पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/545

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०३
प्रश्नध्याय:

  वा० वा०-मित्रमित्रस्त्रिनेत्रस्य दिश्युद्गममिति । अाद्रनक्षत्रमध्यस्थितः सूर्यं इति क्रान्तिज्या ज्ञाता ।। सूर्यं इति सायन एव । त्रिनेत्रदिशीत्यनेन दिग्ज्या ज्ञाता । अत्र दिग्ज्यैवाकग्रा । यद्यग्रातुल्येन कर्णेन क्रान्तिज्याकोटिस्तदा त्रिज्याकर्णे का कोटिरिति लम्बज्या ततो लम्बाशा अक्षाशाश्च । लम्बज्याकोटौ पलज्या भुजस्तदा द्वादशकोटौ को भुज इत्यक्षभा ।

  एकद्वित्रिचतुःपञ्चषड्भर्यत्रेति । यत्र मिथुनाद्धदग्रे स्थितार्कस्य क्रान्तिर्लम्बाधिका तत्र सततं मासमेकं दिनं सूर्यस्य तदा क्षितिजोपर्येव स्थितत्वात् ।

  मिथुनादेरग्रे स्थितार्कस्य क्रान्तिर्लम्बाधिका तत्र मासद्वयमितं दिनं यतो यान्येव मिथुनद्युरात्राणि तान्येव कर्कद्युरात्रवलयानि ।

  एवं वृषभाद्धदग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासद्वयमितं दिनं यतो यान्येव मिथुनद्युरात्राणि तान्येव कर्कद्युरात्रवलयानि ।

  एवं वृषभाद्धदिग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासत्रयं दिनम् ॥

  यत्र वृषभादेरग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासचतुष्टयम् ।

   यत्र मेषाद्धदिग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासपञ्चकं दिनम् ॥

   यत्र मेषादेरग्रे स्थितार्कस्य सायनस्य क्रान्तिलम्बाधिका तत्र मासषट्कं दिनम् ।

  अत्र मिथुनार्द्धक्रान्तितुल्यलम्बांशेषु नवतिच्युतेषु यच्छेषं तत्तुल्याक्षांशेषु मासमेकं दिनमेवं सर्वत्र ज्ञातव्यम् ॥ २९-३० ।।


प्र२न: -

 तारकयोः प्रत्येकं ध्रुवकक्षेपौ कदम्बसूत्रोत्थौ ॥

  अवलोक्य तयोरन्तरमाकाशे कि मवेद्वद क्षिप्रमू ।


अस्य भङ्गः---

 यदन्तरं भन्नुवयोः किलाल्पं तत्कोटिजीवा शरकोटिजाभ्याम् ।

  ज्याम्यां हताद्यः शरयोश्चः मौव्योंहतिस्त्रिभज्यागुणिता परः स्यात् ।

  तयोर्युतिर्मार्गणतुल्यदिक्त्वे विभिन्नदिक्त्वे वियुतिविधेया ।

  तस्या यदासं त्रिगुणस्य कृत्या तच्चापकोटिभंयुगन्तरं स्यात् ।

 चेदाद्य एव वियुतो हि पराद्विशुद्धयेदासस्य चापमिह खाडूंयुगन्तरं स्यात् ।

 यद्यन्तरं ध्रुवकयोरधिकं नवत्या योगेऽन्तरो च विदधीत सुधीविलोमम् ॥

  विषुवांशस्फुटक्रान्तीरपि प्रत्येकमृक्षयोः । अवलोक्य सुधीरेवं जानीयादन्तरं तयोः ॥

प्र२न: -

 ग्रहस्य मध्यमां क्रान्तिं शरं चालोक्य बुद्धिमन् ।

 स्पष्टापमज्यकां विद्धि गोलेऽसि निपुणो यदि।

अस्य भङ्ग :-

 ग्रहस्यास्फुटक्रान्तिजीवेषुकोटिज्यकाघ्नी त्रिभज्योद्घृताथो शरज्या ।

  त्रिभद्युज्यकाघ्नी त्रिमज्याविभक्ता तयोः संस्कृतेः स्यात् स्फुटक्रान्तिजीवा ॥