवसुप्रसंख्यो जैवः सितस्य रसखाभ्रशशिद्विवेदाः । अश्वाटिपाणिगजरामखनेत्रसंख्यः सौरो रवेविनिहतः खरसैश्च भानाम् ॥ इति केषाञ्चित्कृतिरियम् । एवं बिम्बयोजनान्यपि । चन्द्रस्य ४८० बुधस्य २९९, शुक्रस्य १११२ रवेः ६५२२ भौमस्य १८८५ गुरोः १६६० शनेः *२४०६ । नक्षत्रस्यापि भौमादिग्रहबिम्बसादृश्यादिबम्बकलाः प्रकल्प्य ताभ्यो भचक्रकलाभिः कक्षायोजनानि तदा बिम्बकलाभि: किमिति योजनानि ज्ञेयानि । यद्वा ग्रहनक्षत्रभेदयोगे बिम्बस्पर्शमोक्षान्तरकालं ज्ञात्वा षष्टिघटीभिश्चन्द्रादिग्रहकलास्तदैताभिः किमिति यल्लब्धं तद्द्वगुणं कृत्वा ताभ्यः कलाभ्यो ग्रहबिम्बकलाः शोध्या नक्षत्रबिम्बकलाः भवन्ति । एवं ग्रहबिम्बान्यपि साधनीयानि । तस्माच्चन्द्रव्यतिरिक्तानं भूछायान्तःपाताभावान्न ग्रहणमिति सिद्धम् । १. वाक्यमिदं ग पु० नास्ति । २. ३६ ४६ इति ग पु० । चन्द्रग्रहणाधिकारः ૨રે૭ यद्वा चन्द्रव्यतिरिक्तानां बिम्बानि तैजसान्येवेत्याचार्यपक्षे नास्ति। ग्रहणशङ्कानतर्रा श्रृङ्गोन्नतिशङ्कानतमां बुधशुक्रयोरर्कभेदयोगे सतमस्कार्कमण्डलकारित्वशङ्कापि। एवं स्पष्टशरस्य रविचन्द्रमानैक्याद्धदूनत्वे मनुष्यदृश्यभागस्फुरदसितेन चन्द्रणामान्ते रविराच्छाद्यते । यावदाच्छाद्यते तावद्ग्रहणमिति व्यवहियते । सूर्य प्रति प्रस्थिता नायनरश्मयश्चन्द्रमण्डले न स्वच्छायया घटवदसितेनावरुद्धाः न सूर्यमण्डलं गच्छन्तीति भावः ।। सूर्यग्रहणसमये चन्द्रमण्डलेनावरुद्धेऽर्कमण्डले लब्धात्मकं तम एव राहुरित्याहुः । आचायऽिपि वक्ष्यते गोले

  • राहुः कुभामण्डलगः शशाङ्कं शशाङ्कगः छादयतीनबिम्बम् । तमोमयः शम्भुवरप्रदानात्सर्वागमानामविरुद्धमेतद् ।। इत्यनेन मेघाद्यभावे यत्सतमस्कं मण्डलं चन्द्रार्कयोर्भवति तद्राहुग्रस्तमित्युच्यते । तत्र गणितगम्यचन्द्रग्रहणे यत्तमः स राहुः । चन्द्रबिम्बे सतमस्कता भूभाकृता, चन्द्रस्य भूभान्तः प्रवेशः शशाङ्कपातकारितः । गणितगम्यसूर्यग्रहणे यदपि तमः स राहुः । सूर्यबिम्बे सतमस्कता चन्द्रबिम्बकृता सूर्यस्य चन्द्रबिम्बसंयोगः शशाङ्कपातकृतः । शशाङ्कपातमेव राहुनामकं ग्रहमाहुः । गणितगम्यार्कचन्द्रग्रहणे शशाङ्कपाताख्यं राहुनिमित्तकारणमाहुः । राहुर्नाम पातः पातवशाच्छरः शरवशाद् ग्रहणम् । आहुः निमित्तकारणं राहुर्द्वयोरेवोपरागयोरिति

सौरेऽपि-- *भानोर्भाद्धं महीच्छाया तत्तुल्येऽर्कसमेऽपि वा । शशाङ्कपाते ग्रहणं कियद्भागाधिकोनकः ॥ इति ॥ अपर्वण्यपि गणितासाध्ये चन्द्रार्कग्रहणे यत्तमः स राहुः । चन्द्रार्कबिम्बयोः सतमस्कता त्वष्टा नामकग्रहकृता । अत एवाहु:-

  • सतमस्को पर्वविना त्वष्टा नामार्कमण्डलम् । उपरागपरागतं तम इन्द्वर्कमण्डलाकृतियुक्तम् ॥ इति । तथैव वदन्ति मुनयः केचित् । ‘इन्द्वर्कमण्डलाकृतिरसितत्वात् किल न दृश्यते गगन इति । ग्रहणे फलविशेषार्थ सपकारो राहुः कार्य इति विधेरर्थवादार्थ राहुस्वरूपं वर्णयन्ति । -
  • मुखपुच्छविभक्ताङ्ग भुजङ्गमाकारमुपदिश्यन्त्यन्ये । अद्धिखण्डिततनोः सूर्यस्य विषाणयोस्तीक्ष्णता भवति । चन्द्रस्य कुण्ठता दृश्यत इति सूर्यग्रहे लघु: छादकश्चन्द्रग्रहे महानित्यभिप्रायेणाहुः । कथयन्त्यमूर्तमपरे तमोमयं सैहिकेयाख्यम् ॥ इति ॥

१. सि. शि. गो. ग्र १०० श्लो. । २. सू० सि. च. ग्र. ६ श्लो. । ३. बृ० सं० ३ अ० ६ श्लो० । ४. बृ० सं० ५ अ० ३ श्लो० । २३८ सिद्धान्तशिरोमणौ ग्रहगणिते इयत्तावच्छिन्नपरिमाणराहित्यममूर्तत्वमिति । किमर्थ चन्द्रार्को ग्रसतीत्यत्र 事{Tぎ:ー हेतुमाहु 'अमृतास्वादविशेषाच्छिन्नमपि शिरः किलासुरस्येदम् । प्राणैरपरित्यक्ततं ग्रहतां यातं वदन्त्येके ॥ ग्रहणाद् ग्रहणं पक्षेण कदाचिन्मासेन साद्धमासपत्र्चकेन मासषट्केन साद्धमासषट्केन वा वर्षेण वा पक्षसहितरहितवर्षेण वा भवतीत्यनियतचारं राहुमाहुः । ग्रहणद्वयनक्षत्रानुमानेन नियतचारं च राहुमाहुः । शशाङ्कपाताख्यराहोग्रीहसप्तकातिरिक्तग्रहस्य चन्द्रार्कग्रहणे छादकत्वं न संभवतीति गणितशास्त्रविदो वदन्ति । ग्रहणे येन तमसा चन्द्रार्कावाछिन्नौ दृश्येते । स राहुरिति श्रुतिस्मृतिपुराणविद इति न कित्र्चिद्विरुद्धम् । गणितसाध्येऽपि ग्रहणे कदाचिदुत्पातेन । स्पर्शमोक्षकालादन्यत्रापि स्पर्शमोक्षौ दृश्येते । अतः एव मुनिभिः फलान्युच्यन्ते श्वेलाहीने पर्वोणि गर्भविष्पतिश्च शस्त्रकोपश्चेति' । यद्वा राहोर्वदति स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवतीति । तद्गणकेन दृग्गणितसाम्यसम्पादनपरेष्णादिष्टकाल: सर्वदा संवदत्येवेति स्फुटगणितज्ञाने यतितव्यमित्याभिप्रायिकम्। प्रकृतेरन्यत्वरूपेणोत्पातेन कदाचिद्ग्रहणगतकालवर्णग्रासमोक्षेष्वन्यथा दृष्टेष्वपि ने सुज्ञानां शथिल्यं नोचितम्। उत्पातेनाहुताशे महानशे कदाचिद् धूम एव दृश्यते नाग्निरिति सर्वत्रेदं नोचितम् । आहुताशेऽनलरूपं यस्मिन् तत्केतुरूपमेवोक्तम् । सूर्यग्रहणेऽर्कस्तु कृष्ण एव सर्वदा दृश्यते तत्रानेकवर्णवशेन फलानि श्रूयन्ते । तेनान्ये वर्णा औत्पातिका इति कल्प्यन्ते । तथैव गणितेन दशविधग्रासेषु मोक्षेषु ये ग्रासमोक्षा नोत्पद्यन्ते तेप्यौत्पातिकाः । श्र्शृंगोन्नतावपि यत्संस्थानं गणितेन नोत्पद्यते तदौत्पातिकम् । कुजस्य पञ्चविधवक्रत्वम् । अयननिवृत्तावपि प्राप्य मकरमकाँ विनिवृत्तो हन्तीत्योत्पातिकत्वमुक्तम् । अत्र मकरशब्दः सायनमकरवाचकः । नक्रादिश्च कदम्बश्च स्यातां याम्योत्तरे। सममित्यत्र नक्रशब्दवत्। एवमुत्पातेनान्यथात्वेऽपि गणितगम्योऽर्थो यथार्थं एवेति मन्तव्यम् । यथा शङ्ख पीतत्वग्रहणं लोचनगतदोषेण कस्यचित् भवति तथौत्पातहतचित्तानां केषाञ्चिदेव ग्रहणादीनामन्यथा दर्शनम् । न चोत्पाताः सर्वत्र दृश्यन्ते । यत्रैव मनुष्यानामपचारस्तत्रैवोत्पाता भवन्ति । तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः । 3अपचारेण नराणामुपसर्ग. पापसञ्चयाद् भवति । संसूचयन्ति दिव्यान्तरिक्षभौमास्तमुत्पाताः । १. बृ० सं० ५ अ० १ श्लो० । तथा च पुराणकार: - सिहिकातनयो राहुरपिबच्चामृतं पुरा । शिरच्छन्नोऽपि न प्राणैस्त्यक्तोऽसौ ग्रहतां गतः । बृ० सं० अ० १ श्लो० भट्टो० । २. बृ० सं० ४५ अ० २ श्लो० । ३. वृ० सं० ४५ अ० २ श्लो० । चन्द्रग्रहणाधिकारः २३९, मनुजानामपचारादपरता देवताः सृजन्त्येतान् । स्थलविशेषे तत्रत्य मनुष्यसमुदायादृष्टेनौत्पाताः भवन्ति सङ्घातमरणवत् । तत्प्रतिघाताय नृपःशान्ति राष्ट्रे प्रयुञ्जीत । शान्त्या तत्प्रतिघातः प्रायश्चित्ताचरणेन पापनाश इव । केतवः सहस्रसंख्याकाः ब्रह्मादिपुत्राः ग्रहवच्छरीरधारिणः कल्पायुषजीविनः सदा तिष्ठन्त्येव । देवताज्ञया यत्रापचारस्तत्राभिव्यक्तः केतुर्भवति तमुदितमिति लोको वदति । एवमेकस्यैवापचारेणाप्युत्पातो भवति । श्रृङ्गेर्णकेनेन्दु विलीनमथवाप्यवाङ्मुखमश्रृङ्गम् । सम्पूर्ण चाभिनवं दृष्ट्रवैको जीविताद्भ्रश्येदित्यादि । अलमनेन प्रसङ्गागतशाखास्कन्धगतविचारेण । - प्रकृतमनुसरामः । अस्मद्दृष्टेरावरणीभूतत्वं ग्रहणकर्तृत्वं राहोरस्त्येवेति न किचिद्विरुद्धम्। सूर्यसान्निध्यगतग्रह नक्षत्र द्रष्टुं रविकिरणाभिभूता दृष्टिर्न प्रभवति। दिवसे सन्ध्यासमये च ग्रह नक्षत्रदर्शने रविकिरणाभिभूतत्वं दृष्टेः कारणम् । रविग्रहे सम्पूर्णग्रासे नक्षत्राणि दिवसे दृश्यन्ते तत्र सम्पूर्णग्रास एव कारणम्। मणिसन्निधाने नाग्नेर्दाहकता शक्तिनाशे मणिसन्निधानकारणकल्पनवत्। ननु चन्द्रणाच्छादितं सम्पूर्णरविरस्मद्दृष्टैरभिभवाय न प्रभवति। मेघादिना छादितः कथं दिनगतनक्षत्रदर्शने दृष्टव्यभिभवाय प्रभवतीति । तत्रोच्यते । यथात्र निकटस्थितेन हस्तादिना छादितो दीपो नान्धकारं नाशयति तद्वदत्राप्यवगच्छ ॥ यद्वा वस्तुशक्तिरेवैतादृशी । वह्नदाहकत्वनाशे मणिसन्निधानमेव कारणं न स्फटिकसन्निधानतद्वदत्रापि कार्यानुरूपं सर्वत्र कारणं कल्प्यते । यस्तु ब्रह्माण्डजठरान्तगतं रविस्तमोऽनुदति स कथं स्वावरणीभूतं तिमिरस्तोमं न नाशयतीत्यत्र खनागाम्बुधियोजनाय तत्त्वं चन्द्रबिम्बस्य कारणम् । वस्तुतस्तु रविबिम्बस्य न कोप्यभिभवश्चन्द्रपृष्ठस्थः पितृभिर्यथा स्थितमेव दृश्यते देवासुरैपि यथा स्थितमेव बिम्बं दृश्यते । चन्द्रस्य शृगाकारदर्शनं क्षयवृद्धश्यादिदर्शनमप्यवास्तवम् । ग्रहाणां नक्षत्राणामस्तंगतत्वमप्यवास्तवं तेषामभिभवाभावात् । ग्रहसमागमयुद्धेप्यवास्तवे कक्षाणामूर्ध्वाधरान्तरस्य विद्यमानत्वात्। ग्रहच्छाद्यछादकत्वं मनुष्यदृष्टिगम्यम्। अत एव सूर्यसिद्धान्ते

  • भावाभावाय लोकानां कल्पनेऽयं *मयोदिता इत्युक्तम् ।

अस्तमयसमागमलक्षणं सूर्यसिद्धान्ते*ताराग्रहाणामन्योऽन्यं स्यातां युद्धसमागमौ । समागमः शशाङ्केन सूर्येणास्तमयः* सह ॥ १. सू० सि० ग्रह यु० २४ श्लो० । २. मुद्रितपुस्तके 'प्रदशिता' इति पाठान्तरम् । ३. सू० सि० ग्रहयु० १ श्लो० ४. सूर्येणास्तमनमिति मु० पु० तत्र ग्रहयुद्धभेदाश्चत्वारः । तथा च वराहः-

१आसन्नक्रमयोगाद् भेदोल्लेखांशुमर्दनासव्यैः
युद्धे चतुःप्रकारं पराशराद्यर्मुनिभिरुक्तम् । ।

लक्षणानि सूर्यसिद्धान्ते

२उल्लेखस्तारकास्पर्शी भेदे भेदः प्रकीर्यते ।
युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम् ।
अंशाहूनेऽपसव्याख्यं युद्धमेवोऽत्र चेदणुः ।

 अंशानेऽन्तरे यदा द्वावपि स्वल्पबिम्बौ तदा कूटविग्रहाख्यो भेदः । अयमपि
भेदः पराशरेणापसव्याख्यभेदान्तर्गत एव कृतः । अंशाहूनेऽन्तरे उभावपि पृथुबिम्ब
तदा समागम एव नापसव्याख्यं युद्धम् । अत एव तन्त्रोक्तम्

 आसन्नावप्युभौ दीप्तौ भवतस्तौ समागमे।
 अंशादधिकेऽन्तरे द्वावपि यदा पृथुबिम्बौ तदा समागम एव न कूटविग्रहः।
४'समागमोंऽशादधिके भवतश्चेद्बलान्वितौ ।

 अत्र बलशब्देन स्थानादिबलं न ग्राह् किन्तु रूपबलमेव ग्राह्यमिति शाकल्य
संहितायामुक्तम् । 'स्थानादिबलचिन्तात्र व्यर्था केनापि न स्मृता' । ‘प्रश्नत्रयेऽथवाप्य
स्मिन् स्थौल्यसौक्ष्म्यबलं स्मृतम्' इति । अंशादधिकेऽन्तरे यदा द्वावपि स्वल्पौ तदा
कूटविग्रह एव न समागमः । अंशान्न्यूनेऽन्तरेऽपि यदा द्वावपि स्वल्पौ तदापि कूटवि
ग्रह एव । अत एवाविशेषेणोक्तम् ।

 ‘स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहः ।। इति ।।

 फलितोऽयमर्थः । तारकास्पर्शी निमित्ते उल्लेखाख्यं युद्धम् । तारकाभेदे निमित्ते
भेदाख्यं युद्धम् । अंशुयोगे निमित्तेंऽशुविमर्श ख्यिं युद्धम् । अंशावूनान्तरयोरेकस्याणुत्वे
निमित्तेऽपसव्याख्यं युद्धम् । द्वयोरणुबिम्बत्वे निमित्तं कूटविग्रहाख्यं युद्धम् । द्वयोः पृथु-
बिम्बत्वे निमित्ते समागम एव न युद्धम् । अन्यथा युद्धसमागमसंकर इति भौमादिपर
स्परयोगस्य सप्त भेदाः भवन्ति

‘भेदे दृष्टिविनाशो भेदः सुहृदां महाकुलानां च।
उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ।
७अंशुविमर्दे युद्धानि ‘भूता शस्त्ररुक्षुदवमर्दाः ॥


१. बृ० सं० १७ अ. ३ श्लो०
२. सू० सि० ग्रहयु० १८-१९ श्लो० । मु० पु० 'उल्लेखं तारकास्पर्शादिति पा ० ।।
३. सू० सि० ग्रहयु० २२ इलो० । मु० पू० 'वतश्चेत्समागमःइति ।
४. सू० सि७ ग्रहयु० २० श्लो० ।
५. सू० सि० ग्रहयु० २२ श्लो० । मु० पू० 'कूटविग्र हो’ इति पाठान्तरम् ।
६. बृ० सं० १७ अ० ३ श्लो० । ७. वृ० सं० १७ अ. ४ श्लो० ।
. भूतांश " इति ग पु० । ९. क्षदत्रमी इति ग पु० ।


युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ।
 *द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः ॥

तत्रान्योऽन्यं प्रीतिरिति समागमफलमुक्तम् । ‘विपरीतात्मपक्षघ्नौ' इति कूट
विग्रहफलमुक्तम्।
  • युद्धं समागमो वा यद्यव्यक्तौ तु लक्षणैर्भवतः ।

 भुवि भूभृतामपि तथा फलमव्रयत्ततं विनिर्देश्यम् ॥

इति सङ्करस्य वराहेण फलमुक्तम् । 
भौमादीनां नक्षत्राणां चन्द्रेण संयोगः समागम एव न युद्धम् ।‘शशाङ्केनैवमेतेषां
मेतेषां कुर्यात्संयोगसाधनम्' । वराहोऽपि—
  • इति शशिसमवायः कीतितो भग्रहाणाम्,

 न खलु भवति युद्धं साकमिन्दोर्ग्रहक्षैः ॥

इति चन्द्रादीनां नक्षत्राणाञ्च सूर्येण कालांशाभ्यन्तरे यो योगः सोऽस्तमन
संज्ञः । न समागमसंज्ञो नापि युद्धसंज्ञः ।। सूर्यसिद्धान्ते भौमादिग्रहाणामश्विन्यादिच
क्षत्राणामन्येषाञ्चोदयास्तमनमुक्तम्

अथोदयास्तमययोः परिज्ञानं प्रकीत्यते ।
 'दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम् ।

इति, अत्राल्पतेजसामिति वदता वक्रादिग्रहक्षीणामन्येषाञ्च तेजोमयमण्डलत्व

मभ्युपगतमितप्रतीयूते। शुक्रस्यान्यापेक्षया तेजस' आधिक्यमिति कदाचिच्छुक्रस्य
दिवॉदर्शनमपि संभवति। केचित्वौपाधिक तेजो गृहीत्वाल्पतेजसामित्युक्तमित्याहुः ।
अस्मिन्नपि पक्षे चन्द्रदर्शनवच्छुक्रदर्शनं दिवापि संभवत्येव एतदुक्तं प्रसक्त्यानुप्र
सक्त्या ॥ ४३-६ ।। इदानी योजनाना कलाकरणार्थमाह—

सूयेन्दुभूभातनुयोजनानि त्रिज्याहतान्यर्कशशीन्दुकर्णः।
·भक्तानि तत्कार्मुकलिप्तिकास्तास्तेषां क्रमान्मानकला भवन्ति ॥ ७ ।।

वा० भा० - स्पष्टार्थम्- -

अत्रोपपत्तिस्त्रैराशिकेन । यदि योजनात्मकव्यासाध एतावन्ति बिम्बमानानि तदा त्रिज्या

साधे कियन्तीति फलानां चापानि लघुज्याभिप्रायेणोक्तानि ॥ ७ ॥

१. वृ० सं० १ 3 अ० ११ श्लो० । २. बृ० सं० १७ अ० श्लो० । ३. बृ० सं० १७ अ० ११ २लो० । ४. बृ० सं० १८ अ० ८ श्लो० । ५. सू० सि० उद० १ श्लो० ॥ ६. तेजसाः इति ग पु० ।। -

      सि०-३१ इदानीं प्रकारान्तरेण बिम्बकलानयनमाह

भानोर्गतिः स्वदश १० भागयुतार्धिता वा ..
बिम्बं विधोस्त्रि ३ गुणिता युगशैल ७४ भक्ता ।
तिथ्यद्रि ७१९ हीनशशिभुक्तिरिषुद्वि २५ भक्ता
नन्दाक्षि २९ युग्भवति वा विधुबिम्बमेवम् ॥ ८ ।

 वा० भा०-रवेर्गतिः स्वदशांशेन १० युताधिता च रवेः कलाबिम्बं भवति । अथ चन्द्र
गतिस्त्रि ३ गुणिता युगशैलभक्ता तद्विधुबिम्बं भवति । अथवा चन्द्रभुक्तिस्तिथ्यद्विभिः ७१५ हॉना
पञ्चविंशत्या २५ भक्ता फलमेकोनत्रिशता २९ युतं चन्द्रबिम्बं भवति ।

 अत्रोपपत्तिः--त्रिज्यातो महति कर्णे ग्रहबिम्बं लघु भवति तथा गतिश्च लघ्वी
भूमध्याद्दूरगतत्वाद्ग्रहस्य । अथाल्पे कर्णे बिम्बं पृथु गतिश्च महती । तत्रासन्नत्वात् ।
बिम्बगत्योरुपचयापचययोस्तुल्यकालत्वाद्गतेरपि बिम्बं साधयितुमुचितं भवति । तद्यथा । तत्र
त्रैराशिकुम् ॥ यदि योजनात्मिकया गत्या पादोनगोऽक्षधृतिभूमितया द्विद्विशरर्तु-६५२२ संख्यं बिम्बं
लभ्यते तदा कलागत्या किमिति । अत्र गुणकस्य द्विद्विशरर्तुसंख्यस्यैकादशभागेन ५९२ ।
55 गुणकभाजकावपर्वातंती जाता गुणकस्थान एकादश ११ । भाजके विंशतिः २० । अतो
रविगतिः सुखार्थ दशगुणा विंशत्या हिश्यते तावदधिता भवति यत एकादशभिर्मुण्यातो.
दशांशेनाधिका कृतेत्युपपन्नम् ।

 एवं चन्द्रस्य खनागाम्बुधि ४८० मितो गुगो भागहारो योजनगतिरेव
११८५९ । एतौ खनृपै १६० रपर्वार्तितौ जातं गुणकस्थाने त्रयं भागहारस्थाने चतुः
ससतिः ७४ । अत्र परमं विकलात्रितयं यदन्तरं तत् सुखार्थमङ्गीकृतम् ।

 " अथ चन्द्रबिम्बानयने क्रियोपसंहारः सुखोपायार्थं कृतः । तत्र तिथ्यद्रि ७१५ तुल्यस्य गति
खडण्स्यैकोनत्रिश २९ न्मित बिम्बखण्ड लभ्यते । गतिशेषस्य पञ्चविशत्या २५ भागे हृते बिम्बशेर्ष
कलात्रियं ३ लभ्यते । अतस्तदैक्ये द्वात्रिश ३२ न्मध्यमं चन्द्रबिम्बम् । गतेरुपचयापचयवशात्
स्फुटत्वे बिम्बस्यापि स्फुटत्वमुपपन्नम्। ८ ।

इदानी राहोः प्रकान्तरेण कलाबिम्बमाह fa YN GAN Fa

भानोगतिःशर ९ हता रविभिः १२ विभक्ता
चन्द्रस्य लोचन २ गुणा तिथि १५ भाजिता च ।
लब्धान्तर भवति वावनिभाप्रमाणं
भूभा विधुं विधुरिनं ग्रहणे पिधत्ते ॥ ९ ।।

 वा० भा०-रविगति: पश्चगुणा द्वादशभक्ता फल कलात्मकमनट स्थाप्यम्। अथ शशि
गतिद्विगुणिता पञ्चदशभाजिता । इदमपि कलात्मको फलम् । अनयोः फलयोरन्तरं भूभाबिम्ब
प्रमाणं भवति ।  इदानीं ग्रहणे छाद्यच्छादकत्वं प्रतिपादयति । भूभा विधुग्रहणे विधु छादयति रविग्रहणे तु रवि विधुश्छादयति।

 अत्रोपपतिः-अत्र क्वर्कव्यासान्तरमितानां योजनानां रविकक्षायां कलाकरणायानु
पातः । यदि गतियोजनैः ११८५& गतिकला लभ्यन्ते तदा क्वकव्यासान्तरयोजनैः
किमिति । अत्र रविगतेः क्वर्कव्यासान्तरं गुणः ४९४१ । गतियोजनानि हरः ॥ एतौ वसुबसु
नवभि ९८८ रपवर्तिती जाता गुणस्थाने पश्च ५ । हरस्थाने द्वादश १२ । फल रविगति
सम्बन्धिन्योऽपचयलिसाः ।

 अथ भूव्यासस्य चन्द्रकक्षायां लिसाकरणार्थमनुपातः । यदि गतियोजने
११८& श्र्चन्द्रगतिकला लभ्यन्ते तदा भूव्यासयोजनैः १५८१ किमिति ॥ अत्र गुणकार्धेन
गुणकभाजकावपवर्तिती जात गुणकस्थाने द्वयम् २ । भागहारस्थाने पञ्चदश १५ । । फल भूव्या
सकलाः । एताभ्यः पूर्वकलाः शोध्याः । यत उपर्युपरि गच्छन्त्या भूभाया विस्तृतिरपञ्चयिनी
भवति । शेषोपपत्तिगले सविस्तरा । ९ ॥

इदानी चन्द्रविक्षेपानयनमाह—

सपाततात्कालिकचन्द्रदोष्ज्र्या खभैः २७० हता व्यासदलेन भक्ता ।
सपातशीतद्युतिगोलदिक् स्याद्विक्षेप इन्दोः स च बाणसंज्ञः ॥१०॥

 वा० भा०-यस्मिन् काले विक्षेपः साध्यस्तस्मिन् काले तात्कालिकयोश्चन्द्रपातयोर्योगः
कर्तव्य इति साधारण्येनोक्तम् । इह चन्द्रग्रहणावगमे समकलस्य चन्द्रस्य तात्कालिकपातस्य
च योगः कर्तव्यः । तस्य दोज्य खभैः २७० गुण्या त्रिज्यया भाज्या फलं कलात्मकश्चन्द्रविक्षेपः ।
स च बाणसंज्ञः । यदि षड्भादूनः सपातचन्द्रस्तदोत्तरो ज्ञेयो यदा षड्भाधिकस्तदा।
दक्षिणो ज्ञेयः ।

 अत्रोपपत्तिः-चन्द्रो हि विमण्डले भ्रमति क्रान्तिमण्डलस्य विमण्डलस्य च यः
संपातस्तस्य पातसंज्ञा । स पातो मीनान्ताद्विलोमं गच्छति । तस्मात् पातादग्रतस्त्रिभेऽन्तरे
तद्विमण्डलं सार्धेश्चतुभिः ४ ॥ ३० भागैः क्रान्तिवृत्तादुत्तरतो भवति । पातात् पृष्ठतस्त्रि
भेऽन्तरे तैरेव भागैः ४ || ३० दक्षिणतो भवति । अथ विमण्डलगतस्य चन्द्रस्य क्रान्तिमण्ड
लेन सह यदन्तरं स याम्योत्तरो विक्षेपः । तज्ज्ञानार्थं चन्द्रपातयोरन्तरं ज्ञेयम् । तच्च चन्द्र
पातयोय गे कृते भवति । पातस्य विलोमगत्वात् । तस्य सपातचन्द्रस्य दोष्ज्र्ययानुपातः । यवि
त्रिज्यातुल्यया दोज्र्यया परम: खमुनियम २७० कलातुल्यो विक्षेपस्तदानया कियानिति। फल
मिन्दुविक्षेपः ॥ यतः पातादग्रतः षड्भं क्रान्तिवृत्तादुरतोऽन्यद्दक्षिणतोऽतः सपातशीतद्युतिगोल
दिक्क इत्युपपन्नम् ॥ १० ॥

इदानी ग्रहणे ग्रासप्रमाणमाह- -

· ܓܟ 朝 Fa ـــــــــ۔

यच्छाद्यसंछादकमण्डलैक्यखण्ड शरोन स्थगितप्रमाणम् ।
तच्छाद्यबिम्बादधिकं यदा स्याज्ज्ञेयं च सर्वग्रहणं तदानीम् ॥ ११ ।।

। वा० भा०-स्पटार्थम्।

 अत्रोपपत्तिः-रवेरग्रतो भार्धान्तरे क्रान्तिवृत्ते भूभा भ्रमति । अतः पौर्णमास्यन्ते भूभा
चन्द्रौ समौ भवतः । किन्तु याम्योत्तरमन्तरं विक्षेपतुल्यं भवति । स विक्षेपश्छाद्यच्छादक
बिम्बमध्ययोरन्तरम् । तद्यदा बिम्बार्धक्यसमं तदा बिम्बप्रान्तयोर्योगमात्र स्यात् । यदा यावता
मानैक्यार्धादूनं तावच्छाद्यबिम्बे छादकबिम्बं प्रविशति ॥ अत उक्तं तत् स्थगितप्रमाणमिति । तत् स्थगित छाद्यबिम्बादधिक यदा भवति तदा सर्वग्रहणमित्यपि सुगमम्। ११ ।

इदानी स्थितिमर्दार्धयोरानयनमाह

मानार्धयोगान्तरयोः कृतिभ्यां शरस्य वर्गेण विवर्जिताभ्याम् । ;
मूले खषटू६० संगुणिते विभक्त भुक्त्यन्तरेण स्थितिमर्दखण्डे ॥१२॥ ।

वा० भा०-स्पष्टार्थम्। •
,  अत्रोपपत्तिः—स्पर्शकाले तु बिम्बगर्भयोरन्तरं मानैक्यार्धम् । तच्च कर्णरूपं भवति ।
तत्र यः शरः सा कोटिः । कर्णकोटच्योर्वर्गान्तरपदं भुजः ॥ तच्च ग्रहकमार्गखण्डम् । तत्क्रमण
कालायानुपातः । तच्चन्द्रार्कयोः प्राग्गमनाद्भुक्त्यन्तरेण । यदि भुक्त्यन्तरतुल्यकलाभिः षष्टि
६० घटीरकेन्दू क्रामतस्तदा लब्धाभिभुजकलाभिः कियत्य इति ॥ फलं स्थित्यर्धघटिकाः ॥ परं
स्पर्शकालशराज्ञानान्मध्यग्रहणशरेणैतत् कमं कृतमतः स्थूलं स्थित्यर्धं जातम् ।

 अथ मर्दार्थमुच्यते। यदा छादकेन छाद्य समग्रे छन्ने संमीलनमान तदा बिम्बगर्भयोरन्तरे
बिम्बार्धान्तरतुल्याः कला भवन्ति । ताश्च कर्णरूपाः । तस्मिन् काले यावान् विक्षेपस्तावती
कोटिस्तयोर्वर्गान्तरपदं ग्राहकवत्र्मखण्डं भवति । तत्रापि पूर्ववदनुपातेन घटिकात्मकः कालो
मईखण्ड भवति। सोऽपि स्थूलः। १२ ।

स्थित्यर्धनाडीगुणिता स्वभुक्तिः षष्टया ६० हृता तद्रहितौ युतौ च ।
 कृत्वेन्दुपातावसकृच्छराभ्यां स्थित्यर्धमाद्यं स्फुटमन्तिमं च' ।।१३।।

 १. अत्र बापूदेवोक्त सकृत् प्रकारेण स्थित्यर्धयोरानयनं वक्ष्यमाणं मदखण्डयोरानयन
ग्रासादिष्टकालानयनञ्च

पूर्णान्तकाले विधुमार्गणो यः स बाणसंज्ञो रविशीतरश्म्योः । - 7
यदेकनाडीभवभुक्तिलिसान्तरं भवेत् तच्च विशेषसंज्ञम् ।
येन्दोरुदग्दक्षिणभुक्तिरेकघटीभवा सा शरवेगसंज्ञा ।
विशेषवर्ग: शंरवेगकृत्या युक्तो हरो बाणविशेषघातात्

लब्धस्य मानैक्यदलेन कृत्या हीनाद्धरान्मूलमनेन निध्नम् । ।
मानैक्यखण्ड शरवेगनिध्नबाणेन चैतत् पृथगूनयुतम्। "

 हरोद्धृत स्पार्शिकमौक्षिके ते घटीमुखे स्त: स्थितिखण्डके चेत्।
 संक्षीयमाणो विशिखोऽन्यथा तु ते मौक्षिकस्पर्शंभवे क्रमात् स्तः ।

इत्थच्च मानान्तरखण्डतुल्य मानैक्यखण्ड परिकल्प्य साध्ये।
स्थित्यर्धके ते किल मर्दखण्डे ज्ञेये सुसूक्ष्मे ग्रहणप्रवीणे: ।
ग्रासोनित मानदलैक्यमेव प्रकल्पय मानक्यदल कृताभ्याम् ।

  स्थित्यर्धकाभ्यां रहिते स्वकीयस्थित्यर्धके स्त: पृथगिटकाली । " वा० भा०-स्पष्टार्थम् । 

 अत्र स्पर्शकालभवशरेण कोटिरूपेण कर्म कार्यम् । एवं स्थित्यर्धमसकृत् स्फुट भव
तीति सुगमा वासना ॥ १३ ॥

 इदानीमेवं विमर्दार्धमपीत्यतिदिशति

एवं विमदर्धफ्लोनयुक्स्पातचन्द्रोद्भवसायकाम्यामू

पृथक् पृथक् पूर्ववदेव सिद्धे स्फुटे स्त आद्यान्त्यविमर्दखण्डे ॥ १४ ।।

 वा० भा० - स्पष्टार्थम् ॥ १४ ।

 इदानीमिष्टकाले भुजानयनमाह

स्पर्शाग्रतः स्पार्शिकमष्टमुक्त प्राङ्मोक्षतो मौक्षिकमत्र पूर्वेः ।

वीष्टेन निघ्नाः स्थितिखण्डकेन भुक्त्यन्तरांशा भुज इष्टकाले ॥१९॥

एवं विमर्दार्धहताः पृथक् ते संमीलनोन्मीलनयोर्भुजौ स्तः ।

 वा० भा०--पूर्वार्धं स्पष्टार्थम् । इष्टोनेन स्थितिखण्डेन गुणिता भुक्त्यन्तरभागाः कला त्म
को भुजो भवति । एवं त एब भुक्त्यन्तर्राशाः प्रथमविमर्दार्धगुणा: संमीलनभुजो भवति । द्वितीय
गुणास्तदोन्मीलने ।

 अत्रोपपत्तिः - इष्टकाले यत्र ग्राहकबिम्बमध्यचिह्नं यत्र च मध्यशराग्रचिह्न तयोरन्तरं
ग्राहकमार्गखण्ड भुज इहोच्यते । तस्यानयन त्रैराशिकेन । यदि घटीषटचा भुक्त्यन्तरकला
लभ्यन्ते तदेष्टीनस्थितिदलेन किमिति । अत्र गुणकभाजकयोः षष्टयापवर्तने कृते जाता भुक्त्यन्त
रांशा गुणकस्थाने । हरस्थाने रूपम्। एवं विमर्दार्थाभ्यां मर्दभुजौ। १५-१५३।

 इदानी कर्णार्थमाह— s

कोटिश्च तत्कालशरोऽथ कोटीदोर्वर्गयोगस्य पदं श्रुतिः स्यात् ॥१६॥

मानैक्यखण्ड श्रुतिवर्जितं सद्ग्रासप्रमाण भवतीटकाले। ।

वा० भा०--इष्टकाले यावांश्छर: सा तत्र कोटि:। कोटिभुजवर्गयोगपर्व कण: । कणोंन
मानक्यधमिष्टकाले ग्रासप्रमाण भवति ।

 अत्रोपपत्तिः – भुजोऽत्र क्रान्तिवृत्ते प्राच्यपरस्तस्माद्याम्योत्तरः शरोऽतः कोटिः ॥ तद्वर्ग
योगपदं कर्ण इत्युचितम् । 'कर्णो नाम बिम्बमध्ययोरन्तरम् । स यावता मानैक्यार्धादूनो भवति
तावद्ग्राहकबिम्बं ग्राह्रो प्रविष्टम् । अतस्तावानिष्टकाले ग्रास इत्युपपन्नम् । १५३-१६३ ।

 इदानी ग्रासात् तत्कालज्ञानमाह

ग्रासोनमानैक्यदलस्य वर्गाद्रविक्षेपकृत्या रहितात् पदं यत् ॥ १७ ।

गत्यन्तरांशैर्विहृतं फलोनं स्थित्यर्धकं स्वं भवतीष्टकालः ।

तत्कालबाणेन मुहुः स्फुटोऽग्रे वक्षेऽन्यथा वा परिलेखतोऽमुम् ।।१८।।  वा० भा०-इटग्रासेनोनस्य मानैक्यार्धस्य वर्गात् तत्कालविक्षपवर्गेणोनान्मूलं गत्यन्त
रांशेविभजेत् । फलेन स्पशस्थित्यध हीन यदि स्पाशिको ग्रासः । यदि मौक्षिकस्तदा मौक्षिक
हीनम् । शेषमिष्टकालो भवति । स च स्थूलः ।

 अथ तत्कालशरेण य आानीयते स सूक्ष्मासन्नः ॥ एवमसकृत् स्फुटः स्यात् ॥ अमुमिष्ट
कालमग्रे परिलेखादेव वक्ष्ये । -

 अत्रोपपत्तिविलोमगणितेन ॥ ग्रासोनमानैक्यार्धं कर्णस्तत्कालशरः कोटिस्तद्वगन्तरपदं
भुजः । स गत्यन्तरांशैविहृतः फलमिष्टकालस्य मध्यग्रहस्य च सावनान्तरमतः स्वस्थित्यर्धाच्छो
धितमित्युपपन्नम् ॥ १६-१८ ।।

 इदानी स्पर्शादिव्यवस्थितिमाह—

मध्यग्रहः पर्वविरामकाले' प्राक् प्रग्रहोऽस्मात् परतश्च मुक्तिः ।
स्थित्यर्धनाडीष्वथ मर्दजासु संमीलनोन्मीलनके तथैव ॥१९॥


 वा० भा०-स्पष्टार्थम् । १९ ।

  इदानों वलनानयनमाह

खाङ्का ९० हतं स्वद्युदलेन भक्ततं स्पर्शादिकालोत्थनतं लवाः स्युः।
तेषां क्रमज्या पलशिख्रिनीघ्नी भक्ता द्युमौव्र्या यदवासचापम् ॥२०॥
 प्रजायते प्रागपरे नते क्रमादुदम्यमाशं वलनं पलोद्भवम्।

 वा० भा०-यस्मिन् काले वलन साध्यं तस्मिन् काले या नतघटिकास्ता: ९० हता
श्चन्द्रग्रहे रात्र्यर्धेन भक्ता अर्कग्रहे दिनार्धेन फलमंशाः स्युः । तेषां क्रमज्याक्षज्यया गुण्या द्युञ्जीवया
। भक्ता लब्धस्य चापं पलोद्धवं वलन जायते । प्राङनते सौम्यं पश्चिमनते याम्यम्। वलनानयन
मुत्क्रमज्यया कैश्चित् कृतं तन्निरासार्थमत्र क्रमज्येति विशेषणम् । पुनरेतद्विशेषणबलादन्यत्र
सर्वत्रोत्क्रमज्याः प्राप्नुवन्ति । इदं कुतः । यैरुत्क्रमज्याविधिनैतदुक्तमिति ज्ञापकात् ।

 अत्रोपपत्तिगलाध्याये ।।२०-२० ।


१. अत्र ज्ञानराजदैवज्ञः

पर्वान्तः किल साधितो भवलये सूर्येन्दुचिन्हान्तरात
 तस्मिन् बिम्बसमागमो नहि यतश्चन्द्रः शराग्रे स्थितः ॥
तस्मादायनदृष्टिसंस्कृतविधोरानीततिथ्यन्तके
बिम्बैक्यं भवतीति किं न विहितं पूर्वैर्न विद्मो वयम् ॥

अत्र बापूदेव:-

रवीन्द्रोर्गतिविश्लेषकला एकघटीभवाः ।
यास्तथा शरवृद्धेर्वा तद्ग्रासस्य च याः कलाः ।
तद्वगैक्यहृताः स्वीयवृद्धिहासघ्नमार्गणातू ।
अासेन घटिकाद्येन तिथ्यन्तो हीनसंयुतः ।
ग्रहस्य मध्यसमयो भवेत् सूक्ष्मः सुयुक्तियुक् ।
स्वल्पान्तरत्वतो नायमर्थः प्रोक्तः पुरातनैः ।

चन्द्रग्रहणाधिकारः २४७

इदानीमायन वलनमाह‌- युतायनांशोडुपकोटिशिख्रिनी जिनांशमौव्र्या

                 १३९७ गुणिता विभाजिता ॥२१॥
युजीवया लब्धफलस्य कार्मुर्क भवेच्छशाङ्कायनदिक्कमायनम्' । 

  वा० भा०-ग्रहस्य सायनांशस्य कोटिज्या जिनांशज्यया गुण्या ह्युज्यया भक्ता फलस्य चाप
मयनं वलनं भवति । तच्च यस्मिन्नयने ग्रहो वर्तते तद्दिक् भवति ॥  अत्रोपपतिगलेि । २० है-११३ ॥

 इदानी स्फुटवलनार्थमाह--

" तयोः पलोत्थायनयोः समाशयोर्युतेर्वियुक्तस्तु विभिन्नकाष्ठयोः ॥२२॥
या शिञ्जिनी मानदलैक्यनिघ्नी त्रिज्योद्धृता तद्वलनं स्फुटं स्यात् ।
यैरुत्क्रमज्याविधिनैतदुक्ततं सम्यङ्नते गोलगर्तिं विदन्ति ।।२३।।


२. अत्र बापूदेव:- " जिनाक्षजाता पलभा ग्रहस्य कोटिज्ययास्ता त्रिगुणेन भक्ता । लब्धं पलाभां प्रविकल्प्य साध्यः पलोऽयनाख्यं वलनं मवेत् सः ।

१. अत्र लल्ल: स्पशादिकालजनतोत्क्रमशिञ्जिनीभिः क्षुण्णाक्षभा पलभवश्रवणेन भक्ता ॥ चापानि पूर्वनतपश्चिमयो: फलानि सौम्येतराणि समवेहि पृथक् क्रमेण ।

