पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/565

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। प्रश्नाध्यायः । ':५२३ असंभवः संभवलक्षणेऽपि स्यात् संभवोऽसंभवलक्षणे किम् । ... पातस्य सिद्धान्तमिह प्रचक्ष्व चेत् क्रान्तिसाम्ये प्रसृता मतिस्ते ॥ ५५ ।। भागोनयुक्ततं त्रिभ शै६॥३ मर्कचन्द्रौ चेत् सायनांशौ च विपातचन्द्रः||ः .. ; भागद्वयोनो भगण ३४ स्तदानीं पातं वद त्व यदि बोबुधीषि।।१६।। यातेऽपि पाते कचिदेष्यलक्ष्म गम्ये न गम्यं वद चित्रमत्र । -- यत् संभवासंभववैपरीत्यं सांवत्सराचार्य विचार्य नूनम् ॥ ५७। एते प्रश्ना व्याख्याता एव । ، " " अस्य मङ्गः- - , Ν यदि रसतोऽल्पैरिन्दो;.शुक्लाङ्गुलकै रवीन्दुविवरांशाः । । ज्ञातुममीष्टास्तु तदाङ्गुलसंख्या त्रिगुणसङ्गुणाङ्गहृता । अासोत्क्रमचापलवाः सितसंज्ञास्तज्ज्यकाघ्नविधुकर्णात् । 7 रविकर्णासधनुर्लवहीनंसितांशा अमीटभागाः स्युः ॥ श् १. अत्र बाप्पूदेवोक्तः प्रश्नः-- ܼܫܓ । हिमांशुगोलायनसन्धियुग्मज्ञानार्धमन्यविधयो य उक्ताः । । ... ‘ “ ’ ... ‘ “ ... :1:့် ‘:. तेभ्योऽतिसूक्ष्मं सुलभं प्रकारं विचार्यं पूर्णं वद विज्ञ तूर्णम् । , । * 、 。 अस्य भङ्गश्च-- بر میان परेषुजीवा व्ययनाशपातकोटिज्यकाध्नी त्रिगुणेन भक्ता । फलात् परापक्रममोविकाध्नात् त्रिभज्ययासं खलु लभ्यते यत्। त्रिभिद्युमौव्यर्गः परमेषुकोटिज्याघ्न्यास्त्रिमौव्यं यदवाप्यते च । तदन्तरैक्यं विदधीत नक्रकक्योंदियाते व्ययनांशपाते । तच्चापकोटी रजनीश्वरस्य तात्कालिक: स्पष्टपरापमः स्यातू । तस्य ज्ययाला व्ययनांशपातदोज्य परेषुज्यकया विनिध्नी। फलं रवेराद्यपदीयदोज्र्या प्रकल्प्य तस्या विषुवाख्यभागान् । प्रसाध्यं चैर्तव्र्ययनांशपाते मेषादिषड्राशिगते विहीनी ॥ * :- तुलादिषड्राशिगते तु युक्तौ सहस्ररश्मेः किल गोलसन्धी । कुर्वीत तावोषधिनायकस्य स्यातां सुबुद्धयेकविचारगम्यौ ॥ 7> u {g -- चन्द्रस्य गोलसन्धी राशित्रितयेन संयुक्तौं । क्रमशस्तदयनसन्धी जेयौ स्वल्पान्तरौ सुगोलविदा । श्रीम० देवोक्तोऽयनसन्ध्योरानयनप्रकारः-- گي + , - , परेषुजीवा व्ययनांशपातमौव्र्याहता स्पष्टपरापमस्य । मौव्योंद्धृता लब्धजचापकोटिज्याघ्नी जिनज्या त्रिगुणेन भक्ता ॥ अाद्यस्त्रिराशिद्युगुणोऽन्यसंज्ञस्तौ च क्रमात् स्पष्टपरापमस्य । कोटिज्यया दोज्यकया विनिघनौ विश्लेष्य भक्त्या परमेषुमौव्य।