पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/554

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ सिद्धान्तशिरोमणौ गोलाध्याये S ra wyr vRM याम्योदक्समकोणभाः किल कृताः पूर्वे पृथक्साधनेर्यास्तद्दिग्विवरान्तरान्तरगता याः प्रच्छकेच्छावशात् । s:- नतांशान्नतकाल च सममण्डलगे रवी । वीक्ष्य वक्त्यक्षभां क्रान्ति यस्तद्बुद्धि किमु स्तुमः । अस्य मङ्ग:- द्वादशसमशङ्कवधान्नतकालगुणेन सङगुणाद्भक्तात् ।। सूत्रनतांशज्यकयोर्वधेन फलमक्षकर्णः स्यात् ॥ प्रश्नः-- ` , समवृत्तगते सूर्य समयौ तन्नतोन्नती । वीक्ष्यापम तथाक्षाभां वति य: स च गोलवित्। अस्य भङ्गः--- चरज्यकाध्न्या नतकोटिमौव्र्या हृता त्रिभज्याकृतिरेकयुक्ता। तन्मूलभक्ता त्रिभमौर्विका स्यात् क्रान्तिज्यकातः सुलमा पलाभा । अत्र श्रीम० देवसतीथ्र्येन विनायकशास्त्रिणोत्ताश्चरनतकालयोः सम्बन्धेनाक्षक्षेत्रजयावत् प्रश्नानां भङ्गाः--- चरज्याद्युज्यकाघातस्त्रिज्याकुज्याहृतिप्रम: सुव्यतत्वात् त्रिभज्याया द्वे विज्ञायान्यदानयेत् । अग्राकोटिज्यका त्रिज्याचरज्याभ्यां हता पृथक् । चरकोटिज्यकाभत्ता द्युज्याकुज्ये क्रमेण ते ॥ सूत्रोद्धृतश्चरगुणोऽस्य पदं रविघ्नमक्षप्रभा भवति सूत्रहता चरज्या । तन्मूलमकनिहतं त्रिगुणोद्धृतं तत् साध्यः प्रकल्प्य पलमां तु पलोऽपमः सः ॥ चरज्यार्धनिघ्नी नतांशज्यकायाः कृतिस्त्रिज्यकावर्गभक्ताद्यसंज्ञः । स्वनिघ्नाद्ययुक्तात् समाख्यस्य शङ्कोः कृतिस्तत्पदं हीनमाद्येन सूत्रम् ॥ घातIतु तद्धृतिचरज्यकयोश्चरांशकोटिज्यया विहृतमधितयाससंज्ञम् । तत्त्रज्ययोः कृतियुतेः पदमासहीनमग्रांशकोटिजगुणोऽथ ततोऽपमः स्यात् ॥ कुंज्योनतद्धृतिदलेन हतश्वरज्यावर्गस्त्रिराशिगुणवर्गहूतः फलाख्यः । कृत्योर्युतेः फलचरज्यकयोस्तु मूलं लब्धेन तद्विरहितं क्षितिमौविका स्यात् ॥ उद्वृत्तशङ्गविहृता त्रिभमौविंका या या स्याच्चारासुगुणहुच्चरकोटिजीवा ॥ उद्वृत्तशङ्कुदलसङ्गुणितं तदीयवर्गान्तरं प्रथमसंज्ञकमत्र कल्प्यम् । तत्त्रज्ययोः कृतिवियोगपदं भवेद्यत् तेनान्वितोऽथ वियुतः प्रथमो द्विधायम् । शङ्कुर्मवेदिह रवौ समवृत्तयाते क्रान्तिज्यकाथ पलभा च ततः प्रसिध्येत् । कृत्योष्युतिश्वरगुणत्रिगुणोद्धवा या साग्राग्रखण्डदलसङ्गुणिताद्यसंज्ञः । अग्राग्रखण्डचरमौर्विकयोर्भवेद्यद्वर्गान्तरं त्रिगुणवर्गहत पराख्यः । तौ भाजितौ स्वहतया चरजीवया स्तो वर्गीकृतात् प्रथमतः परसंयुताद्यत् । मूलं विवजितमिदं प्रथमेन सिध्येदग्रादिखण्डममुतः सुलभा पलाभा ॥