पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/480

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३८
सिद्धान्तशिरोमणौ गोलाध्यायं

 वा० वा०-अथ यन्त्राध्यायमारभमाणस्तदारम्भप्रयोजनमाह--दिनगतकालावयवा इति । अत्र दश यन्त्राणि प्रतिपाद्यन्ते तेषा नामान्याह-गोल इति । सर्वेषा यन्त्राणां गोलमूलकत्वात् पूर्वं गोलोद्देशः कृतः । गोलरचना प्रागुक्ता तत्र खगोलान्त' र्भगोलं बद्ध्वा वक्ष्यमाणप्रकारेण कालो ज्ञातव्यः । यद्वा ताम्रादिधातुमयमर्द्धाङ्गलविस्तृतपालिकमभीष्टव्यासमेकं वृत्तं कार्यम् । तदधस्तादङ्घ्रपदयुतं तथा कार्यं यथा परिधिसमान्तरावस्थितपादत्रये भूमौ न्यस्ते उपरितनपालिवृत्त जलसमक्षितिजं स्यात्।

 लोकेऽपि शङ्खधारणार्थं यथा कुर्वन्ति तथा कार्यम् । पालिवृत्तादीषन्न्यूनं धातुमयं गोलं कृत्वा तत्र याम्योत्तरवृत्तं कार्यम् । अस्मिन् याम्योत्तरवृत्ते उत्तरध्रुवचिह्नादधो दक्षिणध्रुवचिह्रादुपरि लम्बान्तरेण नवान्तसंख्याकान् वेधान् गोलमध्यस्थशलाकाया उभयपाश्र्वोवनिर्गमनाग विषुवद्धृतावधि कुर्यातू । पूर्वकृतपालिवृत्तयाम्योत्तरयोर्नेमिमुत्कीर्य गोलमध्यस्थशलाकानेमिमध्ये यथा सम्यक् तिष्ठति नेमितुल्यैव भवति तथोत्कीर्णनेम्यां तां शलाकां दद्यात्। तस्मिन् गोले मध्ये पूर्वापरवृत्तं कार्य तदेव विषुवद्वृत्तम् । तस्मात् क्रान्तिवृत्तरेखा पूर्वोक्तयुक्तया कार्या । तस्मिन् क्रान्तिवृत्ते भगणाशा अङ्क्याः । नाडीवृत्तादुभयतस्त्रीण्यहोरात्रवृत्तान्यङ्क्यानि । स्पष्टक्रान्तिवशेन नक्षत्राणामगस्त्यादीनाञ्च द्युरात्रवृत्तान्यङ्क्यानि । अत्र नाडीवृत्ते घटिकाश्चाङ्कनीयाः । एवं सिद्धोऽयं गोलो जातो भगोलः । यत्र देशे यावन्तोऽक्षांशास्तावत्सङ्ख्याके उत्तरध्रुवादधःस्थे रन्ग्रे याम्यधुवादुपरि तन्मिते रन्ग्रे च गोलमध्यस्थशलाकां दत्वा पालिवृतोत्कीर्णनेम्यां दद्यातत्र देशे तादृशं भचक्रस्य खमध्यान्नतत्वं भवति। पालिवृत्तमेव खगोलक्षितिजम् ।

 पूर्वकृतभगोलात् किञ्चिदधिकव्यासं धातुजं याम्योत्तरवृत्तं कृत्वा तद्दक्षिणोत्तरपाश्र्वयो रन्ध्र कायें । भगोलोभयपाश्वविनिर्गता शलाका तद्रन्ध्रद्वयगा पालिवृत्तोत्कीणनेमिद्वयगा कार्या । ततोऽस्मिन् याम्योत्तरवृत्तममध्ये दृङ्मण्डलार्थं धातुमयमक्षेण योज्यम् । पालिवृत्तादधस्तात् समवृत्ताद्धं धातुजं पालिवृत्तसंलग्नं कार्यम् । अत्र ये म्लेच्छा यवनास्ते पूर्वोत्तयुतया दृक्कर्मदत्तभचिह्मानि गोले धातुमये कृत्वा ध्र वद्वयचिह्नरन्भ्रे कोलादिनिबद्धमध्यदृङमण्डलाद्धे उत्तरध्रुवरन्ध्रादुपरि याम्यध्रुवादधस्तादिष्टाक्षांशवशेन शलाकादिनिगमनाय रन्ध्राणि विधाय तस्मात् सर्वं गणितजातमानयन्ति । ईदृशं गोलं कुरेति वदन्ति । शङ्खादिधारणवद्यक्रियते तत्कुरसीसंज्ञं व्यवहरन्ति । अयंमेव खगोल: ।। १ - २ ।

  अथ प्रथमं गोलयन्त्रमाह

अपवृतगरविचिन्ह क्षितिजे धृत्वा कुजेन।
नाडीवृते बिन्दु कृत्वा धृत्वाथ जलसमं क्षितिजम्॥ ३।