पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/371

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२९
गोलप्रशंसा

 देशान्तरसंस्कारे कृतेऽवश्य स्पशीं दृश्यत एवेति प्रत्यक्षाविरोधे तात्पर्या स्वस्य बोधितमेव ।

१“युगे-युगे महर्षीणाम्' । इति .
२‘‘कालभेदोऽत्र केवलम्' । इति
३‘‘यथा दृक्तुल्यतां ग्रहाः ॥ प्रयान्तीति'
४‘स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्द्वये' । इति

 'गोलं बद्ध्वा परीक्षेत विक्षेपं ध्रुवक स्फुटमित्येवमादीनि प्रत्यक्षाविरोधे तात्पर्यं गमयन्ति । सिद्धान्तभेदऽपि तदविरोधाय प्रत्यक्षाविरोधतात्पर्यमेव नः शरणम्। स्वप्रणयनकालीनप्रत्यक्षमुपजीव्य सिद्धान्तकरणादार्षसिद्धान्तविरोध इति प्रागभिहितम् ।

 अथवा श्रुतिमात्रं प्रत्यक्षात् प्रबलमस्तु ॥ स्मार्त्तश्रुतेर्ग्रहगणितागतपदार्थेयत्तायां वा तात्पर्यमस्तु । तथापि श्रुतिबाधितमपि प्रत्यक्षं कथञ्चित् स्वोचितविषयोपहारेण सम्भावनीयं निर्विषयकज्ञानायोगादिति तात्कालिकसर्वजनप्रत्यक्षानुरोधेन स्मार्त्तश्रुतेर्नयनं युक्तमेव । यथा च प्रस्तरे यजमानभेदग्राहिणि यावद्ब्रह्मज्ञानम् अर्थक्रियासंवादेनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्युपगमेनोपपादनायोगाद् ‘यजमानः प्रस्तरः इति श्रुतिबाध्यत्वे सर्वथा निविषयत्वं स्यादिति तत्परिहारायोत्सर्गमपोह्य श्रुतिरेव तत्सिद्धयधिकरणादिप्रतिपादितप्रकारेणान्यथा नीयते तथात्राप्यवगच्छ 'वेलाहीने पर्वोणि गर्भविष्पतिश्च शस्रकोपश्च'

 इति ग्रहगणितागतस्पर्शादिकालात्प्राक् स्पर्शादिदर्शनमौत्पातिकमिन्द्रजाल- - वदिति, तदविरोधाय बीजादिसंस्कारेण ग्रहगणितप्रतिपादकस्मार्त्तश्रुतेर्नान्यथा नयनं युक्तम् । प्रकृतेरन्यत्वलक्षणा उत्पाता यत्र देशे मनुष्यापचारपापसञ्चयस्तत्रैव भवन्ति । बीजादिसंस्कारो ग्रहस्य सर्वदेशेष्वपि तुल्य एव सर्वेर्दृश्यत इति स्पष्टवैलक्षण्यम् ।

अपचारेण नराणामुपसर्ग: पापसञ्चयाद् भवति ।
संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाताः° ।।
मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् ।

 तत्प्रतिधाताय नृपः *शान्ति राष्ट्रे प्रयुञ्जीत इति वराहेणोत्पातनिमित्तमुक्तम् । उत्पातव्यतिरिक्तस्पर्शादिदर्शनप्रत्यक्षानुसारेण ग्रहगणितशास्त्रनयनं युक्तम् । तस्माद् ग्रहणाद्यादेशः परम्परया गोलस्य फलमिति युक्तम् ॥ २ ।।


१. सू० सि० म० ८ श्लो० ॥ २. सू० सि० Ho R श्लो० ।

३. सू० सि० स्प० १४ श्लो० । ४. सू० सि० त्रि० ११ श्लो० ।

५. बृ० सं० ५ अ० २४ श्लो० । ६. बृ० सं० अ० ४५२ श्लो० ॥

७. मुत्पा क पु । , ८. बृ० सं० अ० ४५३ श्लो० । ।

९ शान्तिराष्ट, इ० क ख पु० ।

सि०-४२