पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/470

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२८
सिद्धान्तशिरोमणौ गोलाध्याये

गुणहारकबिम्बाधंत्रिज्यानाशे कृते सति ।
भोग्यखण्ड जिनांशज्यागुर्ण तत्वाविभाजितम्॥ ७२ ।
सत्रिभाकत् क्रमक्रान्तेस्तत् तुल्यं जायतेऽथवा ।
क्रमक्रान्तेरिदं वीच्य भ्रान्ति त्यजत बालिशाः ।। ७३ ।।
छत्रवद्विम्बं तिर्यक् क्रान्तिस्तु सा समा ।
अत्र द्युज्यानुपातो यस्तत्तिर्यकरणाय सः ॥ ७४ ।।

 वा० भा०-अथ वलनेषु दृक्कर्मणि चोत्क्रमज्यानिराकरणाय मूलसूत्रेऽपि बहूत तथापि किंचिदिहीच्यते । विषुवद्वृत्तं समवृत्तं प्रकल्प्य दक्षिणोत्तरवृत्तस्थे ग्रह आयनवलनस्योपपतिप्रतीत्यर्थ पृथग्दर्शयेत्। अपमण्डलप्राच्यपराया एक कदम्बो याम्यान्य: सौम्या दिक्। एवं विषुवद्वक्तप्राच्यपराया धृवी । यदा मकरादिर्याम्योत्तरवृत्ते तदैव कदम्बोऽपि । अतो विषुवत्कान्तिवृत्तयोरेकैव याम्योदक् । तथा दक्षिणोत्तरवृत्तस्य कुम्भादेश्च मध्स्वाहोरात्रवृत्ते पन्चगुणाडूचन्द्रा १९३५ असवो वर्तन्ते ॥ ते षष्टद्युद्धृताः कालांशाः स्युः ३२॥१५ ।

 अथ कुम्भादियविद्दक्षिणोत्तरवृत्त नीयते तावत् कदम्बो निजमण्डले चक्रांशाङ्किते तावद्भिरेव कालांशैः ३२॥१५ दक्षिणोत्तरवृत्तसंपातात् प्रत्यगवलम्बते । कदम्बयाम्योत्तरसूत्रयोरन्तरं वलनम् । सा च तेषामंशानां कदम्बवृत्ते ज्या । अतः क्रमज्या । उत्क्रमज्या तु बाणरूपा भवति। कदम्बवृत्ते या ज्या सा क्रान्तिज्या। अतस्तेषामंशानां क्रमक्रान्तिज्या वलनम्। अथवैकराशेः क्रमक्रान्तिज्या त्रिज्यागुणा द्युज्याहृता तथापि सैव भवति ।

 अथवान्यप्रकारेणोत्क्रमज्यानिराकरणं द्युज्यानुपातश्च प्रतिपाद्यते । क्रान्तिवृत्तेऽर्कस्थानेऽर्कबिम्बं मुद्रिकाकारं विन्यस्य बिम्बपरिधौ यत्र स्वाहोरात्रवृत्तं लग्नं यत्र च क्रान्तिवृत्तं तयोरन्तरं यद्दक्षिणोत्तरं तत् तत्र बिम्बे प्राच्यपरयोर्वलनम् । तच्चार्कक्रान्तेबिम्बार्धकलायुतस्याकस्य क्रान्तेश्चान्तरम् । अतस्तस्यानयनम् । रविदोज्र्यायां क्रियमाणायां यद्भोग्यखण्डं तेन मानार्धकला गुण्याः शरद्विदस्रैः २२५ भाज्याः । फलं दोज्यंयोरन्तरं स्यात् । तत्र तावत् स्फुटभोग्यण्डज्ञानायानुपातः । यदि त्रिज्यातुल्यायां कोटी प्रथमं ज्यार्ध शरद्विदस्रा भोग्यखण्ड तदाभिमतायामस्यां किमिति । फल स्फुट भोग्यखण्डम्। तेन गुणित बिम्बार्ध शरद्विदन्नैभज्यिम् । एवं स्थिते शरद्विदस्रमितयोर्गुणहरयोर्नाशे कृते बिम्बार्धस्य कोटिज्या गुणस्त्रिज्या हरः । फलं दोज्र्ययोरन्तरम् । ततः क्रान्त्यर्थमनुपातः । यदि त्रिज्यया जिनज्या लभ्यते तदानेन दोज्यन्तिरेण किमिति । फल क्रान्त्यन्तरम्। तद्वबिम्बव्यासार्धवृत्ते वलनम्। अथान्योऽनुपातः । यदि बिम्बव्यासार्धवृत्त एताविद्वलनं तदा त्रिज्यान्यासाघवृत्त किमिति । अत्र त्रिज्यातुल्ययोर्गुणहरयोस्तथा बिम्बार्धमितयोश्च तुल्यत्वान्नाशे कृते कोटिज्याया जिनशिज्या गुणस्त्रिज्याहरः ॥ फलं कोटिक्रमक्रान्तिज्या । तत् त्रिज्यावृत्ते वलनम् । एवं विषुवद्वृत्तस्थित एव प्रहे। यतो भूमध्यात् खस्वस्तिकस्थबिम्बमध्य प्रति यत् सूत्र नीयते तत् त्रिज्यासूत्र दण्डवत्। तदुपरिस्थं बिम्बं छत्रवत् समन्तात् सममेव ॥ यत् तत्परितस्त्रिज्यावृत्तं यत्र च वलनज्या देया