                                          शि० धी० चं० २३ श्लो०

ग्राह्यात् सराशित्रितयाद्भुञ्जज्या व्यस्ता ततः प्राग्वदपक्रमज्या । तस्या धनुः सत्रिगृहेन्दुदिक् स्यात् क्षेपो विपातस्य विधोदिशि स्यात् ।

                                          शि० धी० च० २५ श्लो०

अपक्रमक्षेपपलोद्भवानां युतिः क्रमादेकदिशां कलानाम् । कार्या वियोगोऽन्यदिशां ततो ज्या ग्राह्या भवेत् सा वलनस्य जीवा ॥

                                          शि० धी० च० २६ श्लो० 

तथा च श्रीपति- नतोत्क्रमज्याक्षगुणाभिघातात् त्रिभज्यकासादथ कार्मुकं यत् । उदक् च याम्यं च कपालयोस्तु तदाक्षमाशा वलनं वदन्ति ॥

                                          सि० शे० चन्द्र ग्र० १८ शलो०

त्रिभवनसहिताच्च ग्राह्यतो व्यस्तजीवा रचितमपमचापं संस्कृतं स्वेषुणा यत् पलवलनमनेन स्पष्टमेकीकृत स्यात् सदृशदिशि वियुक्त भिन्नदिक्त्वे कृतज्यम् ।

                                          सि० शे० चन्द्रग्रo २० इको०  वा० भा०-- तयोः पलोद्भवायनयोर्वलनचापयोः समाशयोर्योगो भिन्नाशयोरन्तरं तस्य 
ज्या मानैक्यार्धगुणा त्रिज्यया भक्ता फलं स्फुटा वलनज्या भवति । येरिदं वलनद्वयमुत्क्रमज्या
विधिनोक्त सम्यङ् न ते गोलगति विदन्तीति गोल परिभ्राम्य दिशा वलनस्योत्क्रमज्ययोपचयः
क्रमज्यया वेति तैः सम्यक् क्वापि नावलोकितमित्यर्थ: ।

 अत्रोपपतिगले सविस्तरा। इह सममण्डल द्वछुः प्राची सममण्डलादिछे नते काले
विषुवन्मण्डलप्राची यावता यतश्चलिता तावत् तद्दिक् पलोद्भवं वलनं ज्ञेयम् ॥ अथ विषुवन्मण्ड
लात् क्रान्तिवृत्तप्राची यावता यतश्चलिता तदायनं तद्दिग्ज्ञेयम् । तयोर्योगवियोगात् स्फुटमिति ॥
सममण्डलात् क्रान्तिमण्डलप्राची यावता यतश्चलिता तत् स्फुटमित्यर्थः ॥ एवं त्रिज्यापरिणतं तद
त्रानुपातेन मानैक्यार्धपरिणतं कृतम् । यतोऽत्र मानैक्यार्धवृत्ते वलनं देयम् ॥ २१३-२३ ॥

 वा० वा०-भाष्यानुक्तामधुना वलनोपपतिरुच्यते खाडूाहतमिति । युत
यनाशोडुपकोटिशिञ्जिनी इति

 वलति तद्वलनम् । सममण्डलं हि द्रष्टुः प्राची । ग्राह्यबिम्बेऽपि पूर्वापरसूत्र
व्यवहारो द्रष्टुः सममण्डलसूत्रानुसारेणैव भवति । अयं ग्राह्यमण्डलस्य पूर्वभाग
इत्यादि । क्रान्तिमण्डले गच्छतोग्राह्मग्राहकयोः स्पर्शमोक्षौ भवतः क्रान्तिमण्डलपूर्वा
परसूत्रानुसारेण । निरक्षदेशे ग्राह्यबिम्बकेन्द्र यदा नाडीमण्डलक्रान्तिमण्डलसम्पाते
तदा बिम्बे बिम्बप्रान्तनाडीमण्डलसम्पातद्वययोः सूत्रं सममण्डलसूत्रं स्यात् । एवं
बिम्बप्रान्तक्रान्तिमण्डलसम्पातद्वययोः सूत्रं बिम्बे क्रान्तिवृत्तानुसारिपूर्वापरसूत्रं
स्यात्। ग्राह्यकेन्द्राद्यत्र सममण्डलानुसारिपूर्वापरचिह्न बिम्बप्रान्ते तस्माद्यावतान्तरेण
क्रान्तिवृतानुसारिपूर्वापरचिह्न बिम्बप्रान्तगं वलितं तावद्वलनमित्यन्वर्थम्।

 निरक्षे तु नाडीमण्डलमेव सममण्डलम्। बिम्बमध्ये यावती क्रान्तिबिम्बपूर्व
प्रान्ते च यावती क्रान्तिस्तदन्तरतुल्यं बिम्बप्रान्तगतक्रान्तिमण्डलचिह्मवलनम् । नाडी
मण्डलक्रान्तिमण्डलचिह्नसम्पातगतस्य बिम्बकेन्द्रस्य क्रान्तिः शून्यैव । सायनग्राह्यस्य
बिम्बार्द्धकलायुतसायनग्राह्यस्य च क्रान्त्यन्तरमायनवलनं तत्साध्यते ।

 यदि त्रिज्या तुल्यया कोटिज्यया तत्त्वाश्वि२२५तुल्यं भोग्यखण्डं तदेष्टसायन
ग्राह्यकोटिज्यया किमिति स्पष्टभोग्यखण्ड भवति। यदि तत्वाश्विप्रमाणेनेदं तदा
ग्राह्यबिम्बार्द्धप्रमाणेन किमिति बिम्बकेन्द्रबिम्बपूर्वप्रान्तदोज्ययोरन्तरं जातम् । ततः
क्रान्तिज्यासाधनार्थमनुपातः ।

 त्रिज्यातुल्यदोज्र्यया जिनज्या तुल्या क्रान्तिलभ्यते तदा दोज्यन्तिरेण
किमिति जातं बिम्बे नाडीमण्डलप्राच्याः क्रान्तिमण्डलप्राचीवलनम् । अस्य धनुः कत्तु'
न शक्यतेऽतस्त्रिज्यावृत्ते परिणाम्यते । यदि बिम्बाद्धव्यासार्द्र इदं तदा त्रिज्या
व्यासार्द्र किमिति जातं'युतायनांशोडुपकोटिशिञ्जिनीजिनांशमौव्यगुणिता विभाजिता द्युजीवयेति ।   यथा नाडीमण्डलक्रान्तिमण्डलसम्पाते ग्राह्यबिम्ब न्यस्तमेवमिष्टद्युज्यावृत्तक्रा
न्तिवत्तसम्पाते ग्राह्यबिम्बकेन्द्रे न्यस्ते बिम्बप्रान्तगतयुज्यावृत्तसम्पाताद्विम्बप्रान्तगत
क्रांतिवृत्तसम्पातो यावतान्तरेण भवति तावदिष्टकाले बिम्बव्यासार्द्र आयनं वलनम् ।
यतो द्रष्टा द्युज्यावृत्तसंपातादबिम्बप्रान्तगानुसारेण बिम्बे पूर्वापरां मन्यते । यदाऽयनादी
ग्राह्यकेन्द्र तदा बिम्बप्रान्ते द्युज्यावृत्तापवृत्तवशेन पूर्वापरसूत्रमेकमेव भवितुमहति
द्वयोर्याम्योत्तरसूत्रैक्यात्। अयनप्रदेशादन्यत्र यथा द्युज्यावृत्तक्रान्तिवृत्तैक्ये न्यस्तबिम्ब
केन्द्रे द्युज्यावृत्तक्रान्तिवृत्तवशेन पूर्वापरसूत्रे याम्योक्तरसूत्रे च भिन्ने दृश्येते तथा
नयनादौ याम्योत्तरसूत्रं भिद्यते यतः सर्वदिशां वलनम् । अतोऽनुपातैर्वलनमायनं
साधितं तद्युक्तं परन्तु तत् त्रिज्यावृत्तीयं जातम् ।

 यदा विषुवद्वृत्तस्थं खमध्येऽर्कबिम्बं तदा भूमध्यात् खस्वस्तिकस्थग्रहकेन्द्रं
प्रति नीयमानं त्रिज्यासूत्रं दण्डवत् स्यात् । तदुपरिस्थं बिम्बं छत्रवत्सममेव स्यात् ।
यतस्तत्परितस्त्रिज्यावृत्ते' यत्र वलनज्या देया तदपि भूसममेव स्थितमतस्तत्र
यथागतमेव वलनम्। यदा किल मेषान्ते ग्रहस्तदा तत्क्रान्त्या नाडीमण्डलखस्वस्ति
कादुतरे नतं बिम्बं स्यात्। त्रिज्यासूत्र तदा कर्णरूपं स्यात्। द्युज्यासूत्र कोटिरूपम्।
क्रान्तिज्या भुजः । यथा किञ्चित्कर्णस्थित्या धृते दण्डे छत्रमपि तत्प्रतिस्पद्धिन्या दिशा
कर्णरूपं भवति। तथा वलनज्ययापि कर्णरूपिण्या भवितव्यम्।

 यत् पूर्वमानीतं क्रान्त्यन्तरं लम्बसूत्रप्रतिस्पद्धितत्कोटिरूपं जातं तस्य कर्णरूप
करणायानुपातः । यदि द्युज्याकोटद्या त्रिज्या कर्णस्तदानया क इति सर्व शोभनम्।

 निरक्षे त्वायनवलनमेव साक्षेऽक्षवशात्सममण्डलान्नाडीमण्डलभिन्नत्वेनाक्षां
वलनमुत्पद्यते। अत्रापि सममण्डलनाडीमण्डलसम्पातेऽर्कबिम्बं मुद्रिकाकारं विन्यस्य
बिम्बकेन्द्राद्विम्बा ग्रे नाडीमण्डलसममण्डलयोर्यावदन्तर तावद्वलनमाक्ष परमम् । यथा
नाडीमण्डलात् क्रान्त्यन्तरे द्युज्यावृत्तं निबद्धं तथा शङ्कतलाग्रसंस्कारजन्यभुजान्तरे
सममण्डलादुपवृत्तं कल्प्यं तदपि भांशैरङ्क्यम् । बाहुवर्गोनत्रिज्यावर्गस्य पदं तस्मिन्
वृत्ते द्युज्यावद्व्यासाद्ध स्यात् ।

 निरक्षे तु पलभाया अभावात् सर्वदा क्रान्तिज्यातुल्य एव भुज इति यदेव
द्युज्यावृत्तं तदेवोपवृत्तं स्यात् । सममण्डलनाडीमण्डलसम्पाते सममण्डलमेवोपवृतम् ।
नाडीमण्डलं द्युज्यावृतम् । अत्रापि द्युज्यावृत्तोपवृत्तैक्ये बिम्बं विन्यस्य बिम्बाग्रे
यावदन्तरमुष्पवृत्तयुज्यावृत्तयोस्तावदाक्ष वलनम् । यतो निरक्षस्थो द्युज्यावृत्तानुसारेण
बिम्बे पूर्वापरां मन्यते।

 साक्षदेशस्थस्तु स्वोपवृत्तानुसारेण मन्यते । तदिष्ह साध्यते । द्युज्यावृत्तोप
वृत्तयोर्यां प्राक्पश्चिमसम्पातौ तयोज्यवत्रिबद्ध यत्सूत्रं द्युज्यावृत्ते उपवृत्ते च तावती
नतासु ज्या भवति। तावदियं साध्यते ।

१. वृत्तमिति क ख ग पु० ।

 सि०-३२  या साधिता नतासुज्या सा त्रिज्यावृत्तेऽतो द्युज्यावृत्ते परिणाम्यते । यदि
त्रिज्यावृत्ते नतासुज्या तदा द्युज्या वृत्ते केति द्युज्यावृत्तोपवृत्तयोस्तुल्यैव नतासुज्या
या सा जाता । सममण्डलवशेन दक्षिणोत्तर (याम्योत्तर ?) वृत्तक्षितिज्यासङ्गमे
भवति । अयं सङ्गमः समसंज्ञः । एवमक्षांशकैर्वृत्तं समाख्यात् परितो न्यसेत् । तदपि
भांशैरङ्कयम् । समकीलकयोः प्रोक्तं तथा याम्योत्तरं चलं कृत्वा खेटोपरि न्यसेत् ॥
यैरंशैयम्यिोत्तरवृत्तादुष्पवृत्ते नतं भवति तैरेव ध्रुवादप्यक्षवृत्ते नतं भवति । पूर्वानुपातेन
यावती द्युज्यावृत्ते नतासुज्या सिद्धा तावती उपवृत्ते नतांशज्येति सिद्धम् । तत उपवृत्त
व्यासार्द्र इयं तदाऽक्षज्याव्यासार्द्र केति द्युज्या व्यासाद्धीनुसारेण । चापीकरणार्थ
त्रिज्यावृत्तपरिणामः । द्युज्या व्यासाठें इयं तदा त्रिज्या व्यासार्ढेकेति द्युरात्रनता
दाक्षं वलनं भवति । पुनस्त्रिज्यावृत्ते इदं तदा बिम्बव्यासाद्धे किमिति कर्त्तव्यं तन्न
कृतं यतस्तत्र वलनं न दत्तं मानक्याद्धं देयमस्तीति ।

 यद्वा समकीलकद्वयप्रोतचलयाम्योत्तरवृत्ते ग्रहोपरि न्यस्ते खाद्धंद्येरंशै
श्चलयाम्योत्तरवृत्तं सममण्डले लगति । तॆऽशाः समवृत्ते नतांशाः ज्ञेयाः । समवृत्तनतां
शज्याक्षया परिणता कृतयुज्यानुपातात्पलजं सम्यग्वलनं भवति । यद्वा दिनाद्धतुल्य
.. नतघटीभिर्नवत्यंशास्तदेष्टाभिः किमिति स्थूलनतांशा भवन्ति । तज्ज्याक्षज्या परिणता
कृतद्युज्यानुपाताक्षजं स्थूल वलनम्।

 यद्वा ध्रुवाज्जनितलवान्तरे अपमण्डलयाम्योत्तरा कदम्बसंज्ञा । ध्रुवाज्जिन
लवान्तरे वृत्तं कार्यम् । कदम्बद्वये' प्रोतचलयाम्योत्तरवृत्ते ग्रहोपरि कृते द्वन्द्वान्ताच्चा
ल्यन्तेंऽशैर्यैस्तैरेव चलति । ध्रुवाज्जिनवृत्ते तदंशानां · तत्र ज्याक्रान्तिशिज्जिनी सैवा
यनवलनम् । अथवा परितः खेटात् खाङ्कभागान्तरे त्रिज्यावृत्ते न्यस्ते विषुवत्समवृत्त
योरन्तरमाक्षं वलनम् । विषुवक्रान्तिवृत्तयोरन्तरमायनं ज्ञायते ।

 यद्वा समध्रुवकदम्बानामुपरि द्युचरान्त्रयेत्सूत्राणि वृतरूपाणि वलने स्तस्त
दन्तरे। एवं बहुभिः प्रकारैर्वलनवासनामाचार्यों गोले प्रतिपादयिष्यते। तत्रायन
दिक्कमायनवलनम् । प्राङ्नते सौम्यं पश्चिमघ्नते याम्यमाक्षं वलनं गोलोपरि प्रत्यक्षं
दृश्यते । यत्र क्रान्तिवृत्तसमवृत्तसम्पातस्तत्र परमं स्पष्टवलनम् । अग्रतः पृष्ठतस्तस्मात्
क्रान्तिवृत्ते त्रिभेऽन्तरे तयोर्याम्योत्तरैकत्वात् तत्र नो वलनं स्फुटम् । यदा क्रान्ति
वृत्तमेव यस्मिन् देशे समवृत्तं भवति तदा तस्मिन् देशे स्पष्टवलनाभावः ।

 अयनाक्षवलनयोस्तुल्ययोर्दिगन्यत्ववियोजनेन शून्यशेषत्वात् क्रमज्या · वलनं
साध्यम् ।' गोलोपरि क्रमज्यारूपमेव वलनं दृश्यते नोत्क्रमज्यारूपं वलनम् ।
‘उत्क्रमज्या यतो बाणः शिञ्जिनी तु क्रमज्यकेति ।' यत्र किल वृषभान्तक्रान्ति
तुल्योऽक्षस्तत्र वृषभान्तस्थोऽर्को दिनाद्धं खस्वस्तिके भवति तदा क्रान्तिवृत्तं च
१. द्वय इति ग पु० । 
२. गोले परि इति ग पु० । 

दृङ्मण्डलाकारं स्या|त्सत्रिभोऽकर्णो राशिपञ्चकं सिहान्तः स च स्वाहोरात्रक्षितिजे
सम्पाते भवति। तस्मादायनवलनं प्रत्यक्ष सिहान्ताग्रासमं दृश्यते । तावदेव स्पष्टवलनं
खमध्यस्थितत्वेनार्कस्याक्षवलनाभावात् ।

 क्रमज्यां विना नेदमग्रारूपं वलनं सिद्धयति । अतो द्युज्यानुपातोऽप्या
वश्यकः । यद्वा यत्र देशे जिनभागेभ्योऽल्पाक्षांशास्तत्र देशेऽक्षज्यामेव क्रान्तिज्यां
प्रकल्प्य तस्याः क्रान्तिज्यातो विलोमेनाकः साध्यः । स यावान् राश्यादिर्भवति
तदकद्राशित्रयं शोध्यम् । यदवशिष्यते राश्यादिस्तत्तुल्योऽकर्गे यदा तत्र देशे पूर्व
क्षितिजे भवति तदा स्पष्टवलनाभावः । -

  ल्याक्षाशदेशे कुम्भान्तार्के पश्चिमक्षितिजस्थे समवृत्तक्षितिज
सम्पातात् कुम्भान्ताहोरात्रवृत्तक्षितिजसम्पातं यावदाक्षं वलनम् ।

 कुम्भान्ताहोरात्रक्षितिजसम्पातात्समवृत्तानुकारिक्रान्तिमण्डलक्षितिजसम्पातं
यावदायन वलनं स्यात्। एवं तत्रैव देशे। सिहान्ताकें पूर्वक्षितिजस्थे स्पष्टवलनाभाव:।

 नोत्क्रमज्यया स्पष्टवलनाभावः स्यात् । यत्र देशे षद्षष्टिभागाः पलस्तत्र
मेषादौ क्षितिजस्थे सर्वेऽपि `ौराशयः क्षितिजस्थाः भवन्ति । तदा गोले निबद्धं क्रान्ति
वृत्तमेव क्षितिजं भवतीति भावः ।

 तदा मेषादौ 2वृषभादौ मिथुनादी वा स्थिते रवौ परम त्रिज्यातुल्यमेव
स्पष्टवलनं स्यातू । यतः क्रान्तिवृत्तप्राची उत्तरां गता ।
 ' ' . अङ्गरसभागाक्षांशदेशे यदा मेषादावुदितोऽर्कस्तदा तत्रत्य सममण्डलमेवोपवृत्तं भवति । तत्र द्युज्यावृत्तोपवृत्तैक्ये रविबिम्बकेन्द्रे न्यस्ते त्रिज्यावृत्तं °याम्योत्तरवृत्तमेव जातमतस्त्रिज्याग्रे उपवृत्तमधः स्वस्तिके लग्नम् ।

 मेषादौ द्युज्यावृतं नाडीमण्डलमेव । तयोरन्तरांशा अधःस्तनयाम्योत्तरवृत्ते
६६ अक्षवलनम् ।

 नाडीमण्डलरूपद्युज्यावृत्ताद्विम्बकेन्द्रातू त्रिज्याग्रगतक्रान्तिवृत्तचिहूं मिथुना
न्तयावत्परमक्रान्त्यंशा अायनं वलनं, नवतितुल्यं स्पष्टवलनम् ।

 तत्र देशेऽक्षज्या ३१४० मेषादिगे रवौ द्युज्या ३४३८ चरासवः ०॥० क्षिति
जस्थेऽकें नतघटिकाः १५ वृपादिगे द्युज्या ३३३६ चरासवः १६७० नतघटिकाः १९॥३८
अायनवलनचापांशाः २१॥४ आक्षवलनचापांशाः ६८५६ स्पष्टवलनस्य नवतितुल्याः ।

 मिथुनाग्रे द्युज्या ३३१८ चरासवः ३४६५ नतघटिकाः २४२७ अयनांशाः
१२||३२ आाक्षस्य ७७॥२८ स्पष्टस्य ९० क्षितिजे यत्र क्रान्तिमण्डलावयवे ग्रहस्तस्मात्
त्रिज्यावृत्तं कार्यम् । तस्य ग्रहस्य द्युज्यावृत्तं ज्ञेयमग्रा च ज्ञेया । समवृत्तादग्रान्तरे
सर्वत्रोपवृत्तं कल्प्यम् । क्षितिजस्थग्रहकेन्द्रात् त्रिज्याग्रे यावदुपवृत्तात् द्युज्यावृत्तं

१. राश्य क ख पु० श य इति ग पु० च । २. अयमंशः क ख पु० नास्ति ।
३. भाभोत्तर इति क ख पु० पाभोत्तर इति ग पु० च । तावदाक्षं द्युज्यावृत्तक्रान्तिवृत्तयोरन्तरं तत्रायनं वलनम् । उपवृत्तात्क्रान्तिवृत्तावधि स्तस्मिन् त्रिज्यावृत्ते स्पष्टवलनम् ।

 ततो द्युज्याऽनुपातो युक्तः । तस्मात्क्रमज्यया युक्तं नोत्क्रमज्येति ‘यत्खस्व स्तिकगे रवौ इति । यत्राक्षोऽङ्गरसा इति सम्यग् वदिष्यति । भाष्ये सर्वमेवं स्फुटमुक्तम् ।

 सुर्यसोमवषिष्तधिसिधन्तेषु वलनं दृक्कर्म चोत्क्रमज्यया कार्यमिति नोक्तम् । एवं शाकल्ये उत्क्रमज्यया प्रतीयते वलनसाधन, तदपि सौरभाष्येऽस्माभि: क्रमज्यापर सम्यग् व्याख्यातं युक्तत्वाद् बहूनामनुग्रहस्य न्याय्यत्वाच्च ।

 केचिदायनवलनानयने शरसंस्कृतां क्रान्ति परमां गृहन्ति तदप्ययुक्तम्। बिम्बमध्यात् स्पष्टवलनाग्रीपरिगतं सूत्र क्रान्तिवृत्तप्राचीपरिलेखे तस्याः कोटिवच्छर दानं न स्यात् । तन्मते विमण्डलप्राचीसिद्धति वलनाग्राच्छरदानं कोटिवत्कथभपि युक्तं न स्यात् । अत एव वक्ष्यते ‘तत्रापमण्डलं प्राची तस्या याम्योत्तरः शरः इत्यत्र ।

 केचित्तु ध्रुवाभिमुखं शरं मन्यन्ते तदप्ययुक्तम् । यदि क्रान्तिसूत्रे शरस्तदा। ध्रुवाभिमुखः स्यात् । निरक्षे ध्रुवः क्षितिजस्थस्ततो ध्रुवाभिमुखशराग्रस्थो ग्रहः क्षितिजं कदापि न जह्यादित्यायनदृक्कर्मसाधनं दत्तजलाञ्जलिः स्यात् । स्पष्टवल नाग्रचिह्नात् स्पर्शमोक्षशरौ कोटिवन्न देयौ, तत्पक्षे ध्रुवसूत्र एव नेयौ । मध्यशरोऽपि स्पष्टवलनसूत्रे न देय इत्यापद्यत ।

 ग्रहनक्षत्रादेः क्रान्तिवृत्तस्थानचिह्नमुन्मण्डले यदोदेति न तदा ग्रहनक्षत्राद्यु दयस्तस्य कदम्बाभिमुखः शराग्रे स्थितत्वात् । क्रान्तिवृत्तग्रहचिह्रोदयात् कालान्तरेण ग्रहोदयदर्शनं शरस्य कदम्बाभिमुखत्वमाक्षिपति । ग्रहगोले क्रान्तिमण्डले विमण्डले च ग्रह दत्वा विमण्डलस्थग्रहोपरि द्युज्यावृत्ते बद्ध दृक्कमोंपपतिबलैिरपि बुध्यते।

 एवं क्रान्तिवृत्तग्रहस्थानं खगोलोन्मण्डल यावन्नीयते तावद्विमण्डलस्थो ग्रहो नामित उन्नामितश्चायनपृषत्कयोरेकभिन्नकुकुभोदृश्यते । ध्रुवाद्विमण्डलस्थितग्रह प्रति नीयमानं वृत्ताकारं सूत्रं क्रान्तिवृत्ते लगति तत्र कृतदृक्कर्मको ग्रहः ।

 क्रान्तिवृत्तग्रहस्थानदृक्कर्मदत्तग्रहस्थानयोरन्तरं क्रान्तिवृत्ते भुजः ।। क्रान्तिवृत्त ग्रुहस्थानविमन्मद्सस्यग्रुहकेन्द्रयोरमन्थरम् तिर्यग्गणितागतशरः कर्णः । दृग्ग्रहस्थानविमण्ड स्थग्रहयोन्तरं क्रान्तिसंस्कारयोग्यः स्पष्टशरः कोटिः । ग्रहस्य मध्यमक्रान्त्यग्रे यत् द्युज्यावृत्तं तस्य शराग्रस्य च यदन्तरमृजु* सैवेयं कोटिः । कदम्बद्वयं ज्ञात्वा कदम्ब द्वयसूत्रे क्रान्तिवृतस्थग्रहोपरि नेये। एवं ध्रुवसूत्रेऽपि क्रान्तिवृतस्थग्रहचिह्नोपरि नेये च । ततो यदि गणितागतशरो याम्यस्तदा याम्यकदम्बसूत्रे देयः, यदोतरस्तदोत्तरे। एवं कदम्बसूत्रगतशराग्रस्य ध्रुवसूत्रेण यावदन्तरं तावदादायनम् दृक्कर्मेति स्पष्टम् । गोले यद्बद्धं क्रान्तिवृत्तं तस्य केन्द्रं कदम्बः । नाडीमण्डलस्य


१. नाप्यत्वाच्चेति ग पु० पाठः। । २. मृतु इति ग पु० ।  केन्द्र ध्रुवः । स उत्तरकदम्बाज्जिनलवैरधो दक्षिणकदम्बादुपरि भवति । सममण्डलकेन्द्रं समसंज्ञकः । स उत्तरध्रुवादधो दक्षिणध्रुवादुपर्य्यक्षांशैर्भवति । कदम्बात्परितो जिनांशैजिनवृत्ताख्यं कार्यम् । ध्रुवात् परितोऽपि जिनांशैः कदम्बभ्रमाख्यं वृत्तं कार्यम् । एवमक्षांशकैः समाख्यात्परितोऽक्षवृत्ताख्यं च कार्यम् । क्रान्तिवृतग्रहस्थानचिन्हातू समध्रुवकदम्बानामुपरि सूत्राणि वृतरूपाणि नेयानि । तत्र कदम्बानामुपरि सूत्राणि वृत्तरूपाणि नेयानि । तत्र कदम्बसूत्रे क्रान्तिवृत्तग्रहस्थानचिन्हाद्गणितागतशरो देयः । ध्रुवसूत्रे स्पष्टशरो देयः । शराग्रस्थितद्युज्यावृत्ते अायनं दृक्कर्म भुजः ।। क्रान्तिवृत्तग्रहस्थानचिह्नात् । कदस्बपर्यन्तं त्रिज्या कर्णः ।। क्रान्तिवृत्तग्रहस्थानाद् ध्रुवपर्यन्तं ज्यारूपं सूत्रं कोटिः । कदम्बध्रुवसूत्रयोरन्तरमायनवलनज्या भुजः । ध्रुवसमसूत्रयोरन्तरमक्षवलनम् ।। क्रान्तिवृत्तग्रहस्थानाद् ध्रुवपर्यन्तं ज्यारूपं सूत्रं कोटिः । अाक्षं दृक्कर्म भुजः । स्पष्टशरः कोटिरिति । एवं सर्वोऽपि वलनवासनाप्रपञ्चो दृक्कर्मवासनायां योजनीयः' ।

 ननु क्रान्तिवृत्तकेन्द्रत्वं प्राप्तः कदम्बः स्थिर एव सर्वदा याम्योत्तरवृत्ते स्यात्ततो भ्रमति गोले । स मकरादिर्यथा यथा तथा तथा भ्रमत्येष: कदम्बो निजमण्डल इत्यनेन स चायुक्त इति चेन्न । अत्र कदम्बभ्रमणं तत्सूत्रभ्रमणपरम् । यद्वा वासनाभेदकथनार्थमीदृश एकः कदम्बोऽन्यः पारिभाषिक इति कदम्बद्वैविध्यं स्वीकृतमिति न कोऽपि दोषः। अत एवास्माभि: सौरभाष्ये पारिभाषिककदम्बसूत्रे शरो देय इत्युक्तम्। कदा ध्रुवात् कदम्ब उपर्यंधो भवतीति प्रतिपादनार्थ तत्कालयाम्योत्तरस्थराशिचिह्नान्नवतिभागान्तरे याम्योत्तरवृत्ते कदम्ब इत्यन्यः कदम्बः स्वीकृतः । एवं वलनवासनागोले वासनाभाष्ये प्रतिपादिता सा 2युतवेत्युपरम्यते ॥ २०-२३।

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेरधिकृति3श्चन्द्रग्रहाख्या गता ॥
 इति नृसिहकृतौ चन्द्रग्रहणम् ॥

इदानीमङ्गुललिसार्थमाह--

त्रिज्योद्धृतस्तत्समयोत्थशङ्कुः
सार्धद्वि २ । ३० युक्तोऽङ्गुललिप्तिकाः स्युः ।
स्थूलाः सुखार्थ युद्लेन भक्तम्
समुन्नतं साधयामा २ । ३० न्वितं वा ।। २४।


 वा० भा०-मध्यग्रहणकाले ग्रहस्य त्रिप्रश्नोक्त्या शङ्कः साध्यः ॥ स शङ्कस्त्रिज्यया भक्तः । फलं सार्धद्वियुक्तमङ्गुललिसिका भवन्ति । अथवोन्नतघटिका ग्रहस्य दिनार्धघटीभिर्भक्ताः फलं सार्धद्वियुक्त सुखार्थ स्थूला अङ्गुललिसिका भवन्ति ।

 अथ्रोपपत्तिहि -- गगनमध्यस्थं यद्ग्रहबिम्बं तस्य निखिलकरनिकरपिहितपरिधित्वात् किंचित् सूक्ष्म दृश्यते। अथोदये क्षितिजस्थ भूव्यवहिततत्करनिकरं विशालमिव प्रतिभाति' । तत् सूक्ष्मत्वं विशालत्वं चोपलब्ध्या बुद्धिमद्भिः कल्पितम् । तच्च गगनमध्ये सार्धत्रिकलं ३ ॥ ३० । उदये सार्धद्विकल २ । ३० अङ्गुल कल्पितम्। अवान्तरेऽनुपातेन । यदि त्रिज्यातुल्ये शङ्कावङ्गुललिसान्तरं रूपं १ लभ्यते तदेष्टेन किमिति । फलं सार्धद्वियुक्तमङ्गुललिसिकाः स्युरित्युपपन्नम् । अथवा स्थूलोऽनुपातः । यदि दिनार्धतुल्याभिरुन्नतघटिकाभी रूपं* लभ्यते तदेष्टभिः किमिति ॥ २४ ।

 इदानी वलनादीनामङ्गुलीकरणमाह -

आभिर्विभक्ता वलनेषुबिम्बदोश्छन्नलिप्ता स्युरथाङ्गुलानि ।
शरा यथाशा ग्रहणे खराशोश्चन्द्रग्रहे व्यस्तदिशस्तु वेद्याः ।। २९ ॥

 वा० भा०—आभिरङ्गुलकलाभिर्वलनविक्षेपबिम्बच्छन्नभुजकोटिकर्णा भजय: । फलान्यङ्गुलानि भवन्ति । इह रविग्रहणे शरा यथागतदिश एव । चन्द्रग्रहणे तु व्यस्तदिशो ३तव्य: ।

 अत्रोपपत्तिः-अङ्गुलकरणे तु कथितैव । शराग्रे हि चन्द्रः शरमूले भूभाऽतश्चन्द्रविक्षपादन्यदिशि भूभा वर्तते । तत्स्थानज्ञानार्थं चन्द्रग्रहणे व्यस्तदिशः शरा वेद्या इत्युपपन्नम् ॥ २५ ।

 इदानी परिलेखमाह--

ग्राह्यार्धसूत्रण विधाय वृत्तं मानैक्यखण्डेन च साधिताशम् ।
बाह्येऽत्र वृत्ते वलनं ज्यकावत् प्राक्चह्वतः स्पर्शभवं हिमांशोः ॥२६॥
सव्यापसव्यं खलु याम्यसौम्यं मौक्ष तदा पश्चिमतश्व देयम्।
रविग्रहे पश्चिमपूर्वतस्ते विक्षेपदिक्चह्वत एव माध्यम् ॥ २७ ।।
सूत्राणि केन्द्राद्वलनाग्रसत्तान्यङ्कयान्यतः स्पर्शविमुक्तिबाणौ ।
ज्यावन्निजाभ्यां वलनाग्रकाभ्यां देयौ यथाशावथ मध्यबाणः ॥२८॥


१. अत्र श्रीपति: -

द्रटा महीव्यासदलेन यस्मात् समुच्छितस्तिष्ठति भूमिपूछे।
नभस्थभानोर्निकटस्ततस्तं प्रभाकरं सूक्ष्ममवेक्षतेऽसौ ॥
पिधीयते भानुवपुर्मयूखै: समन्ततः पङ्कजकणिकेव।
तत्केसरैरम्बरमध्यवर्ती निरीक्ष्यते तेन च सूक्ष्ममूर्तिः ।
वसुन्धरागोलनिरुद्धधामा दूरस्थितोऽयं सुखदृश्यबिम्बः ।
महीजवृत्तोपगतो विवस्वानतो महानू भात्यरुणो विरश्मिः ॥


२५५
चन्द्रग्रहणाधिकारः


केन्द्रात् प्रदेयो वलनस्य सूत्रे' तेभ्यः पृथग्ग्राहकखण्डकेन ।
वृत्तैः कृतैः स्पर्शविमुक्तिमध्यग्रासाः क्रमेणेवमिहावगम्याः ॥ २९ ।।

 वा० भा०--समायामवनौ ग्राह्यार्धप्रमाणेन सूत्रेणेटस्थानकल्पितबिन्दोवृत्त लिखित्वा तस्मादेव बिन्दोमनैक्यखण्डप्रमाणेन सूत्रेणान्यद्वृत्तं कृत्वा तस्य बिन्दोरुपरि प्राच्यपरं याम्योत्तरं च सूत्रं खटिकाया रजसोच्छाद्य रेखे कायें । अथ मान्क्यार्धवृत्ते वलनं देयम् । तत्र चन्द्रस्य स्पाशिर्क प्राचीचिह्मतो, मौक्षिक प्रतीचीचिहुतः । रवेस्तु स्पाशिर्क प्रतीचीचिह्मान्मौक्षिक प्राचीचिहुतः । अथ मध्यवलनं यदि विक्षेपो दक्षिणतो देयस्तदा दक्षिणचिहाद्यदोत्तरतस्तदोत्तरचिह्नेत् । तत् कथं देयमित्याह । सव्यापसव्यं खलु याम्यसौम्यमिति । यदि याम्यं वलनं तदा सव्यक्रमेण प्राचीचिहुाद्याम्यं दक्षिणचिह्मात् पश्चिमं पश्चिमचिह्मादुतरमुत्तरचिहुातू पूर्वमिति सव्यम् ॥ इतोऽन्यथापसव्यम् । तच्व वलनं ज्यावद्देयं न धनुर्वत् ॥ एवं वलनानि दत्वा केन्द्राद्वलनाग्रगतानि सूत्राण्यडूयानि । अथ स्पर्शवलनाग्रात् स्पाशिको मोक्षावलनाग्रान्मौक्षिको विक्षेपो देयः स च ज्यावत् । अथ मुध्यविक्षेपः केन्द्राद्वलनसूत्रे देयः । तेभ्यः शराग्रचिह्रोभ्यो ग्राहकार्धप्रमाणेन सूत्रेण वृत्तान्युत्पाद्य स्पर्शमुक्तिमध्यग्रासा वेदितव्याः ।

 अत्र वासना । मानैक्यार्धवृत्ते ग्राहकवृत्तस्य मध्यं यदा मवति तदा ग्राह्यग्राहकयो बिम्बप्रान्तौ संलग्नौ भवतोऽतो मानैक्यार्धवृत्तं बहिलिखितं तच्च दिगङ्कितं तत्र या प्राची सा सममण्डलप्राची । ततस्तस्या वलने दत्ते या केन्द्राद्वलनाग्रगा रेखा सा क्रान्तिवृत्तप्राची । एवं सर्वदिशां वलनम् । अथ वलनसूत्राज्ज्यावद्विक्षेपः । यतः क्रान्तिवृत्तप्राच्या विक्षेपो याम्योत्तरः । एवं स्पर्शमोक्षयोः किल । अथ मध्यशरः केन्द्राद्वलनसूत्रेऽतो दत्तो यतो मध्यवलनं नाम तत्कालक्रान्तिवृत्तप्राच्या याम्योत्तरा दिक् । विक्षेपाग्रे ग्राहकवृतमध्यमतस्तत्र कृतैवृते: स्पर्शमोक्षमध्या भवन्तीत्युपपन्नम् ॥ २६-२९ ॥

 दानी निमीलनोन्मीलनेष्टग्रासपरिलेखमाह -

केन्द्रादूद्भुजं स्वे वलनस्य सूत्र शरं भुजाग्राच्छ्रवणं च केन्द्रात् ।
प्रसार्य कोटिश्रुतियोगचिहाद्वृत्ते कृते ग्राहकखण्डकेन ॥ ३० ।
संमीलनोन्मीलनकेटकालग्रासाश्व वेद्या यदि वान्यथामी ।

 वा० भा०-संमीलनकाले वलनमानीय तत् प्राकूचिह्मतः प्रागग्वद्दत्वा केन्द्राद्वलनाग्रगां रेखां कृत्वा तस्यां रेखायां केन्द्रात् पूर्वतो भुजो देयः । भुजाग्रात् तत्कालशरप्रमाणां शलाकां तथा केन्द्रात् कर्णमितां च प्रसार्य शलाकाप्रयोधुंतिचिन्हाद्ग्राहकार्धेन वृत्तं विलिख्य संमीलनस्थानं ज्ञेयम् । एवमुन्मीलनवलनं पश्चिमतो दत्त्वोन्मीलनस्थानं ज्ञेयम् । एवमेव तत्कालवलनमिष्टवशेन प्राक् पश्चिमतो वा दत्त्वोक्तवदिष्टग्रासो ज्ञेयः । यदि वान्यथामीत्यग्रे सम्बन्धः ।  अत्रोपपत्तिः -भुजो हि ग्राहकमार्गखण्डम् । तत्र शरः कोटिस्तद्वर्गयोगपदं कर्णः । कर्णाग्राद्माहकबिम्बे लिखिते संमीलनादिको भवतीति युक्तमुक्तम्। ननु ग्राह्मबिम्बमध्याद्वलनसूत्रे भुजो


१. वलनाग्रसूत्रे । इति पाठान्तरम् ।  दत्तस्तत् कथं भुजो ग्राहकमार्गखण्डमित्युच्यते । सत्यम् ॥ यत्र कुत्रचिद्भुजकोटिकर्णेस्त्र्यस्रमुत्पद्यते तदवश्यमायतचतुरस्रार्धं स्यात् ॥ तदत्र भुजाग्राद्विक्षेपः कोटिः ॥ एवं भुजमूलादपि ॥ विक्षेपमूलयोरन्तरे यावान् भुजस्तावान् विक्षेपाग्रयोरपि । अतो ग्राहकमार्गखण्र्ड भुज इत्युच्यते तददुष्टम्। ३०-३०३ ॥ Y6,

 इदानीमन्यथा संमीलनादिपरिलेखमाह -

ये स्पर्शमुतयोर्विशिखाग्रचिहे ताभ्यां पृथङ्मध्यशराग्रयाते। ३१ ।
रेखे किल प्रग्रहमीक्षमागों तयोश्च माने विगणय्य वेद्य ।
बिम्बान्तराधेन विधाय वृत्तं केन्द्रेऽथ तन्मार्गोयुतिद्वयेऽपि ॥ ३२ ।।
भूभार्धसूत्रण विधाय वृत्ते संमीलनोन्मीलनकेच वेद्य ।

 वा० भा० -स्पर्शशराग्रान्मध्यशराग्रयाता रेखा कार्या। स प्रग्रहमागों ज्ञेयः । अथ। मध्यशराग्रान्मुक्तिशराग्रगा पृथगन्या रेखा कार्या । स मुक्तिमार्गो ज्ञेयः । तयोर्मार्गयोः प्रमाणे अङ्गुलशलाकया मित्वा पृथगनछे स्थाप्ये । अथ बिम्बान्तरार्धप्रमाणेन सूत्रेण केन्द्र वृत्तमुत्पाद्य तस्य वृत्तस्य मार्गद्वयेन यौ योगौ तस्माद्योगद्वयचिहात् भूभार्धसूत्रेण वृत्ते विधाय संमीलनोन्मीलने ज्ञातव्ये ।

 अत्रोपपत्तिः-स्वमार्गेणागच्छतो ग्राहकमध्यस्य यत्र मानान्तरार्धतुल्यः कणों भवति तत्रस्थे तस्मिन् ग्राहके संमीलनमुन्मीलनं च यत उत्पद्यते। ततो बिम्बान्तरार्धेन वृत्तं विलिख्य ते स्थाने ज्ञातव्ये ३०३-३२३ ॥

इदानीमिष्टग्रासार्थमाह—

मार्गाङ्गुलघ्नं स्थितिखण्डभक्तमिष्टं स्युरिष्टाङ्गुलसंज्ञकानि ॥३३॥
इष्टाङ्गुलानीष्टवशात् स्वमागे दत्त्वात्र च ग्राहकखण्डवृत्तम् ।
कृत्वेष्टखण्ड यदि वावगम्यं स्थूल: सुखार्थ परिलेख एवम् ॥ ३४ ॥

 वा० भा०—इष्टमितीष्टकालो घटिकादिरनष्टस्थापितैर्मागङ्गुिलैगुण्यः स्वस्थित्यर्धघटीभिर्भाज्यः । फलमिष्टाङ्गुलानि भवन्ति । तानीष्टाङ्गुलानि स्वमार्गे दत्त्वा। कथमिति चेत् । इष्टवशात् । यदि स्पशदिग्रत इष्टं कल्पितं तदा स्पर्शशराग्रादग्रत इष्टाङ्गुलानि देयानि । यदि मध्यात् पूर्वत इष्टं तदा मध्यशराग्नात् पूर्वतो देयानि ॥ एवं मुक्तिमार्गेऽपीष्टवशादिष्टाङ्गुलाग्रे प्राहकबिम्बार्ध वृत्त विलिख्येटग्रासो ज्ञेयः । एवं वा स्थूल: सुखार्थ परिलेखः ।

 अत्रोपपत्तिस्त्रैराशिकेन । यदि स्थित्यर्धघटीभिर्मार्गाङ्गुलानि लभ्यन्ते तदेष्टघटीभिः किमिति ॥ फलमिष्टाङ्गुलानि ॥ तदग्रे प्राहकबिम्बमध्यमित्यर्थः । तत्र ग्राहकार्धेन वृत्ते कृत इष्टग्रासो भवतीति कि चित्रम् । ३२३-३४।।

