पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/587

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निशावशेषैरसु निशीष्टलग्नादुदयास्त निषधनीलसुगन्ध नीचोच्चवृत्ते पुन नोचोच्चवृत्ते भगणाडूिते नेमिस्थदृष्टयाक्ष नेम्यां बद्ध्वा नैव बाणः कुजेऽसौ नैव वर्णात्मक बीज q पञ्चत्रिशदहो सखे पञ्चभिः पञ्चभूमिः पञ्चशकाङ्गला पञ्चाङ्गरामास्तिथयः पञ्चाङ्गुला गणक पञ्चाङ्गुलागणक पटो यथा तन्तुभि परम तत्र तत्काल परलम्बनलिसाध्नी परोक्तेरन्यथा ब्रूयात् परोऽक्षभा संगुणितो पर्वान्तेऽक नतमुडुपति पलप्रभाध्नः समशङ्कु पलप्रभा तोयपला पलप्रमा व्यासदलेन पलश्रुतिघ्नस्त्रिगुणस्य पलावलम्बावपमेन पश्चाद्मागाञ्जलद पाटया च बीजेन च पातस्थितिकालान्तर्म पातेऽथवा शीघ्त्रफलं पिहितच्छिद्र' तदत पुरान्तरं चेदिदमुत्तरं पूर्णान्तकाले तु समौ fro-3, श्लोकानुक्रमणिका go सं० マと乙 २८१ RYK - ३९० ३९० YYR Y S V3 ४३२ \クR እፈ% c ९६ YSR 3\9 २१४ ३८३ ¥ኛዒ Y RR ×R守 Rと気 Y862 マくき ፻ ጻ o & ሪሪ १९९ १७६ ४१७ s« ३२१ "X со со Y\9 ზ ३४६ १३८ पूर्वापरक्षितिजसङ्गम पूर्वापरं च याम्योदक पूर्वापरं विरचयेत्। पूर्वापरस्वस्तिकयो पूर्वापरायतायां तभिता पूर्वाभिमुखो गच्छन् पैत्रक्षपुष्पान्तिमवारु प्रजायते प्रागपरे प्रत्यक् स्थिते भेऽथ प्रमा भवेन्ना तिथि प्रश्नानमून् प्रपठतो प्राक्पश्चात् प्रति प्राक्पश्चिमस्थस्तरणि प्राग्भूविभागे प्राग्दृग्ग्रहश्चेदधिको रवेः । प्राग्वदतोऽक्षच्छाया प्राच्यामुज्जयिनीपुरातू प्राच्यामुदेति क्षितिजो प्रोक्तो योजनसंख्याया प्रोढि प्रोढसमासु 다R फलाद्रविघ्नात् फलाशखाङ्कान्तर ब बद्धवा खगोले बद्धवा भगोलमेवं बहुफल जपदान बाणेन्दुनाड्यूननतातू बिम्बान्तबिम्बमध्योत्थ बृहस्पतेर्मध्यमराशिभोगात् ब्रह्मगुप्तकृतिरत्र सुन्दरी ब्रह्मगुसादिमिः ५४५ gο सं० ३९५ ४२३ ३९४ ३९५ きと気 ゞくく Yፉ`ፈYፉ ኞYዩ マとマ ԿՀԿ ३९२ १३७ ペゞ マとS Y0. ४९९ १२७ ९३ Ro Ÿሪ8 २६१ १२१ ቑ%'ጻ YoΥ ५. २२९ ፻%ሪ ४२७ R 9 Y( 5`ፉ YRY