पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/540

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९८
सिद्धान्तशिरोमणी गोलाध्याये

 केवलखण्डद्वयात्मकभाज्यस्यापवर्त्तने गुणके कश्चन विशेषो नास्ति किन्तुलब्धिरपवर्तनसंगुणा कार्या । क्षेपहारयोरपवतेंऽन्यथानुपपत्या भाज्यप्रथमखण्डेऽप्यपवक्तोंऽपेक्षित इति तद्गुणक एवापवर्त्तनपर्यवसानाद्यो गुणः सिद्धयति स एवापवर्त्तनसंगुणः कार्य: अत उक्त 'भवति कुट्टविधेरिति' । क्षेपस्यानपवर्तनेऽपवर्तनपर्यवसानानाश्रितत्वाद्येन छिन्नौ भाज्यहारौ न तेन क्षेपश्चैतद्दुष्टमुद्दिष्टमेवेत्युक्तम् । कुट्टके यत्र भाज्यभाजकयोः परस्परभक्तयोः शेषं रूपं स्यात्तत्रापवर्त्तनं नावश्यकम् । यत्र परस्परभच्योभर्भाज्यभाजकयोः शून्यशेषता तत्रापवर्त्तनमावश्यकमेव । शून्यक्षेपविशेषोऽयम् ।

षडश्टशतकाः क्रीत्वा समाधंण दलानि ये ।
 विक्रीय च पुनः शेषमेकैकं पञ्चभिः पणैः ।
 जाताः समपणास्तेषां कः क्रयो विक्रयशश्च कः||

 इत्युदाहरणे सर्वगुणांधिक इष्टविक्रयो दशाधिकशततुल्यः कल्पितः क्रयप्रमाणमव्यक्तमेक कल्पितम्। अस्मिन् क्रये षड्गुणिते विक्रयेण ११० हृते लब्धिप्रमाण कालकः लब्धिगुणं हरं गुणगुणितभाज्यादपनीय शेषं पञ्चगुणं लब्धियुतं जाता आद्यस्य पणाः । या ३० का ५४९ । एवं द्वितीयतृतीययोरपि पणाः साध्यास्तत्र लब्धिरनुपातेन । यदि षण्णां कालकस्तदाष्टानां शतस्य किमिति जातास्तयोः पणाः । या १२० का

R २1९६ या १५०० क २७४५० प्रथमद्वितीययोः समच्छेदेन समीकरणे लब्धा यावत्ता R R R वदुन्मितिः । का ५४९ या ३० रू ३ द्वितीयतृतीययोजता का २५२५४ या १३८० अत्र षट्चत्वारिंशतापवतें लब्धा सैव यावत्तावदुन्मितिरेकैव । अन्त्यौन्मिती कुदृविधेर्मुणासी इति क्षेपाभावे गुणलब्धी जाते सक्षेपे का ५४९ ल० या 'इटाहतस्वस्वहरेण युक्त'

या ३० गु० का

इत्येकगुणे क्षिप्ते जाते गुणलब्धी गुणः ३०, लब्धिः ५४९ यावत्तावन्मानम् । अत्र

भाज्यभाजकयोस्त्रिभिरपवतें गुणः १० लब्धिः १८३ अपर्वाततलब्धिप्रमाणे क्रये सत्यालापो न घटत इत्यत आह-उद्दिष्टं कुट्टके तद्ज्ञैज्ञेयं निरपवर्त्तनम् । व्यवहारः क्वचित् क्वापीहशेस्थले । अत्राप्यपवर्तने उदाहरणासिद्धिरित्याह-खिलत्वापत्तिरन्यथेति

 केचितु ।

  `क्षेपाभावोऽथवा यत्र क्षेपः शुद्धयेद्धरोद्धृतः ।

  ज्ञेयः शून्यं गुणस्तत्र क्षेपो हारहृतः फलम् इति सूत्रम् ।

  मिथो* भजेत्तौ दृढ़भाज्यहारौ यावद्विभाज्ये भवतीह रूपमिति ।


१. ली० कु० ६ श्लो ।

२ ली० कु० ९ श्लो० ।

३. ली० कु० ३ श्लो० ।