 इदानी ग्रासात् कालानयर्न परिलेखेर्नेवाह -

ग्रासोनमानैक्यदलेन केन्द्रे वृतात् कृतान्मार्गदले बहियें।
ते संगुणे स्वस्थितिखण्डकेन मार्गाडुलाते पृथगिटकाली ॥ ३५।।

 वा० भा०-मानैक्यार्धन ग्रासोनेन केन्द्र वृत्त लिखेत्। तस्माद्वृताद्बहियें मार्गखण्डे भवतस्ते स्वस्थितिखण्डकेन गुणिते स्वमागङ्गुिलैभजिये । फल स्पर्शादग्रत इष्टकालो भवति। मोक्षात् पृष्ठतश्च ।

 अत्रोपपत्तिः ग्रासीनमान्नैक्यदलमिष्टकाले ग्राह्मग्राहकबिम्बमध्ययोरन्तरं कण इत्यर्थः । इदं पूर्वमेव कथितम् ॥ तेन कर्णेन केन्द्रे वृत्तात् कृताद्ये मार्गखण्डे बहिर्भवतस्ताभ्यामिहानुपातः । यदि मार्गाङ्गुलैः स्थित्यर्धघटिका लभ्यन्ते तदा बहिभूतखण्डाङ्गुलैः किमिति फलमिष्टकाल इति सर्वो निरवद्यम् ॥ ३५ ॥

 इदानी ग्रहणे वर्णमाह—

स्वल्पे छन्ने धूम्रवर्णः सुधांशोरर्धे कृष्णः कृष्णरक्तोऽधिकेऽर्धात् ।
सर्वच्छन्ने वर्ण उत्तः पिशङ्गो भानोश्छन्ने सर्वदा कृष्ण एव ॥३६॥

वा० भा०-स्पष्टार्थम् ॥ ३६ ।

इदानीमादेश्यानादेश्यानाह

इन्दोर्भागः षोडशः खण्डितोऽपि
   तेजः पुञ्जच्छन्नभावान्न लदयः । .
तेजस्तैक्ष्ण्यान् तीच्णगोद्वादशांशो . . . . . .
   नादेशयोऽतोऽल्पो ग्रहो बुद्धिमद्भिः ।। ३७ ।।

वा० भा०-स्पष्टार्थम् ॥ ३७ ॥

अथोत्क्रमज्यानिराकरणे दृष्टान्तद्वारेण गोलविदो गणकान् प्रति सोपालम्भमाह

यत् खस्वस्तिकगे रवौ भवलये दृग्वृतवत् संस्थिते
प्रत्यक्ष वलनं कुजे त्रिभयुताकांग्रासमं दृश्यते। ।
त्वं चेदुत्क्रमजीवयानयसि तत् तादृक् सखे गोलविन्
मन्ये तर्ह्यमलं तदेव वलनं धीवृद्धिदाद्योदितम् ॥ ३८ ।
यत्राक्षोऽङ्गरसा ६६ लवा दिनमणेस्तत्रोदय' गच्छतो · ·
मेषे वा वृषभेऽपि वाप्यनिमिषे कुम्भे स्थितस्यापि वा । । ।
स्पशों दक्षिणतस्तदा क्षितिजवत् स्यात् क्रान्तिवृत्तं यत
स्तद्ब्रूहयुत्क्रमजीवयात्र वलनं व्यासार्धतुल्य' कथम् ॥ ३९ ।

वा० भा०-एaच्छलोकद्वयं गोले सविस्तर व्याख्यातम्। ३८-३९ । ।

इति श्रीसिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे चन्द्रग्रहणाधिकारः समासः ॥
अत्राधिकारे ग्रन्थसंख्या चत्वारेशदधिकत्रिशती ।

सि० -३३ इदानी सूर्यग्रहणाधिकारो व्याख्यायते -

तत्रादौ तदारम्भप्रयोजनमाह- *

दर्शान्तकालेऽपि समौ रवीन्दू द्रष्टा नती येन विभिन्नकक्षी
क्वधोंच्छ्रुितः पश्यति नैकसूत्र तल्लम्बनं तेन नतिं च वच्मि ॥ १ ।।

 वा० भा०-अमावास्यान्तकाले समकलावपि चन्द्राकों नती खाधदन्यत्र यतस्ततोऽपि वा स्थितौ भूम्यधेनोच्छुितो द्रष्टैकसूत्रे न पश्यति । येन कारणेन तौ विभिन्नकक्षौ । चन्द्रस्य कक्षा लघ्वी । अर्कस्य महती । यथा चन्द्रग्रहणे यैव चन्द्रस्य कक्षा सैव भूभाया अपि ॥ तत्र तिथ्यन्ते समौ भूभेन्दू नतावपि क्वधर्मोच्छ्रुितोऽपि द्रष्टैकसूत्रे पश्यति तथार्कग्रहणेऽर्केन्दू न पश्यति भिन्नकक्षत्वात् ॥ तेन कारणेन तल्लम्बनाख्यमन्तरं नत्याख्यं च वच्मि ॥ १ ॥

 वा० वा०-अथ सूर्यग्रहणे लम्बनं नतिश्व वदामीत्याह-दशन्तकालेऽपीति । • चन्द्रग्रहणे समकलकाले भूभा चन्द्रकक्षोत्था चन्द्रे लगतीति तया ग्रस्तं चन्द्र भूगर्भस्थो भूपृष्ठस्थश्च युगपदेव पश्यतस्तेन न तत्र लम्बनावनती । ।

 सूर्यग्रहे तु स्वकक्षास्थेन चन्द्रबिम्बेन स्वकक्षास्थसूर्यमण्डलं प्रति प्रस्थितानां नायनरश्मीनां किल प्रतिबन्धः क्रियत इति सूर्यादर्शनं भवति । इदं तदावकल्पते यदा 'छाद्यछादकौ युगपदेवास्मद्दृक्सूत्रस्थौ नान्यथा । यथा सूर्यं प्रति गतमस्मत्दृक्सूत्रं यत्तत्रस्थेनैव *मेघेनास्मद्दृष्टेः सूर्यादर्शनं भवति, न निखिलार्कमण्डलास्मद्दृष्ट्यन्तरालमार्गात्पूर्वापरदक्षिणोत्तरगतमेघेन सूर्यादर्शनमिति तद्वदवगच्छ । सर्व ग्रहगणितजातं भूगर्भादेव स्वीकृतमिति समकलकालेऽमान्ते यत्र कुत्राप्यवस्थिती चन्द्राकाँ भूगर्भसूत्रस्थावेव भवतः । अपेक्षितावस्मदीयभूपूष्ठनिष्ठदृक्सूत्रस्थौ ।

 तस्माद्भूगर्भभूपृष्ठसूत्रयोरन्तरममान्ते कियदिति विचार्यते। यदास्मदीयखस्वस्तिकस्थे रविचन्द्रबिम्बकेन्द्रे तदा दृग्गर्भसूत्रयोरैक्यमिति बालैरपि बुध्यते । तत्र नतेर्लम्बनस्य चाभावः । यदा च भूगर्भयाम्योत्तरक्षितिजस्थे समकलकालीनरविचन्द्रबिम्बकेन्द्रे भवतस्तदा गोले निबद्धयाम्योदक्कुजसङ्गमावधि भूगर्भान्निबद्धसूत्र भूगर्भसूत्रम् । भूगर्भाद्भूपृष्ठ भूव्यासार्द्धयोजनै उच्छितमुचितम् । तैरेव गर्भसूत्रादस्मद्दृक्सूत्रमुच्छ्रुितं स्यात् । यतोऽस्मदीयदृक्सूत्रं , भूपृष्ठक्षितिजावध्येव खमध्याद् गच्छति नाधिकम् । तत्रास्मद्दृक्सूत्रात् सूर्यो याभिः कलाभिर्नतो याभिश्च ( च ) न्द्रो नतस्तासां कलानामन्तरतुल्यं सूर्यचन्द्रयोर्याम्योत्तरमन्तरं नतिसंज्ञं परमं समकलकाल


१. शद्यछादकौ, इति ग पु० क ख पु० द्यधादकौ, इति च ।

२. मेघना इति क ख ग पु० । एव स्यात् । न पूर्वापरमन्तरं लम्बनाख्यम् । यत्र षट्षष्टिभागाः पलांशास्तत्रेदं सम्भवति । यदा च याम्योदङ्मण्डलस्थे यत्र कुत्राप्यवस्थिते रविचन्द्रबिम्बकेन्द्रे भवतस्तदापि समकलकाले मध्यलग्नट्टग्ज्यानुपातलब्धनतितुल्यमेवार्कचन्द्रयोर्याम्योत्तरमन्तरं भवति न पूर्वापरमन्तरं लम्बनाख्यम् । त्रिज्यातुल्यमध्यलग्नट्टक्क्षेपेणेयम् ॥४८॥४५॥ परमानतिस्तदेष्टेन किमित्यनुपातः ।

 ननु समकलकाले याम्योदङ्मण्डलस्थे यदा रविचन्द्रकेन्द्रे भवतस्तदा मध्यलग्नमिति दक्षिणोत्तर इत्यनेन सूर्यतुल्यं मध्यलग्नमुचितं, कथं मध्यलग्नदृग्ज्यावशेन नतिः साध्यते । न सूर्यदृग्ज्यावशेनेति चेत् । सत्यम् ।। सूर्यदृग्ज्यातोऽपि साधितनतौ तत्र फलाविशेषः । याम्योदङ्मण्डलादन्यत्रस्थे रवौ या नतिरुत्पद्यते सा तु मध्यलग्नदृग्ज्यात एव साधयितुं युज्यते । मध्यलग्नस्य सर्वदा याम्योत्तरवृत्तस्थत्वात् । तस्मान्मध्यलग्नदृग्ज्यातः साधनमुचितं नतेः । देशकालविशेषेण यथावनतिसंभव इत्युक्त सौरे

'मध्यलग्नसमे भानौ हरिजस्य न संभवः ।
अक्षोदङ्मध्यमक्रान्तिसाम्ये नावनतेरपि ।

 इत्युक्तञ्च । एवं सममण्डलभूगर्भक्षितिजसम्पाते लम्बनं परमं दृग्गर्भसूत्रयोरन्तरं परमत्वात् । `परममन्तरमिदं ४८॥४५॥ नात्र नतिरुत्पद्यते क्रान्तिमण्डलस्य सममण्डलवदवस्थानात्। सममण्डलभूगर्भक्षितिजसम्पातादन्यत्र क्षितिजेऽपि रवौ परमान्यूनमेव लम्बनमुचितम् । ततोऽनुपातः । यदि त्रिज्यातुल्य मध्यलग्न*शङ्काविदं परमलम्बनं तदेटे किमिति क्षितिजे युक्तम्। '

 एवमभीष्ट'क्षितिजलम्बनमानीय क्षितिजयाम्योत्तरवृत्तान्तरालस्थे रबौ लम्बनानयनार्थमनुपातोऽन्यः । त्रिज्यातुल्यमध्यलग्नाकन्तिरदोज्र्यया लम्बनमिदं तदेष्टया किमिति कार्यः। मध्यलग्नहग्ज्यावशेनापि नतिसाधनं मध्यलग्नशङ्कनापि लम्बनसाधनं सूर्यसिद्धान्ते प्रतीयते। 'नतांशबाहुकोटिज्येऽस्फुटे दृक्क्षेपट्टग्गती' इत्यनेन पूर्व नतांशा मध्यलग्नेनैव६ °कृतास्त एव नतांशाः । अत्र स्फुटत्वविशेषणं लग्नाग्रागुणितमध्यलग्नट्टग्ज्यायास्त्रिज्याभक्तायाः यत्फलं तत्फल° वगॉनमध्यलग्नट्टग्ज्यावर्गीस्य यत्पदं दृक्क्षेपस्तस्या* स्फुटत्वं द्योतयति तज्जनितदृग्गतेरपि ।

 एवं प्रसिद्धं लम्बनं प्रसिद्धां च नति वच्मि । येन कारणेन भूपृष्ठनिष्ठो भिन्नकक्षास्थौ चन्द्राकौं नैकसूत्रे पश्यतीति गोले वासनाभाष्येऽपि स्पष्टा वासनोता ॥ १।


१. सू० सि० सू० ग्र० १ श्लो० । २. परमर्ममिदम्, इति ग पु० ।

३. लग्न शकविदमिति ग० पु० ।

४. वाक्यमिद ग पु० नास्ति। ५. सू० सि० सू० ग्र० ७ श्लो० ॥

६. मध्यलग्नस्यैव, इति ग पु० । ७. क्रता इति ग पु० ।

८. वगोन्मध्य इति ग पु० । ९. तथेति ग पु० । इदानीं लम्बनस्य भावाभावं धनर्णत्वं च कथयितुमिति कर्त्तव्यतामाह

दर्शान्तलग्नं प्रथमं विधाय न लम्बनं वित्रिभलग्नतुल्ये।
रवौ तदूनेऽभ्यधिके च तत् स्यादेवं धनर्ण क्रमतश्च वेद्यम् ।। २ ।।

 वा० भा० - अत्र लम्बन ज्ञातुं दर्शान्तकाले लग्न विधाय तत् त्रिभोनं कार्यम् । तेन त्रिभोनेन लग्नेन समे रवौ लम्बनं नास्ति । तद्भुनेऽभ्यधिके च स्यादिति वेदितव्यम् । तिथ्यन्तघटिकासु योज्यमित्यर्थः । यदधिके तदृणं तिथ्यन्तघटिकाभ्यः शोध्यमित्यर्थः ।

 अथ लम्बनस्योपपत्तिस्तावदुच्यते । इह किल सममण्डलयाम्योत्तरकोणवृत्तानामर्धच्छेदेन परिकरवद्यद्वृत्तं निबध्यते तत् क्षितिजम् । तत्रस्थं ग्रहं भूगर्भस्थो द्रष्टा पश्यति । भूपृष्ठगस्तु भूच्छन्र्न तत् क्षितिजमपि न पश्यति । किन्तु भूम्यर्धयोजनैस्तस्मात् क्षितिजादुपरि समन्तादन्यत् क्षितिजं स मन्यते । यतस्तस्मादूर्ध्वं स पश्यति । तदधः क्षितिजं दृक्सूत्राल्लम्बितं न पश्यति । अतो ग्रहकक्षायाँ दृङमण्डले तेषा योजनाना सम्बन्धिन्यो या लिसास्ता एव परमलम्बनलिसा: परमावनतिलिसाश्च । तास्तु ग्रहभुक्तिपञ्चदशांशतुल्या भवन्ति । यतो गतियोजनानां पञ्चदशांशो भूव्यासार्धम्। तदा किल क्षितिजस्थस्तदा कुच्छन्नलिसाभिनैतत्वं गतः । अथ यदा खमध्यस्थो रविस्तदा तं भूगर्भस्थो द्रष्टा भूपुष्ठस्थोऽपि खमध्यस्थमेव पश्यति । न कुतोऽपि नतमतस्तत्र लम्बनाभावः । " क्षितिजे तु कुच्छन्नलिसतुल्यं परमं लम्बनम् ॥ अतो ज्ञातं खाधन्निते ग्रहे लम्बनमुत्पद्यते । एवं चन्द्रस्यापि । दर्शान्ते चन्द्रलम्बनलिसाभ्योऽर्कलम्बनलिसासु शुद्धासु शेषं ४८ ॥ ४६ रविदृक्सूत्रादधश्चन्द्रस्य परमा । लम्बनलिसाः ॥ अथ यदा दृङ्मण्डलाकार क्रान्तिवृत्तं भवति तदा परमलम्बनलिप्तानां घटीकरणायानुपातः । यदि गत्यन्तरकलाभिर्घटीषष्टिर्लभ्यते तदा गत्यन्तरपञ्चदशांशतुल्याभिः किमिति । पलं घटिकाचतुष्टयं परमं लम्बनम् ॥ अतो घटिकाचतुष्टयानुपातेन लम्बनं साधयितुं युज्यते परं यदि दृङ्मण्डलाकारं क्रान्तिवृत्तम् । यदा तदपि तिरश्चीनं तदानुपातद्वयेन । लम्बनं हि दृङ्मण्डलसूत्रेणोपपद्यते तच्च मध्यमं लम्बनम् । तत् क्रान्तिवृत्तप्राचीपरिणतं कोटिरूपं स्फुटं भवति । यदा वृङ्मण्डलमेव क्रान्तिवृत्तं तदा तदेव स्फुटम् । यतः क्रान्तिवृत्तप्राच्यपरया लम्बनस्य स्फुटत्वम् ॥ अतः क्रान्तिवृत्तस्य परमनीचस्थाने लम्बनस्य परमत्वम् । परमोच्चस्थाने लम्बनाभावः । तच्च तस्य परमोच्चत्वं वित्रिभलग्ने भवति । यदा वित्रिभ खमध्ये भवति तदा तच्छङ्कुस्त्रिज्यातुल्यः स्यात्। तदा मध्यमेव स्फुट लम्बनम्। यदा तद्वित्रिभ खमध्यान्नत भवति तदा तच्छङ्कुस्त्रिज्थातो न्यूनो भवति तदा मध्यमलम्बनात् स्फुट लम्बन कोटिरूपकरणेन तदल्पतां याति। अतो वित्रिभलग्नशङ्कीरपचयवशेन लम्बनस्यापचयः । अतो वित्रिभलग्नशङ्कना मध्यमलम्बनस्य स्फुटत्व करणेऽनुपातः कर्तुं युज्यते ॥ २ ॥

 इदानीममुमेवार्थ सम्प्रधार्यानुपातद्वयेन लम्बनमाह -

ऱूब्ब्ःऑणाळाग्ग्णां तरर्णि प्रकल्प्य तल्लग्नयोर्यः समयोऽन्तरेऽसौ ।

त्रिभोनलग्नस्य भवेद्द्यु यातः शङ्काद्यतस्तस्य चरान्त्यकाद्यः' ॥३॥
त्रिभोनलग्नाकविशेषशिञ्जिनी कृताहता व्यासदलेन भाजिता ।
हतात् फलाद्वित्रिभलग्नशङ्कुना त्रिजीवयातं घटिकादि लम्बनम् ॥४॥

 वा० भा०-दशन्तिकाले लग्न विधाय तदनष्ट वित्रिभ च कृत्वा तयोवित्रिभस्य भोग्य भुक्तमन्तरोदययुतं वित्रिभस्योदितः कालो भवति । तेन कालेन वित्रिभलग्नजनितकुञ्ज्याद्युज्यन्त्यादिभिश्च त्रिप्रश्नोक्त्या शङ्कुः साध्यः । शङ्कोश्च दृग् ज्या तच्छायाकणंश्च साध्यः । अथ त्रिभोनलग्नार्कयोरन्तरस्य ज्या साध्या । अथ तया लम्बनार्थमनुपातः । यदि त्रिज्यातुल्यया वित्रिभलग्नाकान्तरज्यया चतस्रो घटिका लम्बनं तदानयाभीष्टया किमिति फल मध्यमलम्बनम्। अतस्तत्स्फुटीकरणार्थ' द्वितीयोऽनुपातः ॥ यदि त्रिज्यातुल्यवित्रिभलग्नशङ्कावेतावल्लम्बनं लभ्यते तदास्मिन्ननन्तरानीते किमित्येव लम्बन स्फुट भवति। ३-४ ।

 इदानीं प्रकारान्तरेण स्फुटीकरणमाह

फलाद्रवि १२ ध्नात् त्रिभहीनलग्नकर्णन लब्ध खलु लम्बनं वा।

 वा० भा०--फलाद्रविघ्नादिति । मध्यलम्बनादृद्वादशगुणाद्वित्रिभलग्नसंभूतच्छायाकणेंन भक्ताद्यल्लब्धं तद्वा स्फुटं लम्बनं भवति । अत्रोपपत्तिस्त्रैराशिकेन । तत्र वित्रिभलग्नशङ्कोद्वादशाशेन वित्रिभलग्नशङ्कुस्त्रिज्या चापवर्तिता जाता गुणकस्थाने द्वादश १२ हरस्थाने वित्रिभलग्नकर्ण इत्युपपन्नम् ॥ ४३ ॥

 इदानी प्रकारान्तरेण लम्बनमाह--

त्रिभोनलग्नस्य रवेश्व शङ्कोर्वा दृग्ज्ययोर्वर्गवियोगमूलम् ।।५।।
स्याढ्दुङ्नतिर्वेद ४ गुणा त्रिमौव्र्या भक्ताथवा लम्बननाडिकाः स्यु ।।

 वा० भा०--त्रिभोनलग्नस्य यः शङ्कः साधितस्तथा दशन्तिकाले रवेः स्वोपकरणैर्यः शङ्कुरुत्पद्यते तावनष्टौ स्थापयित्वा तयोश्च दृग्ज्ये साध्ये ॥ अथ तयोः शङ्कोर्यद्वर्गान्तरपदं तद्वृङ्नतिसंज्ञं भवति । प्रथमप्रकारोऽयम् ॥

 दृङ्नतेद्वितीयः प्रकारः । तयोर्दृग्ज्ययोर्वर्गान्तरपदं दृङ्नतिसंज्ञं भवति । अथ दृङ्नतेर्लम्बनमुच्यते । दृङ्नतिश्चतुर्गुणा त्रिज्यया भक्ता फलं लम्बननाडिकाः स्युः ।

 अत्रोपपत्तिः-सैव यदा वित्रिभलग्नं खमध्ये भवति तदा दृङ्मण्डलमेव क्रान्तिवृतम् । त्रिभोनलग्नाकयोर्यान्तरज्या सैव तदाकस्य दृग्ज्या । सा चतुगुणा त्रिज्ययासा मध्यमं किल


१. अत्र बापूदेवः

अक्षज्यावित्रिभक्रान्तिज्यके त्रिज्यकयाहते ।
लग्नद्यजीवया भक्त साध्ये चापे च लब्धयोः ।
त्रिभोनाङ्ग तुलाजादौ चापयोरैक्यमन्तरम् ।
त्रिभहीनस्य लग्नस्य दृग्ज्याचापं भवेत् क्रमात् ।।

लम्बनं भवति । तदेव स्फुटम् ॥ ऊध्वस्थितत्वात् क्रान्तिवृत्तस्य ॥ अथ यदा वित्रिलग्नं खार्थान्नतम् ॥ तिर्यक्स्यतत्वात् क्रान्तिवृत्त्ास्य तदा तत् प्राच्यपरया स्फुटं लम्बनं कोटिरूपं भवति । तच्च वित्रिभलग्नशङ्क्वनुपातेन तथा स्फुटं कोटिरूपं कृतम् ॥ तत् कथमिति चेत् । तदर्थमुच्यते ॥ मध्यलम्बनानयने त्रिज्यैव वित्रिभलग्नशङ्कुः । ततः स्फुटत्वार्थ' यः साधितो वित्रिभलग्नशङ्कुः स दृक्क्षेपमण्डले कोटिस्तद्द्वग्ज्या भुजस्त्रिज्या कर्ण; । वित्रिभलग्नस्य यद्दुङ मण्डलं तद्दृक्षेपमण्डलमिति गोले कथितम्। अतस्त्रिज्यापरिणतया नतज्यया यदानीत तज्जत कर्णरूपं तत् कोटिरूपस्य वित्रिभलग्नशङकोरनुपातेन कोटित्वं नोतमित्युपपन्नम् ।

 यदेव स्फुटलम्बनस्य कोटिरूपत्वमुपपन्न तदेव प्रकारान्तरेणोपपादितम् । रवेदृङमण्डले या दृग्ज्या सा कर्णरूपिणी । वित्रिभलग्नस्य या दृग्ज्या स एव दृक्क्षपः स भुजरूपः । यतः क्रान्तिमण्डलप्र च्याः सम्यग्दक्षिणोत्तरं खार्धाद्वित्रिभलग्नोपरिगतं दृक्क्षेपमण्डलम् । तत्र वित्रिभलग्नस्य या दृग्ज्या स दृक्क्षपः । तज्जनिता नतिकलाश्चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरं सर्वत्र तुल्यमेव द्रष्टा पश्यति । यथोक्क गोले

कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत् । अतः,
नतिलिसा भुजः कर्णो दृग्लम्बनकलास्तयोः ।
कृत्यन्तरपदं कोटिः स्फुटलम्बनलिसिकाः ॥

 यत इदं लम्बनक्षेत्रमतो दृक्क्षेपार्कदृग्ज्ययोर्वर्गान्तरपदतुल्या दृङ्नतिर्भवितुमहँति । परं यथा स्थिते गोले क्षत्रोपरीयं न दृश्यते । यतो वित्रिभलग्नार्कयोरन्तरज्या वित्रिभलग्नशङ्कुव्यासार्धपरिणता सती दृङनतिर्भवति । अत एवानेनापि प्रकारेण क्षितिजस्थेऽर्के परमा दृङ्नतिवित्रिभलग्नशङ्कुतुल्या भवति । अतोऽयमपि प्रकारः पूर्वतुल्य एव । किन्तु दृक्क्षपाकदृग्ज्ययोस्तुल्ये शलाके भुजकर्णरूपे समायां भूमौ विन्यस्य तदन्तरे कोटि रूपां दृङ्नति दर्शयेत्। एवमनेकविधान्युपपत्यनुसारेण क्षेत्राणि परिकल्प्य धूलीकर्मोपसंहारमार्याः कुर्वते ।

 अथ प्रस्तुतमुच्यते ॥ अत्र किल वित्रिभलग्नस्य रवेश्च दृग्ज्ययोर्यद्वर्गान्तरपदं तावदेव तच्छङ्क्वोरपि भवति । तत् कथमिति चेत् तदुच्यते । अत्र स्वस्वशङ्कुवर्गेणोनौ त्रिज्यावर्गो दृज्यावगाँ भवतः ॥ तयोरन्तरे कृते त्रिज्यावर्गयोस्तुल्यत्वाद्गतयोः शङकुवर्गान्तरमेवावशिष्यते । एवं यत्र कुत्रचिद्वन्यासार्धेऽपि भुञ्जज्ययोर्वर्गान्तरतुल्यं तत्कोटिज्ययोर्वर्गान्तरं भवतीति । अत उक्त 'त्रिभोनलग्नस्य रवेश्व शङ्क्वोर्वा दृग्ज्ययोरिति । दृङ्नतितस्त्रिज्यानुपातेन लम्बनस्य घटीकरणम्। ५-५३ ॥

 इदानी लम्बनप्रयोजनमाह—-

शङ्क्वोस्तयोदृग्गुणयोस्तयोर्वा त्रिज्याचतुर्थांशविभक्तयोः स्यात् ॥६॥
 यद्वर्गविश्लेषपदं द्विधैवं विलम्बनं तद्घटिकादिक वा ।।

 वा० भा०-तयोरनन्तरकथितयोवित्रिभलग्नार्कशङक्वोस्त्रिज्याचतुर्थाशेनापवर्तितयोर्यद् वर्गान्तरपदं तल्लम्बनं वा भवति । अथ तयोः शङ्क्वोर्ये दृग्ज्ये तयोस्त्रिज्याच्चतुर्थाशभक्तयोवगान्तरपद वा लम्बन भवति ।  अत्रोपपत्तिः-अत्र निष्पन्नाया वृङ्नतेः कोटिरूपाया घटीचतुष्टयेन त्रिज्यया चानुपातः । स तदुपकरणभूतयोः शङ्क्वोस्तद्दृग्ज्ययोर्वा क्रियालाघवार्थं यदि क्रियते तदा घटिकात्मिकैव वृङ्नतिरुत्पद्यते ॥ तदेव लम्बनम् ॥ अतस्तथा कृते जातमन्यत् प्रकार द्वयम् ॥ ६-६३ ।।

इदानी लम्बनप्रयोजनमाह

तत्संस्कृतः पर्वविराम एवं स्फुटोऽसकृत् स ग्रहमध्यकालः ॥ ७ ।।

 वा० भा०- एवं यद्दर्शान्तकाले लम्बनमुत्पन्न तद्वित्रिभलग्नादूनेऽकें धनमतो दर्शान्तघटिकासु क्षेप्यम् । यदि वित्रिभादधिकेऽर्के जातं तदृणं दशन्तिघटीभ्यः शोध्यम् । एवमसकृल्लम्बनसंस्कृताद्दर्शान्तकालाल्लग्नमानीय वित्रिभं च कृत्वोक्तप्रकारेण लम्बर्न साध्यम् । तेन गणितागतो दशन्तः पुनः संस्कार्यः । एवं मुहुर्यावदविशेषः । एवं संस्कृतो दशन्तिो ग्रहणमध्यकालो भवति ।

 अथ्रोपपतिः-अत्र चन्द्रकक्षाया आसन्नत्वाद्रविकक्षाया दूरत्वात् क्वधोंच्छ्तिाद्द्रष्ट्र रविमण्डलगामि यत् सूत्रं तस्मादधश्चन्द्रोऽवलम्बितो दृश्यते तल्लम्बनम् ।। क्रान्तिवृत्ते परमोच्चस्थाने किल वित्रिभम् ॥ तस्मादूनो यदा रविस्तदाकदवलम्बितश्चन्द्रः पृष्ठतो भवति । चन्द्रो हि शीघ्रगतिः । शीघ्र पृष्ठगते युतिरेष्या। अतो लम्बन तिथौ धनम्। यदा वित्रिभलग्नादधिकोऽर्कस्तदा चन्द्रोऽवलम्बितोऽकदिग्रतो भवति । शीघ्रेऽग्रगे युतिर्याता लम्बनतुल्येन कालेनातस्तत्र लम्बनमृणम् । एवं लम्बनसंस्कृतो दशन्तिो ग्रहणमध्यकालः स्यादित्युपपन्नम् । यदि त्रिज्यातुल्याकदृग्ज्यया परमा भुक्तच्यन्तरपञ्चदशांशतुल्या लम्बनलिप्ता ४८ ।। ४६ लभ्यन्ते तदेष्टयार्कदृग्ज्यया किमिति । फलं दृग्लम्बनकलाः । एवमनेनैवानुपातेन दृक्क्षेपाद्या लम्बनलिप्ता उत्पद्यन्ते ता अवनतिलिप्ताः । ता भुजरूपाः । दृग्लम्बनकलाः कर्णः । तयोर्वर्गान्तरपदं स्फुटलम्बनलिप्ताः । यतो दृङ्नत्यानयनेऽकदृग्ज्या कर्णो दृक्क्षेपो भुजः । अतो दृक्क्षेपाज्जनितावनतिर्भुजः । स्फुटलम्बनलिप्ताः कोटिः । इदमखिलं गोले लम्बनोपपत्तौ कथितम् । तद्यथा

यत: क्वघोच्छुितो द्रष्टा चन्द्र पश्यति लम्बितम् ।
साध्यते कुदरेनातो लम्बनं च नतिस्तथा।
इष्टापवतितां पृथ्वीं कक्षे च शशिसूर्ययोः ॥
भितौ विलिस्य तन्मध्ये तिर्यग्रेखां तथोध्र्वगाम्।
तिर्यग्रेखायुतौ कल्प्य कक्षाय क्षितिज तथा।
ऊध्वरेखायुतौ खार्ध दूग्ज्याचीपांशकेनतौ ।
कृत्वाकेंन्दू समुत्पति लम्बनस्य प्रदर्शयेत्।
एकं भूमध्यतः सूत्रं नयेच्चण्डांशुमण्डलम् ॥
द्रष्टुभूपृष्ठगादन्याद्दृष्टिसूत्र तदुच्यते ।
कक्षायाँ सूत्रयोर्मध्ये यास्ता लम्बनलिप्तिकाः ।।



गर्भसूत्रे सदा स्यार्ता चन्द्रार्को समलिसिको ।
 दृक्सूत्राल्लम्बितश्चन्द्रस्तेन तल्लम्बर्न स्मृतम् ।
 दृग्गर्भसूत्रयोरैक्यात् खमध्ये नास्ति लम्बनम् ।
 अथ याम्योत्तरायां तु भित्ती पूर्वोत्तमालिखेत्।
 ये कक्षामण्डले ते तु ज्ञेये दृक्क्षेपमण्डले ।
 त्रिभोनलग्नदृग्ज्या या स दृक्क्षेपो द्वयोरपि' ।
 तच्चापशैिनती बिन्दू कृत्वा वित्रिभसंज्ञकी।
 प्राग्वद्दृक्सूत्रतश्चन्द्रवित्रिभस्य नतिर्नतिः ।
 कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत् ॥
 याम्योत्तरं नतिः सात्र दृक्क्षेपात् साध्यते ततः ॥
 यत्र तत्र नतादकदिधश्चन्द्रावलम्बनम् ॥
 तद्दृग्वृत्तेऽन्तरं चन्द्रभान्वोः पूर्वापरं तु तत् ॥
 पूर्वापरं च याम्योद्दग्जातं तेनान्तरद्वयम् ।
 अत्रापमण्डलं प्राची तत्तियदक्षिणोत्तरा ॥
 यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम् ।
 यद्याम्योत्तरभावेन नतिसंज्ञं तदुच्यते ॥
 नतिलिप्ता भुजः कणों दृग्लम्बनकलास्तयोः ।
 कृत्यन्तरपक्वं कोटिः स्फुटलम्बनलिप्तिकाः ॥
 परलम्बनलिप्ता ६ ध्नी त्रिज्या ३४३८ प्ता रविदृग्ज्यका ।
 दृग्लम्बनकलास्ताः स्युरेवं दृक्क्षेपतो नतिः ।
 गत्यन्तरस्य 'ॐ* तिथ्यंशः ४८ ॥ ४६ परलम्बनलिप्तिकाः ॥
 गतियोजन *४६*< तिथ्यंशः ६° कुदलस्य यतो मितिः ॥
 स्युर्लम्बनकला नाडयो गत्यन्तरलवोद्घृताः ।
 प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽवलम्बितः ॥
 शीघ्रेऽग्रगे युतिर्याता गम्या पृष्ठगते यतः ।
 प्रागृणं तद्धनं पश्चात् क्रियते लम्बनं तिथौ ॥
 याम्योत्तरं शरस्तावदन्तरं शशिसूर्ययोः ॥
 नतिस्तथा तया तस्मात् संस्कृतः स्यात् स्फुटः शरः ।। ७ ॥

वा० वा०-कदा लम्बनाभाव: कथ च लम्बन धनर्ण भवतीत्यत्राह-दर्शान्तलग्नं प्रथमं विधायेति । त्रिभोनलग्नतुल्येऽर्के लम्बनाभावः स्वीकृतः सोऽपि युक्त एव । यतः क्रान्तिमण्डलस्य परमनीचस्थानं लग्ने तस्मात् सप्तमे च भवत्युच्चस्थानं वित्रिभ एवेति। यैरपि मध्यलग्नतुल्येऽकें लम्बनाभाव उच्यते । तैरपि त्रिभोनलग्नदृग्ज्याशङ्कवशेन नतिर्लम्बनं च साध्यते । 'नताशबाहुकोटिज्ये स्फुटे दृक्क्षेपट्टग्गति २इत्यत्राये


१. त्रिभोनलग्नदृग्ज्याकदृक्क्षेपोऽस्माद्विधोश्च य इति पाठान्तरम् ।

२. इत्यत्राप्ययकर्थमिति ग पु० । मर्थः । त्रिभोनलग्नघ्नतांशबाहुज्याया मध्यज्येति नाम कृतम् । मध्यकोटिज्याऽपि भवति । स्फुटे नतांशबाहुकोटिज्ये ये त एव दृग्क्षेपहग्गती भवतो नान्ये मध्यमे। अन्यथा पूर्व महतायासेन दृक्क्षेपदृग्गतिसाधनं किमर्थमभिदध्यात् ।

 सौरे तु त्रिभोनलग्नशङ्कवशेन लम्बननती साधिते। लम्बनाभावस्तु मध्यलग्नतुल्येऽर्के उक्त इति वैषम्यम् । अत्र त्रिभोनलग्नवशेनैव सर्वं साधितमिति युक्तम् ।

'इष्टापर्वात्ततां पृथ्वीं कक्षे च शशिसूर्ययोः।
भितौ विलिख्य तन्मध्ये तिर्यग्रेखां तथोध्वगाम्।
एकं भूमध्यतः सूत्रं नयेच्चन्द्रांशुमण्डलम्।
द्रष्टुर्भूपृष्ठगादन्यद्-दृष्टिसूत्रं तदुच्यते॥
तल्लम्बनं स्मृतम्।
कक्षयोरन्तरं यत्स्यात् वित्रिभे सर्वतोऽपि तत्॥

 याम्योत्तरं नति इति गोले स्पष्टमुक्तम् । तद्दर्शनार्थं न्यासः । रविदृग्ज्याकर्णः । त्रिभोनलग्नट्टग्ज्या भुजः, दृङ्नतिः कोटि इति लम्बनानयने क्षेत्रमुपकल्पितम्। एवं त्रिभोनलग्नदृग्ज्यासाधितनतिलिप्ताः भुजः ।। रविदृग्ज्यासाधितदृग्लम्बनकलाः कर्णः । दृङ्नतिसाधितस्पष्टलम्बनकलाः कोटिरिति च। अत्र त्रिभोनलग्नट्टग्ज्यावर्गस्य रविद्दग्ज्यावर्गस्यान्तरं हुङ्नतिवर्ग इति स्पष्टम्। तत्र दृग्ज्यावगों नाम शङ्कवर्गोनस्त्रिज्यावर्ग इत्यनेन दृग्ज्यावर्गावानीय ‘संशोध्यमानं स्वमृणत्वमेति' इत्यनेन यावेदेव शडूवर्गान्तरं तावदेव दृग्ज्यावर्गान्तरमुत्पद्यते । त्रिज्याचतुर्थाशभक्तै रवित्रिभोनलग्नट्टग्ज्ये दृग्लम्बननतिसंज्ञे भवतस्तयोर्वर्गान्तरं स्फुटलम्बनलिप्ता इत्युक्तं ‘शङ्कोस्तयोर्दृग्गुणयोरनेन' । एवमाचार्येण धीवृद्धिदटीकायामन्यल्लम्बनक्षेत्रमुक्तम् । रविकक्षाव्यासाद्ध भुजः । भूगर्भभूपृष्ठक्षितिजान्तराले भूव्यासार्द्धं कोटिः । भूगर्भाद्भूपृष्ठक्षितिजपर्यन्तं सूत्रं कर्णः।

 एवं भूगर्भस्थे चन्द्रे चन्द्रकर्णयोजनानि भुजः । भूव्यासार्द्धं कोटिः प्राग्वत्कर्णः । एवं रविचन्द्रयोजनकर्णान्तरं भुजः। लम्बनयोजनानि कोटि:। वर्गेक्यपदं कर्णः। रविकर्णयोजनतुल्ये भुजे भूव्यार्द्ध कोटिस्तदा रविचन्द्रयोजनकर्णान्तरतुल्ये भुजे का कोटिरिति । लम्बनयोजनानि चन्द्रकक्षायाम् । ततशचन्द्रकर्णेन त्रिज्यामिताः कलास्तदैताभिः । किमिति परमलम्बनकलाः ॥ ४८॥४५ ।॥ भवन्ति । गत्यन्तरकलाभिः षष्टिघटिकास्तदैताभिः किमिति परमलम्बनघटिकाः भवन्ति । लम्बनं पूर्वापरमन्तरमिति तिथौ संस्क्रियते । नतिर्दक्षिणोत्तरमिति शरे संस्क्रियते । लम्बनमसकृत्साध्यम् ॥ २-७ ।।


१. सि० शि० गो० ग्रहणवा० १२ श्लो० ।
२. सि० शि० गी० ग्रहणवा० १४-१५ श्लो० ॥
३. सि० शि० गी० ग्रहणवा० १६ श्लो० ॥
सि०-३४ इदानी सकृत्प्रकारेण लम्बनमाह----

त्रिभोनलग्नस्य नरस्त्रिभू १३घ्नो दन्तैः ३२ विभक्तः परसंज्ञकः स्यात् । लग्नार्कयोरन्तरकोटिदोज्यें विधाय दोज्यापरयोविंयोगात् । ८ । । स्वघ्नाद्युतात् कोटिगुणस्य कृत्या मूलं श्रुतिः कोटिगुणात् परध्नात् । श्रुत्या हृताल्लब्धधनुः कला यास्ते वासवो लम्बनजाः सकृत् स्युः ॥ ९ ।

 वा० भा०-त्रिभोनलग्नस्य यः शङ्कुः स त्रयोदशगुणो द्वात्रिशद्भक्तः फलं परसंज्ञं भवति। दर्शान्तकाले यल्लग्न तस्मादकोंनाद्भुजकोटिज्ये साध्ये तत्र दोज्यया अनन्तरानीतस्य च परस्य यो वियोगस्तस्माद्वर्गीकृतात् कोटिज्यावर्गण युताद्यत् पर्द स कर्णः । कोटिज्यापरयोर्घातात् तेन कर्णेन भक्ताद्यत् फलं तस्य चापे यावत्यः कलास्तावन्तो लम्बनासवः सकृदेव भवेयुः ॥

 अत्रोपपत्तिः--यदि त्रिज्यातुल्ये वित्रिभलग्नशङ्कौ परमलम्बनज्या लभ्यते तदेष्टशङ्कौ का इति । तत्र संचारः ॥ यदि परमलम्बनऽयातुल्यगुणकेन त्रिज्या हरस्तदा त्रयोदशगुणकेन कः ॥ फलं द्वात्रिशत् । तस्य परसंज्ञा कृता । अधोधःस्थयोरपि चन्द्रार्कयोः क्रियोपसंहारार्धमन्यथा कल्पितं लम्बनक्षेत्रम् ।

 तत्र तावत् परमं लम्बनमुच्यते । चतस्रो घटिकाः किल परमं लम्बनम् । तत् तु त्रिज्यातुल्ये वित्रिभलग्नशङ्कौ ॥ तासां घटीनां यावन्तोऽसवस्तावत्य एव चतुविशतिभागानां कला भवन्ति ॥ अतस्त्रिज्यासंभूतक्रान्तेः कलानां तुल्यास्तदा परमलम्बनासवो भवन्ति । यदा पुनवित्रिशलग्नशङ्कुस्त्रिज्यातोऽल्पो भवति तदा तज्जनितक्रान्तेः कलानां तुल्या भवन्ति ॥ अतो वित्रिभलग्नशङ्कुजनिता क्रान्तिज्या तदा परमलम्बनासूनां ज्या भवतीत्यवगन्तव्यम् ।

 अथ पूर्वापरायताया भित्तेरुत्तरपाश्र्वे त्रिज्यामिताङ्गुलकर्कटेन वृत्तमालिख्य तन्मध्ये तिर्यग्रेखामूध्र्वरेखा च कुर्यात्। तत् किल चन्द्रकक्षावृत्त कल्प्यम्। तन्मध्यादुपरि परमलम्बनासुज्यान्तरे भूसंज्ञित बिन्दु कृत्वा तत्र तेनैव कर्कटेनान्यद्वृत्त विलिखेत्। तन्मध्येऽप्यन्या तिर्यग्रेखा कार्या। ऊध्र्वरेखा सैवोपरितो नेया । तत् क्लिार्ककक्षावृत्तम् । ते वृत्ते चक्रांशैर्घटिकाषष्ट्या चाडूये । ऊध्वरेखायुतौ द्वयोरपि वित्रिभलग्नसंज्ञौ बिन्दू कार्यों ततो वित्रिभलग्नाकान्तरभागे रविकक्षायां वित्रिभलग्नान्नत रविसंज्ञक बिन्दु कुर्यात्। एवं चन्द्रवित्रिभाच्चन्द्रकक्षायां तैरेव भागैनत चन्द्रबिन्दूँ। च ॥ ततो भूबिन्दोः सकाशाच्चन्द्रबिन्दूपरिगतं सूत्रं प्रसार्यम् ॥ तत् सूत्रं यत्र रविकक्षायां लगति तत्सूर्यबिन्द्रोरन्तरे यावत्यो घटिकास्तावत्यस्तस्मिन् काले लम्बनघटिका शेयाः । एवंविधे क्षेत्रेऽस्य लम्बनस्य साधनोपपत्तिर्ग्रहशीघ्रफलवदुत्पद्यते । तत्र रविकक्षां कक्षामण्डलं चन्द्रकक्षां प्रतिमण्डल ‘परमलम्बनासुयामन्स्यफलज्यां वित्रिभलग्न सषड्भ शीघ्रोच्च प्रकल्प्य शेषा क्रियोह्या । एतदानयनं किञ्चित् स्थूलम् ॥८-९॥

