पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/489

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४७
यन्त्राध्याय:

द्युज्याखण्डानयनम्—

दोज्यव्युत्क्रमजामहत्यजमितिघ्नीन्दोः क्रमज्योद्धृता,
  द्युज्याखण्डक एष खग्रहलवाधिक्ये तु कोटेः क्रमात् ।
ज्या त्रिज्या युगजप्रमाणनिष्हता दोष्णः क्रमज्योद्धृतां -
  शादिगम्यगतान्तरप्रकलिकाखाङ्गांशयुकू   खण्डकः ॥११॥
 अक्षपत्रेषु लेखनार्थं क्षितिजाद्युन्नतवलयोत्पादनाय तत्केन्द्रव्याससाधनम्-
 म्पलेभ्यस्तन्न्यूनाभ्रवसुशशितश्च द्युगुणयो-
  र्युतोऽनोऽन्त्यः प्राची भवति दलितो भूतवलये । क्रमाद्व्यासः केन्द्रं पलत इह शेषाद्द्वनवदिक्
  त्रिबाणत्वेंकाद्युन्नतलवमिति प्रोझ्य मतिमान् ॥१२॥ सृजेत्केन्द्रव्यासी पुनरपि तथैवोन्नतलवा-
  धिकत्वेतान् शेषात्पलमपि च तेभ्यः परिहरन् ।
 क्रमात् केन्द्रव्यासौ युतरहितशेषद्युगुणयोः,
  पलाहः शिख्रिन्या स्फुटमथ भवेतां किल दले ॥१३॥
लाक्षादिना दृढ़निविष्टसमाक्षपत्रे केन्द्रात्तु दक्षिणदिशः कुजकेन्द्रमित्या ।
रेखां समङ्क्य समभूमिगतां ततोऽस्यास्तद्व्यासमानधृतकर्कष्टकेन वृतम् ॥१४॥
प्राग्रेखिकाजवलयोद्भवयोगयुग्मं कुर्यात् स्पृशतदनुमध्यत एव याम्ये ।
तत्तन्मितौ रवितचिह्मत एव केन्द्राद् व्यासप्रमाणधृतकर्कटकेन कुर्यातू ॥१५॥
वृत्तान्यथोन्नतभवानि दधन्ति केन्द्रव्यासान्तरांशमितमन्तरमत्र सौम्ये ।
भूजादधस्त्रिवलयीं रविभिविभज्य काकादिकां विरचयेद्वलयान्यथाङ्कः ॥ १६॥
चिह्नत्रयोपरिसमं रविसंख्यहोराः प्रत्यक्ष एव विलिखेत् खलु सौम्ययन्त्रे ।
क्रान्तिवृत्तस्थापनम्-
 केन्द्राद्याम्येऽम्बुधिगुणकलाद्याष्टभागेषु   दद्यातू,
  केन्द्र  {{gap}सत्र्तुद्वयकलकुदृष्ग्व्यासभागैविदध्त्र्त।
 प्राग्रेखाजोद्भवयुतियुगं मार्गकाकें च चुम्बद्
  वृत्तं क्रान्तेः सममथ सृजेदन्तराभांशवृत्तम् ॥१७॥
 मार्गाध आजवलयोपर्यमावधि सृजेद्वृत्ते ।
   अपमवलयान्तरमत्राधारार्थमेतदिष्टमिति ॥१८॥
  उदगपमविहीना याम्ययुक्सौम्ययन्त्रे
  नवतिरपरथा स्याद्याम्ययन्त्रे ततोऽङ्कात् ॥
  द्युगुण इह निजाहोरात्रमानं द्विधा तत्
  खदहनलवमध्ये यत्र भमं तत्र ऋक्षम् ॥१९॥
परिधिगवलये दृक्कर्मवद्भांशदेशात् सुसरलमनुकेन्द्रं सूक्ष्मसूत्रं प्रसार्यं ।
स्वगुणदिनमितेनाडू सृजेत्कर्कटेनेत्युडुमुखमिह केन्द्रात्सूत्रगं नामयुक् स्यात्॥२०॥