पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/361

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
 


प्रकारेणानीयमानं क्रान्तिसाम्यं वर्षशतेनापि नागच्छतीत्यत्र प्रत्यक्षं प्रमाणम् ॥ अतः किं कुर्मः ॥ क उपार्लभ्यः । यत्रेदमसमञ्जसमिति । कि जगद्विरोधेन । अत्रास्मत्पक्षे क्रान्तिसाम्याभाव एव । एवमत्र भावाभावे भ्रमो दशितः ।। क्वचिद्गतैष्यत्वेऽपि स उदाहरणान्तरे दशितः ।  अथ प्रस्तुतमुच्यते ॥तात्कालिकयोरपक्रमौ साध्याविति साधितौ तयोश्चन्द्राकयोरप्पक्रमी । र है। च ६६ । पा ३६ ॥ १४१६ ॥ १३२४। ओजपदेन्दुक्रान्तिरिति पूर्व साधारण्येनेदं व्याख्यातम् । अत्रेन्दुः समपदे वर्तते तस्य क्रान्तिर्लघ्वी ॥ अतोऽत्र यातः पातः । स च कियता कालेनेति तदर्थं तत्क्रान्त्योरेकदिशोरन्तरमित्यादि सूत्रम् । अतस्तयोः क्रान्त्योरुत्तराशयोरम्तरं कृतम्। यदि भिन्नविशौ भवतस्तदैक्यं कार्यम्। एवं व्यतिपाते। वैधूते त्वन्यथा । तदन्तरमैक्यं वा प्रथमसंज्ञं भवति । तच्चानष्टं स्थाप्यम् । तथात्र जातः प्रथमः ९२ ॥ एवमनेन प्रकारेण तत्क्रान्त्योरेकदिशोरित्यादिनान्यः साध्यः । स च कि कृत्वा तदाह । गतगम्येष्टघटीभी रवीन्दुपातान् प्रचाल्येति । एतदुक्कं भवति । कतिचिदिष्टघटिकाः कल्प्या । ताश्च गते पाते गताः । गम्ये गम्याः । ताभिर्घटीभिर्यातैष्यनाडीगुणिता झुभुक्तिरित्यादिनोक्तप्रकारेण रवीन्दुपातास्तात्कालिकाः कायः । तथात्र कल्पिता इष्टघटिकाः ६० । अाभिः कृतास्तात्कालिकाः र २ ॥ ८ ॥ ० ॥ ० । च० १ ॥ १६ ॥ ० ॥ ० ॥ पात: ३ । २० ॥ ५६ ॥ ४९ । अतस्तात्कालिकयोरपक्रमौ साध्यावित्यादिसूत्रावतारः । साधितावपक्रमौ ॥ उत्तरा भ्रक्रान्ती रवेः १४१२ । ४ ।। उत्तरा क्रान्तिश्चन्द्रस्य १४०९ ॥ २५ । आभ्यामपक्रमाभ्यामोजपदेन्दुक्रान्तिरित्यादिना गतगम्यावलोकनम् ॥ पुनरत्रापि गतः पातः ॥ अथ तत्क्रान्त्योरेकदिशोः कृतमन्तरं जातोऽयमन्यः २. ॥ ३९ ॥ अाद्यान्यकालयोरपि यदि गम्यं लक्षणं गतं यदि वेति तयोराद्यान्ययोः साध्यमानयोद्वयोरपि यदि गम्यं लक्षणं भवति ॥ अथवा द्वयोरपि गतं तदाद्यान्ययोरन्तरं कार्यम् । अन्यथा यदा तदैक्यम् । तेनान्तरेणैक्येन वा भाज्याः । का इष्टघटिकाः ॥ किविशिष्टाः । अाद्येन गुणिताः ॥ तत्र यल्लभ्यते तद्घटिकादिकं गृह्यते ॥ ता इष्टघटिकाः प्रकल्प्य पुनरन्यः साध्यः ॥ अाद्यः पूर्वं एव । तेन पूर्वानीतेनाद्येन पुनरानीतेनान्येन च पुनरिष्टघटिकाः साध्याः । एवमसकृद्यावत् स्थिरा भवन्ति । ता इष्टघटिकाः स्फुटाः । एवमेताभिश्चक्रार्धचक्रकालाद्गतगम्यं पातमध्यमाद्यवशादिति । यस्मिन् काले चन्द्रार्कयोयोगश्चकार्ध ६ चक्र वा १२ जातं तस्मात् कालात् प्रागेव ताभिर्घटिकाभिः क्रान्तिसाम्यं गतं वेदितव्यम् । यद्याद्यकाले गतं लक्षणं जातम् । यदि गम्यं तदा गम्यमिति वेदितव्यम् । यदैव क्रान्तिसाम्यं तदैव पातमध्यम् । एवमत्राद्यान्ययोरपि कालयोगते लक्षणे जाते कृतमाद्यान्ययोरन्तरम् ८९ ॥ २१ । अनेनेटघटिकागुणे प्रथमे भक्के जाती अन्या इष्टघटिकाः ६१ ।। ४७ । एवं पुनरप्यसकृत्कर्मणा जाताः स्थिरा इष्टघटिकाः ७० ॥ अाभिर्घटीभिश्चक्रार्धकालात् पातमध्यं गतमिति ज्ञातम् ॥  अत्रोपपत्तिः--अत्र चक्रार्धकाले क्रान्तिसाम्यस्य गतत्वं किल ज्ञातम् । इदानीं तत्कालज्ञानार्थमाद्यैराचार्यैरुपायः कल्पित: । तत्क्रान्त्योरन्तरं परमेकदिशीव्र्यतिपातयोगे च । यतो यतिपात एकगोलस्थयोरेव भवति । अतस्तत्क्रान्त्योरन्तरं कृतम् ॥ यत्क्रान्त्योरन्तरं स यत्र तत्र स्थितयोरपि चन्द्रार्कयोर्याम्योत्तरभावः ॥ तयोर्द्युरात्रवृत्तयोरन्तरमित्यर्थः । यदा पुनश्चन्द्रक्रान्ति