पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/393

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३५१
भुवनकोशः


वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यजजना निवसन्ति सर्वे । माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः॥४२॥

वा० भा० - स्पष्टम् ॥ ४१-४२ ॥

इदानी लोकव्यस्थामाह --

भूर्लोकाख्यो दक्षिणे व्यक्षदेशात् तस्मात् सौम्योऽयं भुवः स्वश्च मेरुः ।
लभ्यः पुण्यैः खे महः स्याञ्जनोऽतोऽनल्पानल्पैः स्वैस्तपः सत्यमन्त्यः' ॥४३॥

वा० भा०-स्पष्टम् ।

यदिदमुक्ततं तत् सर्वं पुराणाश्रितम् ॥ ४३ ॥

इदानी दिग्व्यवस्थितिमाह--

लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्धं यमकोटिपुर्याम् ।
अधस्तदा सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव ॥४४॥

यत्रोदितोऽर्कः किल तत्र पूर्वा तत्रापरा यत्र · गतः प्रतिष्ठाम् ।
तन्मत्स्यतोऽन्ये च ततोऽखिलानामुदक्स्थतो मेरुरिति प्रसिद्धम् ॥४५॥

वा० भा०-स्पष्टम् । इदानी विशेषमाह-–

 यथोञ्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यमकोटिरेव!
ततश्च पश्चान्न भवेदवन्ती लङ्कैव तस्याः ककुभि प्रतीच्याम् ॥४६॥

तथैव सर्वत्र यतो हि यत् स्यात् प्राच्यां ततस्तन्न भवेत् प्रतीच्याम् ।
निरक्षदेशादितरत्र तस्मात् प्राचीप्रतीच्यौ च विचित्रसंस्थे ।।४७।।

वा० भा०- -इष्टप्रदेशान्मेरोरभियुखीमुत्तरां दिशं निश्चलां कृत्वा निरक्षाभिमुखीं दक्षिणां च निश्चलां कृत्वा तन्मत्स्यात् प्राच्यपरा साध्या । एवं यत् प्राच्यग्रे चिह्नं भवति ततः पुनरुत्तरांदक्षिणां च साधयित्वा यावत् प्राच्यपरा साध्यते तावत् पूर्वरेखायां न पतति । उत्तरायाश्चलितत्वात् प्राच्यपरा चलिता भवतीत्यर्थः । शेषं सुगमम् ॥ ४६-४७ ।

१. अत्र श्रीपतिः--

'भवति विषुवद्याम्यो लोको रसातल (ग) श्च भूरयमपि भुवो मेरुः स्व. स्यान्महश्च तथोपरि' । सि० शे० १५ अ० ४८ श्लो० ॥

२. अत्र श्रीपतिः--

मेरी रविभ्रमति भूजगत: समन्तादाशा न काचिदपि तत्र विचारणीया । पूर्व हि दर्शनमुपैति स चेहपूर्वा तत्रास्ततो भवति सैव कथं प्रतीची ॥