 वा० वा०-तस्मिन्साध्यमाने यदैकादशघटिकास्तदा घटिकाचतुष्टयं लम्बनमायातीति सकृत्प्रकारेण लम्बन साधयतीति । 'लग्नार्कयोरन्तरकोटिदोज्यें इति । यथा फलानयने प्रथमं भूगर्भात्कक्षावलयं कृतं तत्र ग्रहोच्छेदत्वोच्चरेखा दत्ता। मध्यात्परमफलज्या उच्चोन्मुखी दत्ता तत्र च त्रिज्यया प्रतिमण्डलं कृतम् । तथा त्र प्रथमं कक्षावलयं कृत्वा परमलम्बनज्योच्चरेखायां नीचोन्मुखी देया । यतोऽत्र चन्द्रोऽधो लम्बितस्तस्मात्प्रतिमण्डलं कार्यम् । अत्राऽधोवृत्ते प्रतिमण्डले ऊर्ध्वरेखायां । त्रिभोनलग्नमुच्चस्थाने देयम् । प्रतिमण्डलतिर्यग्रेखायां लग्नं ततो राशयः, अङ्क्याः । रविरपि प्रतिमण्डले स्वस्थाने देयः । ततः प्रतिमण्डलतिर्यग्रेखार्कयोरूध्र्वाधरमन्तरं [ लग्नाकान्तरदोज्य भवति' ]।

 लग्नार्कान्तरकोटिज्या या सैव त्रिभोनलग्नार्कान्तरदोज्र्या। कक्षामण्डलमध्यात्प्रतिमण्डलस्थार्कगामिसूत्रं कर्णः । लग्नाकन्तिरदोज्यं, परान्तरतुल्या कोटिः कक्षातिर्यग्रेखार्कयोरन्तरम् । लग्नार्कान्तरदोज्र्या भुजः । कक्षावृत्तपरिधौ कर्णसूत्रं नेयं तद्यत्र लगति तस्य कक्षामण्डलस्थाकचिह्नस्यान्तरं लम्बनमिति सर्वमुत्पद्यते । वस्तुतस्तु चन्द्रार्कयोगः सर्वैरप्येकदैव दृश्यते । यस्मिन् कालविशेषे भवति स कालः कस्यचित्सूर्योदयकालःकस्यचित्सूर्योदयात् घटीचतुष्टयकाल इति दृग्गर्भसूत्रभेदोपाधिना कालभेदः सूर्यमेषसंक्रमणवत् । यथा च यदा लङ्कोदये संक्रमणमर्कस्य तंदा मध्याह्न संक्रमणमिति यमकोटिस्था मन्यन्ते तद्वदित्यर्थः ॥ ८-९ ।।

 अथ नत्यर्थमकॅन्द्वीदृक्क्षेपावाह----

दृग्ज्यैव या वित्रिभलग्नशङ्कोः स एव दृक्क्षेप इनस्य तावत् ।

सौम्येऽपमे वित्रिभजेऽधिकेऽक्षात् सौम्योऽन्यथा दक्षिण एव वेद्यः ॥१०॥

चापीकृतस्यास्य तु संस्कृतस्य त्रिभोनलग्नोत्थशरेण जीवा ।

 वा० भा०-पूर्वार्ध सुगमं प्रागेव व्याख्यातम् । सोऽर्कदृक्क्षेपः सौम्यो याम्यो वेति ज्ञानायोच्यते ॥ तत्र वित्रिभलग्नस्यापमे सौम्येऽक्षांशेभ्योऽधिके सति सौम्यो ज्ञेयः । इतोऽन्यथा याम्यः ॥ अथ तस्य दृक्क्षेपस्य धनुः कार्यम् । वित्रिभलग्नं चन्द्र प्रकल्प्य सपाततात्कालिकचन्द्रदोज्र्येत्येवं विक्षेपः साध्यः ॥ तेन वित्रिभलग्नविक्षेपेण तद्दृक्क्षेपधनुः संस्कार्यम् । एकदिशोर्योगो भिन्नदिशोरन्तरमित्यर्थ: । संस्कृतिवशाच्चन्द्रदृक्क्षेपस्य दिक् । तस्य जीवा दृक्क्षेप इन्दोरित्यग्रे सन्मबन्ध: ।

 अत्रोपपत्तिः - वित्रिभलग्नं क्रान्तिवृत्ते तद्भ्रमवशात् कदाचिद्दक्षिणोत्तरवृत्तात् पूर्वतः कदाचित् पश्चिमतो भवति। यद्युदयलग्नमुतरगोले तदा पूर्वतो भवति। तदन्यथा पश्चिमत इत्यर्थः । खार्धाद्वित्रिभलग्नोपरिगतं दृक्क्षेपमण्डलं यत्र वित्रिभे लगति तत्खार्धान्तरेऽर्कदृक्क्षेपचापाशाः । यत्र विमण्डले लगति तत्खार्धान्तरे चन्द्रदृक्क्षेपचापाशाः । तज्ज्ये तयोदृक्क्षेपौ । यथाह श्रीमान् ब्रह्मगुस:-

 दृक्क्षेपमण्डले युक्ते। अपमण्डलेन भानोश्चन्द्रस्य विमण्डलेन युते। इति।

 यदा कक्षामण्डलं खमध्ये भवति तदा तस्य वृङ्मण्डलाकारत्वाद्यत्र कुत्र स्थितोऽपि प्रहो लम्बितोऽपि कक्षामण्डलं न त्यजति । अतोऽत्रावनतेरभावः ॥ यदा खार्धान्नतं वित्रिभलग्नं


१ अयशंशो नास्ति ग पुस्तके| वक्षिणतः । तदा तिरश्चीनत्वात् क्रान्तिवृत्तस्य तत्रस्थो रविवृङ्मण्डलगत्यावलम्बितः क्रान्तिवृत्ताद्दक्षिणतो यावतान्तरेण दृश्यते तावती तस्य नतिः ॥ एवं वित्रिभलग्नं यदि खार्धान्नतमुत्तरतस्तदोत्तरा नतिः ॥ एवं चन्द्रस्यापि नतिः । किन्तु चन्द्रकक्षामण्डलं विमण्डलमेव कल्प्यम् । यतश्चन्द्रो विमण्डले भ्रमति । अतः खार्धाद्विमण्डलं यावता नर्त तावच्चन्द्रदृक्क्षेपस्य चापम् । तज्ज्या तद्दृक्क्षेपः । एवं वृक्क्षेपवशात् तिरश्चीने स्थिते विमण्डले सति दृङ्मण्डलगत्या विलम्बितस्य चन्द्रस्य विमण्डलेन सह · यदन्तरं दक्षिणोत्तरं सा चन्द्रनतिस्तस्य वृक्क्षेपादागच्छति ॥१०-१० ।।

 वा० वा०-दृक्क्षेपानयनमाह-दृग्ज्यैवेति । त्रिभोनलग्नशरसंस्कारो ब्रह्मगुप्तमतेनोक्तो न स्वमतेनेति वेद्यम् ।

 अत एव वासनाभाष्ये स्पष्ट वदति । शशिदृक्क्षेपार्थमिति । त्रिभोनलग्नशरासंस्करणे च युक्ति वदति यत्राऽक्षो जिनभागा इति स्पष्टं भाष्यम् ॥ १०-१० ।।

 इदानी दृक्क्षेपान्नतिसाधनमाह---

दृक्क्षेप इन्दोर्निजमध्यभुक्तितिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ ॥११॥

नती रवीन्द्वोः समभिन्नदिक्त्वे तदन्तरैक्य' तु नतिः स्फुटात्र ।

 वा० भा० - तौ चन्द्रार्कयोर्दूक्क्षेपी स्वस्वमध्यभुक्तिपञ्चदशांशेन गुणितौ त्रिज्याभक्ती फले तयोर्नती भवतः । तयोर्नत्योः समदिशोरन्तरं भिन्नदिशोर्योगो रविग्रहे स्फुटा नतिर्भवति ।

 अत्रोपपत्तिस्त्रैराशिकेन । यदि त्रिज्यातुल्येन दृक्क्षेपेण परमा भुक्तिपञ्चदशांशतुल्या नति लभ्यते तदेटेन किम्। फल नतिकलाः । अथ तयोनत्योयोंगवियोगकारणमुच्यते। यस्यां दिशि चन्द्रो नतस्तस्यां दिशि यदि रविस्तदा नित्योरन्तरेण चन्द्राकयोरन्तरं ज्ञातं भवति यदा भिन्न दिशौ नती तदा तयोर्योगेन चन्द्रार्कयोरन्तरमुत्पद्यते ॥१०-११॥

 इदानी स्फुटनतेरेवानयनमाह---

दृक्क्षेप इन्दोर्द्विगुणो विभक्तः क्विन्द्रैः १४१ स्फुटैवावनतिर्भवेद्वा' ॥१२॥

लघुज्यकोत्थो द्विगुणोऽक्षभक्तः षष्टयंशयुक्तोऽवनतिः स्फुटा वा ।

 वा० भा०-चन्द्रस्य दृक्क्षेपो द्विगुणो भूशक्रः १४१ भाजितः फलं स्फुटैवावनतिः ॥ यदि लघुज्यकोत्थो विधुदृक्क्षपस्तदा द्विगुणः पञ्चभक्तः फलं स्वषष्टश्यंशायुक्तं स्फुटैवावनतिर्भवेत् ।

 अत्रोपपत्तिः—तत्र स्वल्पान्तरत्वाच्छशिदृक्क्षेपतुल्यमर्कढुक्क्षेपं परिकल्प्य भुक्त्यन्तरपञ्चदशांशेनानुपातः ॥ यदि त्रिज्यातुल्ये वृक्क्षेपे भुक्त्यन्तरपञ्चदशांशमिता स्फुटा नतिर्लभ्यते


१. अत्र बापूदेवः--

त्रिभोनलग्नग्रहयोर्वियोगज्यका त्रिभोनाङ्गनरेण निघ्नी ।
विभाजिता खेचरहग्ज्यया सा हता च दृग्लम्बनलिसिकाभि:।।
भक्ता कलाभिः स्फुटलम्बनस्य फलस्य चापं नवतेविशोध्यम् ।
शेषं स्फुटः स्यान्नतिसंस्कृतेषुस्ताभ्यां नतेज्ञानमतिप्रसिद्धम् ।

तदाभीष्टेऽस्मिन् किमिति । अत भुक्त्यन्तरपञ्चदशांशो गुणस्त्रिज्या हरः । गुणकहरौ गुणकार्धेनापर्वातितौ । जातं गुणकस्थाने द्वयं २ हरस्थाने क्विन्द्राः १४१ ।॥ एवं बृहज्ज्यकाभिः । लघुज्यकाभिस्तु गुणकस्थाने द्वयं २ हरस्थाने किञ्चिन्न्यूनाः पञ्च ४॥५५॥। ते सुखार्थं पञ्च कृताः ५ ॥ अतस्तत् फलं स्वषष्टयंशयुतं कृतम् ॥११३-१२ ॥

 इदानी स्थूले लम्बनावनती सुखार्थमाह—

त्रिभोनलग्नस्य दिनार्धजाते नतोन्नतज्ये यदि वा सुखार्थम् ।।१३।।

दृक्क्षेपशङ्कू परिकल्प्य साध्य स्वल्पान्तरं लम्बनर्क नतिश्च ।

 वा० भा०-त्रिभीनलग्नं चन्द्र प्रकल्प्य तस्य क्रान्तिः ' शरश्च साध्यः । तेन शरेण क्रान्तिः संस्कार्या । सा तस्य स्फुटा क्रान्तिः । पलावलम्बावपमेन संस्कृतावित्यादिना नतांशा उन्नतांशाच कार्याः । तज्ज्ये वित्रिभलग्नस्य दिनार्धजाते नतोन्नतज्ये यथाह श्रीब्रह्मगुस:-

  वित्रिभलग्नापक्रमविक्षेपाक्षांशायुतिवियुतेः ।

 इत्यादि । अत्रोन्नतज्याँ वित्रिभलग्नशङ्क नतज्यां चन्द्रदृक्क्षेपं च परिकल्प्योक्तवल्लम्बर्न स्वल्पान्तरमवनतिश्च सुखार्थ साध्या ।

 अत्रोपपत्तिः -वित्रिभलग्नशङ्कोरासन्न एव दिनार्धशङ्कुस्तद्द्रुग्ज्यासन्नो दृक्क्षेप इति भावः । शेषोपपत्तिः कथितैव ॥ १२३-१३ ॥

 इदानीं नतेः प्रयोजनमाह--

स्पष्टोऽत्र बाणो नतिसंस्कृतोऽस्मात् प्राग्वत् प्रसाध्ये स्थितिमर्दखण्डे ॥१४॥

 वा० भा०-अत्र सूर्यग्रहणे यः पूर्ववच्छर आगच्छति । असौ नत्या संस्कृतः सन् स्फुटी भवति । अत्रैतदुक्त भवति । गणितागतो दर्शान्तकालो लम्बनेनासकृत् स्फुटीकृतः स किल ग्रहमध्यकाल: । तत्र तात्कालिक सपात चन्द्र कृत्वा विक्षेपः साध्यः । अथ स्थिरलम्बनकाले यद्वित्रिभलग्नं तस्मादवनतिः साध्या ॥ तया स विक्षेपः संस्कृतः । स मध्यग्रहणविक्षेपः स्फुटो भवतीत्यवगन्तव्यम् । ततो मानार्धयोगान्तरयोः कृतिभ्यामित्यादिना स्थितिमर्दखण्डे साध्ये ।

 अत्रोपपत्तिः-चन्द्रस्थाने क्रान्तिमण्डलयोरन्तरालं विक्षेपः । चन्द्रो विमण्डले रविः क्रान्तिमण्डलेऽतस्तयोर्विक्षेपो याम्योत्तरमन्तरम् । परं यदि भूगर्भस्थो द्रष्टा । यदा तु क्वधेनोच्छ्रुितो भूपृष्ठस्थस्तदा रविकक्षामण्डलाच्चन्द्रकक्षामण्डलमधो दृक्क्षेपवशाल्लम्बितं भवति । तद्याम्योत्तरभावेन यावता लम्बितं तावती नतिस्तदग्राच्छरोऽतस्तया शरे संस्कृते स्फुटमकॅन्द्वोरन्तरं भवति । स एव स्फुटशरः । यथोत्त' गोले -


   याम्योत्तरं शरस्तावदन्तरं शशिसूर्ययोः ॥
    नतिस्तथा तया तस्मात् संस्कृतः स्यात् स्फुटः शरः ।
इति । स्थित्यर्धमर्दार्धवासना प्रागुक्तव ॥१४।।
इदानी स्पर्शमुक्तिसंमीलनोन्मीलनकालार्थमाह—
तिथ्यन्ताद्गणितागतात् स्थितिदलेनोनाधिकाल्लम्बनं
तत्कालोत्थनतीषुसंस्कृतिभवस्थित्यर्धहीनाधिके ।



दशन्ते गणितागते धनमृणं वा तद्विधायासकृज्ज्ञेयौ-
प्रग्रहमोक्षसंज्ञसमयावेवं क्रमात् प्रस्फुटौ ॥ १५ ।
तन्मध्यकालान्तरयोः समाने स्पष्ट भवेता स्थितिखण्डके च ।
दर्शान्ततो मददलोनयुक्तात् संमीलनोन्मीलनकाल एवम् ॥ १६।।
सकृत्प्रकारेण विलम्बनं चेत् सकृत् स्फुटौ प्रग्रहमोक्षकालौ ।
किंत्वत्र बाणावनती पुनश्च तात्कालिकाभ्यां विधुवित्रिभाभ्याम् ॥१७॥

 वा० भा०-प्रथम यो गणितागतस्तिथ्यन्तस्तस्मात् स्थितिदलेनोनाधिकाल्लम्बन साध्यम् । स्पर्शे स्थितिदलेनोनान्मोक्षेऽधिकादित्यर्थः । अत्र किल स्पर्शकालः साध्यते । तत्र गणितागततिथ्यन्तातू स्थित्यधनात् प्राग्वल्लम्बनमानीय तदनष्टं स्थापयित्वा तद्गणितागते तिथ्यन्ते स्थितिदलेनोने धनमृणं वा कार्यम् । स स्थूलः स्पर्शकालः । तन्मध्यकालयोरन्तरं स्थूलं स्थित्यर्धम् ॥ तज्जनितफलोनात् समकलेन्दोः शरस्तत्कालवित्रिभजनितया नत्या संस्कृतस्तस्मात् स्फुटविक्षेपात् पुनः स्थित्यर्धम् । तेन स्थित्यर्धेन गणितागते दशन्ति उने तल्लम्बनं धनमृणं वा कार्यम् । एवं कृते सति यावान् कालस्तावान् स्पर्शकालः । एवमसकृदिति । स्पर्शमध्यग्रहकालयोरन्तरं स्पाशिको स्थित्यर्ध क्षेयम् । स्पर्शकालात् पुनर्लम्बनमानीयानष्ट स्थाप्यम् ।

 अथ स्पाशिकस्थित्यर्धघटीफलेन चन्द्रमूनीकृत्य' शरः साध्यः । अनन्तरानीतवित्रिभलग्नान्नतिश्च । तया स्फुटीकृताच्छरात् पुनः स्थित्यर्धम् । तेनोनिते गणितागते दर्शान्ते तल्लम्बर्न धनमृणं वा कार्यम् । एवं स्फुटः स्पर्शकालः ॥। असकृदिति यावदविशेषः ।

 ( मौक्षिकार्थ मध्यग्रहकालोत्थस्थितिः समकलोत्थतिथ्यन्ते योज्या । तत्रासकृल्लम्बनान्तरशरभवस्थित्या गणितागततिथ्यन्तो युतः सा मोक्षस्थितिरस्पष्टा । तल्लम्बनान्तशरोत्थस्थित्या वारं वारं पूर्वदशन्तिो योज्यः । एवं स्थिरलम्बनान्तशरोत्थस्थितिर्मोक्षस्थितिज्ञेया ॥ सैव मौक्षिकम् )* ।

 एवं स्थितिदलेनाढघाद्गणितागत न्मोक्षकालोऽपि । तत्र चन्द्रपाततात्कालिकीकरणे फल धनम्। एवं मोक्षमध्यग्रहकालयोरन्तरं मौक्षिक स्थित्यर्धम्। एवं मददलेनोनाद्गणितागतातू संमीलनकाल: । मर्ददलेन युक्तादुन्मीलनकाल: । संमीलनमध्यग्रहकालयोरन्तरं प्रथमं स्फुटं मर्दार्धम् । उन्मीलनमध्यग्रहकालयोरन्तरं द्वितीयम् । यद्यसकृद्विधिना लम्बर्न क्रियते तदैवम् । यदा पुनः सकृद्विधिना लम्बनं तदा स्पर्शकालो मोक्षकालोऽपि सकृदेव स्फुटो भवति। किन्तु तत्रायं विशेषः । स्पर्शकाले मोक्षकाले वा पुनर्वित्रिभलग्न कृत्वा तस्मान्नति: साध्या । तया तत्कालभवो विक्षेपः संस्कृतः सन् स्फुटः स्पाशिकः । मौक्षिको वा स्फुटो भवति । न चेदेव तदा स्थूलः ।


१. अत्र श्रीम० देवः--  चन्द्रमूनीकृत्येत्यत्र मध्यग्रहकालिक चन्द्रमूनीकृत्येति ज्ञेयम्।

२. अत्र बापूदेव:-  मौक्षिकार्थमितिप्रभृति मौक्षिकमित्यन्तं केनचित् प्रक्षिसमिति प्रतिभाति ॥  अत्रोपपत्तिः-स्थित्यधनयने पूर्वोक्तैव । तत्स्फुटीकरणे प्रोच्यते ॥ गणितागतो हि दर्शान्तकालो मध्यग्रहकालो भवितुमहँति । चन्द्रार्कयोस्तत्र तुल्यत्वात् । स्थित्यर्थेनोनो दशन्तिकालः स्पर्शकालो भवति । युतो मोक्षकालः ।

 अथ च द्रष्टुः क्वधच्छ्रुितत्वाल्लम्बनमुत्पन्नम् ॥ अतस्तेन संस्कृतो दशन्तिो मध्यग्रहकालः स्फुटो भवति । एवं स्पर्शकालोऽपि तत्कालजनितलम्बनेन संस्कृतः स्फुटो भवितुमर्हति । या युक्तिर्मध्यग्रहणकालस्य लम्बनसंस्कारे सैव स्पर्शमोक्षसंमीलनोन्मीलनकालानाम्। किन्तु स्पर्शकालस्य लम्बनसंस्कारे क्रियमाणे कालान्यत्वाच्छर: किचिदन्यथा भवति। नतिश्व किचिदन्यादृशी। तत्संस्कृतिभवं स्थित्यर्धमपि किञ्चिदन्यादृशम् । अतस्तेनोने गणितागते दशान्ते तल्लम्बनं धनमृणं वा कतु युज्यते। अत उत्त 'तत्कालोत्थनतीषुसंस्कृतिभवस्थित्यर्धहीनाधिक इत्यादि। यद्यसकृ। द्विधिना लम्बनं तदा पुनः पुनर्लम्बनं नतिश्च । तया तत्कालशरः स्फुटः स्थित्यर्धार्थं किल क्रियते । तदा स्थित्यर्धं स्फुटं भवति । तदा तत्कालशरोऽपि स्फुटो भवति । स एव स्पाशकः शर इति वेदितव्यम् । यदा पुनः सकृद्विधिना लम्बनं तदा पुनः पुनः शरस्य नतेश्चाकरणात् स्पाशिकः शरः पुनः कर्तुं युज्यते । अत उत्ततं ‘कित्वत्र बाणावनती पुनश्च तात्कालिकाभ्यां विधुवित्रिभाभ्यामिति । १५-१७ ।

 वा० वा०-स्पर्शमोक्षकालज्ञानमाह-तिथ्यन्तादिति। स्पष्टा स्पर्शस्थिति: कियती कियती च मोक्षस्थितिरित्याह—तन्मध्यकालान्तरयोरिति । इयं स्पष्टस्थितिः सूर्यसिद्धान्तोत्तस्पष्टस्थित्यर्द्धतुल्यैव भवति । सा यथा--प्रथमं तु तिथ्यन्तोऽसकृत्सा-- धितलम्बनसंस्कृतो जातो मध्यकालः। एतन्मध्यकालोत्थनतीषु संस्कृतिभवं स्थित्यर्द्ध मध्यमस्थित्यर्द्धसंज्ञम् । अनेन मध्यमस्थित्यद्धेनोनयुतो गणितागततिथ्यन्तः स्पर्शमोक्षकालावस्पष्टी भवतः । अस्पष्टस्पर्शमोक्षकालसाधितलम्बने भवतः । अस्पष्टस्पर्शमोक्षकालसाधितनतीषु संस्कृतिभवस्थित्यद्धे स्पर्शमोक्षस्थित्यर्द्धसंज्ञके कृते। यदा प्राक्कपाल एव स्पर्शमध्यमोक्षास्तदा मध्यलम्बनात्स्पर्शलम्बनमधिकं भवति मोक्षं लम्बनं हीनं 'यदि मध्यलम्बनाद् भवति । तत्राचार्यमते । मध्यलम्बनोनो गणितागततिथ्यन्तो मध्यकालः स्यात् ।

 बीज क्रियया लिख्यते । म० ल० ग० तिo १ ॥ अयं मध्यकाल: ॥ स्पर्शकालः । स्पर्शांस्थित्यद्धनो गणितागततिथ्यन्तः स्पर्शलम्बनेनोनः स्पर्शकालः स्यात्। स्प० ल० १ स्प० स्थि० १ ग० ति० १ अयं स्पर्शकाल: । एवं जातयो: स्पर्शमध्यकालयोः ‘संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इत्यनेन मध्यकालात् स्पर्शकाले शोधिते जातं स्थित्यर्द्ध स्पाशिकम्। एवं मोक्षकालः मो० ल० मी० स्थि० १ ग० ति० १ अस्मान्मोक्षकालान्मध्यकाल शोधिते जातं मौक्षिकस्थित्यर्द्धम्। अपरकपाले लम्बनं धनम्। तत्र स्पर्शलम्बनं मध्यलम्बनाद्धीनं मोक्षलम्बनमधिकमिति पूर्वकपालादत्र विपर्यय: ।


१. इदं क ख पु० नास्ति।

स्थित्यद्धीँनान्वितात्प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः ।
ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम् ॥
प्राक्कपालेऽधिक मध्याद्भवेत्प्राग्ग्रहणं यदि ।
मौक्षिक लम्बनं हीन पश्चाद्ध तु विपर्यय: ।
3तदा मोक्ष ।
स्थितिदले देयं प्राग्र ग्रहणे तथा---

 इत्यनेन सूर्यसिद्धान्तोक्त स्पष्टस्थित्यर्द्धतुल्यैवात्र स्पष्टस्थितिर्जाता । एकादशनतघटीषु परममसकृत्प्रकारेण मध्यलम्बनं भवति। तस्मात् पूर्व पूर्वकपालेऽपि स्पर्शलम्बनं हीनं तदा स्पर्शस्थितिदले शोध्यमित्येव बीजक्रियया भवति ॥ सूर्यसिद्धान्तेऽयेतदपि प्रोक्तम् । हरिजान्तरकं शोध्यं यत्रैतस्माद् विपर्ययः कपालभेदेन स्थितयोः स्पर्शकालमध्यकालयोर्मध्यकालमोक्षकालयोर्वान्तरात् स्पष्टस्थित्यर्द्ध बीजक्रियया साध्यमानम् ।

 'एतदुक्त कपालैक्ये तद्धदे लम्बनैक्यता।

 स्वे स्वे स्थितिदले योज्या ।

 इति सूर्यसिद्धान्तोक्त्या तुल्यमेव भवति । अत्र स्वे स्वे स्थितिदले स्पाशिके मोक्षिके इत्यर्थ: । 'मध्यस्थित्यद्धद्विलक्षणे स्पर्शमौक्षिकस्थितिदले भवतः । अन्यद्वासनाभाष्ये स्पष्टतरम् ॥ १५-१६ ॥

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेरयमगात् पर्वाधिकारः स्फुटः ॥
" इति नृसिहकृतौ सूर्यग्रहणाधिकारः ॥

 इदानी विशेषमाह—

शेषं शशाङ्कग्रहणोत्तमत्र स्फुटेषुजेन स्थितिखण्डकेन ।

हतोऽथ तेनैव हृतः स्फुटेन बाहुः स्फुटः स्याद्ग्रहणेऽत्र भानोः ॥१८॥

ग्रासाच्च कालानयने फलं यत् स्फुटेन निघ्नं स्थितिखण्डकेन ।

स्फुटेषुजेनासकृदुद्धृतं तत् स्थित्यर्धशुद्धं भवतीष्टकालः ॥१९॥


१ सू० सि० ५ अ० १४ श्लो० । 'स्थित्यधर्गेनाधिकात्प्रा’ इ० मु० पु० ।

२ सू० सि० ५ अ० १५ श्लो० ।

३ सू० सि० ५ अ० १६ श्लो० ।

४ सू० सि० ५ अ० १६ श्लो० । 'यत्रतत्स्याद्दविपर्यय:' इ० मु० पु० ।

५ सू० सि० ५ अ० १७ श्लो० ।  वा० भा०-अत्र रविग्रहणे बिम्बवलनभुजकोटघादीनामानयन शशाङ्कग्रहणोत वेदितव्यम् । कित्वत्र भुजसाधने विशेषः । अत्र पूर्वानयनेन यो भुज अगच्छति । असौ तत्कालस्फुटशरजनितेन स्थित्यर्धन गुण्यः स्फुटेन स्थितिखण्डकेन भाज्यः । स्पर्शमध्यकालयोरन्तरेण भाज्य इत्यर्थः । फलं स्फुटो भुजो भवति ॥

 अथ ग्रासाच्च कालानयने फल यदिति ।

 ग्रासोनमानैक्यदलस्य वर्गाद्विक्षेपकृत्या रहितात् पर्द यत् ।

 गत्यन्तर्राशैविहृतमिति

 यत् फलं लभ्यते तस्य स्फुटीकरणम् ।तत् फलं स्फुटेन स्थित्यर्धन स्पर्शमध्यकालयोरन्तरेण गुणितं तत्कालस्फुटशरजनितेन स्थित्यर्धेन भक्ततं स्फुटं भवति । तत् स्वस्थित्यर्धाच्छुद्धमिष्टकालो भवति । स च स्पशदिग्रतो मोक्षात् पृष्ठतः ॥ तस्मिन् काले नतिसंस्कृतं शरं पुनः कृत्वा ‘ग्रासोनमानैक्यदलस्य वर्गाद्विक्षेपकृत्येत्यादिना फलं साध्यम् । तत् फलं पुनः स्फुटं कर्तव्यम् । एवं यावदिष्टकालः स्फुटो भवति तावदसकृत्कर्म ।

 अत्रोपपत्तिः-भुजानयने पूर्वोक्तैव ॥तत्स्फुटीकरणे प्रोच्यते । यथा चन्द्रग्रहणे स्थित्यर्धं शरमानैक्यार्धयोर्वगान्तरादुद्भूतं तथेहाप्यानीतम्। तदस्फुटम् । लम्बनसंस्कारे कृते स्पर्शमध्यग्रहकालयोरन्तरं तत् स्फुर्ट स्थित्यर्धम् । लम्बनान्तरसंस्कृतमित्यर्थ: । भुजो हि स्थित्यर्धसम्बन्धेनागच्छति । यथा चन्द्रग्रहे मध्यममेव स्थित्यर्धम् । तत्सम्बन्धेन यादृशो भुजस्तत्रागच्छति तादृशेनेहापि भवितव्यम् । वासनायास्तुल्यत्वात् । अथ च वीष्टेन निघ्नाः स्थितिखण्डकेनेत्येवं यदानीप्रते तदा स्फुटस्थित्यर्धं वीष्टं कृत्वा गणक आनयति तदा स्फुटस्थित्यर्धसम्बन्धी भुजः स्यात् । असावसम्यक् । अतस्तस्य तत्कालस्फुटशरजनितस्थित्यर्धसम्बन्धीकरणायानुपातः । यदि स्फुटस्थित्यधेनैतावान् भुजस्तदा तत्कालजनितस्फुटशरभवस्थित्यर्धन किमिति । फलं स्फुटो भुजो भवति । एतदेव विपरीत कर्म ग्रासात् कालानयने । यतो ग्रासोनमानैक्यदलस्य वर्गादित्यादिना यत् फलमागच्छति तन्मध्यमं स्थित्यर्धं वीष्टम् । तत् स्फुटस्थित्यर्धाद्यावद्विशोध्यते तावदसम्यगिष्टं भवति ॥ अतस्तस्य फल`य स्फुटस्थित्यर्धपरिणामायानुपातः । यदि मध्यमस्थित्यर्धेनैतावत् फलं तदा स्फुटस्थित्यर्धेन कियदिति । अत्र यल्लभ्यते स्फुटं फलं तस्मिन् स्फुटस्थित्यर्धाच्छोधिते स्फुटमिष्टमवशिष्यत इत्यर्थ: ।

 इदानीं चाद्योक्तद्वारेण विशेषोऽभिधीयते व्याख्यायते च----

शशिदृक्क्षेपार्थं यद्वित्रिभलग्नेषुणात्र संस्करणम् ।
जिष्णुजमतं तदुक्ततं न मन्मतं वच्मि युक्तिमिह ॥ १॥
यत्राक्षोजिनभागास्तत्राकेंन्दू तुलादिगावुदये।
पातः किल गृहषट्कं सममण्डलवत् तदापवृत्तं स्यात् ॥२॥
अकल्लिम्बितचन्द्रो न जहात्यपमण्डलं ह्यविक्षिसः ॥
वित्रिभशप्रसंस्कारान्नतिरत्रायाति सा व्यथा ।३।

 अत्र रविदृक्क्षेपधनुवित्रिभग्नोत्थशरेण संस्कृतं शशिदृक्क्षेपधनुर्भवतीति यदुक्त' तद्ब्रह्म गुसस्य मतं न मन्मतम् । तदयुक्तमिव प्रतिभातीति भावः । तत् कथमयुक्तमिति तदर्थमाह । सि० -३५ घच्मि युक्तिमिहेति । अत्र रविग्रहेऽर्कचन्द्रयोर्याम्योत्तरमन्तरम् । अथ यदा दृङ्ण्डलगत्याधोलम्बितश्चन्द्रस्तदा तस्य चन्द्रस्य रविकक्षया सह यावदन्तरं तच्चिन्द्रार्कयोर्याम्योत्तरमन्तरं स स्फुटविक्षेप इत्यर्थ:। तस्य पूर्वविक्षेपेण सह यदन्तरं तावती नतिरित्यर्थ:। इति किल रविग्रहे नतिस्वरूपम्।

 अथ युतिरुच्यते । यत्र देशे चतुविंशतिरक्षांशाः । यदा किलाकीं राशिषष्ट्र्क तावांश्च चन्द्रस्तावांश्च पातः शशिशरः शून्यम् । तदा तस्मिन् देशे रवेरुदयकाले रविरेव लग्नम् रविः चन्द्रः पातः लग्नम्

वित्रिभम्त द्वित्रिभलग्नं राशित्रयं भवति ॥ ६ ६ ६ ६ ३ तस्य क्रान्तिरुत्तरा चतु

                             O Ο O Ο O  

विशतिर्भागास्तैरक्षे संस्कृते नतशिानामभावः । अतो वित्रिभलग्न खस्वस्तिके प्राक्स्वस्तिके रविः । सममण्डलमेव तदा क्रान्तिमण्डलम् । तदेव दृङ्मण्डलम् । दृङमण्डलगत्याधोलम्बितश्चन्द्रस्तत्कक्षामण्डलं न त्यजति ॥ अतोऽत्र स्फुटविक्षेपोऽपि शुन्यम् ॥ अतोऽत्र नतेरभावः । वित्रिभलग्नशरसंस्कारेणात्र कलाचतुष्टयं नतिरुत्पद्यते सा व्यर्था ।

 यद्ब्रह्मगुसेन विमण्डलमेव कक्षामण्डलं परिकल्प्य नतिरानीता सापि युक्तियुक्ता । किन्तु सा विमण्डलावधिरायाता न कक्षामण्डलावधिः । अतो लम्बनकालेन चालितस्य विधोर्यावान् विक्षेपो यावांश्च प्रथमस्तयोरन्तरं तस्या नतेव्यंस्तं कार्यम् । रविदृक्क्षेपधनुषि यदि वित्रिभलग्नशरो युक्तस्तदेदमन्तरं नतेः शोध्यम् । यदा रहितस्तदा युक्तं कार्यमित्यर्थः । एवं कृते सति सा नतिः स्फुटा भवितुमर्हति ॥ अथवा रविदृक्क्षेपधनुश्चन्द्रशरेण संस्कृतं कृत्वा नतिः साध्यते सापि स्फुटासन्ना भवति । किन्तु ग्रहणे चन्द्रशरोऽल्पो भवति । संस्कारे कृतेऽपि स्वल्पान्तरा नतिः ॥ अत एवाद्यैराचार्येः स्वल्पान्तरत्वादिदं कर्मोपेक्षितमिति मम मतम् ॥ अथवा कि जगद्विरोधेन यत् तेन कृतं तदपि युनकम् ॥

लम्बनकालशरान्तरमस्यां व्यस्त नती यदि क्रियते ।
स्पष्टैवं स्यादथवा चन्द्रस्य शरेण संस्कृत्य ॥४॥
भानोर्दूक्क्षेपधनुः साध्या स्वल्पान्तरा नतिस्तस्मात् ।
ग्रहणे स्वल्पशरस्वात् स्वल्पान्तरता नतेर्यस्मात् ॥५॥
तस्मान्नेदं पूर्वेरकाँशाद्यस्तदा कृत कर्म ।
आत्मप्रतिभासी वा मयोदित: कि जगद्विरोधेन ।६। १८-१९ ।

 इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे सूर्यग्रहणाधिकारः ॥

  ग्रन्थसंख्या ३२५ ।। अथ ग्रहच्छायाधिकारो व्याख्यायते । तत्रादौ तावद्प्रहविक्षेपान् मध्यमानाह---

विक्षेपलिप्ताः क्षितिजादिकानां
खेशा ११० द्विबाणेन्दुमिता १५२ रसाश्वाः ७६ ।।
षट्त्रीन्दवः १३६ खाग्निभुवः १३० सितज्ञ-
पातौ स्फुटौ स्तश्चलकेन्द्रयुक्तौ ।।१।।

 वा० भा०-क्षितिजस्य खरुद्रमिता ११० मध्यमा विक्षेपलिसाः । बुधस्य द्विबाणेन्दुमिता. १५२ । गुरोः षट्ससतिः ७६ । शुक्रस्य षड्विश्व १३६ तुल्याः । शनेः खत्रीन्दु १३० मिता वेदितव्याः । तथा बुधशुक्रयोयों गणितागतौ पातौ तौ स्वस्वशीघ्रकेन्द्वेण युक्ती कायों एवं स्फुटौ स्तः ।

 अत्रोपपत्तिः -मध्यमगतिवासनायां वेधप्रकारेण वेधवलये ग्रहविक्षेपोपपत्तिर्दशितैव ॥ कित्वन्त्यफलज्यार्धधनुषा सत्रिगृहेण तुल्यं यदा शीघ्रकेन्द्रं भवति तदा त्रिज्यातुल्यः शीघ्रकणों भवति । तस्मिन् दिने वेधवलये यावान् परमो विक्षेप उपलभ्यते तावान् ग्रहस्य परमो मध्यमविक्षपः ॥ एवमेते भौमादीनामुपलब्धाः पठि६ाः ॥ अथ ज्ञशुक्रयोः पातस्य स्फुटत्वमुच्यते ॥ भगणाध्याये ये बुधशुक्रयोः पातभगणाः पठितास्ते स्वशीघ्रकेन्द्रभगणैरधिकाः सन्तो वास्तवा भवन्ति । ये पठितास्ते स्वल्पाः कर्मलाघवेन सुखार्थम् ॥ अतः पठितचक्रभवौ स्वशीघ्रकेन्द्रयुतौ वास्तवभगणनिष्पन्नौ स्फुटौ भवतः ॥ तथा चोक्तं गोले 'ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरित्यादि ॥१॥

 इदानीं

 ग्क्नयनमाहमन्दस्फुटात् खेचरतः स्वपातयुक्ताद्भुजज्या पठितेषु निघ्नी ।

 स्वशीघ्रकर्णेन हृता शरः स्यात् सपातमन्दस्फुटगोलदिकः ।।२।।

 वा० भा०-मन्दस्फुटाद् ग्रहात् स्वपातयुताद्भुजज्या साध्या । सा ग्रहस्य पठितेन शरेण गुण्या स्वशीघ्रकर्णेन भाज्या । फलं स्फुटविक्षपः स्यात् । सपातो मन्दस्फुटो ग्रहो यदि राशिषट्कादूनस्तदोत्तरो विक्षपोऽन्यथा दक्षिणः ॥

 अत्रोपपत्तिः-मन्दस्फुटो ग्रहः स्वशीघ्रप्रतिमण्डले भ्रमति । तत्र च तस्य पातोऽपि ॥ पातो नाम प्रतिमण्डलविमण्डलयोः संपातः । तस्मादारभ्य विक्षपप्रवृत्तिः । इह सुसरलवंशशलाकया कक्षामण्डलं तत्प्रतिमण्डलं च छेद्यकोत्तविधिना विरचथ्य तत्र शीघ्रप्रतिमण्डले मेषादेः प्रतिलोमं पातस्थानं च चिह्नयित्वा तत्र विमण्डलं निवेश्यम् ॥ पातचिह्वाद्राशिष ट्कान्तरे विमण्डलप्रतिमण्डलयोरन्यं संपातं कृत्वा पातात् पूर्वतस्त्रिभेऽन्तरे पठितविक्षपप्रमाणेन प्रतिमण्डलादुत्तरतो विमण्डल केनचिदाधारेण स्थिरं कृत्वा मेषादेरनुलोम मन्दस्फुर्ट ग्रहं प्रतिमण्डले विमण्डले च दत्वा विक्षपोपपत दर्शयेत् । तत्र तयोग्रॅहयोर्यावान् विप्रकर्षस्तावांस्तत्र प्रदेशे विक्षपः |

 अथ तस्यानयनम् । पातस्थाने हि - विक्षपाभावः । ततस्त्रिभेऽन्तरे परमो विक्षपः । अन्तरेऽनुपातेन । अतः पातग्रहचिह्नयोरन्तरं तावज्ज्ञेयम् । तच्च तयोर्योगे कृते भवति । यतो मेषादेरनुलोमं ग्रहो दत्तः । पातस्तु प्रतिलोमम् । अतस्तयोर्योगः शरार्थ किल केन्द्रम्। तस्य दोज्य साध्या । यदि त्रिज्यातुल्यया दोज्र्यया पठितविक्षपतुल्य प्रतिमण्डलविमण्डलयोरन्तरं लभ्यते तदाभीष्टया ग्रहस्थानभवया दोज्यया किमिति । फलं शीघ्रकर्णाग्रे विक्षेपः । अथ द्वितीयोऽनुपातः । यदि शीघ्रकर्णाग्र एतावान् विक्षेपस्तदा त्रिज्याग्रे क इति । अत्र गुणकभाजकयोस्त्रिज्यातुल्ययोस्तुल्यत्वान्नाशे कृते सति दोज्ययाः पठितविक्षेपो गुणः शीघ्रकर्णो हरः ॥ फलं कक्षाप्रदेशे विक्षेपो ज्यारूपस्तस्य चापं स्फुटविक्षेप इत्यर्थः । भूचिह्न सूत्रस्यैकमग्र बद्ध्वा द्वितीयमग्र विमण्डले ग्रहस्थाने निबद्ध सूत्र कर्णः' । सूत्रकक्षामण्डलयोरन्तरं स्फुटः शर इत्यादि सर्वं छात्राय दर्शनीयम् ॥ २ ।।

इदानी विक्षेपस्य क्रान्तिसंस्कारयोग्यतालक्षणमन्यत् स्फुटीकरणमाह-

त्रिज्यावर्गादयनवलनज्याकृर्तिं श्रोह्य मूलं
यष्टिर्यटया द्युचरविशिखस्ताडितख्रिज्ययासः ।
यद्वा राशित्रययुतखगद्युज्यकाध्नस्त्रिगौव्य
भक्तः स्पष्टो भवति नियतं क्रान्तिसंस्कारयोग्यः ।। ३ ।।

