पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/504

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६२
सिद्धान्तशिरोमणौ गोलाध्याये

 वा० वा०-'कर्तव्यं चतुरस्रकमिति वृत्तदशक वासनाभाष्ये स्पष्टोपपत्तिकम्। चरपलानि षड्गुणितानि चरासवस्तेषां तावन्मितैव जीवा स्वीकृता । परमियं व्यासाद्ध ३४३८ त्रिज्यावृत्त जाता । फलकान्तगंतवृत्तं त्रिशद्व्यासाद्धमतोऽनुपातः । अस्मिन् व्यासार्द्र ३४३८ स्थूलचरपलानि षड्गुणानि चेज्जीवारूपाणि तदा त्रिशद्व्यासार्द्र कानीति । अत्र गुणघातो गुणः खाष्टचन्द्रतुल्यः । अनेनैव गुणहरावपवत्र्य गुणस्थाने रूपम् । हरस्थाने एकोनविशतिः ।। *अत उक्तं ‘यत्खण्डकैः स्थूलचरं पलाद्यं तद्गोकुहृत्स्याच्चरशिञ्जिनीहेति ॥१८-२२॥

इदानी यष्टिसाधनमाह -

वेदा ४ भवाः ११ शैलभुवो १७ धृतिश्च १८
विशवे १३ च बाणाः ९ पलकणनिघ्नाः ।
अकॉद्धृताः स्युः क्रमशः स्वदेशे
 राश्यर्धलभ्यानि हि खण्डकानि ॥ २३।

तैः क्रान्तिपाताढ्यरवेधुंजज्या षष्टयुद्धृताक्षश्रवणेन युक्ता । दिग्ध्नी कृताता भवतीह यष्टि:" सा पट्टिकायां सुषिरात् देया।२४।।


१. अत्र सिद्धान्तसार्वभौमे मुनीश्वरः - -

कर्तव्यं चतुरस्रको सुफलको षड्वर्गसंख्याङ्गलम्,
 विस्तारेऽस्य रसाङ्गकाङ्गलमिता यामस्य नेम्यर्धके ।
 आधारः श्लथश्रृङ्खलादिघटितो रेखा च लम्बोपमा,
 स्वाधारात् प्रथमत्रिभागविगमेऽस्याः सात्र दीर्घा पुनः ॥२६॥
 रेखा युतावत्र विदा विधेयं छिद्र' ततोऽकङ्गलकैः सुवृत्तम् ।
 केन्द्र' शलाका सरलाक्षसंज्ञा क्षेप्या बहिः स्याच्च यथार्थमाना॥२७।।
 स्थूलसरन्ध्रौंकाग्रा रचिता पट्टी कृशा प्रोता ।
 देवाङ्गलाक्षसंज्ञे कार्या शिथिला यथा भ्रमति ।। २८॥
 वृत्तश्च भांशैः ३६० परिधौ तदङ्काः षष्टच्या घटीनामथ चाक्षकर्ण.
 त्रिज्या गुणः सूर्यंदिनज्ययासो यष्टिर्भवेत्तां सुषिरात्प्रदत्ता ।२&। ।
                               भूगो० २६-२९ श्लो०

२. यत इति ख पु० । ३. अत्र केशवदवज्ञः - -

वेर्दर्भर्वैः ससकुभिर्गजाब्जैविश्वैः शरैः सायनसूर्यंदोज्य ।
राश्यर्धजैवऽटगजाश्वि २८८ भक्ता साधद्वया २॥३० ढया पलकर्णनिघ्नी ।