पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/512

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७०
सिद्धान्तशिरोमणौ गोलाध्याये

 वा० वा०-वर्षचरणज्ञानमृतुचिहरपि भवतीत्याह-ऋतुचर्तुरिति । तान्यग्रतो वक्ष्ये यन्त्राध्यायादनन्तरमित्यर्थः । वक्ष्यमाणत्र्तुवर्णनतात्पर्यमिदम् ।

मधुः पलाशाग्रभवप्रसूनैग्रीष्मस्तु तापाज्जलदेन वर्षाः ।
पद्मगैः शरत्कुन्दञ्चयैर्हिमत्र्तुज्ञेयो लवल्या शिशिरः सुधीभिः ।
भाभ्रमरेखाया विसदृशुवेन दिक्पलाद्यमपि विसदृशं स्यादिति भात्रितयाद् भाभ्रमणं दूषयति-भात्रितयादिति । अस्मदुक्तरीत्या सर्वं शोभनमिति प्रत्यक्षं गोले दृश्यते । क्रान्तिपातज्ञाने स्फुटसूर्यज्ञानं तद्ज्ञाने च क्रान्तिपातज्ञानार्थमाह- छायातोऽ.. ग्रातो वेति ॥ ३७-३९ ॥

 इदानीं धीयन्त्रं विवक्षुरादौ तत्प्रशंसामाह-

अथ किमु पृथुतन्त्रधमतो भूरियन्त्रः स्वकरकलितयष्टेर्दत्तमूलाग्रदृष्टेः ।
न तदविदितमानं वस्तु यद्दृश्यमानंदिवि भुवि च जलस्थं प्रोच्यतेऽथ स्थलस्थम्॥ ४० ।।

अत्र प्रश्नः--

वंशस्य मूलं प्रविलोक्य चाग्रं तत्स्वान्तरं तस्य समुच्छ्रयं च ।
यो वेत्ति यष्ट्यैव करस्थयासौ धीयन्त्रवेदी' वद किं न वेत्ति ॥ ४१ ।।
बा० भा०-स्पष्टार्थम् ॥ ४०-४१ ॥


ततश्च चिह्नत्रयसत्तवृत्तं यल्लिख्यते भाग्रपरिभ्रमः सः ।
 अतोऽन्यथा बाहुखमध्यभासां न्यासाद्मवेच्छङ्कपरिभ्रमः सः ॥
शङ्कोर्दिशां मध्यगतस्य माग्रं रेखां न जह्यात् खलु माभ्रमः सः ॥
 शङ्कभ्रमेण भ्रमतश्व शङ्गोश्छायाग्रमाशागणयोगचिह्नम् ।
शि० धी० ग्र० त्रिप्र० ४४-४६ श्लो०

तथा श्रीपति :-

छायात्रयाम्रोद्भवमत्स्यमध्यस्पृक्सूत्रयोर्यत्र युतिः प्रदेश ।
याम्योत्तरा शङ्कतलात् ककुप् सा क्रमेण सौम्येतरगोलयो: स्यात् ॥
मत्स्योदरद्वयगसूत्रयुतेश्व तस्या भाग्रत्रयस्पृगिति यद्भवतीह वृत्तम ।
छाया न तत्परिधिमुज्झति मध्यशङ्कोर्मध्यस्य भागमिव साधुगतिः कथंचित् ।
शङ्कप्रभाभ्रमणमण्डलयोस्तु मध्यं मध्यप्रभा भवति दक्षिणमुत्तरं वा ॥
W. सि० शे० ४ अ० ४-५३ २ली० ॥
अत्र बापूदेवः--
वास्तवभाभ्रमरेखायास्तु शङ्कुच्छिन्नाभिधान ( Conic Sections ) गणितविधाने। नावगमः सुगमः ।

अथ गणेशदैवज्ञविरचितं सुधीरञ्जनं नाम यन्त्रम् ।
तत्र तावद्यन्त्रनिमणम्- ... - -
{{block center|<poem>यन्त्रं कुर्याद्धातुजं दारुजं वा पट्टव्याकारं दैर्घ्यंतस्त्वेकहस्तम् ॥
दैघ्र्येऽत्राङ्कयाः षष्टिभागाः समानाः कस्मिश्चिद्वाप्यत्र यन्त्रस्य कुक्षौ ॥१॥