 वा० भा०-ग्रहस्य युतायनांशोडुपकोटिशिब्जिनीत्यादिनायन वलन साध्यम्। अत्र वलनशब्देन वलनज्या ग्राह्या न धनुः । तथा इतः प्रभृति बृहज्ज्याभिः कर्म कर्तव्यम् । यतो बृहज्ज्याभिः शरज्या शरकलातुल्यैव भवति । तस्यानयनम् ॥ वलनस्य वर्गं त्रिज्यावर्गादपास्य यन्मूलं लभ्यते तद्यष्टिसंज्ञं ज्ञेयम् ॥ तया यष्टया ग्रहविक्षेपी गुणितस्त्रिज्यया भक्तः स्फुटः क्रान्तिसंस्कारयोग्यो भवति । अथानुकल्प उच्यते । यद्वा राशित्रययुतखगद्युज्यकाध्न इति । राशित्रय युतस्य ग्रहस्य यावती द्युज्या तया वा गुण्यस्त्रिज्यया भक्तः स्फुटो भवति । अत्र भाजकस्येकत्वाद्गुणकस्यान्यत्वात् फलं स्वल्पान्तरमित्यतोऽनुकल्पेनोत्तम् ।


१. अत्र बापूदेवोक्तो विशेषः-

द्राक्केन्द्रकोटिज्यकया- विनिघ्नी त्रिभज्ययासा शरकोटिजीवा
तच्चापभागै: सहितान् वियुक्तान् खाङ्काशकान् कर्किमृगादिकेन्द्रे ।
द्राक्केन्द्रभागानू प्रविकल्प्य साध्यः शीघ्राख्यकर्ण: स भवेद्ग्रहस्य ।
बिम्बीयकणों मृगकर्कटादावल्पोधिकः स्थानभवाच्च कर्णान् ।

 अत्रोपपत्तिः-क्रान्त्यग्रात् किल शरो भवति । शराग्रे ग्रहः ।। क्रान्तिः शरेण संस्कृता स्फुटा भवति । अत्र गणितागतेनैव शरेण क्रान्तिः स्फुटा क्रियते तदयुक्तम् । यतः क्रान्तिविषुवन्भण्डलात् तिर्यग्ध्रुवाभिमुखी । विक्षेपस्तु क्रान्तिमण्डलात् तिर्यपूपः कदम्बाभिमुखः । यथोक्ततं गले

सर्वतः क्रान्तिसूत्राणां ध्रुवे योगो भवेद्यतः ॥
विषुवन्मण्डलप्राच्या ध्रुवे याम्या तथोत्तरा ।
सर्वतः क्षेपसूत्राणा ध्रुवाज्जिनलवान्तरे ।
योगः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत् ॥
तत्रापमण्डलप्राच्या याम्या सौम्या च दिकं सदा ॥

कदम्बभ्रमवृत्तं चेति ।

 अतो विक्षेपः कदम्बाभिमुखो भवति । ध्रुवाभिमुख्या क्रान्त्या सह कर्थ तस्य भिन्नदिक्कस्य योगवियोगावुचितौ । तयोर्यद्भिन्नदिक्त्वं तदायनवलनवशात् ॥

 अथ तद्गोलोपरि प्रदश्र्यते । यथोदितं गोलं विरचय्य क्रान्तिवृत्ते यद्ग्रहचिह्नं तस्मात् परितो नवतिभागान्तरेऽन्यत् त्रिज्यावृत्तं निवेश्यम् ॥

 अथ ग्रहचिह्नाद्ध्रुवोपरिगामिसूत्रं तस्मिन् वृत्ते यत्र लगति तत्कदम्बयोरन्तरमायनं वलनमतस्तस्य ज्या भुजः । ग्रहचिह्नकदम्बयोरन्तरस्य ज्या त्रिज्या स कणंः । तयोर्वर्गान्तरपदं कोटिः । सा च यष्टिसंज्ञा । क्रान्त्यग्राद्विक्षेपः कदम्बाभिमुखः कर्णरूपः । तस्य कोटिरूपकरणायानुपातः । यदि त्रिज्याकणें यष्टि: कोटिस्तदा शरकणें का। फल क्रान्तिसंस्कारयोग्यो विक्षेपो भवति । तेन संस्कृता क्रान्तिः स्फुटा । विक्षेपाग्रस्थस्य ग्रहस्य विषुवन्मण्डलस्य च यद्याम्योत्तरमन्तरं सा स्फुटा क्रान्तिरुच्यते । अथानुकल्पेऽपीयमेव वासना । अत्र सत्रिराशिग्रहक्रान्तिज्या भुजस्थाने कल्पिता स भुजः । तद्द्युज्या यष्टिस्थाने कल्पिता सा कोटिः । तत्रापि त्रिज्या कणं इति सर्वमुपपन्नम् ॥ ३ ।।

 वा० वा०-अथ ग्रहच्छायाधिकारो व्याख्यायते । ननु। शङ्क्वादिवस्तुना लोकस्य कियत्यपि प्रदेशेऽवरुद्धे' लब्धात्मक तमः छाया शब्देनोच्यत इति प्रागभिःहितम् । यदि पृथिव्यां सोरालोकवद्ग्रहालोकः सर्वत्र स्यात्तदा शङ्क्वादिना क्वचित्तदवरोधो भवेत् । अत्र ग्रहालोकप्रचारो दिवसे वा रात्री वा भवति । नाद्यः प्रबलसौरालोकेन दुर्बलग्रहालोकविषयापहारबाधाच्चन्द्रालोकवद्ग्रहालोकप्रचारादर्शत्वात्* । न द्वितीय: । दृश्यचन्द्ररात्रिभागे चन्द्रबिम्बप्रतिफलितकतिपयार्कोकरणवशजनितचन्द्रालोकेन प्रबलेन ग्रहालोकप्रचारबाधात् । अदृश्यचन्द्ररात्रिभागेऽपि ग्रहालोकप्रचारदर्शनाभावाच्च । दूरस्थत्वाद्भूमण्डले भग्रहाणां नालोकप्रचारो दृश्यते दृश्यमानातिदूरस्थदीपालोकप्रचारादर्शनवत् । अतः एव स्फुरदंशुजालशुक्रालोकप्रचार: कंदाचिद्धवत्येव । तस्माद् ग्रहच्छायासाधनाधिकारो नारम्भणीय इति चेत्तत्राग्रे वक्ष्यते


१. वतुद्ध इति ग पु० । २. प्रचारादर्शनादिति ग पु० ।

  • स्पष्टाक्रान्तिः स्फुटशरयुतोनैकभिन्नाशभावे

तज्ज्या स्पष्टोऽपमगुण इतो द्युज्यकाद्य ग्रहस्य ।
कृत्वा साध्या तदुदितघटोभिः प्रभा भानुभावा
च्चन्द्रादीनां नलकसुषिरे दर्शनायापि भानाम् ।

 इति शङ्ककोटिहंग्ज्या भुजस्त्रिज्या कर्ण इति क्षेत्र प्रत्यक्ष दृश्यते । अत भुजकौष्टिकर्णाः शेंडूद्वादशांशेनापर्वांतताः प्रभा द्वादश छायाकर्णा गणितेन भवन्त्येव । छायासाधितभुजकोटिविन्यासविशेषेण नलिकासुषिरगतग्रहदर्शनं स्वच्छायास्थितिसिद्धानुमापकमिति ग्रहदर्शने ग्रहच्छायापि भवत्येव । न ह्यनुपलब्ध्या छायाभावो युक्त इति वाच्यम् । अस्तङ्गतग्रहादर्शने ग्रहाभावापत्तेः । दिवसे भग्रहानुपलम्भात् तदभावः प्रसज्येत । तस्माद् भूमण्डलाद्दूरतरप्रदेशावस्थितत्वेन ग्रहच्छायानुपलम्भेऽपि साऽस्त्येव । तस्याः साधनप्रयोजनं नलकसुषिरे दर्शनमिति स्पष्टमभिहितम् । तत्र स्पष्टक्रान्तिसाधनार्थं वृत्तद्वयेन शरसाधनमुक्तम् । ततो वृत्तेन कोटिरूपशरसाधनमुक्तं भाष्ये स्पष्टम् ॥ १-३ ॥

 इदानीमायनं दृक्कर्माह*

अयनं वलनमस्फुटेषुणा संगुणं द्युगुणभाजितं हतम् ।
पूर्णपूर्णधृतिभिर्ग्रहाश्रितव्यक्षभोदयहृदायनाः कलः ।। ४ ।।
अस्फुटेषुवलनाहतिस्तु वा यष्टिहृत् फलकलाः स्युरायनाः ।
ता ग्रहेऽयनपृषत्कयोः क्रमादेकभिन्नककुभोर्ऋणं धनम् ॥ ५ ।।

 वा० भा०-ग्रहस्य यदायन वलन तदस्फुटशरेण संगुण्य तद्द्युज्यया भजेत् । फलमष्टादशशतैः १८०० संगुण्य यस्मिन् राशौ ग्रहो वतंते तस्य निरक्षोदयासुभिविभजेत् । फलमायनकला भवन्ति। अथ वायनवलनकला अस्फुटेन शरेण संगुष्य यटया विभजेत् । फलमायनकलाः स्वल्पान्तरा भवन्तीत्यनुकल्पः । ग्रहो यस्मिन्नयने वर्तते तस्यायनस्य ग्रहशरस्य च यडोका दिक् तदा ता अायनाः कला ग्रहे ऋणं कार्याः । यदि तयोभिन्ना दिक् तदा धनं कार्याः । एवं कृतायनदृक्कर्मको ग्रहो भवति ।

 अत्रोपपतिगले सविस्तराभिहिता। अथेहापि किंचिदुच्यते। क्रान्तिवृत्ते यद्ग्रहस्थानचिह्न तद्यदा क्षितिजे लगति न तदा ग्रहः । यतोऽसौ शराग्रे । शराग्र हि कदम्बाभिमुखम्। यदोत्तरकदम्बः क्षितिजादुपरि भवति तदा तदुन्मुखेन शरेण ग्रहः क्षितिजादुन्नाम्यते । क्षितिजकदम्बयोरन्तरं तदेवोत्तरमायनं वलनम् । यदा क्षितिजादधः कदम्बस्तदा शरेण ग्रहो नाम्यते क्षितिजकदम्बयोरन्तरं तदा दक्षिणं वलनम् । अतो वलनवशेन ग्रहस्योन्नामनं नामनं च ॥ उन्नामितो ग्रह अादावेवोदितः । नामितः पश्चादुदेष्यति । स च कियता कालेनेति तदानयनं त्रैराशिकेन । यदि त्रिज्यातुल्ये कणें कदम्बक्षितिजयोरन्तरकला वलनसंज्ञा लभ्यन्ते तदा अस्फुट


१. सि० হি০ সাে০ ग्रहच्छा० १३ इली० । २. दृशते इति ग पु० । शरतुल्ये किमिति ॥ फलं ग्रहादघोऽवलम्बरूपाः कला भवन्ति । ग्रहस्थाने यद्द्युज्यावृत्तं तत्र ता जीवारूपाः । तासां त्रिज्यावृत्तपरिणामायान्योऽनुपातः । यदि द्युज्यावृत्त एतावती ज्या तदा त्रिज्यावृत्ते कियतीत्येवं याः फलकलास्ता एवासवः ॥ फलस्य धनुः स्वल्पत्वान्नोत्पद्यत इति न कृतम् । तैः क्रान्तिवृत्ते परिणामायान्योऽनुपातः । यदि निरक्षोदयासुभी राशिकला अष्टादशशतानि लभ्यन्ते तदैभिरसुभिः किमिति । फलं क्रान्तिवृत्तपरिणताः कला भवन्ति । यदोत्तरं किल वलनमुत्तरश्च विक्षेपस्तदा तेन विक्षेपेणोन्नामितो ग्रहो यावत् क्षितिज नीयते तावत् क्रान्तिवृत्तग्रहस्थानात् पृष्ठतः क्रान्तिवृत्तं क्षितिजे लगति तदेव स्थानं कृतदृक्कर्मको ग्रहः । किं बहुना । गोले क्रान्तिमण्डले यथास्थार्न विमण्डलं विन्यस्य तत्र ग्रहं च दत्त्वा चिह्न कार्यम् ।

 अथ ध्रुवाद्ग्रहोपरि नीयमानं वृत्ताकारं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतदृक्कर्मको ग्रहः ॥ एवं ध्रुवान्नीयमानेन सूत्रेण शरकृतं त्र्यस्त्रं भवति । क्रान्तिवृत्तग्रहस्थानादग्रतः पृष्ठतो वा अायनकलातुल्येऽन्तरे तत् सूत्रं क्रान्तिवृत्ते लगति । अत आायनकला भुजः । अस्फुटविक्षेपः कोटिः । शराग्रक्रान्तिवृत्तयोरन्तरे यावत् सूत्रखण्डं स तत्र कर्णः । एतत् त्र्यस्त्रं वलनत्र्यस्रसंभवम् । अतस्त्रैराशिकेनायनकलानामानयनम् । यदि यष्टिकोटचा वलनकलाभुजो लभ्यते तदा अस्फुटविक्षेपकोटचा किमिति। फलमायनकला इति सर्वमुपपन्नम्। ४-५ ।

 वा० वा०-वृत्तद्वयेनायनदृक्कर्मसाधन भाष्ये स्पष्टम् ॥ ४-५ ।

 इदानीमक्षजं दृक्कर्माह - -

स्फुटास्फुटक्रान्तिजयोश्चरार्धयोः समान्यदिक्त्वेऽन्तरयोगजासवः ।
पलोद्भवाख्या भनभ:सदां शरे महत्यथाल्पे यदि वा स्युरन्यथा । ६ ।
स्पष्टेपुरक्षवलनेन हतो विभक्तो लम्बज्यया रविहृतोऽक्षभया हतो वा ॥
e Fa VM 0. vry लब्धं हतं त्रिभगुणेन हृतं द्युमौव्यां स्युर्वासवः पलभवा अथ तैः शरे तु ।। ७ ।।

म्योतरे क्रमविलोमविधानलग्न
खेटात् कृतायनफलादुदयाख्यलग्नम् ।
सौम्ये क्रमेण विपरीतमिषौ तु याम्ये
भार्धाधिकात् खचरतोऽस्तविलग्नमेवम् ॥ ८ ।।

 वा० भा०-ग्रहस्य स्फुटक्रान्तेरस्फुटक्रान्तेश्वरार्धे साध्ये । यदि स्फुटस्फुटक्रान्ती तुल्यदिक्के तदा चरार्धयोरन्तरं कार्यम् । यदि भिन्नदिक्के तदा योगः । एवं येऽसवो भवेयुस्ते पलोद्भवा ज्ञेयाः । ग्रहस्य भस्य वा यदा महांश्छरस्तदैवम् ॥ यदाल्पस्तवान्यथा पलोद्भवासवः साध्याः ॥ ग्रहस्य स्पष्टः शरोऽक्षवलनेन गुण्यो लम्बज्यया भाज्यः ॥ अथवा विषुवत्या गुणितो द्वावशभिर्भाज्यः । यल्लब्धं तत् त्रिज्यया गुण्यं द्युज्यया भाज्यं फलं पलोद्भवा' असवो भवन्तीत्यनुकल्पः ॥ -

 अथ कृतायनवृक्कर्मक ग्रहं रवि प्रकल्प्य तैः पलोद्भवासुभिर्लग्नं साध्यम् । यदि ग्रहस्य याम्यः शरस्तदा क्रमविलग्नम् ॥ यदि सौम्यस्तदा विलोमलग्नम् ॥ एवं कृते सति ग्रहस्योदयलग्नं भवति। अथ तमेव ग्रह सभार्थ रवि प्रकल्प्य तैरेवासुभिरुतरे शरे यत् क्रमलग्न याम्ये विलोम क्रियते तद्ग्रहस्यास्तलग्नम् ।

 अत्रोपपत्तिः अत्र गोले विषुवन्मण्डलं स्वाक्षांशैर्यावन्नामितं तावदुन्मण्डलमुत्तरगोले क्षितिजादुपरि लगति याम्येऽधः । यतस्तत्रस्थो ग्रहः स्वचरार्धासुभिरुन्नति नति च गतः । अतश्रार्धस्य या वासना सैव पलोद्धवासूनाम् । स्फुटास्फुटक्रान्तिजयोश्वरार्धयोरन्तरे यावन्तोऽस वस्तावन्तः शरभवा इत्यर्थाज्जातम् । यतस्तयोरन्तरं शर एव । एवं तुल्यदिक्त्वे । यदा महता शरेणान्यदिक्त्वं नीता क्रान्तिस्तदा शरस्यैकं खण्डमुत्तरतोऽन्यद्दक्षिणतः । तयोर्योगे यतः शरो भवति । अतस्तज्जनितयोश्चरार्धयोर्योगे शरजनिताः पलोद्भवासवः स्युः ॥ एवं हि महति शरे ।

 अथाल्पे । ग्रहः किलोत्तरगोल उत्तरश्च तस्य शरस्तदाक्षवशाच्छरेण ग्रहस्य यदुन्नमनं तत् त्रैराशिकेन साध्यते। यदि लम्बज्यया कोटद्याक्षवलनतुल्यो भुजस्तदा स्फुटशरतुल्यया किमिति । अत्र यत् फल तद्ग्रहझुज्यावृत्ते ज्यारूप भवति। अथवा लघुना क्षेत्रेणानुपातः । यदि द्वादशाङ्गलकोटया पलभा भुजस्तदा स्फुटशारकोटया किमिति । फलं तुल्यमेव । अथ त्रिज्यावृत्ते परिणामायानुपातः । यदि द्युज्यावृत्त एतावती ज्या तदा त्रिज्यावृत्ते कियतीति । फलस्य धनुः कतु युज्यते । तच्छरस्याल्पत्वान्नोपपद्यत इति न कृतम्।

 अयनदृक्कर्मण्यस्फुटविक्षेपादसवः साधिताः । इह तु स्फुटात् । तत्र कारणमुच्यते ॥ तेन दृक्कर्मणा निरक्षदेशक्षितिजस्थो ग्रहः कृतः । तत् क्षितिजमन्यदेश उन्मण्डलम् । शरमूले यद्द्युज्यावृत्तं शराग्रं च यत् तयोर्वृत्तयोरुन्मण्डले यावदन्तरं तावान् स्फुट: शरः । स तु कोटिरूपः । अस्फुटः कर्णरूपः । अतोऽत्र कोटिरूपेण पलोद्भवा असवः साधिताः ॥ कृतानयनवृक्कर्मको ग्रहोऽक्षवशात् प्रागुदित उदेष्यति वा यैरसुभिस्तेऽत्र पलोद्भवाख्याः ॥ अथ याम्ये शरे तैरसुभिः क्षितिजादध.स्थो ग्रहो यावदुपरि क्षितिजं नीयते तावत् कृतानयदृक्कर्मग्रहादग्रतः क्रान्तिवृत्तं क्षितिजे लगति । यदि सौम्यः शरस्तदा तैरसुभिः क्षितिजादुपरिस्थो ग्रहः क्षितिजं यावदधो नीयते तावत् कृतायनदृक्कर्मकाद्ग्रहात् पृष्ठतः क्रान्तिवृत्तं क्षितिजे लगति । अत उत्त शरे याम्योतरे क्रमविलोमविधानप्लग्नमित्यादि ।' एवं कृत उदयलग्न जातम् । अस्मादुदयलग्नसाधनाद्वयस्तमस्तलग्नसाधनम् । यतो यैरसुभिविक्षेपेण प्राच्यां ग्रहः क्षितिजादुन्नाम्यते तैरेव प्रतीच्यां नाम्यते । यैनम्यते तैरेवोन्नाम्यते । अथ प्रतीच्यां ग्रहेऽस्त गच्छति प्राच्यां यल्लग्नमुदेति तदस्तलग्नम् । अतो भार्धाधिकात् खचरत इत्युतम् । इदं सर्व गोलोपरि सम्यग्दृश्यते । ६-८ ।

 वा० वा०-अथाक्षट्टक्कर्मसाधनमाह—स्फुटास्फुटक्रान्तिजयोरिति । मेषादिरेकस्मिन्नेव काले उन्मण्डले क्षितिजे च लगति । ततो वृषभादिमेंषोदयासुभिरुन्मण्डले लगति निरक्षजैः । वृषभादिस्थो ग्रहोऽपि तदोन्मण्डले लगति परं यदि शराभावः। विद्यमाने शरे वृषाद्युदयकालीदायनदृक्कर्मकालेन पूर्व पश्चाद्वोन्मण्डले लगति । तत: क्षितिजे कियता कालेनोदेष्यतीति चिन्त्यते ।

 तत्रोन्मण्डले ग्रहोदयकाले यावती ग्रहस्य स्पष्टक्रान्तिः सा कोटिः क्षितिजे या स्पष्टाग्रा स कर्ण: । द्युरात्रवृत्ते या कुज्या स भुजः । तदुत्पन्नं यच्चारं तेन कालेन पूर्व पश्चाद्वा स्वक्षितिजे ग्रहो लगिष्यति ।  वृषभादिस्तु मध्यमक्रान्त्युत्पन्नचरकालेन क्षितिजे उदेति । तस्मात् स्वक्षितिजे यदा वृषाद्युदयस्ततः शरतुल्यक्रान्त्युत्पन्नचरकालेन ग्रहः पूर्वं पश्चाद्वा क्षितिजे लगति तदेवाक्षं दृक्कर्म । स्पष्टशरस्तु स्फुटास्फुटक्रान्त्योः समान्यदिक्त्वेऽन्तरयोगाद् भवतीति स्पष्टम् । याम्यशरो' याम्यध्रुवाभिमुखः । याम्यध्रुवादुपरि क्षितिजमिति क्रमलग्नं कृतम् । उत्तरशरे विलोमलग्नं कृतम् । क्षितिजस्थे ग्रहे दृक्कर्माक्षमिदम् । याम्योत्तरवृत्तस्थे ग्रहे आक्षदृक्कर्मसंस्कारोऽनुचित इति । नतघटीभिरनुपातादन्तरे आक्ष दृक्कमोचितमिति सौरे तथा कृतम् । आचार्यस्याप्येवमेव वस्फुमुचितम् । अन्यत्सर्व भाष्ये स्पष्टम्। अयमधिकाधिकारस्त्रिप्रश्नाधिकार एवान्तर्भवति। अत एव सौरे पृथङ्नोक्तः । यतो ग्रहगणितस्य दशैवाधिकाराः दशभेदं ग्रहगणितमित्यनेन । यथा सौरे छेद्यकाधिकारो ग्रहणाधिकारान्तगतोऽपि भिन्न उक्तस्तथैवाचार्येणाप्ययं भिन्न उक्त इति न कोऽपि दोषः ॥ ६-८ ।।

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके
सत्सिद्धान्तशिरोमणेर्द्युचरभं छायाधिकारो गतः ॥

इति नृसिहकृतौ छायाधिकारः ॥

 इदानीमुदयास्तलग्नयोः स्वरूपं प्रयोजन चाह

निजनिजोदयलग्नसमुद्गमे समुदयोऽपि भवेद्धनभः सदाम् ।
न भवति चास्तविलग्नसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहभ्रमात् ॥ ९ ॥

 वा० भा० - स्पष्टार्थम् । ९ ।

 इदानी ग्रहस्य दृश्यत्वलक्षणमाह

निशीष्टलग्नादुदयास्तलग्ने न्यूनाधिके यस्य खगः स दृश्यः । ।
Na, na O VM दिनेऽपि चन्द्रो रविसन्निधानान्नास्तं गतश्चेत् सति दर्शने भा ॥१०॥

-

 वा० भा० - दिनकरेऽस्त गते यदिष्टकाले लग्न तदिष्टलग्नम्। तस्माद्ग्रहस्योदयाख्य* लग्नं न्यूनमस्ताख्यं चाधिकं यदि भवति तदा ग्रहो दृश्यः । इतोऽन्यथा चेददृश्यः । एवं लक्षणे । सति चन्द्रो दिवसेऽपि दृश्यः । यदि ग्रहो दृश्यस्तदा ग्रहस्य छाया साध्या । -

 अत्रोपपत्तिः स्पष्टाथ ॥ १० ।।

 इदानी छायार्थ ग्रहस्य द्युगतमाह

ज्ञातुं यदा भाभिमता ग्रहस्य तत्कालखेटोदयलग्नलग्ने।
साध्ये तयोरन्तरनाडिका यास्ताः सावनाः स्युर्द्युगता ग्रहस्य ॥११।।


१. शशे इति क ख पु० ।

सि०-३६

ता एव खेटद्युतिसाधनार्थं क्षेत्रात्मकत्वात् सुधिया नियोज्याः ।
ऊनस्य भोग्योऽधिकभुक्तयुक्तो मध्योदयाढ्योऽन्तरकाल एवम् ।।१२।।|

 वा० भा०-यस्मिन् काले ग्रहस्य छाया ज्ञातव्या तात्कालिकस्य ग्रहस्योदयलग्नमिष्टलग्नं च तयोरन्तरघटिकाः साध्या ऊनस्य भोग्योऽधिकभुक्तयुक्त इत्यादिना । एवं ता ग्रहस्य सावनघटिका दिनगता भवन्ति ।

 अत्रोपपत्तिः-अत्रष्टलग्नं किल क्षितिजे ॥ इष्टकालिकस्य ग्रहस्य यदुदयलग्नं कृतं तदुदयलग्नमेव । ग्रहः स क्षितिजादुपरि यत्र कुत्रचित् स्थाने । तस्य भोग्यकाल इष्टलग्नस्य भुक्तकालेन मध्योदयैश्च युक्तस्तस्य ग्रहस्य दिनगतः कालो भवितुमर्हति ॥ ता घटिकाः सावना भवन्तीति यदुक्तं तत् कुतः । यतस्ता घटिकाः क्षेत्रात्मिकाः ॥ इदं गोलोपरि दर्शयेत् । गोल इष्टलग्नं क्षितिजे निवेश्य तात्कालिकग्रहस्योदयलग्नं मेषादेर्दत्त्वा तदग्रे ग्रहसंज्ञको बिन्दुः कार्यः । तत्र तस्याहोरात्रवृत्तं निवेश्यम् । तस्मिन् वृत्ते पूर्वक्षितिजसंपातादारभ्य ग्रहचिह्नपर्यन्तं यावत्यो घटिकास्तावत्यस्तस्य ग्रहस्य द्युगता भवन्ति । ताश्च सावनाः । यतोऽहोरात्रवृत्ते विगणय्य गृहीताः । ग्रहस्याहोरावृत्ते याः षष्टिघटिकास्ताः सावनाः । छायासाधनार्थं क्षत्रात्मिका एव नाडघो ग्रहीतुं युज्यन्ते ॥ छायासाधनं हि क्षत्रव्यवहारः ॥ अत उत्त' 'ता एव खेटद्युतिसाधनार्थमित्यादि ॥११-१२॥

 इदानीं क्रान्तेः स्फुटत्वं कृत्वा छाया साधनातिदेशं करोति स्म -

स्पष्टा क्रान्ति:स्फुटशरयुतोनैकभिन्नाशभावे
तज्ज्या स्पष्टोऽपमगुण इतो युज्यकाद्य ग्रहस्य ।
कृत्वा साध्या तदुदितघटीभिः प्रभा भानुभाव
च्चन्द्रादीनां नलकसुषिरे दर्शनायापि भानाम् ॥१३॥

 वा० भा०-ग्रहस्य क्रान्तिः स्फुटेन शरेण तुल्यदिक्त्वे युता भिन्नदिक्त्वे युता सती स्फुटा भवति । स्फुटक्रान्तेर्या ज्या सा स्फुटक्रान्तिज्या तया कुज्याद्युज्याचरज्यादि सर्व प्रसाध्यम्। पूर्वानीताभियुंगतघटिकाभिरुन्नत ज्ञात्वाथोन्नतादूनयुतादित्यादिना भानुभावच्चन्द्रादीनां ग्रहाणां भानी वा छाया साध्या। यद्यपि ताराग्रहाणां भानां च छाया न दृश्यते तथापि नलकसुषिरे तद्दर्शनाय तदुपयोगिनी भविष्यतीति साध्या ।

 अत्रोपपत्तिस्त्रिप्रशनोत्तव ॥ १३ ।।

 इदानीमत्रापि विशेषमाह

स्वभुक्तितिथ्यंशविवर्जितो ना महांल्लघुः खाग्निकृतां ४३० शहीनः ।
स्पष्टो भवेदस्फुटजातदृग्ज्या संताडिताकैः स्फुटशङ्कुभक्ता ॥१४।
प्रभा भवेन्ना तिथिभागतोऽल्पो यावद्विधुस्तावदसावदृश्यः ।
एवं किल स्यादितरग्रहाणां स्वल्पान्तरत्वान्न कृतं तदाद्यैः ॥१५॥

 वा० भा०-एवं त्रिप्रश्नोक्त्या प्रहस्य शङ्क' दृग्ज्यां च साधयेत् ॥ ततः शङ्कोः स्फुटत्वं कार्यम् ॥ प्रहस्य भुक्तिपञ्चदशांशेन वजितः शङ्कः स्फुटो भवति । अस्फुटशङ्कोर्या जाता वृग्ज्या सा द्वादशगुणा स्फुटशाडूना भक्का छाया भवति । छायावर्गाद्द्वादशवर्गीयुतान्मूलं কিন্তীঃ । बृहज्ज्याभिर्यदा शङ्कः कृतस्तदैवम् । यदा लघुज्याभिर्लघुः शङ्कः कृतस्तदा भुक्तेः खाग्निवेदांशेन ४३० वर्जितः स्फुटो भवति । यदा महाञ्छङ्कः भुक्तिपञ्चदशांशात् स्वल्पो लघुः शङ्कर्वा भुक्त: खानिकृतांशात् स्पल्पस्तावद्विधुरदृश्यो ज्ञेयः।

 अत्रोपपत्तिः-अत्र यः शङ्करसौ दृङ्मण्डल उन्नतभागाना जीवा तस्य शङ्कीमूलादुपरि भुक्तिपञ्चदशांशतुल्याः कला भुवा छन्ना भूपृष्ठस्थो द्रष्टा न पश्यति । ता भूच्छन्नलिप्साः पूर्व प्रतिपादिता एव । तथा च गोले

कुपृष्ठगानां कुदलेन हीन दृङ्मण्डलार्ध खचरस्य दृश्यम्।
कुच्छन्नलिप्तानुरतो विशोध्याः स्वभुक्तितिथ्यंशमिताः प्रभार्थम् ॥

 यदि वसुगुणकृताग्नि ३४३८ तुल्ये व्यासार्धे भुक्तः पञ्चदशांशः कुच्छन्नलिप्सा लभ्यन्ते तदा खार्क १२० मिते किमिति । एवमनुपातेन खाग्निकृतशोि लघुशङ्कपक्ष कुच्छन्नलिसा: । एताभ्यो लिप्साभ्यः शङ्कावूने चन्द्रस्त्वदृश्यः । एवं किल सर्वे ग्रहा अदृश्या भवन्ति । किं विधोनिर्धारण तदाद्याचार्याभिप्रायेण । तै: स्वल्पान्तरत्वादन्येषां ग्रहाणां नोत्तम् ॥ १४-१५ ॥

 इदानों तेषां दूषण निराकुवन्नाह

स्वल्पान्तरत्वादबहूपयोगात् प्रसिद्धभावाञ्च बहुप्रयासात् ।
ग्रन्थस्य तज्ज्ञैर्गुरुताभयेन यस्त्यज्यतेऽर्थो न स दूषणाय ॥१६॥

 इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे ग्रहच्छायाधिकारः । अयमध्यायस्त्रिप्रश्नस्याङ्गमतो नाधिकारेष्वस्य पृथग्गणना । ग्रन्थसंख्या नवत्यधिको शतम् १९० ।


अथ ग्रहोदयास्ताधिकारः

 अथ प्रहोदयास्तमयाध्यायो व्याख्ययते । तत्रादौ नित्योदयास्तयोर्गतगम्यलक्षणमाह

प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमस्ताख्यकं पश्चिमदृग्ग्रहः सः ।
प्राग्दृग्ग्रहोऽल्पोऽत्र यदीष्टलग्नाद्गतो गमिष्यत्युदयं बहुश्चेत् ॥१॥
ऊनोऽधिकः पश्चिमदृग्ग्रहश्चेदस्तं गतो यास्यति चेति वेद्यम् ।

 वा० भा०-यस्मिन् दिने यस्मिन् काले यस्य प्रहस्योदयोऽप्तो वा ज्ञातव्यस्तस्मिन् दिने तात्कालिकं स्फुटं ग्रहं कृत्वा तस्योदयास्तलग्ने साध्ये ॥ अथ तत्काले यदिष्टलग्नं तच्च साध्यम् ।  तत्र यदुदयलग्नं तत् प्राग्दृग्ग्रहसंज्ञं वेदितव्यम् । यदस्तलग्नं तत् पश्चिमदृग्ग्रहसंज्ञं वेद्यम् । यदि प्राग्दृग्गह इष्टलग्नादल्पो भवति तदा ग्रह उदित इति वेदितव्यम् । यदाधिकस्तदोदयं यास्यतीति ज्ञयम् ॥ एवमुदयगतैष्यताज्ञानम् । अथ पश्चिमदृग्ग्रह इष्टलग्नाद्यदाल्पस्तदा ग्रहोऽस्तं गत इति वेदितव्यम् । यदाधिकस्तदा यास्यतीति च ज्ञेयम् ।

 अत्रोपपत्तिः--इष्टलग्नादुग्ग्रह ऊनः क्षितिजादुपरि वर्ततेऽत उदितः । यदाधिकस्तदा। क्षितिजादधोऽत उदेष्यतीति युक्तमुक्तम् । एवमिष्टलग्नाद्ग्रहस्यास्तलग्ने न्यूने ग्रहः प्रत्यक्क्षतिजादधो वर्ततेऽतोऽस्तं गतः । अधिके तु प्रत्यक्क्षतिजादुपरि वर्ततेऽतोऽस्तं यास्यतीति ।। १-१३ ।।

 इदानों तदन्तरधटि काज्ञानमाह

तदन्तरोत्था घटिका गर्तेष्यास्तचालितः स्यातूस निजोदयेऽस्ते ॥२॥
तल्लग्नयोरन्तरतोऽसकृद्याः कालात्मिकास्ता घटिकाः स्युराक्ष्र्यः । अभीष्टकालयुचरोदयान्तर्यड्रेटकालांद्युचरास्तमध्ये ॥३॥

 वा० भा०- इष्टलग्नात् प्राग्दृग्ग्रहो यदोनस्तदा तयोरन्तरघटिकाः प्राग्वत् साधिता गता भवन्ति । ताश्च सावनाः ॥ अथ ताभिग्रहस्य भुक्त संगुण्य षष्टया विभज्य फलकलाभिरूनितो दृग्ग्रहो निजोदयकालिको भवति । अथ तस्येष्टलग्नस्य चान्तरघटिकाः साध्याः । एवमस कृद्यावत् स्थिरा भवन्ति । ताः कालात्मिकाः । ग्रहोदयेष्टकालयोर्मध्य एतावत्यो नाक्षत्रा गतघटिका इत्यर्थः । एवमेष्या अपि । एवमस्तेऽपि कालात्मिकानां घटिकानां गतागतानां साधनम् ॥

 अत्रोपपत्तिः-लग्नघटिकानां नाक्षत्राणां साधने प्रागुक्तैव । एवं ग्रहस्य प्रवहवशेन, प्रतिदिन यावुदयास्तौ तौ निरुती । १३-३।

 इदानीमर्कासन्नभावेन यावुदयास्तो तदर्थमाह—

निरुक्तै ग्रहस्येति नित्योदयास्ताविनासन्नभावेन यौ तौचवच्ये ।
रवेरूनभुक्तिर्ग्रहः प्रागुदेति प्रतीच्यामसावस्तमेत्यन्यथान्यः ॥ ४ ।।

 वा० भा०-यो ग्रहो रवे: सकाशादूनभुक्तिरसौ प्राच्यां दिश्युदेति प्रतीच्यामस्तमेति । यथा भौमो गुरुः शनिश्च । योऽधिकभुक्तिरसौ प्रतीच्यामुदेति प्राच्यां प्रतितिष्ठति ॥ 呀呀T零丐:1

 अत्रोपपति:- यो मन्दगतिग्रहो दिनकरकरनिकटतयाऽदृश्यतां गतः । असावकें शीघ्रतया पुरतो गच्छति सति ग्रहो मन्दगतित्वात् पृष्ठतो विलम्बितः प्राच्यां दिश्यकोदयात् पूर्वमेब दृश्यो भवति। अथ यो मन्दगतिग्रहोऽकादधिक आसीदसौ शीघ्रतया रवेस्तदासन्नतां गच्छति तदा तत्करनिकरावगुण्ठितः प्रतीच्यामसावस्तमेति । अनपैव युक्त्याधिकभुक्तिः प्रतीच्यामुदेति प्राच्यां प्रतितिष्ठति । ४ ।।

 वा० वा०-अथोदयास्ताधिकार:। तत्रास्तमनं द्विविधम्-एक प्रवहवशेन नित्योदयास्तमनम् । द्वितीयमिनासन्नभावेन ।  'प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमित्यारभ्य 'निरुक्ती ग्रहस्येति' नित्योदयास्तावुक्ती इनासन्नभावेनेति । दिवाकरकराभिभूतभूपृष्ठनिष्ठदृष्टः सूर्यासन्नग्रहाग्रहेणास्तमनं नाम । अदर्शनानन्तरभाविग्रहदर्शनमुदयशब्देनोच्यते । न चास्तमयो नाम ग्रहाभाव इति वाच्यम् । अस्तमयोदयकालजनितस्पष्टान्तरतुल्य एवास्तमनकालीनस्पष्टराश्यादेरुदयकालीनस्पष्टग्रहोपलम्भात् ।

 न च 'दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम्र इत्यनेन २"उदक्स्थत्वान्नलुप्यन्तेऽर्करश्मिभिः' इत्यनेन च ‘*भवन्ति लोके खचराभानुभाग्रस्तमूर्त्तय:४’ इत्यनेन च सौरवाक्यत्रयेण ग्रहाभिभवो ग्रहास्तमय इति वाच्यम् । अयुक्तत्वात् । परमास्तकाले जलादौ शुक्रबिम्बदर्शनान् मेरुस्थानामस्तमनादर्शनाच्च ।

'भावाभावाय लोकानां कल्पनेयं प्रदशिता ।
स्वमार्गगाः प्रयान्त्येते दूरमन्योऽन्यमार्गतः
इति ग्रहयुद्धसौरश्रवणाच्च ।
६अस्तमनं नामादर्शनं

दिवाकरकराक्रान्तदृष्टिदिवाकरकराक्रान्तमूर्तित्वं ग्रहाणां मन्यते शह्वपीतत्वभ्रमवत्। तदभिप्रायेण दिवाकरकराक्रान्तमूर्तीनामस्तमयज्ञानमुच्यते । एतानि भानि °'न लुप्यन्तेऽर्करश्मभिः' इत्यत्र सूर्यकिरणैरदृश्यानि न भवन्तीत्यर्थः । ग्रहादर्शनं लोपः । प्रोक्तकालांशेभ्यो न्यूनैरिष्टकालांशैरदर्शनाः खचराः सन्तः लोके मनुष्यलोके भानुभाग्रस्तमूर्तयो भवन्तीत्यर्थ: । ग्रहादर्शनेन लोको भानु। भाग्रस्तमूर्तीन् मन्यत इति भावः । अन्यद्भाष्ये स्पष्टम् ॥ १-४।।

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्—
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेरधिकृति खेटोदयास्ताभिधा ।

 इदानों बुधशुक्रयोविशेषमाह-

ज्ञशुक्रावृजू प्रत्यगुद्गम्य वक्रां गर्तिं प्राप्य तत्रैव यातः प्रतिष्ठाम् ।
ततः प्राक् समुद्गम्य वक्रावृजुत्वं समासाद्य तत्रैव चास्तं व्रजेताम् ।। ९ ।।

 वा० भा०-बुधशुक्रौ तु यदा ऋजू तदाधिकभुक्तित्वात् प्रतीच्यामुद्गच्छतः । ततस्तत्रैव वक्रतां प्राप्यास्तं गच्छतः । ततस्तयैव वक्रतया प्राच्यामुद्गम्य ततोऽवक्रतां प्राप्याधिकभुक्तित्वात् प्राच्यामेवास्तं व्रजेताम् ।

 अत्रापि सैव वासना ॥ किञ्च यत् प्राच्यां दिश्युद्गमनं प्रतीच्यामस्तमयस्तद्वक्रतावैपरीत्यम्। ५ ।


१. ग्रहाग्रहणमस्तमनमिति ग पु० ॥ २. सू० सि० ९ अ० १ श्लो० ।

३. सू० सि० ९ अ० १८ श्लो० । ४. सू० सि० ९ अ० ९ श्लो० ॥

५. सू० सि० ७ अ० २४ श्लो० तथा ‘मन्योन्यमाश्रितः' इति मु पु० ।।

६. अल्मनमि क ख पु० । ७. सू० सि ९ अ० १८ श्लो० ।  वा० भा० -एवं य इष्टकालांशा आनीतास्ते भोक्तेभ्यो यदि स्वल्पा भवन्ति तदा ग्रहस्योदयो गम्यः । यद्यधिकास्तदा गत इति वेदितव्यम् । अतोऽन्यथास्तमय इति । उक्तेभ्यो यदीष्टाः स्वल्पास्तदा ग्रहस्यास्तमयो गतो यद्यधिकास्तदा गम्य इति ॥ अथ प्रोक्तानामिष्टकालांशानां च या अन्तरे कलास्ता अष्टादशशतै: १८०० गुण्या दृग्ग्रहाक्रान्तस्य राशेः स्वदेशोदयासुभिर्भाज्याः । फलकलानां ग्रहार्कभुनघन्तरेण वक्रगे ग्रहे भुक्तियोगेन भागे गृहीते यल्लब्ध ते गता एष्या वा दिवसा भवन्त्युदये वास्तमये वा । तैदिवसेस्तात्कालिकी दृग्ग्रहाकों कृत्वैवमसकृत्कर्मणा सम्यक तत्कालज्ञानं भवति ।

 --इष्टकालांशस१धने लग्नवासनैव । प्रोक्तानां कालांशानामन्तर्वतीं ग्रहोऽदृश्यो भवति । अतो यावदिष्टा न्यूनास्तावददृश्यः ॥ उदये विलोक्यमान उदेष्यति ! अस्ते विलोक्यमानेऽस्तं गत इत्यर्थाज्ज्ञायते । इष्टा यद्यधिकास्तदा प्रोक्तेभ्यो बहिर्भूतत्वाद्ग्रहो दृश्यः । उदये विलोक्यमान उदितः । अस्ते विलोक्यमानेऽस्त यास्यतीत्यर्थाउज्ञायते । अथ तेषां प्रोकतेथान कालांशानां या अन्तरे कलास्तासां क्षत्रलिसीकरणायानुपातः । यावत्य: कालकलास्तावन्त एवासवो भवन्ति ॥ अथ यदि दृग्ग्रहोदयासुभिरष्टादशशतानि १८०० क्षत्रलिप्सा लभ्यन्ते तदा तदन्तरकलासुभिः किमिति ॥ फलं क्षत्रलिसाः । ता ग्रहार्कभुक्तयन्तरेण भाज्याः । भुवत्यन्तरं हि क्षेत्रलिसान्तरात्मकमतः सजातीयकरणाय क्षेत्रलिसीकरणम् । भुक्त्यन्तरेणेको दिवसो लभ्यत इति युक्तमुक्तस् । वक्रे तु भुक्तियोग एव भुक्त्यन्तरम् । दूरान्तरे स्थूलकालो भवतीत्यसकृत्कर्म सूक्ष्मार्थम् ।। ७३-१० ।।

