पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/588

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

სkარზ ब्रह्माण्डमेतन्मितमस्तु ब्रह्मात्यये यत् प्रकृति R भगोलवृत्तैः सहितः भङ्गिद्वयं चेल्लिखितं मचक्रपादास्तिथिना

  • मपञ्जरस्य भ्रमण भवति कि द्युनिशं भवति भास्करवासर

मवलयस्य किलार्कलवाः भाकणें खगुणाड्गुले भाकृतीनकृति भागोनयुक्त त्रिभ भाद्वयस्य भुजयोः भानोगतिः शरहता भानोगतिः स्वदशभाग भानो.फल गुणितमक भानोबिम्बपृथुत्वाद भारतवर्षमिदं ह्युद मार्धान्तरत्वान्न भावना स्युस्तदग्रज्या भावभावे गर्तष्यत्वे भास्करेऽत्र सममण्डलो भुक्तासुशुद्धेविपरीतलग्नं भुजः कर्णवृत्ताग्रयाढ्यो भुजोऽक्षमा कोटि मुजोऽपमः कोटिगुणो भूखेऽधः खलु यातीति भूचिन्हद्वितयोपरि भूदिनानि शरवेद भूपाब्धिलोचनरसै: सिद्धान्तशिरोमणेः Jo सं० ३६८ ६५ ३६७ ३९५ ३९१ Y R o JYY ३३६ . ሂYፉ RR ♥ o Y፩ & ሤሪ “ነቕ 8 Roy R ♥Yፉቕ マ×マ १३३ x84 翌\a Yo R 累マと R Ø ४१५ A8 २०२ १६४ ४१६ ४१६ R¥ዒ Yst

とR भूमार्धसूत्रेण विधाय भूभूधरत्रिदशदानव भूमेः पिण्डः शशाङ्क भूमेरर्ध क्षारसिन्धो भूमेबहिद्वादश भूमेर्मध्ये खलु भूलोकाख्यो भूवायुरावह इह भूव्यासहीनं रवि भोज्यं यथा सर्वारसं भ्रमति ततस्तत् सततं भ्रमद्भचक्रचक्रान्त भ्रमन् ग्रहः स्वे म मदनदहनखिन्ना मनु क्षमानगैर्युगै मन्दश्रुतिद्रक्ि मन्दस्फुटातू खेचरतः मन्दस्फुटो द्राक मन्दोच्छंचतोऽग्र मन्दोच्चनीचपरिधि मध्यगत्य स्वकक्षाख्य मध्यग्रह: पर्वोविरामकाले मध्यमाकोंदयातू प्राकू मध्यस्थरेखे किल मघ्याद्य द्युसदां यदन्त्र मध्याद्रवेरयनभाग मध्येऽक्षवलनं विद्यातू मध्यो हि मन्दप्रतिमण्डले महदहः किमहो रजनीतनुः महीमितादहगणातू मानार्धयोगान्तरयो: मानैक्यखण्ड श्रुतिवर्जित मानैक्यार्ध गुणित go सं० 3'ኣዩ ३६८ き×ミ ३४७ ३६९ 翌と気 8ሢ? ३६९ २३२ RRo Y99 ३३५ 窓石% Y9°, २३ २३१ პ\9t\ Yoo ३९० १०९ ३९१ RY ३९३ ኛ ረረ ३२६ 8 8ዒ Yቕኛ 34% RR とマ RYY २४५ ३१९