पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/546

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०४
सिद्धान्तशिरोमणौ गोलाध्याये

द्युज्यकापमगुणार्कदोज्र्यकासंयुर्ति खखखबाणसंमिताम्।
वीक्ष्य भास्करमवेहि मध्यमं मध्यमाहरणमस्ति चेच्छ्रुतम् ।। ३१ ।।
युज्यापक्रमभानुदोर्गुणयुतिस्तिथ्युद्धृताब्ध्याहता'
स्यादाद्यो युतिवर्गतो यमगुणात् सप्तामरा ३३७ सोनिताः ।
नागाद्रयङ्गदिगङ्ककाः ९१०६७८ पदमतस्तेनाद्य ऊनो भवे
द्वयासार्धेऽटगुणाब्धिपावकमिते क्रान्तिज्यकातो रविः ॥ ३२ ॥
क्रान्तिज्यासमशङ्कुतद्धृतिमहीजीवाग्रकाणां युति
दृष्टा खाम्बरपञ्चखेचरमिता पञ्चाडुलाक्षप्रभे ।
देशे तत्र पृथक् पृथग्गणक ता गोलेऽसि दक्षोऽक्षज
क्षेत्रक्षोदविधौ विचक्षण समाचक्ष्वाविलक्षोऽसि चेत् ॥ ३३ ॥
क्रान्तिज्यां विषुवत्प्रभारविहतेस्तुल्यां प्रकल्प्यापराः
कृत्वाग्रासमशङ्कुतद्धृतिमहीजीवा अभीष्टास्ततः ।
द्वयाद्यास्तयुतिभाजिताः पृथगथ प्रोदिष्टयुत्या हता
उद्दिष्टा खलु यद्युतिः पृथगिमा व्यक्ता भवन्ति क्रमात् ॥ ३४ ।।
अग्रापमज्याक्षितिशिजिनीनां योग सहस्त्रद्वितय विदित्वा ।
पृथक्पृथक्ता गणक प्रचक्ष्व रूढासगोले गणिते मतिश्चेत् ॥ ३५ ॥
आस्तां तावत् सगोलः सुगणक गणितस्कन्धबन्धप्रसिद्धः
सिद्धान्तो लग्नसिद्ध्यै किमिति बत कृतस्तत्र तात्कालिकोऽर्कः ।
नाडीषष्ट्या युरात्र' दशपलयुतया भानवीयं किलाच्या
लग्नं तात्कालिकाकात् प्रवद किमधिक तद्द्युरात्र पलोने' ॥ ३६ ।


१. अत्र बापूदेवोत्तो लग्नानयनप्रकार:-

 या सायनाकस्य भुजज्यका सा त्रिभद्युजीवागुणिताद्यमौव्या ।

 भक्तासचापस्य लवाः खरांशोराद्ये पदे स्युर्विषुवांशिकास्ते ॥

 तैश्वापभागैः खभुजज्ञचन्द्रा १८० हीना द्वितीये:थ युतास्तृतीये ।

 तुर्ये पदे चक्रप्लवा विहीना भानोभंवेयुविषुवाख्यभागाः ॥

 यातेन शेषेण दिवा दिनार्ध विवजित प्राक् परत: कपाले ।

 भवेद्दिनेशस्य नतं क्रमेण रात्रौ तु शेषेण गतेन युक्तम् ।

 षड्घ्नीभिर्नतनाडीभिस्तीक्ष्णांशोविषुवांशकाः ।

 प्राच्यां हीना युताः पश्चात् स्युः खमध्यस्य ते ध्रुवम् ॥