 अथ विशेषमाह—

{{block center|

 प्राग्दृग्ग्रहश्चेदधिको रवेः स्यादूनोऽथवा पश्चिमदृग्ग्रहश्च ।
प्रोक्तकेष्टकालांशयुतेः कलाभि साध्यास्तदानीं दिवसा गतैष्याः ॥११॥
तथा यदीष्टकालांशाः प्रोक्तकेभ्योऽभ्यधिकास्तदा ।
व्यत्ययश्च गतैष्यत्वे ज्ञेयोऽह्वां सुधिया खलु ॥ १२ ।।

 वा० भा०-यदि प्राग्दृग्रहो रवेरधिको भवति। अथवा पश्चिमदृग्ग्रहो न्यूनो भवति तदा य इष्टकालांशा अनीतास्तेषां प्रोक्तानां च योगकलाभिदिवसाः साध्याः । नान्तरकलाभिः ॥ तथा प्राग्दृग्ग्रहेऽर्कादधिके सति पश्चाद्दुग्ग्रहे वा न्यूने य इष्टकालांशीा आगतास्ते च यांव प्रोक्तेभ्योऽभ्यधिका भवन्ति तदा प्रोक्तेष्टकालांशयुतेः कलाभिर्ये दिवसाः साधितास्तेषां दिवसानां गतेष्यत्वे विपर्ययो ज्ञेयः ।

 अत्रोपपत्तिः--यो ग्रहः प्राच्यामुदेति प्रतितिष्ठति वा असौ रवेरूनः सन् पश्चिमायामधिकः सन् प्राच्यां दिशि प्रोंतकालांशैरूनः सन् प्रदृश्यतामेति । तावद्भिरेव पश्चिमायामधिकः सन् ॥ अतो रवेः पृष्ठतः प्राच्यां प्रोक्तकालांशाः प्रतीच्यामग्रतः । प्राच्यामूने ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेः पृष्ठतः । अतः पृष्ठगतैरेव प्रोक्तकालांशैस्तेषामन्तरं कर्तुं युज्यते । अथ प्राच्यां रवेरधिके दूग्ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेरग्रतो भवन्ति । अतोऽग्रगतानां पृष्ठगतानां च  'प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमित्यारभ्य 'निरुक्ती ग्रहस्येति' नित्योदयास्तावुक्ती इनासन्नभावेनेति । दिवाकरकराभिभूतभूपृष्ठनिष्ठदृष्टः सूर्यासन्नग्रहाग्रहेणास्तमनं नाम । अदर्शनानन्तरभाविग्रहदर्शनमुदयशब्देनोच्यते । न चास्तमयो नाम ग्रहाभाव इति वाच्यम् । अस्तमयोदयकालजनितस्पष्टान्तरतुल्य एवास्तमनकालीनस्पष्टराश्यादेरुदयकालीनस्पष्टग्रहोपलम्भात् ।

 न च 'दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम्र इत्यनेन २"उदक्स्थत्वान्नलुप्यन्तेऽर्करश्मिभिः' इत्यनेन च ‘*भवन्ति लोके खचराभानुभाग्रस्तमूर्त्तय:४’ इत्यनेन च सौरवाक्यत्रयेण ग्रहाभिभवो ग्रहास्तमय इति वाच्यम् । अयुक्तत्वात् । परमास्तकाले जलादौ शुक्रबिम्बदर्शनान् मेरुस्थानामस्तमनादर्शनाच्च ।

'भावाभावाय लोकानां कल्पनेयं प्रदशिता ।
स्वमार्गगाः प्रयान्त्येते दूरमन्योऽन्यमार्गतः
इति ग्रहयुद्धसौरश्रवणाच्च ।
६अस्तमनं नामादर्शनं

दिवाकरकराक्रान्तदृष्टिदिवाकरकराक्रान्तमूर्तित्वं ग्रहाणां मन्यते शह्वपीतत्वभ्रमवत्। तदभिप्रायेण दिवाकरकराक्रान्तमूर्तीनामस्तमयज्ञानमुच्यते । एतानि भानि °'न लुप्यन्तेऽर्करश्मभिः' इत्यत्र सूर्यकिरणैरदृश्यानि न भवन्तीत्यर्थः । ग्रहादर्शनं लोपः । प्रोक्तकालांशेभ्यो न्यूनैरिष्टकालांशैरदर्शनाः खचराः सन्तः लोके मनुष्यलोके भानुभाग्रस्तमूर्तयो भवन्तीत्यर्थ: । ग्रहादर्शनेन लोको भानु। भाग्रस्तमूर्तीन् मन्यत इति भावः । अन्यद्भाष्ये स्पष्टम् ॥ १-४।।

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्— भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेरधिकृति खेटोदयास्ताभिधा ।

 इदानों बुधशुक्रयोविशेषमाह-

ज्ञशुक्रावृजू प्रत्यगुद्गम्य वक्रां गर्तिं प्राप्य तत्रैव यातः प्रतिष्ठाम् ।
ततः प्राक् समुद्गम्य वक्रावृजुत्वं समासाद्य तत्रैव चास्तं व्रजेताम् ।। ९ ।।

 वा० भा०-बुधशुक्रौ तु यदा ऋजू तदाधिकभुक्तित्वात् प्रतीच्यामुद्गच्छतः । ततस्तत्रैव वक्रतां प्राप्यास्तं गच्छतः । ततस्तयैव वक्रतया प्राच्यामुद्गम्य ततोऽवक्रतां प्राप्याधिकभुक्तित्वात् प्राच्यामेवास्तं व्रजेताम् ।

 अत्रापि सैव वासना ॥ किञ्च यत् प्राच्यां दिश्युद्गमनं प्रतीच्यामस्तमयस्तद्वक्रतावैपरीत्यम्। ५ ।


१. ग्रहाग्रहणमस्तमनमिति ग पु० ॥ २. सू० सि० ९ अ० १ श्लो० ।

३. सू० सि० ९ अ० १८ श्लो० । ४. सू० सि० ९ अ० ९ श्लो० ॥

५. सू० सि० ७ अ० २४ श्लो० तथा ‘मन्योन्यमाश्रितः' इति मु पु० ।।

६. अल्मनमि क ख पु० । ७. सू० सि ९ अ० १८ श्लो० ।  सिद्धान्तशिरोमणी ग्रहगणिते कालांशानां योगे कृते सत्यन्तर कृतं भवति। तथा उक्तेभ्य ऊनाभ्यधिका यदीष्टा इति यदगतगम्यलक्षणमुक्त तत् सजातीयानामेव । यदा पुनरेके पृष्ठगता एकेऽग्रगतास्तदा तद्गतगम्यलक्षणं व्यत्ययेन भवति । अत उत्त' व्यत्ययश्च गतैष्यत्व इत्यादि । अत्र सुधियेति विशेषणाद्बुद्धिमतेदमनुत्तमपि ज्ञायत इत्यर्थः ।। ११-१२ ।

 इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये भिताक्षरे ग्रहोदयास्ताधिकार:

समासः । अस्मिन्नधिकारे ग्रन्थसंख्या शतम् १०० ।

अथ शृङ्गोन्नत्यधिकारः

इदानी श्रृङ्गोन्नतिव्र्याख्यायते । तत्रादौ चन्द्रशङ्क्वर्थमाह—
मासान्तपादे प्रथमेऽथवेन्दोः शृङ्गोन्नतिर्यद्दिवसेऽवगम्या । ।
तदोदयेऽस्ते निशि वा प्रसाध्यः शङ्कुर्विधोः स्वोदितनाडिकाद्यैः ॥ १ ।

 वा० भा०-मासान्तपाद इति कृष्णाष्टम्या उपरि प्रथमेऽथवा शुक्लाष्टम्याः प्रागेव यस्मिन्नभीष्टदिने शशिशृङ्गोन्नतिज्ञातुममीष्टा तस्मिन् दिने मासान्तपाद औदयिको चन्द्रार्को स्पष्टी कार्यों। प्रथमचरणे त्वस्तकालिकी। ततः श्रृंङ्गोन्नतिज्ञेया । निशि वा । एतदुक्तं भवति। मासान्तपाद उदयकाले शशिशृङ्गोन्नतिः साध्या । प्रथमचरणे त्वस्तकाले । अथवा किमुदयास्तनियमेन । यत्रोदये तत्रोदयात् प्रागिष्ट घटीतुल्यकाले वा यत्रास्ते तत्रास्तादुपरीष्टासु घटीषु वा श्रृङ्गोन्नतिः साध्या । तत्र तात्कालिको चन्द्रार्को कृत्वा चन्द्रस्य स्फुटक्रान्त्युदयास्तलग्नोन्नतघटिकादिभिस्तदुपकरणैः शङ्कः साध्यः ॥

 अत्रोपपत्तिः - चन्द्रस्यार्धादूने शुक्ले तत्कोटी शृङ्गाकारे भवतः ।। तत्रेष्टकाले कतरशृङ्गोन्नतिर्भविष्यतीति ज्ञातव्यम् ॥ तत्र शुक्लस्य शृङ्गाकारतार्धादूने शुक्ले ॥ तच्चार्धादूनत्वं मासान्तपादे प्रथमे च सम्भवति । द्वितीयतृतीययोरपि चरणयोर्ब्रह्मगुसादिभिः कृष्णशृङ्गोन्नतिरानीता सा मम न सम्मता । नहि नरैः कृष्णशृङ्गोन्नतिः स्पष्टोपलभ्यते । प्रसिद्धा तु शुक्लशृङ्गोन्नतिः ॥ अत उक्तं मासान्तपादे प्रथमेऽथवेति ।। १ ।

अथार्कशङ्यवर्थं शङ्कतलार्थं चाह -
निशावशेपैरसुभिर्गतैर्वा यथाक्रमं गोलविपर्ययेण ।
रवेरधः शङ्कुरथाक्षभाघ्नो नरोऽर्क १२ हृच्छङ्कुतलं यमाशम् ॥ २ ।

 वा० भा०--शृङ्गोन्नतिकाले विघोः किल शङ्कः साधितः ॥ अथ रवेः साध्यः । तत्र यद्युदयेऽस्तमये वा तदा रवेः शङ्कुः पूर्ण सिद्ध एव । यदा तूदयात् प्रगस्तानन्तरं तदा क्षितिजादधःस्थस्य रवेः कथं शङ्कः साध्यस्तदर्थमाह ॥ निशावशेषैरसुभिरित्यादि । उदयात् प्राग्यावतीभिर्घटिकाभि श्रृङ्गोन्नतिस्तावत्यो निशावशेषाः । अस्तादनन्तरं याभिर्घटीभिस्ता रात्रिगताः । तासामसुभी रवि गोलविपर्ययस्थं प्रकल्प्याथोन्नतादूनयुतादित्यादिना यः शङ्कुः साध्यतेऽसौ रवेरधःशङ्कुर्भवति ।  अथ चन्द्रस्य शङ्कू रवेर्वा शङ्कुरन्यस्य कस्यचिद्वाक्षभया गुण्यते द्वादशभिर्भाज्यते फलं शङ्कुतलं भवति । तच्च याम्यम् ॥ अधोमुखनरस्य सौम्यं शङ्कतलं वेदितव्यम् ॥

 अत्रोपपत्तिः-निशावशेषा गता वा येऽसवस्तेऽधःस्थलोकाभिप्रायेण । तैरसुभिर्यः शङ्कुः साध्यतेऽसौ रवेरधोमुखः शङ्कुर्भवति ॥ स च गोलविपर्ययेण साध्यः । यतो यस्मिन् गोलेऽस्माकं क्षितिजादुपर्युन्मण्डलं तच्च तेषां क्षितिजादधः यत्रास्मद्देशे क्षितिजादधस्तत्र तद्देशे क्षितिजोपरि । शङ्कुसाधने वासना पूर्वोक्तैव।

 अथ शङ्कुतलवासनोच्यते । क्षितिजे समवृत्ताहोरात्रवृत्तयोरन्तरभागाना जीवाग्रा । सा च प्राच्यां पश्चिमतश्च।अग्राग्रयोनिबद्धं सूत्रमुदयास्तसूत्रम् ॥ अहोरात्रवृत्तं क्षितिजादुपर्यक्षवशाद्दक्षिणतो नतं भवति । क्षितिजादधस्तद्वशादेवोत्तरतो नतं भवति ॥ तत्रस्थग्रहात् क्षितिजगामी लम्बः शङ्कुः । उपरिस्थशङ्कीस्तल्लम्बनिपातस्थानमुदयास्तसूत्राद्दक्षिणतो भवति । अधः शङ्कीस्तु तत् तलमुत्तरतो भवति ॥ तत्र शङ्कुतलं भुजः शङ्कुः कोटिरिष्टहृतिः कर्णः । एतदक्षक्षेत्रम् । अतोऽक्षक्षेत्रेणानुपातः । यदि द्वादशाङ्गुलशङ्कोः पलभा भुजस्तदा कलात्मकस्यास्य महाशङ्कोः क इति लब्ध कलात्मक शङ्कुतलम्।। २।

 अथ भुजज्ञानार्थमाह-

सौम्य' त्वधोमुखनरस्य तलं प्रदिष्टं
स्वाग्रास्वशङ्कुतलयोः समभिन्नदिक्त्वे ।
योगोऽन्तर भवति दोरिनचन्द्रदोष्णो
स्तुल्याशयोर्विवरमन्यदिशोस्तु योगः । ३ ।।
स्पष्टो भुजो भवति चन्द्रभुजाश इन्दोः
शुद्ध भुजे रविभुजाद्विपरीतदिक:||

  वा० भा०-प्रथमचरणी व्याख्यात एव । रवेर्याग्रा यच्च शडूतलं तयोः समदिशोरन्तरमसौं रविभुजः । एवं चन्द्रस्याग्राशङ्कुतलयोयोगान्तरे चन्द्रभुजः स्यात् । अथ चन्द्रार्कभुजयोः समदिशोरन्तरं भिन्नदिशोर्योगः शृङ्गोन्नतौ स्फुटो भुजो भवति । भिन्नाशयोश्चन्द्रार्कभुजयोर्यदा योगस्तदा दक्षिण उत्तरो वा स्फुटो भुजो भवतीत्येतदर्थमाह । चन्द्रभुजाश इति । था चन्द्रभुजस्य दिक् सैव स्फुटभुजस्य कल्प्येत्यर्थः । एवं तुल्यदिशोरन्तरेऽपि चन्द्रभुजाशो ज्ञेयः ॥ परं यदि चन्द्रभुजाच्छुद्धः । यदा तु रविभुजाच्चन्द्रभुजः शुद्धस्तदा विपरीतदिक्कः यदि चन्द्रभुज उत्तर अासीत् तदा स्फुटभुजो दक्षिणो भवति । यदि दक्षिणस्तदोत्तर इत्यर्थः।

 अत्रोपपत्तिः – अत्र किल भुजो ज्ञेयः ॥ भुजो नाम पूर्वापरसूत्रस्य शङ्कुमूलस्य च यद्दक्षिणोत्तरमन्तरम्। पूर्वापरसूत्रोदयास्तसूत्रयोरन्तरं तावदग्रा। सा च यदा किलोत्तरा तदोदयास्तसूत्रशङ्क्वोर्यदन्तरं शङ्कुतलं तेन दक्षिणेनाग्रा यावदूना क्रियते तच्छेषमग्राखण्ड उत्तरो भुजो भवति । प्राच्यपरसूत्रादुत्तरतस्तावत्यन्त्रे शङ्कुर्वर्त्तत इत्यर्थः ॥ यद्यन्तरे क्रिय माणे शङ्कतलादग्रा विशुद्धा तदा याम्यो भुजो भवति । एवं सममण्डलप्रवेशादनन्तरं भवति । अथ यदा दक्षिणाग्रा। तदा शङ्कतलमपि दक्षिणम् । तयोयोंगे कृते समसूत्रशङ्क्वोरन्तरालं भुजो भवति । एवमधोमुखशङ्कोरुत्तरगोलेऽप्राशङ्कृतलयोर्योगे भवति । यतस्तत्रोत्तरं शङ्कतलम् ॥ दक्षिणगोले त्वन्तरे कृते । एवं चन्द्रार्कयोर्भुजी । अथ ताभ्यां स्फुटो भुजः। स्फुटी भुजो नाम चन्द्राकयोर्याम्योत्तरमन्तरम् । तच्च तयोर्भुजयोरेकदिशोरन्तरे भिन्नदिशोयोंगे कृते भवति । तद्यथा । चन्द्रस्योत्तरो भुजः किल चत्वारिशदधिकं शतम् १४० ॥ रवेस्तु नवतिः &० कला उत्तरः ॥ शशिभुजाद्रविभुजे तुल्यदिक्काच्छोधिते पञ्चाशत् कला ५० उत्तरो भुजोऽवशिष्यते ॥ एवं दक्षिणयोर्भुजयोः शशिभुजशेषं दक्षिणो भुजः । यदा तु रविभुजाच्छशिभुजः शुद्ध उत्तरदिक्त्वे तदा प्राच्यपरसूत्रादुत्तरतश्चन्द्रशङ्कः किल पञ्चाशत्कलान्तरे ५० । रविशङ्कस्तु नवति ९० कलान्तरे । तदा रविशङ्कोः कलाश्चत्वारिंशत् ४० । दक्षिणतश्चन्द्रशङ्करित्यर्थोद्गम्यते । एवं भुजो जातः ।३-३३।

इदानों कोटिमाह-
योऽधो नरो दिनकृतः स विधोरुदग्रशङ्क्वन्वितो मम मता खलु सैव कोटिः॥४॥

 वा० भा०-यो रवेरधः शङ्करसौ विधोरूध्र्वशङ्कना युतः सैव कोटिर्मम मता ॥ मम मतेति साकाङ्क्षत्वाद्ब्रह्मगुसेनेत उपरि बहुनायासेनान्या कोटिरानीता सा मम न सम्मतेति सूचितम् ।

 अत्रोपपत्तिः--इहार्केन्द्वोर्याम्योत्तरभावेन यदन्तरं स भुजः । ऊध्वधरभावेन यदन्तरं सा कोटिः । सा चैवं भवति । उदयेऽस्ते वा यदि शृङ्गोन्नतिस्तदा रविशङ्कोरभावाच्छशिशङ्करेव कोटिः । यदा निशि रवेरधः शङ्कस्तदा स शङ्कविधोरुदग्रशङ्कना युतो यावांस्तावत् तयोर्यत्र तत्रस्थयोरूर्ध्वाधरमन्तरं सैव कोटैिरुचिता । यतो द्रष्ट्रा पुरुषेणात्मनोऽवस्थानवशेन शशिनः श्रृङ्गमुन्नतमवलोक्यम् । अतः स्वावस्थानसमसूत्रादूध्र्वरूपिण्या कोटया भवितव्यम् । भुजकोटिकर्णकृतं त्र्यस्रं दृष्टेरग्रत अादर्शवत् सम्मुखं यथा भवति तथा कल्प्यिम् । तत् क्षेत्रं ब्रह्मगुसेन रवीन्द्वोरन्तरार्धज्यां द्विगुणां कर्ण प्रकल्प्य तद्भुजवर्गान्तरपद कोटिरिति' यत् त्र्यस्र प्रकल्पित तत् तिरश्चीनं जातम् । नहि द्रष्टुर्दूष्टिसम्मुखमादर्शवत् । न तेन सम्यक् श्रृङ्गोन्नतिरिति मम भतम ।४ ।।

अथ दिग्वलनार्थमाह-
दोःकोटिवर्गैक्यपदं श्रुतिः स्याद्भुजो रसः ६ घ्नः श्रवणेन भक्तः ।
 प्रजायते दिग्वलनं हिमांशोः शुङ्गोन्नतौ तत् स्फुटबाहुदिकम् ॥५॥

 वा० भा०- भुजकोटच्योर्वर्गयोगपदं कर्णः ॥ अथ भुजः षड्गुणः कर्णेन भक्तः फलं वलनम् । स्फुटबाहोर्या दिक् सा तस्य वलनस्य शेया ।


 अत्रोपपत्तिः— कर्णानयने गणितोक्तैव । भुजकोटिकर्णेः श्रृङ्गोन्नतेस्तावत् परिलेखः क्रियते ॥ इह तु चन्द्रबिम्बव्यासार्धं षडङ्गुलं कर्णं प्रकल्प्य तत्परिणतस्य च भुजस्य वलनसंज्ञा कृता ॥ अथ तत्परिणामायानुपातः । यद्यनन्तरानीतेन कर्णेन भुजो लभ्यते तदा षडङ्गलेन किमिति । फल चन्द्रबिम्बे वलनमित्युपनन्नम् । ५ ।

 अथ चन्द्रस्य परिलेखसूत्रानयनयोग्यतां कतु संस्कारविशेषमाह-
चन्द्रस्य योजनमयश्रवणेन निघ्नो व्यकेन्दुदोर्गुण इनश्रवणेन भक्तः । तत्कार्मुकेण सहितः खलु शुक्रपक्षे कृष्णेऽमुना विरहितः शशभृद्विधेयः ॥६॥

  बा० भा०-श्रृंङ्गोन्नतिकालिक चन्द्र रविणा रहित कृत्वा तस्य दोज्या चन्द्रस्य योजनकर्णन गुण्या रवियोजनकर्णन भाज्या यत् फल तस्य धनुषा शुक्लपक्षे शशी युक्त: कार्य: कृष्णे रहितः । एवं परिलेखसूत्रसाधनयोग्यश्चन्द्रो भवति ।

 अत्रोपपति:-परिलेखसूत्र हि शुक्लवशेन । शुक्लस्योपचयो व्यकेंन्दोरुपचयवशेन । तद्यथा । बिम्बार्धं षडङ्गलं प्रकल्प्योच्यते । यदा व्यकन्दुः पञ्चदश १५ भागास्तदाङ्गलं १ शुक्लम् । यदा त्रिंशत्र ३० तदाङ्गलद्वयम् । एवं यदा नवतिः ९० भागास्तदाजूलषदकं ६ शुक्लम् । एवं बहुभिराचार्येः शुक्लमानीतम्। तदसदिव प्रतिभाति। यदा तु पादोनषदकाट ८५।।४५ लवा व्यकेंन्दुस्तदेव बिम्बार्ध शुक्ल भवितुमहति । यथोक्त गोले वासनाध्याये‌-

कक्षाचतुर्थ तरणेहिं चन्द्रकर्णान्तरे तियगिनों यतोऽब्जात्'।
पादोनषट्काटलवान्तरेऽतो दल नूदृश्यस्य दलस्य शुक्लम् ।

 चन्द्राकोयोयोजनकणो केनचिदिप्टेनापवर्तनेनापवत्र्य भित्तेरुत्तरपाश्र्वे भूसंज्ञ बिन्दु कृत्वा . ततः स्वस्वकणेंन कर्कटकेन तयोः कक्षे विलिस्य भगणांशाड्रितेच कृत्वा तयोर्मध्ये तिर्यग्रेखामूध्र्वरेखा च कुर्यात् । कक्षारेखासम्पातयोरन्तरे नवतिर्नवतिर्भागा भवन्ति । अथ भूबिन्दोरुपरि चन्द्रकक्षोध्वरेखासम्पाते चन्द्रबिम्बं विलिख्य तन्मध्येऽन्या तिर्यग्रेखा कार्या । तस्याश्चन्द्ररेखाया रविकक्षायाश्च यौ सम्पाती तावधस्तिर्यग्रेखाया उपरि सपादभागचतुष्टये भवतः । यदा तत्रस्थी रविस्तदा चन्द्रात् तिर्यग्भवति । तत्र यदा पश्चिमसम्पातस्थस्तदा गोलकाकारस्य चन्द्रस्योध्वरेखायाः पश्चिम चन्द्रस्यार्ध शुक्लम् भवति। अतो मनुष्यदृश्यस्याधोदलस्य दल शुक्ल भवितुमहंतीति ।

 अथ तड्रागचतुष्ट्यं सपादं नवतेर्यावद्विशोध्यते तावत् पादोनषट्काटलवा अवशिष्यन्ते । तावांस्तदा व्यकॅन्डुः । तावति व्यकॅन्दी पूर्वानयनेनाडूलषट्र्क ६ नायाति । अतस्तत्र चन्द्रे भागचतुष्टयं सपादं ४॥१५ क्षेप्यम् अवान्तरे तद्वश दनुपातेन यद्भवति तत् क्षिप्यते । अथानुपातः कथ्यते । यदि रवियोजनकर्णस्य त्रिज्यामिताः कला भवन्ति तदा चन्द्राधःस्थस्य चन्द्रयोजनमितस्य रविकर्णखण्डस्य कियत्य इति । एवं या लभ्यन्ते कलास्ता ज्यारूपाः । अथ द्वितीयोऽनुपातः । यदि त्रिज्यातुल्यया व्यर्केन्दुदोज्र्ययैताः कला लभ्यन्ते तदाभीष्टया किमिति । अत्र पूर्वानुपाते त्रिज्या गुण इदानों हरोऽतस्तयोस्तुल्यत्वान्नाशे कृते चन्द्रकणों गुणो रविकणों हर इत्युपपन्नमत उक्तम्ः चन्द्रस्य योजनमयश्रवणेन निघ्न इत्यादि । अथ तासां कलानां धनुषा
शुक्लपक्षे चन्द्रो युक्तः सन् कृष्णे रहितः सन् शुक्लसाधनयोग्यो भवति । तच्च धनुः परमं भागचतुष्टय सपाद भवति। अवान्तरे तदनुसारेण । ६ ।

 वा० वा०-अथ श्रृंङ्गोन्नतिज्ञानम् । भुजकोटिकर्णज्ञानमाह-मासान्तपाद इत्यादि ।

'यद् याम्योदक्तपनशशिनोरन्तरं सोऽत्र बाहुः
कोटिस्तूर्ध्वाधरमपि तयोर्यच्च तिर्यक् स कर्णः ।
दोर्मूलेऽर्कः शशिदिशि भुजोऽग्राच्च कोटिस्तदग्रे
चन्द्रः कर्णो रविदिगनया दीयते तेन शुक्लम् ॥
इति गोले वासना प्रतिपादिता भाष्ये च स्पष्टा ।
सितसाधनयोग्यं चन्द्रमाह-‘चन्द्रस्य योजनमयश्रवणेनेति' ।
'कक्षाचतुथें तरणेहिं चन्द्रकर्णान्तरे तिर्यगिनो यतोऽब्जात् ।
पादोनषट्काटलवान्तरेऽतो दल नृदृश्यस्य दलस्य शुक्लम् ॥

 इति वासना गोले भाष्ये चोक्ता । गोले पूर्वस्वस्तिके रविर्मषे कल्प्य चन्द्रोऽपि स्वगोले याम्योत्तरवृत्तमकरसम्पाते कल्प्यः । तत्र रविगोले रविकक्षाव्यासार्द्ध रवियोजनकर्णश्चन्द्रगोले चन्द्रयोजनकर्णः ।। तत्र याम्योत्तरवृत्तस्थमकराव स्थितगोलकाकारं चन्द्रबिम्बं निवेश्यम् । तस्मान्नीयमानं सूत्रं प्राग्रविगोले यत्र लगति यत्र च प्रत्यग्लगति तत्र बिन्दू कार्यौ । ततो बिन्दुद्वये रविबिम्बं गोलाकारं निवेश्यम् । तस्मिन् निवेशितेऽस्मद्दृश्यार्द्धभागस्य चन्द्रस्याद्धं शुक्लं भवति न पूर्वस्वस्तिकस्थेऽकौबिम्ब इति प्रतीतिरुत्पाद्या । तत्रस्थार्कस्य चन्द्रेण पादोनषट्काष्टलवतुल्यमन्तरं भवति। यतो रविकक्षायां चन्द्रकणतुल्ययोजनानामंशा: सपादाश्चत्वारो रविकर्ण त्रिज्यामिताः कलास्तदाचन्द्रकर्णतुल्ययोजनानां कियन्त्य इत्यनुपातेन भवन्ति । त्रिज्यातुल्यव्यकॅन्दुदोज्यायामिदमन्तरं परमं तदेष्टायां किमिति ज्यारूपम् । तस्य धनुरिष्टकाले भवति । शुक्लपक्षे रविः पृष्ठे चन्द्रोऽग्रे तस्याः कलाश्चन्द्रे योज्याः । कृष्णेऽन्यथेति सम्यगुक्तम् ।

ॐसूर्योनशीतगोलिप्ताः शुक्लं नवशतोद्धृताः ।
कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथा सितम् ॥
इति सौरे शुक्ल साधितम् । परिलेखा: सौरे"
दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहु’ स्वदिङ्मुखम् ।
ततः पश्चान्मुखीं कोटि कर्णं कोटच्यग्रमध्यगम् ।


१. सि० शि० गो० श्रृंङ्गो० ५ श्लो० ॥
२. सि० शि० गो० श्रृंङ्गो० ३ श्लो० । ३. सू० सि० १० अ० ९ श्लो० ॥
४. सू० सि० १० अ० १५ श्लो० ।। ५ सु० सि० १० अ० १०-१३ श्लो०॥

'कोटिकर्णयुताद् बिन्दोबिम्बं तात्कालिक लिखेत्।
कर्णसूत्रेण दिक्सद्धि प्रथमं परिकल्पयेत् ॥
शुक्ल कर्णन तद्दबिम्बयोगादन्तर्मुखं नयेत्।
शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत् ॥
तन्मध्यसूत्रसंयोगाद् बिन्दुत्रिस्पृग्लखेद्धनुः ॥ इति ।

 शुक्लसाधनार्थं कृतवृत्तस्य व्यासार्द्धं स्वभा । अत्र सितसाधनवृत्तकेन्द्रस्य चन्द्रकेन्द्रस्य चान्तरं कर्णसूत्रापरपर्यायचलनसूत्रे विभेति । अत्र चन्द्रबिम्बव्यासार्द्ध षडेव घृतं सुखार्थम् । शुक्लाग्रस्य चन्द्रबिम्बे कृतयाम्योत्तरसूत्रस्वभावसूत्रसम्पातस्यान्तरं विभास्वभान्तरं तदेव कोटिकणन्तरम् ।

 स्वभोत्थवृत्तषडङ्गलव्यासार्द्धचन्द्रबिम्बयोर्यत्र सम्पातस्तस्मात् स्वभोत्थवृत्त केन्द्रपर्यन्तमन्तरं स्वभार्कर्णः । सम्पाताच्चन्द्रबिम्बकेन्द्रं यावद्षडङ्गलो भुजः । *सितसाधनवृत्तचन्द्रबिम्बकेन्द्रयोरन्तरं विभाकोटिरिति क्षेत्रं दृश्यते ।

 तत्र पौर्णमास्यां यत्रैव चन्द्रबिम्बकेन्द्रं तत्रैव शुक्लाग्रमिति विभाया अभावातू षडङ्गुलतुल्यैव स्वभा भवति तावत्परमं कोटिकर्णान्तरम् ।। · दर्शेऽपि यत्रैव । चन्द्रबिम्बकेन्द्रं " तत्रैवासितमिति । विभाया अभावात्कोटिकर्णान्तरं षडङ्गुलतुल्यम् । दर्शे पौर्णमास्यां च व्यर्केन्दुकोटच्यंशाः परमा अतोऽनुपातः नवत्यंशैः षडङ्गलतुल्यं कोटिकर्णान्तरं तदेष्टैः किमिति कोटिकर्णान्तरं साधितम् । ततो-

भुजाद्वर्गितात्कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तरेणोनयुक्तम्।
तदर्द्ध क्रमात्कोटिकण ।
इति पाटीगणितोक्त्या 'व्यकॅन्दुकोटयंशशरेन्दुभाग इति सुगमम् ।
ब्रह्मगुप्तन तु
स्वे क्रान्तिज्ये त्रिज्यागुणे हृते लम्बकेन रविशशिनोः ।
अग्रे प्राच्यपराया क्षितिजेऽन्यत्र स्वशङ्क्वग्रे ।
शङ्क्वग्राग्रैक्यान्तरमेकान्यदिशोः पृथक्स्थयोरनयोः ।
एकान्यदिशोरन्तरयुतिर्भुजकोटच्यतश्चन्द्रः ।
व्यर्केन्द्वर्धभुजज्याद्विगुणार्केन्द्वन्तरं भवति कर्णः ।
तद् ( भुज ) वर्गान्तरपदमिन्दुभुजाग्रान्तरं कोटिः ।

 इति यौ कोटिकर्णौ साधितौ तावयुक्तौ व्यभिचारात् । यत्र देशे षट्षष्टिभागाः पलांशास्तत्र मेषादौ क्षितिजे सर्वेऽपि राशयः क्षितिजस्था भवन्ति । तदानीं क्रान्तिवृत्तस्य क्षितिजानुकारित्वेन वृषभ्रान्तस्थसूर्ये मेषान्तस्थचन्द्रस्योत्तरभागे द्वयङ्गुलं शुक्लमूर्ध्वरूपं च शृङ्गं भवति रवीन्द्वोः क्षितिजस्थत्वेन कोटेरभावात् । इदं ब्रह्मगुप्तमतेनायाति । दर्शदिवसादन्यत्रापि कोटेरभावो दशित इति ।


१. कोटिकर्णयुतेरिन्दो: क ख ग पु०। २. सितसाधनवृत्तचन्द्रयो, इति ग पु० ॥
३. ली० क्षे० ११ श्लो० ।। ४. ब्राह्मस्फुट सि० ७ अ० ६ श्लो० ।

यत्सिद्धान्तशिरोमणौ समुदितं कोटेरभावो भवे-
च्छुङ्गोध्र्वाधरतेति दर्शदिवसे चन्द्रार्कयोगे कुजे ।
तस्मिन् दर्शनमेव नास्ति शशिनः शृङ्गोन्नतत्वं कथं
यत्रोध्वधिरता कुजोपरि विधौ कोटेरभावस्ततो||

 यदिति ज्ञानराजोत तनिराकृतमेव। शुक्लपक्षप्रतिपदन्ते साध्यमानं चन्द्रदर्शनं सूर्यास्तसमय एव दृक्कर्मवशेन कदाचिदायात्येव । तत्र चन्द्रार्कयोः क्षितिजस्थत्वेन कोटेरभावाच्छुङ्गोध्वधिरता सम्भवत्येव । नहि वासनावगम्योऽर्थश्चाक्षुर्ष दर्शनमपेक्षते स्वयाथार्थयय अस्तङ्गतग्रहचलनमिव । अन्यभ्दाष्ये ।१-६|

श्रीमत्कौडुणव्रासिकेशवसुतप्राप्सावबोधृाद्बुधाद्भ-
भट्टाचायंसुताद्दिवाकर इति ख्याताज्जनिम् प्राप्तवान्|
य: कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके ।
सत्सिद्धान्तशिरोमणेरधिकृति श्रृङ्गोन्नतिज्ञापिका ।
इति नृसिंहकृतौ श्रृङ्गोन्नत्यधिकारः ।

 अथ परिलेखसूत्रमाह‌-
व्यकेंन्दुकोट्यंशशरेन्दु १५ भागो हारोऽमुना षट्कृिति ३६ तो यदाप्तम्।
द्विष्ठं च हारोनयुतं तदर्धे स्यातां क्रमादत्र विभास्वभाख्ये ॥७॥

 वा० भा०-परिलेखसूत्रस्वरूप तावदुच्यते । व्यकेंन्दुभुजभागाः पञ्चदश १५ भत्ता: शुक्लाङ्गलानि भवन्ति' । चन्द्र भूमौ विलिख्य तत्र यथोक्त वलर्न दत्त्वा वलनसूत्र घोच्छाद्य शुक्लपक्षे पश्राद्धागाद्वलनसूत्रण शुक्ल दत्वा तदग्रे चिह्न कार्यम्। तथा वलनसूत्रात् तिर्यग्रेखां च कृत्वा तद्वृत्तसंपातयोश्वान्यचिह्मद्वयं कार्यम् । तच्चिह्मत्रयं यथा स्पृशति तथा यद्वृत्तमुत्पद्यते तत् परिलेखवृत्तम् । तद्येन व्यासार्धेनोत्पद्यते तत् परिलेखसूत्रमुच्यते । परिलेखवृत्तस्य मध्यं हि वलनसूत्र एव भवति । वलनरेखायां च तत्र बिन्दुः कार्यः ॥ तस्माब्दिन्दोस्तच्चिह्नगामिनी रेखा कार्या स कर्णः । चन्द्रवृतमध्यात् तच्चिह्मगामिनी तिर्यग्रेखा भुजः । चन्द्रमध्यपरिलेखवृतमध्यबिन्द्रोरन्तरं कोटिः । चन्द्रमध्यशुक्लचिह्नयोरन्तरम् कोटिकर्णान्तरम् । भुजाद्वर्गितात् कोटिकर्णान्तरासमित्यादि । एवं कोटिकणाँ साधितौ ॥ तौ चैवम् ॥ व्यर्केन्दुभुजभागाः पञ्चदशहृताः शुक्लाङ्गलानि किल भवन्ति । कोटिभागेभ्य एवं शुक्लोनितं चन्द्रबिम्बार्ध भवति । तदेव कोटिकर्णान्तरम्। चन्द्रव्यासार्धमङ्गलषट्कं भुजः ॥ भुजो वगितो जाता षट्कृतिः ३६ ॥ इयं कोटिकर्णान्तरेण भाज्या। अत उत्त व्यर्केन्दुकोटचशशरेन्दुभागो हारोऽमुना षट्कृतितो यदासमसौ कोटिकर्णयोगः । द्विष्ट च हारोनयुतमिति संक्रमगणितेन जाती कोटिकणों । तत्र कोटेविभासंज्ञा कृता कर्णस्य स्वभासंज्ञा । कर्ण एव परिलेखसूत्रमित्युपपन्नम् ।।७।।

१. अत्र लल्ल:-
रविशीतकरान्तरांश जीवा विपरीता शशिखण्डताडिता च ।
विहृता त्रिभजीवया सितं स्याच्छशलक्ष्माङ्गवदङ्गुलानि तस्मिन् ||
 अथ परिलेखमाह -
सूत्रण बिम्बमुडुपस्य षडङ्गुलेन कृत्वा दिगङ्कमिह तद्वलनं ज्यकावत् ।
मासस्य तुर्यचरणे वरुणेशदेशात् प्राग्भागतः प्रथमके सुधिया प्रदेयम् ॥८॥
केन्द्राद्विभां तद्वलनाग्रसूत्र कृत्वा विभाग्रे स्वभया च वृत्तम् ।
ज्ञेयेन्दुखण्डाकृतिरेवमत्र स्यात् तुङ्गशुङ्गं वलनान्यदिक्स्थम् ॥९॥

 वा० भा०-समायां भूमी षडङ्गुलेन सूत्रेण वृतमालिख्य दिग्भिरङ्गितं च कृत्वा तं चन्द्र परिकल्प्य तत्र वृत्ते प्रागानीतवलन ज्यावद्यथार्श देयम्। मासान्तपादे पश्चिमदिक चिह्नतः । प्रथमचरणे तु पूर्वेदिग्भागात् । ततः केन्द्राद्वलनोपरि वृत्ताद्बहिरपि खटिकया सूत्रमुच्छाद्यम् । अथ केन्द्रात् सूत्रे विभा च देया। ततो विभाग्रचिह्न स्वभामितेन सूत्रेण वृतमालिख्य तेन वृत्तेन खण्डितस्य चन्द्रस्य शेषखण्डाकृतिरेवमत्र ज्ञातव्या । ननून्नतिनती ऊर्ध्वाधरभावौ ॥ समायां भूमौ चन्द्रबिम्बखण्डे लिखिते दृष्ट श्रृङ्गमुन्नतमिति कर्थ ज्ञायत इत्याशङ्कयाह । स्यात् तुङ्गश्रृङ्ग वलनान्यदिक्स्थमिति । यदि दक्षिणं वलनं तदोत्तरं शृङ्गमुन्नतं ज्ञातव्यं यदुत्तरं तदा दक्षिणमिति ।

 अत्रोपपत्तिः---जलमयस्य गोलकाकारस्य शशिनः शुक्लत्वकारणं तदुपचयापचयकारणं च तावदुच्यते ॥ यथोक्तम् गोले--

तरणिकिरणसङ्गादेष पीयूषपिण्डो दिनकरदिशि चन्द्रश्रन्द्रिकाभिश्चकास्ति ।
तदितरदिशि बालाकुन्तलश्यामलश्रीर्घट इव निजमूत्तिच्छाययैवातपस्थः' ।

   हरिहरविरञ्चिवरलाभश्रवणसहर्षपुतृकामात्रिनेत्रविगलितजलबिन्दुरयमिन्दुः पितामहेन ग्रहत्व अाकाशे निवेशित इति श्रूयते स्मृतिषु पुराणेषु । अत अागमप्रामाण्येनास्य जलमयत्वम् ॥ तदुपरि दूरतो रविभ्रमति ॥ अतोऽस्य यस्यां दिशि दिनकरस्तत्करनिकरसङ्गमजनितचारुचन्द्रिकानिचयेन तस्यां दिशि चन्द्रश्रकास्ति दीप्सिमान् भवति। तदितरदिशि बालाकुन्तलश्यामल थी: । कुन्तलो वर्तुलः केशबन्धविशेषः । तदुपचारतः कश्चित् केशेष्वपि प्रयुज्यते । बालाकुन्तलस्येव श्यामला कृष्णा श्रीः शोभा यस्येति विग्रहः । कया तत्र श्यामल:। निजमूतिच्छायया। क इव। आतपस्थो घट इव। आतपस्थस्य घटस्य दिनकरदिशि यद्दल तदुज्ज्वलमितरच्छपामल दृश्यते तथा चन्द्रस्येत्यर्थः ॥ अत एकराशौ दर्शे सूर्यादधःस्थस्य विधोरूध्र्वमर्धं शुक्लम् । अधस्तनं मनुष्य


१. अत्र लल्ल:-
भार्गवेन्दुसुतयोरधः स्थयोर्दृश्यते यदसितं न चन्द्रवत् ।
तद्रवेर्निकटवर्तिनोस्तयोः सर्वमेव वपुरुज्ज्वलं भवेत् ।
        शि० धी० गो० मध्य० ४२ दलो० ।

तथा च श्रीपतिः---
विवस्वतोऽधः स्थितयोरपीन्दुवन्न कृष्णभावो वपुषि ज्ञशुक्रयोः ।
रवे: समासन्तयाल्पकाययोर्यथा मणेरातपदेशवतिन: ।
        सि० शे० १८ अ० १५ श्लो० ।। दृश्यं कृष्णम् ॥ अथ भार्धान्तरितस्य परिवर्त्तनेन पौर्णमास्यामूध्र्वमर्धं कृष्णमधस्तनं शुक्लम् । एवं पादोनषट्काष्टलवान्तरितस्य रवेस्तिर्यक्स्थितत्वादूध्र्वाधोदलयोर्दले सितासिते भवतः । एवमर्केन्द्वोर्दीक्षिणोत्तरवलनाद्दिग्वलनम् ॥ तज्ज्ञानाय भुजकोटिसाधनम् । तदुपपत्तिर्गोलेऽप्यभिहिता ।

यद्याम्योदक् तपनशशिनोरन्तरं सोऽत्र बाहुः
कोटिस्तूध्वधरमपि तयोर्यच्च तिर्यक् स कर्णः ।
दोर्मूलेऽर्कः शशिदिशि भुजोऽग्राच्च कोटिस्तदग्रे
चन्द्र: कणों रविदिगनया दीयते तेन शौक्ल्यम्।

