पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/360

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाताधिकार: ३१५

 पाताधिकार: ३कालेन चालितो रविः । अयं तत्कालभास्करः २॥७॥२६। अस्य क्रान्तिर्दशाधिकानि चतुर्दशशतानि १४१० । अस्याः सकाशात् स्वायनसन्धिक्रान्तिरिय १४१७ मधिकातोऽस्ति क्रान्तिसाम्यम् । अत्र धीवृद्धिदपक्षे सूर्यापमादोजपदोद्धवादित्यादिलक्षणेन 'क्रान्तिसाम्याभावः । तथा ब्रह्मगुसपक्षेऽपि त्रिनवगृहेन्दुक्रान्तिरित्यादिना लक्षणेन* तथा त्रिनवभवनजाता क्रान्तिरित्यादिना शेखरोक्तलक्षणेन* । तया —

रवेरोजपदक्रान्तेश्चन्द्रयुग्मपदोद्धवा ।
स्वल्पा चेन्न तयोः क्रान्त्योः साम्यं स्यादन्यथा भवेत् ॥

इति माधवोक्तसिद्धान्तचूडामणिलक्षणेनापि क्रान्तिसाम्याभावः । एवमन्येषां

तदनुसारिणामपि पक्षें । अथ प्रसङ्गनाप्युदाहरणं तद्वच्यासिदर्शनायोच्यते

तिग्मांशुचन्द्रौ किल सायनांशी चतुर्द्रराशी च विपातचन्द्रः । गृहाष्टकं तत्र वदाशु पातं धीवृद्धिदं त्वं यदि बोबुधीषि ।{{block center|<poem>
अत्र तिग्मांशुचन्द्रपाताः । रविः ४ । चन्द्रः २ । पातः ६ ॥ यदा किलायनांशाभावस्तदेते तात्कालिकाः कल्पिताः । अत्र सूर्यापमादोजपदोद्भवादित्यादिलक्षणेन क्रान्तिसाम्यमस्ति । यतः सूर्यों युग्मपदे वर्तते। यदा कदाचित् कान्तिसाम्याभावस्तदा विषमपदस्थ एवादित्ये तत्पक्षे । अन्यथौजपदोद्भवादिति विशेषणं निरर्थकमेव स्यात् । अतोऽत्र तत्पक्षेऽस्ति पातः । स च अयुग्मजश्चन्द्रमसोऽपम इत्यादिना* तदुक्तलक्षणेनैष्यो जातःज़्तदुक्तेनैवासकृत्सा



१. लल्ल:-
{{block center|<poem>सूर्यापमादोजपदोद्धवाच्चेद्युग्मादिजश्चन्द्रमसो लघीयान् ।
अपक्रमः स्यान्न तदास्ति पातस्तदन्यथात्वेऽपमयोः समत्वम् ॥

    व्शि० धी० ग्र० ग० महापा० ४ श्लो० । २. ब्रह्मगुस:-

त्रिनवगृहेन्दुक्रान्तिर्मेषतुलादौ दिवाकरक्रान्तेः । ऊना यावदभावस्तावढुावोऽन्यथा चेति ॥

    व्ब्रा० स्फु० सि० १४ अ० ३५ श्लो० ३. श्रीपतिः---

त्रिनवभवनजाता क्रान्तिरिन्दोर्यदाल्पा दिनकृदपमतः स्यान्मेषजूकादिजातात् । नहि भवति तदा च क्रान्तिसाम्यं रवीन्द्वोर्नियतमितरथात्वे जायते सम्भवोऽस्य ॥

    सि० शि० ८ अ० ३ श्लो०॥

४. लल्ह

अयुग्मजश्चन्द्रमसोऽपमश्चेदपक्रमाद्भानुमतोऽधिकः स्यात् ।
समोद्भवो वानधिकस्तदेतो निपातकालो भवितान्यथातः ।

    शि० धी० ग्र० ग० महापा० ५ श्लो०