पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/555

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नध्याय: “ኣጀ5 ता एकानयनेन चानयति यो मन्ये तमन्यं भुवि ज्योतिर्विद्वदनारविन्दमुकुलप्रोलासने भास्करम्' । ४६ । दृष्ट्रेष्टभां योऽत्र दिगर्कवेदी २छायाद्वयं वा प्रविलोक्य दिग्ज्ञः । वेक्ष्यक्षभामुद्धतदैववेदिदुर्दर्पसर्पप्रशमे स ताच्त्र्यः ।। ४७ ।। ज्ञाते त्वग्रादिखण्डे तु बुधैस्त्रिज्याचरज्यके । व्यत्यस्य तु प्रकारेऽस्मिन् साध्यमग्राग्रखण्डकम् ॥ समशङ्कूर्ध्वखण्डेन तुल्यं सूत्रं प्रकल्पयेत् । तच्चरज्याहतिस्रिज्यावर्गयुक्ताद्यसंज्ञकः । समशड्कूध्र्वखण्डस्य वगैण निष्हता युतिः । चरज्यासूत्रयोरन्यो भवेदाद्यान्ययोर्वधात् ॥ त्रिभज्यावर्गविहृताद् घनमूलं तु यद् मवेत् । तत् सूत्रं मुहुरेवं स्यादासाम्यं तत् स्फुटं भवेत् ॥ प्रकारेष्वेषु सर्वत्र मिथः सूत्रचरज्यके । समशङ्क्वग्रके चैवं कुज्याकुञ्ज्योनतद्धृती । उन्मण्डलनराग्रादिखण्डे व्यत्यस्य कल्पयेत् । तथैव समशङ्कूध्र्वदलाग्राग्रदले ततः । यत्र सूत्रं द्वितीयं स्याद्बुघो विज्ञाय तद् द्वयम् । प्रकारैरिह पूर्वोक्तैरन्यान् प्रश्नान् प्रसाधयेत् ॥ वेदेन्द्राः पलभावगमत्तास्तद्घ्नचरज्यका ।। सूत्रं स्यात् फलभक्तं तच्चरज्या स्यादतोऽपमः ॥ R. Rr: -- ज्ञाताक्षांशः क्रान्तिवेत्ता च धीमगान् वेधाज्ज्ञात्वा दिग्लवान् वा नतांशान् । ब्रूते तूर्णं यो नतं कालमत्र त्रिस्कन्धं स ज्यौतिषं वेति सम्यक् । अत्र बाप्पूदेवोक्तौ विधी-- पलप्रभाव्यासदलेननिघ्नीत्यादिप्रकारागतभानुद्दग्ज्या । दिगंशकोटिज्यकया विनिघ्नी द्युज्याहृता स्यान्नातकालमौर्वी ॥ एवंकृते ये पलभागका स्युरित्यादिना चेत् द्विविधा नतांशाः । तेभ्यस्तदा प्रोक्तवदेव साध्या द्वेधा सुधीभिर्नतकालजीवा । अभीष्टशङ्कूनदिनार्धशङ्कोस्त्रिज्याकृतिघ्नाद् द्युगुणेन मत्तात् । लम्बज्यकास्सोत्क्रमचापलिसा नतासवः स्युर्दिवसाधिपस्य । या- M छायातस्तरणेः कृता नतलवा ये ये च मध्याहूजास्तद्योगान्तरखण्डबाहुगुणयोर्घातो द्युजीवाहृतः ।। । लम्बज्याविहृतश्च तत्पदमथो त्रिज्याविनिघ्नं भवेत् तीक्षणांशोनंतकालखण्डजगुणः स्यात् कालबोधस्ततः ॥ अत्र श्रीचन्द्रदिवोत्तो विशेषः-- नतांशेभ्यो नतं साध्यं बुधेनाद्यान्त्ययामयोः । दिग्लवेभ्यस्तथा मध्ये तन्नतं स्यान्निरन्तरम् ॥ २. अत्र संशोधकः । इह पूर्व ग्रहगणिते त्रिप्रश्नाधिकारे क्रान्तिज्याकणंवधादित्यादिपद्यद्वयस्य टिप्पणे द्वादशवर्ग:भुजवर्गीयोः प्रत्येकं लघुतोऽधिकत्वे सौम्यभुजवर्ग:स्य लघुवेदेन्द्रान्तरतोऽधिकत्वे च रुद्राङ्गलोऽस्त्युदग्बाहुरित्याद्युदाहृत्य द्विविधं पलभामानं प्रदशितम् परमत्रार्कवर्गभ्रुञ्जवर्गयोः प्रत्येकं ཨ་ལྷཤེགི་ཡི་ཐ་ सौम्यभुजवर्ग:स्य लघुवेदेन्द्रान्तरतोऽल्पत्वेऽपि द्विविधैव पलभा। भवति । to