 रवीन्द्वोर्दक्षिणोत्तरमन्तरं भुजः ।। रवेर्यतः शशी सा तस्य दिक् ॥ यदूर्ध्वाधरमन्तरं सा कोटिः । यत् तिर्यक् स कर्णः । चन्द्रबिम्बार्धमङगुलषट्कं कर्णं परिकल्प्य तत्परिणतस्य भुजस्य वलनसंज्ञा कृता ॥ मासस्य प्रथमचरणे किल शृङ्गोन्नतिः । वलनं च याम्यमङ्गुलत्रितयम् ३ । तत्र पूर्वभागाभिमुखे चन्द्रश्रृङ्गे भवतः । अतश्चन्द्रमध्यात् पूर्वाभिमुखी विभा देया । यतस्तदग्रात् खण्डितस्य चण्डीशचूडामणेस्तथाविधे शृङगे भवतः । अतः प्राग्भागतो वलर्न दक्षिर्ण दत्तम् । मासान्तपादे तु पश्चिमभागाभिमुखे श्रृङ्गे भवतः । अतस्तत्र पश्चिमभागाद्वलनं देयम् । अत उत्त' 'मासस्य तुर्यंचरणे वरुणेशदेशादिति । ततश्वन्द्रकेन्द्राद्वलनाग्रानुगते सूत्रे या विभा बत्ता सा पूर्वप्रतिपादितत्र्यस्रकोटिः । स्वभा तु कर्ण: । अतस्तया विभाग्राद्वृत्ते कृते चन्द्रशुक्लखण्डस्य सम्यगाकृतिज्ञयिते। यस्यां दिशि चन्द्राद्रविर्भवति तद्दिक श्रृंड्गमुन्नत 'भवति ॥ यत् पूर्वं वलनमानीतं तच्चन्द्रदिक् । चन्द्रादकों व्यस्तदिग्भवति । अत उत्ततं' स्यात् तुङ्गशृङ्गं वलनान्यदिक्स्थमिति सर्वमुपपन्नम् ॥८-९॥

 उपपत्तौ हि क्वचिदमूर्तं प्रमेयं परब्रह्मवत् तज्ज्ञानमेव स्वसंवेद्यम् । अतोऽत्र मन्दावबोधनेन स्वमत द्रढयितु परमतनिराकरणाय सुगणकानभ्यथ्य दृष्टान्तमाह-
यौ ब्रह्मगुप्तकथितौ किल कोटिकणों ताभ्यां कृते तु परिलेखविधौ यथोक्त ।
नास्तीव भाति मम दृग्गणितैक्यमत्र शृङ्गोन्नतौ सुगणकैर्निपुणं विलोक्यम् ||१०||

यत्राक्षोऽङ्गरसा ६६ लवाः क्षितिजवत् तत्रापवृत्ते स्थिते
मेषादाबुदयं प्रयाति तपने नक्रादिगेन्दोर्दलम्।
याम्योदग्वलयेन खण्डितमिव प्राच्यां सितं स्यात् तदा
नैतद्ब्रह्ममतेऽस्य हि त्रिभगुणो बाहुश्च कोटिस्तदा ॥११॥

शुझे समे स्तो यदि बाह्वभाव ऊध्र्वाधरे ते यदि कोटयभावः।
त्रिज्यासमौ तस्य च कोटिबाहू किंवा ममानेन नमो महद्भ्यः ॥१२॥

 वा० भा०-यत्र देशे षट्षष्टिः ६६ पलांशास्तत्र मेषादिर्यदा प्राक्क्षतिजस्थो भवति तदा सर्वेऽपि राशयः क्षितिजस्था भवन्ति । अपमण्डलमेव क्षितिजम् । यदा वृषभान्तस्थः किल सूर्यो मेषान्तस्थश्चन्द्रस्तदा चन्द्रस्योत्तरे भागे द्वयङ्गुलं शुक्लमूर्ध्वरूपं च शृङ्गं भवति । उत्तरस्थितत्वादकस्य । यदा मेषाम्तस्थो रविर्मेषादिस्थशचन्द्रस्तदाप्येवमेव । यदा मेषादिस्थो रविः कुम्भार्धस्थो विधुस्तदा त्र्यङ्गुलं शुक्लमुत्तरत ऊर्ध्वाधरमेव शृङ्गम् । एवं यदा मकरादिस्थश्चन्द्रस्तदा मेषादिस्थो रविरिति यदुक्तं तत् तिर्यक्स्थत्वोपलक्षणार्थम् । तेन मेषादेः प्राक् सपदे भागचतुष्टये यदि रविस्तस्य मकरादिस्यस्य विधोश्च पादोनषट्काट ८५ ॥ ४५ लवा अन्तरं भवति । एतदुक्तं भवति । रविकक्षायां प्राक्स्वस्तिकाद्दक्षिणतश्चन्द्रयोजनकर्णतुल्येऽन्तरे रविर्वर्तते । दिङ्मध्यचिह्नाद्दक्षिणतस्तावद्भिरेव योजनैः स्वकक्षायां चन्द्रोऽपि मकरादिस्थो वर्तते । अतो रवेः सम्यक् तिर्यक्स्थितत्वाद्धिमकरस्य मकरादिस्थस्य प्राच्यामर्धं याम्योत्तरमण्डलेन खण्डितमिव शुक्लं भवति । तत्राप्यूध्र्वरूपं श्रृङ्गमित्यर्थ:।
 ननु युक्तियुक्तमिदमुनत' प्रतीतिजनकत्वात् प्रत्यक्षमिव कयापि युक्त्या निराकर्तुं न शक्यते तत् किमर्थमिदं निरूपणमित्याशङ्कयाह--
 श्रृंड्गे समे स्तो यदि बाह्वभाव इत्यादि । अत्र बहुभिग्रन्थकारैबाहु: स एवानीत: कोटिकर्णावपि तदनुसारिणी। ब्रह्मगुसेन तु कोटिकर्णावन्यी साधितौ । परिलेखस्तु सर्वेरेक एव । तस्य परिलेखस्यायं परिणामः । 'श्रृंड्गे समे स्तो यदि बाह्वभाव इति । यतो बाहुदिशि श्रृङ्ग नमति । अतो बाहोरभावाच्छुङ्गे समे स्तः । यदा कोटेरभावस्तदोध्र्वाधरे श्रृंङ्ग। भवतः । उपरि श्रृंङ्गाग्राल्लम्बनिपातोऽध: श्रृंङ्गाग्रे भवति। अयं परिलेखपरिणामः । अथ च हिमकरे मकरादिगते त्रिज्यामितो बाहुः । ब्रह्मगुसपक्षे त्रिज्यातुल्या च कोटिः । अतः परिलेखे क्रियमाणे कर्थ श्रृङ्गयोरूध्र्वाधरत्वम् । अत्र सौरार्यभटादिशास्त्रेषु कोटेरभाव एव । हिमकरे मकरादिगत इत्युपलक्षणम् । यदापममण्डलं क्षितिजवर्ूवति तदा मासान्तपादे प्रथमे । अथवा यत्रतत्रस्थस्यापि विधोरूध्वाधरे एव श्रृंड्गे भवतः । जिष्णुजकोटिकर्णाभ्यां न क्वाप्यूध्वाधरे भवतः । अथवा कि ममानेन नमो महद्भ्यः । महतामभिप्रायं महान्त एव विदन्ति ।
  वेत्ति विश्वंभरा भारं गिरीणां’गरिमाश्रयमिति ॥१०-१२॥ इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे श्रृङ्गोन्नत्यधिकारः।
      अत्र ग्रन्थसंख्या १८० ।।

 

अथ ग्रहयुत्यधिकारः

अथ ग्रहयुतिव्र्याख्यायते । तत्र दी ग्रहाणां मध्यमबिम्बान्याह
व्यङ्घ्रीषवः ४॥४९ सञ्चरणा ऋतवः ६॥१९ त्रिभाग
युक्ताद्रयो ७॥२० नव ९ च सत्रिलवेषव ५॥२० श्ध ।
स्युमध्यमास्तनुकलाः क्षिातजादकाना
त्रिज्याशुकणंविवरेण पृथग्विनिध्न्यः ॥१॥

 वा० भा०-भौमस्य मध्यमं बिम्बं पादोनाः पञ्च कलाः ॥ बुधस्य सपादाः षट् । गुरोः सत्र्यंशाः सस ॥ शुक्रस्य · नव कलाः । शनेः सत्र्यंशाः पञ्च । त्रिज्याशुकर्णविवरेणेत्यग्रे सम्बन्धः ॥१॥
  सि०-३८  वा० वा०-अथ ग्रहयुत्यधिकारः । व्यङ्घ्रीषव इति । त्रिज्यातुल्ये शीघ्रकर्णे लक्षितान्येतानि । परमाल्पाधिककर्णयोः प्रोक्तबिम्बत्र्यंशतुल्यान्यधिकोनानि बिम्बानि लक्षितानि । शीघ्रकर्णत्रिज्ययो: परमन्तरमन्त्यफलज्या तुल्यम् । सौरे तु 'त्रिचतुकर्णयोगाप्ता' इत्यत्र मन्दकर्णचलकर्णयोग इति व्याख्यातं शाकल्यसंहितानुसारि । त्रिज्याशीघ्रकर्णयोग इति यद्व्याख्यानं क्रियते तद् भास्कराचार्यसिद्धान्ताभ्यासवशात्। यदा च भेदयोगस्तदा न दृक्कर्मदानं ग्रहणादन्ययोग इति ब्रह्मसिद्धान्तोत्तः । तदा ग्रहयुतिकाले लम्बनसंस्करणम् । शरे च नतिसंस्करणम् । भेदयोगादन्यत्र दृक्कर्मदानं
 दृक्कर्मणैव तत्सिद्धेर्भग्रहग्रहसङ्गतौ । लम्बनावनती न स्तामपि सत्यन्तरद्वये ।
 इष्टं लम्बनमन्यत्र ‘यदिष्टावनतिर्भवेदिति' ब्रह्मोक्तेः ।
 यदा च ग्रहयोर्दिनगततुल्यत्वं तदैव युतिरित्यायनाक्षदृक्कर्मद्वयं दातव्यम् ।
यदा च ध्रुवसूत्रस्थयोरेव युतिर्ग्रहयुतिरिति सोममतं तदायनमेव दातव्यम् ।

 द्वितीयं पापदृष्टीनां दृक्कर्म मुनिसत्तम ।
 द्वितीयमेव दृक्कर्म नेच्छत्युक्तमदृष्टयः ।
 शास्त्रीयव्यवहारो हि लौकिकं निःप्रयोजनम् ॥
 केचिदन्येऽपि नेच्छन्ति तादृक् प्रत्यक्षकारणातू ।
 इति ब्रह्मोत्तः । ‘द्वितीयमेतद् दृक्कर्म केचिन्नेच्छन्ति सूरयः'
 इति सोमसिद्धान्तोत्तेश्च । तत्राचार्येण ध्रुवसूत्रस्थयोरेव युतिः स्वीकृता ।

तस्माद्ग्रहयोरुदयलग्नतुल्यत्वं तदैव युतिरिति सम्यगुक्तम् । चन्द्रग्रहणे चन्द्रे दृक्कर्मदानं ज्ञानाधिराजोत्तमप्युक्तमिति सौरभाष्येv प्रतिपादितम् । ‘गत्यन्तरस्य तिथ्यन्ताः परलम्बनलिप्तिकाः' ।। सूर्यग्रहणोत्तप्रथमप्रकारेणैव ग्रहयोर्नतिः साध्या शेषं भाष्ये स्पष्टम् ॥ १ ॥

श्रोमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णस्तनयेन तस्य प्रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेग्रीहयुतिर्याता विशेषैर्युता ॥
 [ इति नृसिहकृतौ ग्रहयुत्यधिकारः ]

   अथासौं स्फुटीकरणमाह--

त्रिध्न्या निजान्त्यफलमौर्विकया विभक्ता
लब्धेन युक्तरहिताः क्रमशः पृथक्स्थाः ।
ऊनाधिके त्रिभगुणाच्छवणे स्फुटाः स्युः
कल्प्यं खलु त्रिकलमङ्गुलमत्र बिम्बे ॥२॥


१. सू० सि० ७ अ० १४ श्लो० । किन्तु 'त्रिचतुःकर्णयुक्त्यासा' इ मु० पु० ।  वा० भा०--ता मध्यमास्तनुकला: पृथकृस्थास्त्रिज्याशुकर्णयोरन्तरेण पृथग्गुण्या ग्रहस्य चलान्त्यफलज्यया त्रिगुणया भाज्याः ॥ लब्धेन पृथक्स्था युताः कार्याः ॥ यदि त्रिज्यातोऽल्पः शीघ्रकर्णः ॥ यद्यधिकस्तदा रहिताः कार्याः । एवं बिम्बकलाः स्पष्टा भवन्ति ॥ तत्र त्रिकलमङ्गुलं कल्प्यम् । कलास्त्रिभक्ता अङ्गुलानि भवन्तीत्यर्थः।

 अत्रोपपतिरुपलब्धिरेव । यदा त्रिज्यातुल्य: शीघ्रकर्णस्तदा यावदुपलभ्यते तावन्मध्यमं बिम्बम्। त्रिज्यातोऽल्पे कर्ण भूमेरासनत्वात् तदुपचीयते । त्रिज्याधिके तु कणें ग्रहस्य भूमेर्दूरस्थितत्वाद्बिम्बस्यापचयः । तस्य बिम्बस्य त्रिभागः परम उपचयः । तथा परमापचयः । अवान्तरेऽनुपातेन । परमोपचयेऽपचयेप्युपलब्धिरेव वासना । सा चोपलब्धियंटिट्टियाग्रवेधेन प्रागुक्तैव । तत्रैवं यदा त्रिज्यातुल्यश्चलकर्णस्तदा यष्टिद्वयाग्रवेधेन यावद्बिम्बमुपलभ्यते ? तावन्मध्यमम्। अन्यफलज्योनत्रिज्यातुल्ये कणें यदुपलभ्यते तत् परम स्थूलम्। अन्त्यफलज्याधिकत्रिज्यातुल्ये कर्ण यदुपलभ्यते तत् परमं सूक्ष्मम्। एवं मध्ययपरमसूक्ष्मयोर्मध्यमपरमस्थूलयोवान्तरे मध्यमबिम्बस्य त्रिभाग एवोपलभ्यते । अतोऽवान्तरे तेनानुपातः । यद्यन्त्यफलज्यातुल्येन त्रिज्याशुकर्णविवरेण बिम्बत्रिभाग उपलभ्यते तदाभीटेन किमिति । त्रिज्यातोऽल्पे कर्ण फलेन मध्यम बिम्ब युतमधिके तु रहित स्फुट बिम्बं भवतीत्युपपन्नम्। २ ।।

इदानी युतिकालज्ञानार्थमाह‌--
दिवौकसोरन्तरलिप्तिकोघाद्गत्योर्वियोगेन हृताद्यदैकः ।
वक्री जवैक्येन दिनैरवासैर्याता तयोः संयुतिरल्पभुक्तौ ॥ ३ ।।
वक्रेऽथवा न्यूनतरेऽन्यथैष्या द्वयोरनृज्वोर्विपरीतमस्मात् ।

 वा० भा०-अभीष्टदिने ग्रहयोरन्तरकलास्तयोर्भुक्त्यन्तरेण भाज्याः । यदैकी वक्री तदा भुक्तियोगेन । लब्धेदिवसैर्युतिर्याता ज्ञेया । यद्यल्पभुक्तिरूनः। द्वयोयों वक्री स यच्यूनस्तदापि याता युतिः । इतोऽन्यथैष्या ॥ यदि द्वावपि वक्रौ तदाल्पभुक्तिर्यद्यूनस्तदेष्या ॥ यद्यधिकस्तदा याता युतिरिति वेदितव्यम् ।

 अत्रोपपत्तिः-द्वयोरेकदिशं गच्छतोर्भुक्त्यन्तरमेव प्रत्यहमन्तरं भवति । यदैकोऽग्रतः प्राचीं गच्छत्यन्यः पृष्ठतः प्रतीचीं तदा तयोर्गतियोगः प्रत्यहमन्तरं भवति ॥ अतस्तेनानुपातः । यद्यतावता ग्रहान्तरेणेक दिन लभ्यते तदा ग्रहान्तरकलाभिः किमिति । लब्धदिनैर्युतिर्याता। लघुगतौ वक्रे ग्रहे वा · न्यूने यतस्तमतिक्रम्येतरो ग्रहोऽग्रतो गतः । द्वयोर्वक्रिणोरितोऽन्यथेति तदपि युक्तम्। ३-३३।।

अर्थवं स्थूलकालमानीय सूक्ष्मार्थमाह—
दृकर्म कृत्वायनमेव भूयः साध्येति तात्कालिकयोर्युतिर्यत् ॥ ४ ।।
एवं कृते दिविचुरौ ध्रुवसूत्रसंस्थौ स्यातुं तदा वियतिं सैव युतिर्नूिरुतूा ।
दृकमंणायनभवेनन संस्कृतौ चेत् सूत्र तदा त्वपमवृतजयाम्यसौम्ये॥५॥



 वा० भा०-एवं स्थूलैदिनैर्यस्मिन् दिने युतिरायाता तस्मिन् दिने पुनस्तौ मध्यमी स्फुटीच कृत्वा तयोः शरावानीयायनं दृक्कर्म च कृत्वा दिवौकसोरन्तरलिसिकौघादित्यादिना पुनर्युतिकालः साध्यः । स स्फुटो भवति । एवं कृते सति ग्रहौ युतिकाले ध्रुवसूत्रसंस्थौ भवतः । ध्रुवाद्ग्रहोपरि नीयमानं सूत्रमितरग्रहस्योपरि गच्छतीत्यर्थः । सैव तदा युतिः । अायनदृक्कर्मणा । ध्रुवसूत्रगतो ग्रहः क्रियत इत्यस्य वासना प्रागुक्तैव ॥ यद्यकृते दृक्कर्मणि युतिः साध्यते सापि भवति । तदा तौ ग्रहौ क्रान्तिवृत्तात् तिर्यक्सूत्रे । तदा कदम्बोपरि नीयमानं सूत्रं ग्रहद्वयोपरि गतं भवतीत्यर्थः । कदम्बप्रसिद्धतारयोरभावाद्द्रष्टुः प्रतीतिर्नोत्पद्यत इति ध्रुवसूत्रे युतिः _कथिता ॥ युतिर्नाम यदाकाशे द्वयोरल्पमन्तरं तत् प्रायः कदम्बसूत्रस्थयोरेव भवति ।। ३३-५ ।।

अथ दक्षिणोत्तरान्तरज्ञानार्थमाह---
एवं लब्धैग्रहयुतिदिनैथालिती तो समौ स्त-
स्ताभ्यां सूर्यग्रहणवदिषू संस्कृतौ स्वस्वनत्या ।
तौ च स्पष्टौ तदनु विशिखी पूर्ववत् संविधेयौ
दिक्साम्य या वियुतिरनयोः संयुतिर्भिन्नदिक्त्वे ॥ ६ ।।
याम्योदक्स्थद्युचरविवरं ज्ञेयमत्रषुदिक्स्थौ
खेटौ यः स्याल्लघुतरशरः सोऽन्यदिक् तुल्यदिक्त्वे ।

 वा० भा०-एवं ये स्फुटा युतिदिवसा आगतास्ते गता एष्या वा तैचालिताविति तात्कालिकौ कृतौ ग्रहौ गृहांशकलादिभिः समौ भवतः । ततस्ताभ्यां शरौ सूर्यग्रहवत् स्वस्वन्त्या संस्कृती कृत्वा ततो यष्टया द्युचरविशिखस्ताडित इत्यादिना स्फुटौ कार्यां । ततस्तयो: शरयोर्दिक्साम्येऽन्तरं भिन्नदिषत्वे योगस्तयोर्ग्रहयोर्याम्योत्तरमन्तरं भवति । तौ च ग्रहौ स्वस्वदिशि ज्ञातव्यौ । एकदिक्त्वे तु यस्याल्पः शरः सोऽन्यदिशीतरग्रहात् ।

अत्रोपपत्तिः-प्रागुक्तैव ।। ६-६: ।
इदानी भेदयोगलम्बनज्ञानार्थमाह-
मानेंक्यार्धाद्वद्युचरविवरेऽल्पे भवेद्वेदयोगः
काय' स्रुय'ग्रहवदखिलं लम्बनाद्यं स्फुटार्थम् ॥ ७ ।।
कल्प्योऽधःस्थः सुधांशुस्तदुपरिग इनो लम्बनादिप्रसिद्धयै
किंत्वकादेव लग्नं ग्रहयुतिसमयो कल्पितार्कान्न साध्यम् ।
प्राग्वत् तल्लम्बनेन ग्रहयुतिसमयः संस्कृतः प्रस्फुटः स्यात्
खेटौ तौ दृष्टियोग्यौ यदि युतिसमय कार्यमेवं तदैव ॥ ८ |
याम्योदक्स्थद्युचरविवरं भेदयोगे स बाणो
ज्ञेयःसूर्याद्भवति स यतः शीतगुः सा शराशा ।

मन्दाक्रान्तोऽनृजुरपि यदाधःस्थितः स्यात् तदैन्द्रयां
स्पशों मोक्षोऽपरदिशि तदा पारिलेख्योऽवगम्यः ॥ ९ ।।

 वा० भा०-तद्याम्योतरमन्तरं ग्रहयोर्मानैक्याधाद्यदाल्प भवति तदा भेदयुतिज्ञेया । यदा भेदयुतिस्तदा सूर्यग्रहवल्लम्बनाद्यं साध्यं स्पष्टार्थम् । तत्र तयोर्ग्रहयोर्मध्ये योऽधःस्थः स सुधांशु: कल्प्य उध्वस्थो रविः । किमर्थ तथा कल्यौ । लम्बनादिसाधनाय । किन्तु यल्लग्न वित्रिभलग्नार्थं साध्यं तदकदेिव । न कल्पिताकात् । अकल्लग्नसाधने कः कालः । ग्रहयुतिसमये । एतदुक्तं भवति । यस्मिन् दिने यावतीषु रात्रिघटिकासु गतासु ग्रहयुतिरायाता ताभिर्घटीभिः सषड्भ ६ मार्क कृत्वा लग्नं साध्यम् । तद्वित्रिभं कृत्वा तस्योक्तवच्छङ्क' कृत्वा तस्य वित्रिभस्य कल्पितार्कस्य चान्तरज्या कृता ४हता व्यासदलेन भाजितेत्यादिना प्राग्वेल्लम्बनं साध्यं नतिश्च ॥। तत्र लम्बनेन ग्रहयुतिकालः संस्कार्यः ॥ एवं लम्बनादिकं तदैव कार्यं यदा तौ खेटौ दृष्टियोग्यौ ॥ तस्मिन् भेदयोगे यद्याम्योत्तरमन्तरं स बाणः ॥ कल्पिताकात् कल्पितः शशी यस्यां दिशि वर्तते सा दिक् तस्य बाणस्य ज्ञेया । तथा पारिलेख्ये कर्मणि विशेष उच्यते। योऽधःस्थो ग्रहः शशी कल्पितः स चेदल्पभुक्तिर्भवति वक्रो वा तदा प्राच्यां दिशि स्पर्शः पश्चिमायां दिशि मोक्ष इति वेदितव्यम् । इतोऽन्यथा चेत् तदा प्रतीच्यां स्पर्शः प्राङ्मोक्ष इति । अत्र भेदयोगे वासनया ये ये भेदा उत्पद्यन्ते ते तेऽत्राभिहिताः । नान्यः कश्चित् कर्मविशेषः । अतोऽत्र । वासना विमला सुगमा च ॥ ६३-९ ।

इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मित्ताक्षरे

ग्रहयुत्यधिकारः समासः ॥ अत्र ग्रन्थसंख्या ८५ ।।


अथ भग्रहयुक्त्यधिकारः

अथ भग्रहयुतिव्याख्यायते ।तत्रादौ भन्ध्र वकानाह-
अष्टौ नखा गजगुणाः खशरास्त्रिषट्काः सप्तर्तवस्त्रिनव चाङ्गदशोऽष्टकाष्ठाः ।
गोऽकस्तथाद्रिमनवः शरबाणचन्द्राः खात्यष्टयस्त्रिधृतयो नवनन्दचन्द्राः ।।१।।
अर्काधिनो जिनयमा नवबाहुदस्राः कब्ध्यश्चिनो जलधितत्त्वमिताश्च भागाः ।
षटयश्विनश्वपवनोत्कृतयोऽष्ट्रभानिखाडूश्विनी नखगुणा रसदन्तसंख्याः ॥२॥
सप्तामराः खमिति भध्रुवका निरुक्ता दृकर्मणायनभवेन सहाश्विधिष्ण्यात् ।
ब्रह्माग्निभधुवलवा रदलितिकोना मैत्रन्द्रयोद्वर्यधिपभस्य च सेषुलिसाः ॥३॥

 वा० भा०--अ, भ. कृ. प्रो. मृ. आ. पु. पु. आ. म. पू. उ. ह. चि. Y x 以 以 、 CS) o 8 R R ३ ३ ३ ८ २o ७ १९ ३ ३ १६ १८ ९ २७ ५ २० ३ o o O o 0 cy o o Rъ *Rся o o.


स्वा. वि. अ. ज्ये भू. पू. उ. अ. श्री. ध. शा. पू. उ. रे. & \9 \9 \9 ८ ८ ८ ९ ९ १० १० ११ ० १९ २ १४ १& १ १४ २० २५ ८ Ro Ro vç v9 o o Ա - Կ ЧА o o o o o O O O 9 O।

 अष्टौ नखा इत्यादयोऽश्विन्यादीनां साभिजितां ध्रुवभागा वेदितव्याः । तत्रापि विशे- षमाह । ब्रह्माग्निभभूवलवा इत्यादि । कृत्तिकारोहिणीनक्षत्रयोद्वत्रिशत्कलोनाः । विशाखानुराधाज्येष्ठानां कलापञ्चकेनाधिका ध्रुवकभागा वेदितव्याः ॥१-३॥

वा० वा०-अथ भग्रहयुतिः । भाष्ये स्पष्ट वृतजातम्। नक्षत्रकालांशाः सौरे--
स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः ।
अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः ||१३||
२कृत्तिकामैत्रमूलानि सार्परौद्रक्षमेव च ।
दृशयन्ते पञ्चदशभिराषाढाद्वितयं तथा ||१४||
ॐ भरणीतिष्यसौम्यानि दृशयास्त्रिः सप्तकांशकैः ।
शेषाणि सप्तदशभिर्इश्यादृश्यानि भानि तु||
*अष्टादशशता१८००भ्यस्ता दृश्यांशाः स्वोदयासुभिः।
विभज्य लब्धाः क्षेत्रांशास्तैदृश्यादृश्यता तथा ||
'प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत्।
गतैष्यदिवसप्रातिर्भानुभुक्त्या सदैव हि||
६अभिजिद्ब्रह्महृदयं स्वातिवैष्णववासवाः ।
आहिर्बुध्न्यमुदकस्थत्वान्न लुप्यन्तेऽर्करश्मिभिः ॥
सप्तषिभगणभोगकालः शाकल्यसंहितायामुक्त:-
क्वचित्क्वचिदकस्माते भगणे ह्यंतरे चराः ।
खखनक्षत्रवर्षाणि तिष्ठन्ति मुनिवल्लभ ॥

 हि शब्दो हेतौ यस्मात् सृष्टयादिश्रवणाद्यपादस्तु क्रतोरकस्मात् क्वचित् क्वचिन्नक्षत्रविशेषावयवे क्रतुस्तिष्ठति दर्शनात् मुनिवल्लभाः य उत्तरे चराः सन्तः


१ सू० सि० ९ अ० १२ श्लो० सू० सि० o सि० o सि० ९ अ० १२ श्लो० ॥ ९ अ० १४ श्लोo । ९ अ० १५ श्लो० । किन्तु 'सौम्यात्त्रिसप्त' इ० मु० पु० । ९ अ० १६ श्लो० । किन्तु 'दृश्यताथवा' इ० मु० पु० । सू० सि० ९ अ० १७ शलो० ॥ सू० सि० ९ अ० १८ श्लो० । खखनक्षत्रवर्षाणि भगणे तिष्ठन्ति । यतोऽकस्मात्पूर्वंस्थितनक्षत्रादन्यत्र तिष्ठन्ति । इष्टकाले कथं सप्तषिञ्चारज्ञानमिति ॥१॥

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद् बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णास्तनयेन तस्य रचिते सद्वासनावात्तिके ।
सत्सिद्धान्तशिरोमणेरधिकृतिः खेटक्षयोगाभिधा ॥
[ इति नृसिहकृतौ भग्रहयुत्यधिकारः ]

अथ भानां शराँशानाह--
दिशोऽकश्च सार्धाब्धयः सार्धवेदा दशेशा रसाः खं स्वराः खं च सूर्याः ।
त्रिचन्द्राः कुचन्द्रा विपादौ च दस्रौ तुरङ्गाग्नयः सत्रिभागं च रूपम् ॥४॥
विपादं द्वयं सार्थरामाश्च सार्धा गजाः सत्रिभागेषवो मार्गणाश्च ।
द्विषष्टिः खरामाश्च षड्वर्गसंख्यास्त्रिभागो जिना उत्कृतिः खं च भानाम् ॥५॥
निरुक्ताः स्फुटा योगताराशरांशास्त्रय ब्रह्मधिष्ण्याद्विशाखादिषट्कम् ।
करो वारुणं त्वाष्ट्रभं सार्पमेषां शरा दक्षिणा उत्तराः शेषभानाम्' ।॥६॥

 वा० भा०---अ. भ. कृ. रो. मृ. आ. पु. पु. आ. म. पू. उ. ह. चि. १० १२ ४ ४ १० ११ ६ ० ७ ० १२ १३ ११ १ उ उ उ द द उ उ द उ उ उ द. द


स्वा. वि. आ. ज्ये. मू. पू. उ. अ. श्री. ध. श. पू. उ. रे. ३७ १ १ ३ ८ 5 ५ ६२ ३० ३६ ० २४ २६

  दिशोऽक इत्यादयस्तेषां भानां शरांशा ज्ञेयाः ॥ शेषं स्पष्टार्थम् ।


१.अश्विन्यादिनक्षत्राणां तारासंख्या तत्सन्निवेशस्वरूपं च श्रीपतिनोक्तम्--
वह्नित्रिऋत्विषुगुणेन्दुकृताग्निभूतबाणाश्विनेत्रशरभूकुयुगाग्निरामाः ।
रुद्राब्धिरामगुणवेदशतद्वियुग्मदन्ता बुधैर्निगदिताः क्रमशो भताराः ॥
तुरगमुखसदृक्षं योनिरूपं क्षुराभं शकटनिभमथैणस्योत्तमाङ्गन तुल्यम् ।
मणिगृहशरचक्राभानि शालोपमं च शयनसदृशमन्याच्चात्र पर्यड्ररूपम् ॥
हस्ताकारमजस्रमौक्तिकसमं चान्यत् प्रवालोपर्म
धिष्ण्यं तोरणवत् स्थितं बलिनिभं स्यात् कुण्डलाभं परम् ।
कृध्यत्केसरिविक्रमेण सदृश शय्यासमान पर
चान्यद्दन्तिविलासवत् स्थितमतः श्रृङ्गाटकव्यक्ति च ।
त्रिविक्रमाभं च मृदङ्गरूपं वृत्तं ततोऽन्यद्यमलद्वयाभम् ।
पर्यङ्कतुल्यं मुरजानुकारमित्येवमश्व्यादिभचक्ररूपम् ॥  अत्रोपपत्तिः-तत्र भवेधार्ध गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्यम् ॥ तत्र खगोलस्यान्तर्भगोल अाधारवृत्तद्वयस्योपरि विषुवद्वृत्तम् ॥ तत्र च यथोक्त' क्रान्तिवृत्तं भगणांशा ३६० ङ्कितं च कार्यम् । ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयं यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यगचिहुगतया दृष्ट्या रेवतो.तारां विलोक्य क्रान्तिवृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैव दृष्टच्याश्चिन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्योपरिवेधवलयं निवेश्यम् । एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्य च यः संपातः स मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य धिष्ण्यस्य ध्रुवांशा ज्ञेयाः ॥ अथ वेधवलये तस्यैव संपातस्य योगतारायाश्च यावन्तोऽन्तरंऽशास्तावन्तस्तस्य शरांशा उत्तर दक्षिणा वा वेदितव्या: । अथ ये ध्रुवभागाः पठितास्ते कृतदृक्कर्मका एव । ये तु शरांशाः पठितास्ते स्फुटा एव । यतो ध्रुवद्वयकीलयोः प्रोतं वेधवलयम् । तस्मिन् वेधवलये यो ज्ञातः शरः स ध्रुवाभिमुखः । योहि ध्रुवाभिमुखः शरः स स्फुटः । अस्फुटस्तु कदम्बाभिमुखः । अत एव पूर्वं भगणोत्पत्तिकथने ग्रहवेधवलयं कदम्बकीलयोः प्रोतं कर्तव्यमित्युक्तम् । अत एव कारणात् कृतदृक्कर्मका एव भध्रुवाः । यतो ध्रुवाद्ग्रहोपरि नीयमानं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतायनदृषकर्मको ग्रह इति दृक्कर्मवासनायां पूर्वं कथितमेव ॥४-६॥

अथागस्त्यलुब्धकयोराह--
अगस्त्यध्रुवः सप्तनागास्तु भागास्तुरखाद्यस्तस्य यम्यः शरांशः ।
षडष्टौ लवा लुब्धकस्य ध्रुवोऽयं नभोऽम्भोधिभागाः शरस्तस्य याम्यः ॥७॥
वा० भा०-स्पष्टम्।
अस्योपपत्तिः पूर्ववत् ।॥७॥
अथेटघटिका आह--

अगस्त्यस्य नाडीद्वयं प्रोक्तमिष्टं सषड्भागनाडीद्वयं लुब्धकस्य ।
त्रिभागाधिकं स्थूलभानामणूना ततश्वाधिकं तारतम्येन कल्प्यम् ॥८॥
वा० भा० स्पष्टार्थम्।
अत्रोपपत्ति-अगस्त्यस्य नाडीद्वयं यदिष्टं तत् तस्य द्वादशकालांशा उत्पद्यन्ते ।

सषड्भागनाडीद्वयं लुब्धकस्येति । तत्र त्रयोदशा १३ कालांशाः । त्रिभागाधिक स्थूलभानामिति ॥ यानि स्थूलानि नक्षत्राणि तेषां चतुर्दश कालांशाः । अणूनां ततश्चाधिकमिति केषांचित् पञ्चदश केषांचित् षोडशेति कल्प्यते । अत्र ग्रहाणां भानां वा ये कालांशास्ते स्थूलसूक्ष्मत्वतारतम्यपर्यालोचनया । याः स्थूलास्तारास्ता अर्कोदयादत्पेन कालेनान्त्रितादृश्या भवन्ति । याः सूक्ष्मास्ता अधिकेनेत्युपपन्नम् ।। ८ ।।

भग्रहयुतौ पूर्वकर्तव्यतामाह--
विधेयमायनं ग्रहे स्वदृष्टिकर्म पूर्ववत् ।
स्फुटश्व खेटसायको ग्रहक्षयोगसिद्धये ॥ ९ ॥

 वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः---यतो भानां ध्रुवाः कृतदृक्कर्मकाः शराश्च स्फुटाः । अतो भग्रहयुतिसाधनाय ग्रह अायनदृक्कर्म स्फुटं च सायकं कृत्वा युतिसाधनं कर्तुं युज्यते ॥ ९ ॥
    अथ युतिकालज्ञानार्थमाह--

ग्रहधुवान्तरे कला नभोगभुक्तिभाजिताः ।
गतागताप्तवासरैर्युतिग्रहेऽधिकोनके ।। १० ।।
विलोमगे नभश्वरे गतैष्यताविपर्ययः ।
ग्रहर्क्षदक्षिणोत्तरान्तरं नभोगयोगवत् ।। ११ ।।

 वा० भा०- येन नक्षत्रण सह ग्रहस्य युतिरन्विष्यते तस्य ध्रुवस्य ग्रहस्य चान्तरकला ग्रहभुक्त्या विभज्य लब्धदिनैर्युतिर्गता ज्ञेया । यदि ध्रुवाद्ग्रहोऽधिकः। अथ यद्युनस्तदैष्या। यदि वक्रो ग्रहस्तदा गतैष्यताविपर्ययः । अथ ग्रहक्षयोर्दक्षिणोत्तरमन्तरं तद्ग्रहयुतिवत् ।
 अत्रोपपत्तिग्रीहयुतिवदेव । भधुवस्य गर्ति शून्यं प्रकल्प्य दिर्वोकसोरन्तरलिसिकौघाद्गत्योवियोगेनेत्यादिना यथा कालः साधितस्तथात्रापि । अतः सर्वा ग्रहयुतिवद्वासना ।। १०-११ ।।

अथ युतिप्रसङ्गोन भानामुदयास्तकालमाह -
दृकर्मणा पलभवेन तु केवलेन भाना मुनेर्मुगरिपोरुदयास्तलग्ने ।
कृत्वा तयोरुदयलग्नमिनं प्रकल्प्य लग्नं ततो निजनिजे पठितेष्टकाले ॥१२॥
यत् स्यादसावुदयभानुरथास्तलग्नाद्व्यस्तं विभार्धमपि लग्नकमस्तसूर्यः ।
इष्टोनषष्टि६०घटिकास्वथ वास्तलग्नाल्लग्नं क्रमेण भदलोनितमस्तसूर्यः ॥१३॥
स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्येऽस्तभास्करसमेऽस्तमयश्च भानाम् ।
अत्राधिकोनकलिका रविभुक्तिभक्ता यातेंष्यवासरमितिश्व तदन्तरे स्यातू॥१४॥

 वा० भा०-भानामगस्त्यस्य लुब्धकस्य च पूर्ववदुदयास्तलग्ने साध्ये । परन्तु केवलेन पलभवेन · दृक्कर्मणा । ध्रुवस्य कृतायनदृक्कर्मकत्वात् पुनरायनं दृक्कर्म न कर्तव्यमित्यर्थः ॥ तत्रोदयलग्नमर्क प्रकल्प्य लग्न साध्यम्। तच्च स्वकीये पठितेटकाले । एवं यल्लग्न सिध्यति स उदयाकों ज्ञातव्यः। अथ यदस्तलग्नमानीतं तच्चार्क प्रकल्प्य निजनिजेटकाले विलोम लग्न साध्यम् ॥ तद्राशिषट्कोनमस्तसूर्यसंज्ञं भवति । अथवेष्टघटिकोनाभिः षष्टिघटिकाभिरस्तलग्नात् क्रमेण लग्न साधितं तद्धदलोनितमस्तसूर्यो भवति। यदोदयभानुसमी भानुर्भवति तदा तस्य नक्षत्रस्योदयो भवति ॥ यदास्तसूर्यसमस्तदास्तमयः । यदागस्त्योदयः किलाभीष्टदिनात् कियद्भिर्दिनेरिति विज्ञातुमिष्यते तदेष्टदिनार्कस्यागस्त्योदयार्कस्य चान्तरकला रविभुक्त्या भाज्याः । लब्धदिनैरगस्त्यस्योदय एष्यः । यद्युदयार्को महान् । यद्यूनस्तदा गतः । एवमस्तसूर्यादस्तमयोऽपि ॥
एवं भानामपि ।
 अत्रोपपत्तिः-उदयास्तलग्नसाधने तु पूर्वं कथितैव । उदयलग्नोदये किल भस्योदयः यदोदयलग्नसमो रविर्भवति तदा रविणा सह तन्नक्षत्रमुदेति । तस्मादुदयात् प्राक् पठितेष्टघटिकातुल्यं काल यावत् तन्नक्षत्र रविप्रभाभिहत क्षितिजादुपरिस्थमपि न दृश्यते । अथ पठितेटकाले यत् क्रमलग्नं तत्स्थानस्थितो रविरुदयाकतुल्यो भवति तथा रव्यस्तमयादनन्तरं नक्षत्रास्तमयात् पूर्वं प्रत्यक्क्षतिजादुपरिस्थमपि नक्षत्रं पठितेष्टकालं यावन्न दृश्यते । अथ नक्षत्रस्य क्षितिजादुपरि स्थितत्वात् प्रत्यक्क्षतिजस्थेनार्केण न्यूनेन भवितव्यम् । अतोऽस्तलग्नात् पठितेष्टकाले व्यस्तं कार्यम् । तल्लग्नं प्राक्क्षतिजस्थं भवति । अतः षड्भोनितं प्रत्यक्क्षतिजेऽस्तसूर्यो भवतीत्युपपन्नम् । इष्टोनषष्टि ६० घटिकास्वित्यादौ वासना सुगमैव ।। १२-१४ ।।

अथ विशेषमाह—
यस्योदयाकदधिकोऽस्तभानुः प्रजायते सौम्यशरातिदैध्यत् ।
तिग्मांशुसान्निध्यवशेन नास्ति धिष्ण्यस्य तस्यास्तमयः कथंचित् ॥१५॥

 वा० भा०-यस्य नक्षत्रस्योदयाकदस्ताकऽधिको भवति तस्य नक्षत्रस्याकसानिध्यवशादस्तो नास्तीति वेदितव्यम् । इदं कुत इति सौम्यशरातिदैध्यत् । यस्य भस्य सौम्यः शरो दीर्घो भवति तस्य पलोद्भवासवो बहवो भवन्ति । तैविलोमलग्ने क्रियमाण उदयलग्नमूनं भवति । अस्तलग्न क्रियमाणमधिक भवति ताभ्यां हयुदयास्ताकों साध्यौ। तत्रास्तार्केण किल न्यूनेन भवितव्यम् । अस्तार्कसमे रवौ किलादृश्यतारम्भस्ततः कियन्ति च दिनान्यदृश्यं भूत्वोदयार्कसमे रवौ तद्धिष्ण्यमुदेति । अत उदयार्केणाधिकेन भवितव्यम् । यतोऽर्कसन्निधिवशेनैतावुदयास्तौ । यथा यथा सौम्यशरस्य दीर्घत्वं यथा यथाक्षवशेन गोलस्य दक्षिणतो नामन्नं तथा तथोदयास्तार्कयोरल्पमन्तरं भवति। अल्पान्तरेऽल्पान्येव दिनानि तन्नक्षत्रमदृश्यं भवति । एवं यस्मिन् देशे उदयास्ताकाँ तुल्यौ भवतस्ततः परं तस्मिन् देशे तस्य नक्षत्रस्याकसन्नभ वेनादृश्यताभाव इति युक्तितः सिद्धम् ।। १५ ॥

अथान्य विशेषमाह--
यस्य स्फुटा क्रान्तिरुदक् च यत्र लम्बाधिका तत्र सदोदितं तत् ।
न दृश्यते तत् खलु यस्य याम्या भं लुब्धकः कुम्भभवो ग्रहो वा ।।१६।।

