पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/553

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रशन्नध्यायः ty?? यत्र त्रिवर्गेण ९ मिता पलाभा तत्र त्रिनाडीप्रमितं चरं स्यात् । यदा तदाकं यदि वेत्सि विद्वन् सांवत्सराणां प्रवरोऽसि नूनम्' ॥४९॥ दोःकोटयोः श्रुतिकोटयोर्योगौ ज्ञात्वा तदन्तराद् द्विघ्नात् । कोटिश्रुतियुतिहीनात् पदमन्तरहीनमत्र कोटिः स्यात् ॥ श्रुतिभुजयोः श्रुतिकोटयोर्योगौ विज्ञाय तद्द्वयोर्घातात् । मूल यद्योगोन भुजकोटोस्तस्तदन्ययोगस्थौ। युति दोःकोटिकर्णानां लम्बं चावेक्ष्य तद्युतिः । द्विघ्नी तया” हृत: पूर्वयुतिवर्गः श्रुतिर्भवेत् । १. अत्र प्रश्नान्तरमृ पलप्रभां वीक्ष्य चरं च सम्यग्यो वति याम्योत्तरवृतगे कें। छायां स मन्ये गणकाग्रगण्यः पारज्ञतोऽभूद्गणिते सगोले ॥ अस्य बापूदेवोक्तो मङ्गश्च पलप्रभावगहता त्रिमौर्वी चरज्यया द्वादशवर्गनिघून्या । हीनान्वितान्त्याक्षभयोर्वधेन हृद्गोलयोः स्याद्दिनमध्यजा भा । छायेयमुत्तराग्रा स्यात् परमत्रान्तरे यदि । व्यस्तशुद्धिर्भवेत् तर्हि ज्ञेया सा दक्षिणाग्रका ॥ 牙āT一 चरज्यकाघ्नात् पलकर्णवर्गात् चरज्यकायुग्रहितत्रिमौव्र्या । पलप्रभासड्गुणया यदासं तेनोनयुक्ता पलभा भवेद्धा ॥ गोलक्रमाद्वासरमध्यकाले संशोध्यमानं यदि नात्र शुद्धयेत् । तदा विधिः स्याद्विपरीतशुद्धया स्फुटं बुधानां पुरतस्तदेतत् । अथ वासन्नमन्यत् प्रकारान्तरम्— वेदेन्द्राहतमक्षभाकृतिहृतं खाग्निद्युमानान्तरं स्यादाद्योऽडूभुवस्तदाढयरहिताः कार्या दिनेऽल्पाधिके । निघ्नास्तेऽक्षमया पुनर्दिनमिति व्योमाग्निविश्लेषकोनाढयैरङ्ककुभिर्हता दिनदले सौम्याग्रका भा भवेत् । दिनस्य मानं खगुणाधिकं चेदाद्योऽङ्कचन्द्राभ्यधिकस्तदा तु । विलोमशुद्धयोतवदेव साध्या मध्याहृभा सानुदगग्रका स्यात् ॥ श्रीम० देवोक्तः प्रश्नः-- समवृत्तगते भानौ नतकालापमौ बुधः । विज्ञाय पलभां बूते स स्याद्गोलविदां वरः ॥ अस्य भङ्गः:-- त्रिज्यार्कक्रान्तिजीवानां घातात् सूत्रद्युञ्जीवयोः । वघेन विहुताल्लब्धं पलभा स्यादिदं स्फुटम् ॥