पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/408

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६६
 सिद्धान्तशिरोमणी गोलाध्याये

गणयित्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या ।
 स्थानकमित्या सममितिरेवं दैघ्ये च वेधे च ।

 इति घनहस्तसंख्याज्ञानं कृतम् । तद्भिन्नमिदं खातमिति सूत्रान्तरं कृतम् । तत्र मुखे दशद्वादशेत्यत्र तलक्षेत्रानुसारिणः सप्तवेधस्य समखातस्य घनफलमिदं २१० । अवशिष्टखातस्य कोणेषु चत्वारि सूचीखातखण्डानि, दिक्षु चत्वारि खण्डानि दृश्यन्ते । कोणस्थखण्डचतुष्टययोगेन पञ्चमितविस्तारं रसमितदैर्घ्यं सप्तवेधं सूचीखातं दृश्यते । अस्य फलं ७० सप्ततिमितम् ॥ दिक्षु स्थितखण्डचतुष्टयमध्ये द्वयोर्द्वयोरन्योन्याभिमुखयोर्योगस्तथा विहितो यथा समखातद्वयं स्यात्तत्रैकं सार्द्धद्वयविस्तारं रसमितदैघ्य सप्तवेधम् । द्वितीयं त्रिमितविस्तारं पञ्चमितदैर्घ्यं सप्तवेधञ्च भवति । अनयोर्घनफले १०५॥१०५ एवं चतुर्णा योगेन जातं सर्वखातस्य फलं ४९० । इदं मुखज-तलजतद्युतिज-क्षेत्रफलैक्ष्यमित्यादि क्रियया समं दृश्यत इति बुद्धिविलासिन्यां लीलावतीटीकायां वदतां सकलागमचायणां गणेशदैवज्ञानामयमाशयः ।

 कोणस्थखण्डचतुष्टययोगेन यत् सूचीखातमुत्पन्न तत्र मुखज-तलजविस्तारान्तरतुल्यो विस्तारो दैघ्र्यान्तरतुल्यदैर्घ्यञ्च । अत्र अव्यक्तक्रियया लिख्यते । अाद्याक्षराण्युपलक्षणार्थ यानि ऋणगतानि तान्यूध्वबिन्दूनि च लिख्यन्ते। त० वि० १ मु० वि० १ तत्रायं विस्तारः । त० दै १ मु० दै० १ तत्रेदं दैर्घ्यम् । अनयोर्घातः क्षेत्रफलमिति जातं खण्डचतुष्टयम् । मु० दै० त० वि घा० १, मु० दै० मु० वि० घा० १, त० दै० त० वि० घा १, त दे० मु० वि० घा० १ इदं वेधगुण त्रिभक्त जातं सूचीखातफल खण्डचतुट्यात्मकम् ।

वि० मु० दै० त० विघा , वे० मु० दै० मु० वि०घाई, वे० त० दै० त० वि० घाo $, वे० त०

दै० मुष्० वि० घा , अथ दिक्षु खण्डद्वययोगेन यत् क्षेत्रद्वयं तत्रैकक्षेत्रे तलविस्तारोनमुखविस्तारस्यार्द्धं तलदैर्घ्यंगुणितं वेधगुणितञ्च जातं खण्डद्वयम्। तलदैध्योंनमुखदैध्र्यार्द्ध तलविस्तारगुणितं वेधगुणश्च जातमन्यत् खण्डद्वयम्।

क्रमेण खण्डचतुष्टयन्यासः । वे० त० दै० त० विद्या , वे० त० दै०मु० विद्या ई, वे०

त० वि० त० देघा , वे०त०वि०मुं० दे० घा० ई एतत्खण्डाष्टकयोगे समच्छेदविधानेन कृते समजातिधनर्णासडूलने च कृते जातं खण्डचतुष्टयम् । वे० त० वि० त०

देघा हैं, वे० मु० दे० मु०वि० घा हैं, वे० त० दे० मु० विघाई, वे० मु० दै० ता०

वि० घा इदं तलक्षेत्रानुसारि सप्तवेधसमखातोनसर्वखातफलम् । अत्र खण्डचतुष्टये तलक्षेत्रघनफलमिदं वे० त० वि० त० दै० घा १ समच्छेद विधानेन रसगुण योजित जातं सर्ववापीघनफलमिद खण्डचतुष्टयात्मकम्। वे० त० वि० त० दै०

घ हैं, वे० मु० दै० मु० विघाई, वे० त० दै० मुष्० विद्या० , वे० मु० दै० o


१. ली० खा० १ सू २ ।।