 वा० भा०–-यस्य स्फुटा क्रान्तिरुत्तरा यस्मिन् देशे लम्बाधिका भवति तस्मिन् देशे तद्भ ग्रहो वा सदोदित एव । यस्य याम्या तद्ध लुब्धकोऽगस्त्यो ग्रहो वा सदा न दृश्यते । यस्मिन् देशे सप्तत्रिशदधिकाः पलांशास्तत्रागस्त्यो न दृश्यते । यत्र द्विपश्चाशदधिकाः पलांशास्तत्राभिजित् सदोदितमेव ।
 अस्य वासना । लम्बांशैविषुवन्मण्डलं दक्षिणक्षितिजादुपरि भवति तैरेव भागैरुक्तरक्षितिजादधः । अतो लम्बाधिकामुक्तरां क्रान्तिं विषुवमण्डलाद्दत्त्वां तदग्रे यदहोरात्रवृत्तं निबध्यते तदुत्तरक्षितिजादुपर्येव भवति । अथ तामेव दक्षिणां क्रान्तिं दत्त्वा तदग्रे यदहोरात्रवृत्तं निबध्यते तद्दक्षिणक्षितिजादध एव भवति । अतस्तस्मिन् क्षितिजाधःस्थेऽहोरात्रवृत्ते परिभ्रमत् तद्भं सततमदृश्यम् । एवं क्षितिजाडुपरिस्थे तु सततं दृश्यम् ।। १६ ।।

अथ देशान्तरवशेन विशेषमभिधायेदानीं कालान्तरवशेन विशेषमाह--
इत्यभावेऽयनांशानां कृतदृक्कर्मका ध्रुवाः ।
कथिताश्च स्फुटा बाणाः सुखार्थं पूर्वसूरिभिः ॥१७॥
अयनांशवशादेषामन्यादृक्त्वं च जायते ।
शरज्या अस्फुटाः कार्याः स्फुटीकृतिविपर्ययात् ॥१८॥
ताभिरायनदृक्कर्म मुहुव्र्यस्तं ध्रुवेष्वथ ।
अयनांशवशात् कार्यं तदुक्कर्म यथोदितम् ॥१९॥
एवं स्युर्ध्रुवकाः स्पष्टाः शरज्याश्च ततः स्फुटाः ।
यथोक्तविधिना कार्यास्तच्चापानि स्फुटाः शराः ॥२०||
ततो भग्रहयोगादि स्फुट ज्ञेयं विजानता।
इत्याधिक्येऽयनांशानामल्पत्वे त्वल्पमन्तरम् ।।२१।।

 वा० भा०--ये भधुवकास्ते स्थिरत्वात् पूर्वाचार्य: कृतदृक्कर्मका एव सुखार्थ पठिताः । परमेतेऽयनांशाभाव एव भवन्ति । यदा तैः पठितास्तदा प्रायस्तेषामयनांशानामभावः संभाव्यते । अन्यदा त्वयनांशवशादेषां किचिदन्यादृक्त्वं च भवति। अतस्तेषां सम्यक स्फुटीकरणायाह। शरज्या अस्फुटा इत्यादि । ये स्फुटाः शरांशाः पठितास्तेऽस्फुटास्तावत् कार्यास्ते च धनूरूपाः सन्त्यतो ज्यास्तेषां कृत्वा षष्टया द्युचरविशिखस्ताडित इत्यादिना व्यस्तेन कर्मणाऽस्फुटाः कार्याः । एतदुत्त' भवति । भर्ध्नुवं ग्रहं प्रकल्प्यायनांशाभव अायनं वलनं यष्टि चानीय पठितशरस्य ज्यात्रिज्यया गुण्या षष्टया भाज्या । फलमस्फुटशरस्य ज्या भवति । ताभिरायनदृक्कर्म कार्य व्यस्तमसकृत् । ( तच्च यथा गोले सम्यगायनं वलनमुक्तं' तत्र व्यस्तं कार्यम् । शरस्य महत्त्वात्' ॥ ) तद्यथा । साऽस्फुटशरज्यायनवलनेन गुण्या द्युज्यया भाज्या । फलचापासुभिः शरवलनयोरेकदिशोर्भभ्रुवकसकं प्रकल्प्य निरक्षोदयैः क्रमलग्नं कार्यम् ॥ भिन्नदिशोरुत्क्रमलग्नम् । एवमसकृदकृतायनदृक्कर्मको ध्रुवो भवति । ततस्तस्य ध्रुवस्यायनांशवशादनुलोममायनं दृक्कर्म कार्यम् ॥ तद्यथा अकृतदृक्कर्मकस्य ध्रुवस्यायनांशान् दत्वा वलनं यष्टिश्च साध्या । तद्वलनमस्फुटशारज्यया गुण्यं ध्रुवस्य द्युज्यया भाज्यं फलचापासुभिरकृतदृक्कर्मकं भक्षुवं रवि प्रकल्प्य शरवलनयोरेकदिशोरुत्क्रमलग्नं भिन्नदिशोः क्रमलग्नं यद्भवति स स्फुटो भर्ध्नुवः । यः पाठपठितोऽसावयनांशाभाव एव । तथा याऽस्फुटा शरज्या सा यष्टया गुण्या त्रिज्यया भाज्या । फलरय चापांशास्ते स्फुटाः शरांशाः । ये पाठपठितास्ते स्थूलाः । एवं स्फुटेन भुवेण स्फुटशरेण च भग्रहयोगादिक साध्यं विजानता गणकेन । अत्रायनांशानामल्पत्वेऽल्पमन्तरं कृतेऽपि तस्मिन् कर्मणि भवति । बहुत्वे तु बहु ॥ अतो यदा बहवोऽयनांशास्तदेदं कर्मावश्यं कर्तव्यमित्यर्थः ।। १७-२१ ।।

इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मित्ताक्षरे
भग्रहयुत्यधिकारः । ग्रन्थसंख्या १३० ॥


१. अत्र बापूदेवः -
 तच्चेतिप्रभृति महत्वादित्यन्तं केनाचित् प्रक्षिसमिति प्रतिभाति ।   अथ पाताध्यायो व्याख्यायते । तत्रादौ तदारम्भप्रयोजनमाह--

भावाभावे गर्तेष्यत्वे पातस्य विदुषां भ्रमः ।
पूर्वेषां यत्र वक्ष्येऽहं तत्साधनमपि स्फुटम् ॥१।।

  वा० भा०--स्पष्टम्। १ ।।

  थार्कस्य गोलायनसन्धिप्रतिपादनार्थमाह--

चक्रे १२ चक्रार्धे ६ च व्ययनांशेऽर्कस्य गोलसन्धिः स्यात् ।
एवं त्रिभे च ३ नवभे ९ ऽयनसन्धिव्ययनभागेऽस्य ॥२॥

  वा० भा० -चक्र राशिद्वादशके १२ चक्रार्धे राशिषट्के ६ । किंविशिष्टे । व्ययनांशे । अयनांशैविरहिते। तत्र किम्। अकस्य गोंलसन्धिः । तद्यथा । यदा किलेकादश ११ अयनांशास्तदा गोलसन्धिः १३ । ६ । यदैतावान् रविर्भवति तदा क्रान्तेरभावाद्गोलसन्धी वर्तते। विषुवन्मण्डलस्थ इत्यर्थ:। एवं त्रिभे राशित्रये नवभे राशिनवके। अयनांशैरूनिते। तत्र किम्। अर्कस्यायनसन्धिः ॥ १६ यदैतावान् रविस्तदायनसन्धौ वर्तते ।

  अत्रोपपत्ति.--अत्र किल क्रान्तिमण्डलस्य मेषादेः पश्चिमतोऽयनांशतुल्येऽन्तरे विषुवन्मण्डलेन सह संपातः । अमुमर्थ गोले वक्ष्ये। तत्रस्थो रविगलिसन्धी । विषुवन्मण्डले हि याम्योत्तरगोलविभागयोः सन्धिः ॥ एवं तस्मात् संपातादग्रतस्त्रिभेऽन्तर उत्तरा परमा क्रान्तिः ॥ तत्रस्थो रविरयनसन्धौ वर्तते । ततो हि दक्षिणगमने प्रवृत्तिः ।। रग्वं पृष्ठतोऽपि त्रिभेऽन्तरे परमा याम्या क्रान्तिः । ततश्चोत्तरगमप्रवृत्तिरित्युपपन्नमत्रायनसन्धित्वम् ।

  अथ समायां भूमावभीष्टककंटकेन वृत्तमालिख्य तिच्चक्रकलाडूितं ध्रुवविलोकनादिना सम्यग्दिगङ्कितं च कृत्वा दिङ्मध्य ऋजुः सूक्ष्मः कीलकश्च निवेश्यः । प्रातः पश्चिमभागस्थो द्रष्टा करकलितावलम्बकसूत्रेण तेन च कीलकेन प्रत्यहमधोंदितमादित्यं विद्धवा त्रिज्यावृत्तस्य प्राग्विभागे तत्र तत्र चिह्वानि कुर्यात्। एवं विध्यता यस्मिन् दिने सम्यक् प्राच्यां रविरुदितो दृष्टस्तद्विषुवद्दिनम् । तस्मिन् दिने गणितेन स्फुटो रविः कार्यः । तस्य रवेर्मेषादेश्च यदन्तरं तेऽयनांशा ज्ञेयाः । एवमुत्तरगमने सति । दक्षिणे तु तस्यार्कस्य लुलादेश्चान्तरमयनांशाः । एवं प्रतिदिनवेधेनोत्तरां परमां काष्ठां प्राप्य यस्मिन् दिने दक्षिणत उच्चलन् दृष्टस्तदयनं दिनम् । ततः प्रभृति दक्षिणगमनम् । तस्मिश्च दिने गणितेन रविः स्फुटः कार्यः । तस्य त्रिभेण सहान्तरेऽपि तावन्त एवायनांशा भवन्ति । एवं दक्षिणां परमां काष्ठां प्राप्य निवृत्तो दृष्टस्तदुत्तरायणं दिनम् । ततः प्रभृत्युत्तरगमनमित्यर्थः । एवं चन्द्रस्यापि गोलायनसन्धयो वेघेन वेद्याः ॥ २ ॥

अथ चन्द्रस्य विशेषमार्याचतुष्टयेनाह--
अयनांशोनिपाताद्दोःकोष्टिज्ये लघुज्यकोत्थे ये ।
ते गुणसूर्यैः १२३ अश्वैः ७ गुणिते भक्तके कृतैः ४ सूर्यैः १२ ।।३।।
अयनांशोनितपाते मृगकक्र्यादिस्थिते द्विषड्रामैः ३६२ ।।
कोटिफलयुतविहीनैबाहुफर्ल भक्तमाप्तांशैः ॥४॥
मेषादिस्थे गोलायनसन्धी भास्करस्योनौ ।
तौ चन्द्रस्य स्यातां तुलादिषड्भस्थिते तु संयुक्तौ ॥५॥
गोलायनसन्ध्यन्तं पदं विधोरत्र धीमता ज्ञेयम् ।
रविगोलवदस्पष्टा स्पष्टा क्रान्तिः स्वगोलदिक् शशिनः ।। ६ ।।

 वा० भा०--यस्मिन् काले क्रान्तिसाम्यमन्वेष्यं तदा कस्मिश्चित् तदासन्नतमदिने स्फुटौ चन्द्राकीं पातश्च कार्यः । एवं कृते सति सूत्रावतारः । तस्य पातस्यायनांशेविश्वजितस्य लघुज्यकाभी रूपाश्विनो विशतिरङ्कचन्द्रा इत्यादिना दोज्र्या कोटिज्या च कार्या । तत्र दोज्र्या गुणसूर्यस्त्रयोविशतियुतशतेन गुण्या । कोटिज्या तु सप्तभिर्गुण्या । ततो दोज्र्या चतुभिभाज्या । कोटिज्या तु द्वादशभिः । एवं भुजफलकोटिफले भवतः ॥ ततो द्विषड्रामैः कोटिफलयुतविहीनैः । कथमित्याह । अयनांशोनितपाते मृगकक्र्यादिस्थिते। यदायनांशोनितपातो मृगादौ वर्तते तदा कोटिफलयुतैः कक्र्यादौ तु कोटिफलविहीनैस्तैर्वाहुफलं भाज्यम् । फलमंशाद्य ग्राह्यम्। तस्मिन्नयनांशोनितपाते मेषादिषट्के वर्तमाने तैरासभागैरादित्यस्य गोलायनसन्धी ऊनीकृतौ चन्द्रस्य भवतः । तुलादिषट्के तु तैर्भागैर्युतौ सन्तौ भवतः ॥ यदाद्यगोलसन्धेः सकाशादयनसन्धिं यावत् त्रिगृहं तत् प्रथमं पदमुच्यते ॥ ततोऽन्यत् त्रिभं द्वितीयगोलसन्ध्यन्तं द्वितीयपदम् । एवं तृतीयचतुर्थे ॥ तथा यदेन्दोः क्रान्तिः साध्यते तदा किल रविवत् ॥ तथा सिद्धायाः क्रान्ते रविगोलवशेन दिक्कल्पना । न स्वगोलवशेन । ततः शरेण संस्कृता सती स्वगोलदिग्भविष्यतीति बालोऽपि जानाति ।

 अत्रोपपत्तिः--अत्रार्कगोलायनसन्धिभ्यामन्यौ चन्द्रस्य यत् कथितौ तत्र कारणमुच्यते ॥ रवेः किलापमण्डलविषुवन्मण्डलसंपाते गोलसन्धिः । विधोस्तु विषुवन्मण्डलविमण्डलसंपाते ॥ यतोऽसौ विमण्डले भ्रमति । तत्संपातस्थ एव प्राच्यामुदेति । तत्रस्थस्य विधोः क्रान्तिः स्फुटेन शरेण संस्कृता सती शून्यं भवतीत्यर्थः । तदग्रतः पृष्ठतश्च त्रिभेऽन्तरे स्फुटा परमा क्रान्तिः ॥ तत्रस्थो हि शशी यथासंख्यमुत्तरां याम्यां च परमां काष्ठां प्राप्य निवर्तते । अतस्तावेवायनसन्धी चन्द्रस्येत्युपपन्नम् ।

  अत्रादौ तावदुदाहरणमुक्तत्वा गोलोपरि प्रदश्र्यते ।तत्तूदाहरणं प्रश्नाध्याये |तद्यथा-
  युक्तायनांशोंऽशशतं १०० शशी चेदशीति ८० रकीं द्विशती २०० विपातः ।
  चन्द्रस्तदानीं वद पातमाशु धीवृद्धिदं त्वं यदि बोबुधीषि।   यदा किर्लकादशाऽ ११ यनांशास्तदा किल नवभागाधिक राशिद्वयं रविः |भागोनं

                           रविः च पात:

त्रिभ शशी । एकविशतिभागाधिक त्रिभ पातः | २ २ ३ | एवं युक्तायनांशोंऽशशत

                           ९ २६ २१ 

शशी । अशीतिरर्कः । अंशद्विशती सपातः । अत्र पातः ३॥२१ । च २ ॥ २९ । अतोंऽशद्विशती सपातचन्द्रो २०० भवति । रविः २ ॥ २० । चन्द्रः ३ ॥ १० । सपातः ६ ॥ २० । प्रश्ने विपातचन्द्र इति यदुक्कं तद्धीवृद्धिदाभिप्रायेण । तत्र हि चक्राच्छोधितः पातः । अतस्तत्र विपातोऽत्र सपातस्तुल्य एव भवति ॥ अत्रायनांशोनितपातः ३ ॥ १० अस्य दोः कोटिजीवे लघुज्यकोत्थे ११८ ।। २१ अत्र दोज्र्या गुणसूर्येः १२३ गुणिता कृतैः ४ भक्ता जातं दोःफलम् ३६२८ ॥ ३० कोटिड्या त्वश्र्वे: ७ गुणिता सूर्ये: १२ भक्ता जातं कोटिफलम् १२ ॥ १५ अनेन कोटिफलेन वजिता द्विषड्रामा जाताः ३४९ ।। ४५ । यस्मादयनांशोनितपातोऽयम् ३ । १० कक्र्यादौ वर्ततेऽतः कोटिफलोनैस्तैर्बाहुफले भक्ते लब्धांशाः १० ।। २२ ।। २८ एभिरादित्यस्य गोलायनसन्धी ऊनीकृतौ । यतोऽयनांशोनिपातो मेषादौ वर्तते । एवं जातौ चन्द्रस्य गोलायनसन्धी ११ ॥ ८ ॥ ३७ ॥ ३२ ॥ २ ॥ ८ ॥ ३७ ॥ ३२ ॥ तथान्यौ ५ ॥ ८ ॥ ३७ ॥ ३२ । | ८ । ८ । ३७ ।। ३२ । अत्र स्वगोलसन्धिस्थस्य विधोः स्फुटेन शरेण स्फुटीकृता क्रान्तिः पूर्णं भवतीति प्रती तिः ।


  अत्र यथोक्ते बद्धे गोले क्रान्तिवृत्ते मेषादेः सकाशाद्विलोमं चन्द्रपातस्य राशिभागादिक गणयित्वाग्रे चिन्हं कार्यम् । एवं विमण्डलेऽपि । तयोर्मण्डलयोस्तत्र संपातं कृत्वा तस्मिन् पूर्वतस्त्रिभेऽन्तरे सार्धेश्चतुभिः ४ ॥ ३० भार्गेः क्रान्तिमण्डलादुत्तरतस्तथा पश्चिमे त्रिभेऽन्तरे तैरेव भागैर्दक्षिणतो विमण्डल विन्यस्य स्थिरं कार्यम् । तथा कृते सति विमण्डले विषुवन्मण्डलेन सह यत्र संपातस्तत्र चन्द्रस्य गोलसन्धिः । स तु रविगोलसन्धेः कियतान्तरेण वर्तते इति न ज्ञायते । किंतु रविगोलसन्धी यावान् विक्षेपस्तावान् विज्ञायते । स च कथ तदुच्यते । रविगोलसन्धिरयनांशोनितं चक्रम् ११।१९ । तत्रस्थस्य चन्द्रस्य शरसाधनार्थं चन्द्रस्य पातो यावत् संयोज्यते तावदयनांशोनित्रपातः संपद्यते । तस्य दोज्य परमशर २७० गुणा त्रिज्यया १२० भाज्या । एवं सति गुणकभाजकी त्रिशतापवर्तितौ । गुणकस्थाने नव ९ । भगहारस्थाने चत्वारः ४ । फलं तत्र स्थाने चन्द्रस्य शरः । तावत्येव तत्र तस्य स्फुटा क्रान्तिः । अस्फुटक्रान्तेरभावात् । एतावती स्फुटा क्रान्तिः कियद्भिर्भागैः संपद्यत इति ज्ञातुमशक्यम् । अत्र किल क्रान्तिसाधने छात्राणां सुखार्थं स्थूलान्यपि पञ्चदशभागलभ्यानि क्रान्तिखण्डानि ब्रह्मगुप्साद्यैः पठितानि तद्यथा-

क्रान्तिकला द्विरसगुणास्त्रिखमुनयो द्विखदिशो वसुन्यकः ।
वसुवसुविश्वे च खकृतमनवश्च क्षेपयुतवियुताः ॥ इति ।
३६2 ॥ ७०३ || १० ०2 ।। १२३८ ।। १३८८ || १४४० ॥

  तथा शरखण्डकान्यपि मया करणे कथितानि ।    खाशवा बाणर्तवोऽङ्गाक्षास्त्र्यब्धयो भानि खेचराः ॥ इति ।
   ७० ॥ ६५ ॥ ५६ ॥ ४३ ॥ २७ ॥ ९ ॥
 अत्र प्रदेशे क्रान्तेः प्रथमखण्डेनैवोपचयो गोलसन्धित्वात् । ततस्तस्मिन्नेव प्रदेशे यच्छरखण्डको तेनाधिकेन क्रान्तिखण्डेन स्फुटक्रान्तेरुपचयः । यदि परमा क्रान्तिश्चतुविशतिभागाधिका । यद्यूना तदा शरखण्डकोनेन क्रान्तिखण्डेनोपचयः ॥ अतस्ते द्विरसगुणाः ३६२ तत्स्थानीयशरखण्डकेन संस्कृता यावन्तो भवन्ति तत्प्रमाणं स्फुटक्रान्तेः खण्डं भवितुमर्हतीत्यर्थः । तत्स्थानीयशरखण्डक कर्थ ज्ञायते तदर्थमुपाय: । सर्वत्र भुजज्याकरणे स्फुट भोग्यखण्डक कोटिज्यया त्रैराशिकेन ज्ञायते । तद्यथा ॥ यदि त्रिज्यातुल्यया १२० कोटिज्या प्रथमं शरखण्डं ससतितुल्यं लभ्यते तदायनांशोनितपातस्य कोटिज्यया किमिति । अत्र गुणक भाजकी दशभिरपवर्तितौ । एवं कृते कोटिज्यायाः सस गुणो द्वादश भागहारः । फल तत्स्थाने शरखण्ड भवति । तेन खण्डकेन द्विरसगुणा ३६२ युक्ताः कार्याः । यद्ययनांशोनितपातो मकरादिषट्के वर्तते । यतस्तत्र वर्तमाने सति राशित्रयाधिकस्य चन्द्रस्य स्फुटा परमा क्रान्तिश्चतुविशतिभागाधिकैव भवति । कक्र्यादिषट्कस्थित ऊर्नव । तदेवं स्फुटखण्डं जातम् ॥ तेनानुपातः । यद्येतावता खण्डेन पञ्चदश १५ धनुर्भागा विमण्डलगताः क्रान्तिमण्डलगता वा लभ्यन्ते तदा प्रागानीतशरतुल्येन किमिति । पूर्व शरसाधने दोज्यया नव & गुणश्चत्वारो भागहार इति स्थितम् । इदानीं पञ्चदश गुणकारः । कोटिफलोनयुता द्विषड्रामा हरः । एवं च गुणयोर्घाते कृते पञ्चत्रिशदधिकं शतं १३५ गुणः । अथ च शरः स्फुटः कर्तव्यः ॥ तत्र सत्रिराशिग्रहद्युज्यानिध्नस्त्रिज्योद्धृतः शर: स्फुटो भवतीति ॥ तत्रस्थश्चन्द्रः सायनांशः पूर्णं भवति । तस्य राशित्रययुतस्य द्युज्या परमद्युज्या । अतः पञ्चत्रिशदधिकं शतं यावत् परमद्युज्यया गुण्यते त्रिज्यया ह्रियते तावदुत्पन्ना गुणसूर्याः १२३ ।॥ एवम्यनांशोनितपाताहोज्य गुणसूर्यगुणिता कृतैर्भता । तद्भुजफल कोटिफलोनयुतद्विरसगुर्ण: ३६२ भक्तम् । लब्धैरंशैरकगोलसन्धिरयनांशोनितपाते मेषादिस्थेऽत ऊनीक्रियते यतः पातो विलोमगस्तत्स्थानं विषुवन्मण्डलाद्दक्षिणतः क्रान्तिवृत्ते भवति । तत्र विन्यस्तस्य विमण्डलस्य पूर्वाधं यावदुत्तरतः परमविक्षेपांशेनींयते तावद्धिरंशै रविगोलसन्धेः पश्चिमत एव तस्य विषुवन्मण्डलेन सह संपातो भवति । अतस्तुलादिस्थे तु विपरीतमिति । एतद्यथास्थिते गोले यथोक्तं विषुवन्मण्डलं विन्यस्य दर्शयेत् ॥ इति सर्व निरवद्यम् ॥३-६॥

अथ साधारण्येन क्रान्तिसाम्यसंभवज्ञानमाह--
स्वायनसन्धाविन्दोः क्रान्तिस्तत्कालभास्करक्रान्तेः ।
ऊना यावत् तावत् क्रान्त्योः साम्यं तयोर्नास्ति ॥७॥

 वा० भा० - यत्र कुत्रचिहिने यावतीषु घटिकासु स्वायनसन्धितुल्य: स्फुटश्वन्द्रो भवति तस्य स्फुटा क्रान्तिः साध्यते । तत्र काले यावान् रविस्तस्य क्रान्तिः साध्यते । तस्या रविक्रान्तेः सकाशाद्यद्यूना स्फुटा शशिक्रान्तिस्तदा क्रान्त्योः साम्यं नास्तीत्यवगन्तव्यम् ।
 अत्रेयं प्रकटैव वासना । स्वायनसन्धिस्थविधोर्या क्रान्तिः सा तस्य स्फुटा परमा । तस्मात् स्थानादग्रतः पृष्ठतो वा यावच्छशी चाल्यते तावत् तस्य क्रान्तिन्यूनैव भवति । अतोऽधिकया रविक्रान्त्या सह साम्यं नास्ति ॥ अतोऽन्यथास्तीत्युपपन्नम् ॥ ३१२  सिद्धान्तशिरोमणी ग्रहगणिते अत्र यावदूना तावत् क्रान्त्योः साम्यं नास्तीत्यस्याभिप्रायो व्याख्यायते । यदा किल व्ययनांशो राशिषट्कं पातः । रवेरयनसन्धितुल्यः शशी २।१९ रविश्च तावान् २॥१९ तदाकचन्द्रयोरयनसन्धिस्तुल्य एव भवति २॥१९ तत्र स्वायनसन्धाविन्दोः क्रान्तिः ११७० । तत्र रवेश्र्च क्रान्तिः १४४० ॥ अत्र विधोः क्रान्तेरूनत्वात्क्रान्तिसाम्याभावः । तस्मात् कालादग्रतो वित्र्यंशैश्चतुर्दशभिर्दिनैः १३॥४०॥ रविचन्द्रपाता मध्यगत्यैव किल चालिता एतावन्तो भवन्ति ॥

र. चं. पा. अत्र विधोरयनसन्धिद्वितीयः ८ ॥ १९ || ९ || ३५ ॥ अत्र स्वायन३ ८ ६ सन्धाविन्दोः क्रान्तिः १ १६९ । तत्र तत्कालभास्करक्रान्ति: १३ · ८ ॥ २ १& ११ अत्रापि विधुक्रान्तेरूनत्वात् क्रान्तिसाम्याभावः । एवमस्मादपि २८ ४ ४३ कालादग्रतस्तावत्येव दिनान्तरे क्रान्तिसाम्याभाव एव भविष्यतीति । १२ २६ २८ एवं प्रथमकालात् पृष्ठतश्चालनद्वये कृतेऽपि क्रान्तिसाम्याभाव एव । एवं मासद्धये क्रान्तिसाम्याभाव एव संभूतः । यदा 'गोलसन्धिसमीपस्थः पातो भवति तदा रवेर्दक्षिणायनादुत्तरायणाच्चोभयतः कियन्ति च दिनानि क्रान्तिसाम्याभाव एवेत्यर्थः ॥७॥

अथ व्यतिपातवैधृतयोर्लक्षणमाह

व्यतिपातोऽयनभेदे गोलैकत्वेऽर्कचन्द्रयोः क्रान्त्योः ।
 साम्ये वैधृत एकायनेऽन्यदिगपक्रमसमत्वे ॥८॥

वा० भा०-पूर्व किल साधारण्येन क्रान्तिसाम्यस्य भावाभावलक्षणमुक्तम् । तच्च क्रान्तिसाम्यस्य लक्षणविशेषेण व्यतिपातवैधूतनामयोगौ भवत । इदं हि किल लक्षणम् । यदार्कचन्द्रौ भिन्नयनसंस्थावेकगोलौ च भवतस्तदा यदि तयोः क्रान्तिसाम्यं भवति तदा व्यतिपातनामा योग उच्यते। यदैकायनस्थयोभिन्नगोलस्थयोश्च क्रान्तिसाम्यं भवति तदा वैधृतनामा योग उच्यते । तत् तादृशं लक्षणं कदा चेति न ज्ञायते ॥८॥

अतस्तज्ज्ञानार्थं संभवमाह -

Na. Na, Q सायनरविशशियोगो भाध ६ चक्रतं १२ यदा तदासन्नः । तत्संभवस्तदूनाधिकलिप्ता भुक्तियोगहृताः ॥९॥Vr Fa ܬܐ ܓ लब्धदिनैरेष्यगर्तेस्तात्कालिकयोरपक्रमी साध्यौ ।

वा० भा०-कस्मिश्चिहिने स्फुटौ रविचन्द्रौ पातश्च कार्यः । तयो रविचन्द्रयोः पृथक् पृथक् सायनांशयोर्योगो यदा भार्धं भवति तदा तस्य कालस्यासन्नोऽग्रतः पृष्ठतो वा व्यतिपातस्य संभवोऽस्तीति ज्ञेयम् । यदा तु तयोर्योगश्चक्रं १२ भवति तदासन्नो र्वधृतस्य संभवो ज्ञेयः । यदा योगो भार्ध चक्रतं वा न पूर्यते तदा यावतीभिः कलाभिः पूर्यते ताँ ऊनाः कलाः । यदा तु भार्धा दधिको योगस्तदा योगाद्धाधे शोधिते या: शेषस्य कलास्ता अधिककला उच्यन्ते । एवं चक्रादप्यूनाधिकलिसाः । ताः कल1श्चन्द्राकयोः स्फुटगतियोगेन भाज्याः । फलं दिनादिकं ग्राह्यम् ।


१. अत्र बापूदेवः - गोलसन्धिस्तुलादिज्ञेयः ।  यथासंख्येन । यद्यूना लिप्सा भक्तास्तदैष्यदिवसा z लब्धाः । यदाधिकाः कलास्तदा गतदिवसाः । तैर्दिवसैरेष्यैर्गुणिता भुक्तिकलाः पृथक् स्थाप्याः । ततो दिवसावयवघटीभिः पुनर्गुणिता भुक्तिः षष्टया हृता लब्धकलाभिमिश्रिताः पूर्वकला ग्रहे योज्याः ॥ यदि गतदिनैर्गुणिता भुक्तिस्तदा शोध्याः । एवं रवेविधोः पातस्य च तात्कालिकीकरणम् । तात्कालिकयोश्चन्द्राकयोः सायनांशयोर्योगे भार्धं चक्रतं वा भवतीत्यर्थः । ततस्तयोस्तात्कालिकयोरपक्रमौ साच्यो ।

 अत्र वासना प्रकटैव । सा यथा । यदा रविशशियोगो भार्ध चक्र वा तदासन्न: क्रान्तिसाम्यस्य संभव इति यदुक्तं तस्यायमभिप्रायः । ययोर्योगे राशिषट्कं चक्रतं वा भवति तयोरवश्यं भुजस्तुल्य एव स्यत् । भुजस्य तुल्यत्वावस्फुटशशिक्रान्ते रविक्रान्तेव तुल्यत्वमेव । किंतु स्फुटक्रान्तिस्तस्मिन् काले रविक्रान्तेः सकाशाच्छरेणोनाधिका वा भवतीत्यर्थः । तात्कालिकीकरणवासना सुगमैव ॥९-९ ।।
 इदानी तस्मात् कालात् क्रान्तिसाम्यस्य गतैष्यत्वप्रतिपादनार्थमाह'

यदि भवति तदा ज्ञेयो यातः पातस्तदन्यथा गम्यः ।० भा० -

ओजपदे विषमपदे वर्तमानस्येन्दो: स्फुटा क्रान्तिर्यदा महती भवति। कस्मात्। सूर्यापमात्। तथा यदि समपदे शशी भवति। तस्य क्रान्तिर्यदा सूर्यापमाल्लघुर्भवति तदा गतः पातः । यातं क्रान्तिसाम्यम् । अस्माल्लक्षणादन्यथा तहि गम्यम् ॥

अत्रोपपत्तिः—रविस्तावत् स्थिरगतिश्चन्द्रोऽतीव चलस्तस्यैव क्रान्तेः प्रतिक्षणमन्यथात्वम् ॥ अतश्चन्द्रमधिकृत्योच्यते अत्रौजपदे वर्तमानस्य विधोः क्रान्तिरुपचये वर्तते । यथा यथा ग्रहोऽग्रतो याति तथा तथा तस्य क्रान्तिविषमपद उपचीयते । प्रथमपदस्य तृतीयपदस्य च गोलसन्धावादिः । तदग्रतस्त्रिभेऽन्तरे क्रान्तेः परमत्वम् । अतो विषमपदे वर्तमानो यथा यथाग्रतो याति तथा तथा क्रान्तिरुपचीयते । ततस्त्रिभात् परतो द्वितीयगोलसन्धि यावत् समपदम् । तत्र वर्तमानो यथा यथाग्रतो याति तथा तथा क्रान्तिरपचीयते। एवं तृतीयचतुर्थपदयोरपि । अत ओजपदे वर्तमानस्येन्दोः क्रान्तिर्यदा सूर्यापमान्महती तदाग्ने चालितस्येन्दोरतिशयेन महती भवति । यदि यथा यथा पृष्ठतश्चाल्यते शशी तथा तथा क्रान्तिरूनेव भवति । अत ऊनया रविक्रान्त्या सह साम्यं गतमेवानुमितम् ॥ अथ समपदे वर्तमानस्य विधोः क्रान्तिर्लघ्वी सूर्यापमाद्भवति तदापि पृष्ठतश्चालितस्येन्दोः क्रान्तिर्महती भवति । अतो महत्या सूर्यक्रान्त्या सह साम्यं गतमिति ज्ञातम् । अस्मल्लक्षणादन्यथात्वे क्रान्तिसाम्यमेष्यमित्यर्थाज्ज्ञायते । अतो गतगम्यत्वलक्षणं युक्तमुक्तम् ॥९३-१०॥

१. अत्र श्रीपतिः-विषमपदसमुत्थेऽपक्रमे शीतरश्मेर्महति खलु गतोऽकक्रान्तितः पातकालः । लघुवपुषि च भावी कर्कनष्क्रादिजाते स भवति भविता चेत् स्याल्लघीयस्यतीतः' सि० शे० = अ० ७ शलो० ।।  अथ तस्मात् क्रालाद्गतगम्यस्य क्रान्तिसाम्यकालस्य परिज्ञानमायोत्तरार्धादारभ्य साधेनार्यात्रयेणाह--

तत्क्रान्त्योरेकदिशोरन्तरमैक्यं विभिन्नदिशोः ।।११।।
 कार्य’ व्यतिपाताख्ये तदन्यथा वैधृते प्रथम एवम् ।
 गतगम्येष्टघटीभी रवीन्दुपातान् प्रचाल्य साध्योऽन्यः ॥१२॥
आद्यान्यकालयोरपि यदि गम्यं लक्षण गतं यदि वा ।
 आद्यान्ययोस्तदान्तरमतोऽन्यथैक्यं च तेन हृताः ॥१३॥
 अाद्यगुणा नाडयोऽसकृदिष्टाः स्पष्टाः स्युरेवमेतासु ।
चक्रार्धचक्रकालाद्गतगम्य' पातमध्यमाद्यवशात्र' ॥१४॥

 वा० भा०-इदं पूर्वोदाहरणस्योपरि प्रदश्यते । तच्चोदाहरण युक्तायनांशोंऽशशतं शशी चेदित्यादि । तत्र नवभागाधिकं राशिद्वयं रविः २॥९। भागेनोनं त्रिभं शशी २॥२&। एकविश तिभागाधिकं त्रिभं पातः ३॥२१। एते तात्कालिका एव कल्पिताः । यतोऽनयो रविचन्द्रयोः सायनांशयोर्योगे भार्धं भवति । रविः २॥२०॥ चं ३।१० । अत एव व्यतिपप्तेनात्र भवितव्यम् ।

अत्र रवेस्तावद्गोलयनसन्धी ३६।२ ३ तथा चन्द्रस्य साधितौ ३९६६ अत्रीदाहरणे चन्द्रः २ ।। 3 R 3 R २९ । अस्यासन्नो योऽयनसन्धिः स गृह्यते । स्वायनसन्धाविन्दोः क्रान्तिरिति सन्धितुल्यं विधुं प्रकल्प्य साधिता स्फुटा क्रान्तिः ससदशाधिकानि चतुर्दशशतानि १४१७ ॥

 अथ तत्कालभास्करक्रान्तिरिति । यस्मिन् काले शशी स्वायनसन्धितुल्यो जातो भविष्यति तत्र काले यावान् रविः स तत्कालभास्करः । अत्रायनसन्धिश्चन्द्रादूनोऽतः प्रागेवायनसन्विस्थो जातः । स च कियता कालेनेति ॥ अत्र विधोः स्वायनसन्धेश्चान्तरकलाश्चन्द्रभुनिया भाज्याः । लब्धदिनैः स्वसन्धिस्थो जातो भविष्यति वेति वेदितव्यम् ॥ अत्रोदाहरणे विधोः स्वसन्धेश्चान्तरे भागाः २०॥२३। एषां कलाश्चन्द्रभुक्तया भाज्याः । अत्र चन्द्रभुक्तिः सुखार्थं खवसुमुनिमिताः कलाः ७८० कल्पिताः । रवेश्र्च भुक्तिः षष्टिः ६० । अत्र चन्द्रभुक्तया ताः कला भक्ता लब्धमेकं दिनं घटिकाश्चतुस्त्रिशत् १॥३४॥ एतावता कालेन विधुः स्वायनसन्धिस्थः पूर्वमेव जातः । अतोऽनेन


१. अत्र लल्ल:- क्रान्त्योर्युतिरेकदिक्कयोविवरं भिन्नदिशोस्तु वैधृते । विवरं समदिक्कयोस्तयोव्यतिपातेऽन्यदिशोः समागमः । प्रथमः स तथा परो युते रहितैरिष्टघटीफलेन तैः । गतयोरथवापि गम्ययोविवरं संयुतिरन्यथा तयोः ॥ प्रथमेष्टघटीवघेऽमुना विहृते लब्धघटीमितेऽन्तरे । पात: प्रथमे गातागते गीतगम्य: प्रथमाख्यकालतः ।  पाताधिकार: ३कालेन चालितो रविः । अयं तत्कालभास्करः २॥७॥२६। अस्य क्रान्तिर्दशाधिकानि चतुर्दशशतानि १४१० । अस्याः सकाशात् स्वायनसन्धिक्रान्तिरिय १४१७ मधिकातोऽस्ति क्रान्तिसाम्यम् । अत्र धीवृद्धिदपक्षे सूर्यापमादोजपदोद्धवादित्यादिलक्षणेन 'क्रान्तिसाम्याभावः । तथा ब्रह्मगुसपक्षेऽपि त्रिनवगृहेन्दुक्रान्तिरित्यादिना लक्षणेन* तथा त्रिनवभवनजाता क्रान्तिरित्यादिना शेखरोक्तलक्षणेन* । तया —

रवेरोजपदक्रान्तेश्चन्द्रयुग्मपदोद्धवा ।
स्वल्पा चेन्न तयोः क्रान्त्योः साम्यं स्यादन्यथा भवेत् ॥

इति माधवोक्तसिद्धान्तचूडामणिलक्षणेनापि क्रान्तिसाम्याभावः । एवमन्येषां

तदनुसारिणामपि पक्षें । अथ प्रसङ्गनाप्युदाहरणं तद्वच्यासिदर्शनायोच्यते

तिग्मांशुचन्द्रौ किल सायनांशी चतुर्द्रराशी च विपातचन्द्रः । गृहाष्टकं तत्र वदाशु पातं धीवृद्धिदं त्वं यदि बोबुधीषि ।{{block center|<poem>
अत्र तिग्मांशुचन्द्रपाताः । रविः ४ । चन्द्रः २ । पातः ६ ॥ यदा किलायनांशाभावस्तदेते तात्कालिकाः कल्पिताः । अत्र सूर्यापमादोजपदोद्भवादित्यादिलक्षणेन क्रान्तिसाम्यमस्ति । यतः सूर्यों युग्मपदे वर्तते। यदा कदाचित् कान्तिसाम्याभावस्तदा विषमपदस्थ एवादित्ये तत्पक्षे । अन्यथौजपदोद्भवादिति विशेषणं निरर्थकमेव स्यात् । अतोऽत्र तत्पक्षेऽस्ति पातः । स च अयुग्मजश्चन्द्रमसोऽपम इत्यादिना* तदुक्तलक्षणेनैष्यो जातःज़्तदुक्तेनैवासकृत्सा



१. लल्ल:-
{{block center|<poem>सूर्यापमादोजपदोद्धवाच्चेद्युग्मादिजश्चन्द्रमसो लघीयान् ।
अपक्रमः स्यान्न तदास्ति पातस्तदन्यथात्वेऽपमयोः समत्वम् ॥

    व्शि० धी० ग्र० ग० महापा० ४ श्लो० । २. ब्रह्मगुस:-

त्रिनवगृहेन्दुक्रान्तिर्मेषतुलादौ दिवाकरक्रान्तेः । ऊना यावदभावस्तावढुावोऽन्यथा चेति ॥

    व्ब्रा० स्फु० सि० १४ अ० ३५ श्लो० ३. श्रीपतिः---

त्रिनवभवनजाता क्रान्तिरिन्दोर्यदाल्पा दिनकृदपमतः स्यान्मेषजूकादिजातात् । नहि भवति तदा च क्रान्तिसाम्यं रवीन्द्वोर्नियतमितरथात्वे जायते सम्भवोऽस्य ॥

    सि० शि० ८ अ० ३ श्लो०॥

४. लल्ह

अयुग्मजश्चन्द्रमसोऽपमश्चेदपक्रमाद्भानुमतोऽधिकः स्यात् ।
समोद्भवो वानधिकस्तदेतो निपातकालो भवितान्यथातः ।

    शि० धी० ग्र० ग० महापा० ५ श्लो० पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/361 पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/362 पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/363 पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/364 पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/365 पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/366 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/367 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/368 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/369 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/370 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/371 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/372 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/373 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/374 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/375 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/376 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/377 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/378 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/379 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/380 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/381 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/382 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/383 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/384 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/385 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/386 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/387 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/388 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/389 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/390 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/391 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/392 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/393 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/394 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/395 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/396 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/397 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/398 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/399 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/400 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/401 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/402 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/403 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/404 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/405 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/406 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/407 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/408 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/409 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/410 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/411 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/412 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/413 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/414 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/415 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/416 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/417 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/418 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/419 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/420 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/421 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/422 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/423 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/424 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/425 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/426 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/427 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/428 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/429 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/430 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/431 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/432 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/433 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/434 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/435 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/436 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/437 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/438 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/439 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/440 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/441 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/442 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/443 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/444 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/445 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/446 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/447 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/448 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/449 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/450 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/451 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/452 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/453 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/454 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/455 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/456 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/457 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/458 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/459 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/460 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/461 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/462 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/463 मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/465 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/466 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/467 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/468 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/469 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/470 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/471 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/472 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/473 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/474 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/475 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/476 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/477 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/478 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/479 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/480 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/481 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/482 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/483 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/484 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/485 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/486 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/487 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/488 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/489 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/490 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/491 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/492 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/493 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/494 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/495 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/496 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/497 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/498 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/499 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/500 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/501 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/502 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/503 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/504 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/505 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/506 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/507 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/508 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/509 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/510 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/511 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/512 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/513 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/514 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/515 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/516 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/517 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/518 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/519 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/520 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/521 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/522 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/523 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/524 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/525 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/526 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/527 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/528 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/529 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/530 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/531 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/532 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/533 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/534 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/535 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/536 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/537 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/538 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/539 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/540 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/541 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/542 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/543 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/544 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/545 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/546 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/547 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/548 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/549 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/550 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/551 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/552 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/553 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/554 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/555 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/556 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/557 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/558 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/559 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/560 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/561 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/562 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/563 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/564 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/565 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/566 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/567 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/568 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/569 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/570 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/571 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/572 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/573 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/574 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/575 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/576 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/577 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/578 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/579 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/580 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/581 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/582 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/583 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/584 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/585 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/586 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/587 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/588 मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/590 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/591 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/592 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/593 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/594 मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:सिद्धान्तशिरोमणिः.djvu/595

"https://sa.wikisource.org/w/index.php?title=SIDDHANTA-SIROMANI_of_Bhaskaracharaya_by_M._D._Chaturvedi&oldid=165188" इत्यस्माद् प्रतिप्राप्तम्