पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/459

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१७
ग्रहणवासना


दूषणम्। गणितगोलानभिज्ञानां पूर्वग्रन्थतात्पर्यानभिज्ञानामापातप्रतिपन्नपूर्वग्रन्थार्थग्राहिणां गणिते कवित्वकरणव्यसनं द्यतादिव्यसनवनिरर्थकमित्याह--
 जानन्ति ये न निपुणं गणितं सगोलं येषां हि तन्त्रकरणव्यसनं वृथैवेति ।

आद्या यन्न विचित्रभङ्गिभिरभिप्रेतप्रसिद्धी क्रिया
लघ्वी वाथ समा तदेव सुधिया कार्य प्रकारान्तरमिति

 नूतनग्रन्थकरणं सार्थकमिति पूर्वमेव द्योतितम् । ये तु परिविशेषं गृहीत्वा मत्कृतोऽयं विशेष इति वदन्ति तन्नामापि न गृह्णन्ति । परग्रन्थं संपूर्णं विभज्य स्वनाम्ना तं वा तादृशं प्रथयन्ति ते निरयगामिन एव ॥ ३८-४९ । ।

श्रीमत्कौङ्कणवासिकेशवसुतात् प्राप्तावबोधो बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेरियमगात् त्रिप्रश्नसद्वासना ।
इति गणकाचार्यनृसिंहकृतौ त्रिप्रश्नाधिकारः ।

अथ ग्रहणावासना

चन्द्रार्कग्रहणयोः स्पर्शे मोक्षे च दिग्व्यत्ययस्योपपत्तिमाह--
पश्चाद्भागाञ्जलदवदधः* संस्थितोऽभ्येत्य चन्द्रो
भानोर्बिम्बं स्फुरदसितया छादयत्यात्ममूत्र्या।
पश्चात् स्पशों हरिदिशि ततो मुक्तिरस्यात एव
कापिच्छन्नः कचिदपिहितो नैष कक्षान्तरत्वात् ।। १ ।।

 वा० भा०--अकादधश्चन्द्रकक्षा। यथा मेघोऽध:स्थः पश्चाद्भागादागत्य रवि छादयति। एवं चन्द्रोऽपि शीघ्रत्वात् पश्चाद्भागादागत्य रवि छादयति ॥ ततः पश्चात् स्पर्शः ॥ निःसरति चन्द्रे पूर्वतो मोक्षी रवेः । अत एव कक्षाभेदात् क्वचिदर्कश्छम्रो दृश्यते क्वचिदेष न छन्नः । यथाध:स्थे मेधे कैश्चिद्रविर्न दृश्यते कैश्विद्दृश्यते प्रदेशान्तरस्थै: ।। १ ।।
 वा० भा०-अथ ग्रहणवासना । तरणे: प्रग्रहः कि प्रतीच्यामिति प्रश्नस्योत्तरमाह-पश्चाद्भागादिति ।
 येन मेघवदाच्छादयति तेन क्वापि 3छन्नः क्वचिदपिहित इत्याह क्वापीति ॥१॥


१. जलदवदधोऽवस्थिोऽभ्येत्येति पाठान्तरम् ।
२. तरेणे: इति खपु० ।
३. छत्रः इति खपु० । कपु० च छिन्न: इति ।
fo-༨ཏེ