पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/409

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



રે૬૭
भुवनकोशः

विघा १ । मुखतलविस्तारयोग: खण्डद्वयात्मकः मु० वि० १, त० वि० १ मुखतलदैघ्र्ययोगोऽपि खण्डद्वयात्मकः । मु० दै १, त० द० १ विस्तारदैघ्यंघाते वेधगुणे जातं खण्डचतुष्टयम् वे० o वि० go द १, वे० go विo ξο द० & To R, वे० Fo είο मु० दै० घा १, वे० त० वि० त० दै० घा १, एतन्मुखतलयुतिजघनफलेन युक्त मुखजघनफलयुतं तलजक्षेत्रघनफलमेव खण्डचतुध्यात्मके सर्ववापीघनफलेऽस्तीति सर्व शोभनमुक्तम्। तस्मादुपयोगाभावाद्। घनाख्यं फलमत्र न प्रतिपादितं पाटीगणितोक्त्येव वृत्तक्षेत्रफलघनफलपृष्ठफलानां सुज्ञानत्वात्। शेषमतीव स्पष्टम्। ५८-६१।

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्,
 भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
 य: कृष्णस्तनयेन तस्य रचिते सद्वासनावार्तिके।
सत्सिद्धान्तशिरोमणेर्भुवनजः कोशो गतः प्राञ्जलः ॥।।

 इदानीं भूमेः प्रलयभेदी प्रलयांवाह NA NA A N wyr

 वृद्धिर्विधेरह्नि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वैः ।
 ब्राह्मे लये योजनमात्रवृद्धनाशो भुवः प्राकृतिकेऽखिलायाः° ॥६२॥
ra na vN Ar , ra na दिने दिने यन्म्रियते हि भतैदैनंदिनं तं प्रलयं वदन्ति ।
O O GVN ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि यद्ब्रह्मतनुं विशन्ति ॥६३॥
ब्रह्मात्यये यत् प्रकृर्तिं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः।
ra A लीनान्यतः कर्मपुटान्तरत्वात् पृथक् क्रियन्ते प्रकृतेर्विकारैः ॥६४॥
ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समाधाय हरौ परेशे ।
यद्योगिनो यान्त्यनिवृत्तिमस्मादात्यन्तिकं चेति लयश्चतुर्धा ॥६५॥।

 वा० भा०-अत्र लयो नाम भूतविनाशः। स तु साम्प्रतं प्रत्यहमुत्पद्यते । स दैनंदिन उच्यते । यो ब्रह्मदिनान्ते चतुश्रुंगसहस्रावसाने लोकत्रयस्य संहारः स ब्राह्मो लय उच्यते । तत्राक्षीणपुण्यपापा एव लोकाः कालवशेन ब्रह्मशरीरं प्रविशन्ति तत्र मुखं ब्राह्मणाः । बाह्वन्तरं क्षत्रियाः । ऊरुद्वयं वेश्याः । पावद्वयं शूद्राः । ततो निशावसाने पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादिस्थानेभ्यः कर्मपुटान्तरत्वाद्ब्राह्मणादयस्तत एव निःसरन्ति' । तस्मिन्' प्रलये भुवो योजनामात्रवृद्धेविलयो नाखिलायाः ॥ अथ यदा ब्रह्मण अायुषोऽन्तस्तदा यः प्रलयः स महाप्रलय उच्यते । तत्र ब्रह्मा ब्रह्माण्डे । तत् पाञ्चभौतिके । भूर्जले ॥ जलं तेजसि ॥ तेजो वायौ। वायुराकाशे। आकाशमहंकारे। अहंकारो महत्तत्वे। महत्तत्वं प्रकृती। एवं सकलभुवनलोका अक्षीणपुण्यपापा एवाव्यक्त प्रविशन्ति । यदा भगवान् सिसूक्षुः प्रकृ


१.

 ? अत्र श्रीपतिः--
'दिने विरिचिस्य विवृद्धिरूव्र्या: स्याद्योजनं जन्तु तृष्णाभिवृद्धया । तस्यैव रात्रौ खलु कृत्रिमाया मृदो विनाशः प्रलयाम्बुवृष्टधंT ॥'।

    शि० शे० १५ अ० २९ श्लो० ।