पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/474

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३२
सिद्धान्तशिरोमणौ गोलाध्याये

 एवं जातकपद्धतावायनबलेऽपि बोध्यमेकत्र निर्णीतः शास्त्रार्थः सर्वत्र युक्त इत्यायनशब्दस्य तत्रापि सत्त्वात् । अत्र मृगकर्कादिष्पदं सायनपरम् । कदम्बभ्रमवृत्तं ध्रुवौ परितो निबध्यम् ।

 चतुर्थप्रकारेणाह-नक्रादिरिति । तत इति । कुम्भादाविति । अन्तरमिति । उत्क्रमज्या यत इति ।

 उत्क्रमज्यानिराकरणमेवं सिद्धमित्याह- यैरुक्तमिति । एवमाक्षं ज्ञेयमित्याह-- युक्तयानयैवमिति ।

 अन्यद्दूषणे दोषाभावमदूषयतस्तु महद्दूषणमित्याह--परोक्तरिति ।

 पञ्चमप्रकारेणाह-उत्क्रमज्यानिरासोऽयमिति । क्रान्तियाम्योत्तरमिति । द्वन्द्वा- न्तादिति। आयनमिति । त्रिज्यावृत्त इति । समकीलकयोरिति । समवृत्त इति । द्युज्याग्र इति।

 षष्ठप्रकारेणाह-वलनं स्यात्तथेति । तत् त्रिज्यावर्गविश्लेषपदभत्ताक्षशिख्रिनीति । यथा नाडीमण्डलात्क्रान्त्यन्तरेणाहोरात्रवृत्त बध्यते तथा सममण्डलाद् भुजान्तरेणोपवृत्तं बन्धनीयमित्यादिना ग्रहगणितान्तर्गतग्रहणवात्तिकेऽस्योपपत्तिरुक्तैव । द्युज्यावृत्तापवृत्तैक्ये न्यसेद्वा रविमण्डलमित्यायनवलनोपपतिरपि तत्रैव प्रतिपादिता ॥ ३० -७४ ।। -

  श्रीमत्कौडूणावासिकेशवसुतप्रासाववोधाद्बुधाद्,

  भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।

  कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके,

  सत्सिद्धान्नशिरोमणेरयमगात् सर्वोपपत्तिः स्फुटा ॥

 

अथोदयास्तवासना

  तत्रादावुदयेऽस्ते च दृक्कर्मकारणमाह-

क्रान्तिवृत्तग्रहस्थानचिह्नं यदा स्यात् कुजे नो तदा खेचरोऽयं यतः ।
षुणोत्क्षिप्यते नाम्यते वा कुजात् तेन दृकर्म खेटोदयास्ते कृतम् ॥ १ ।।
नैव बाणः कुजेऽसौ कदम्बोन्मुखस्तत्समुत्क्षेपणं नामनं च द्विधा ।
अायनं चाक्षजं तेन कर्मद्वयं तत्प्रपञ्चः पुनः संविविच्योच्यते ॥ २ ॥

 वा० भा०-स्पष्टार्थम् । १-२ ॥

  अथ तत्कर्माह-

क्षितिजे वलने ये स्तस्तद्वशादिषुणा ग्रहः ।
याम्येन नाम्यते चमाजात् सौम्येनोन्नाम्यते तथा । ३ ।।