पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/411

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ मध्यगति वासना

 इदानी भूपेरुपरि ससवायुस्कन्धास्तानाह- -

 भूवायुरावह इह प्रवहस्तद्ध्व'ः स्यादुद्वहस्तदनु संवहसंज्ञकश्च ।
अन्यस्ततोऽपि सुवहः परिपूर्वा'कोऽस्याद्बाह्यः परावह इमे पवनाः प्रसिद्धाः ।।१।।

भूमेर्बहिर्द्वादशयोजनानि भूवायुरत्राम्बुदविद्युदाद्यम् ।
तदूर्ध्वगो यः प्रवहः स नित्यं प्रत्यग्गतिस्तस्य तु मध्यसंस्था ॥ २।।


१. अत्र श्रीपति: -

निर्घातोल्काघनसुरधनुविद्युदन्तः कुवायोः सन्दृश्यन्ते खनगरपरीवेषपूर्व तथान्यत् ।

   सि० शे० १५ अ० ५२ श्लो० ।।

तत्र विद्युतः

सुजलजलधिमध्ये वाडवोऽग्निः स्थितोऽस्मात् सलिलभरनिमग्नादुत्थितो धूममालाः ।
 वियति पवननीताः सर्वतस्ता द्रवन्ति द्युमणिकिरणतसा विद्युतस्तत्स्फुलिङ्गाः ॥

    सि० सा० गो० भूगो० ३२ श्लो० ।

甲石で甲『:-

उद्घूतैः पांसुभिर्भूमेः प्रचण्डपवनोच्चयात् ।
मेघमण्डलमानीतैमलिन्यपरिवजित: ।
मिश्रणाज्जलबिन्दूनां पिण्डभावो भवेदिह ।
दृषद्वन्निपतन्त्येते द्रवन्ते च पुनः क्षितौ ।

    सि० सा० गो० भूगो० ३८-३९ श्लो० ।

विद्युत्पातसम्मवस्तु

अकस्माद्वैद्युतं तेजः पाथिवांशकमिश्रितम् ।
वात्यावदभ्रमदाघाते प्रतिकूलानुकूलयी: ॥
वायत्रोस्तत् पतति प्रायो ह्यकालप्राप्यवर्षणे ।
यतः प्रावृषि नैवैते पांसवः प्रसरन्ति हि ॥
तत् त्रेधा पाथिवं चाप्यं तैजसं तत्तदुत्थितम् ।
गतनिझरदाहैच भूमिस्थैरनुभूयते ।

    सि० सा० गो० भूगो० ३५-३७ श्लो० ।

अथेन्द्रधनुः

सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्र ।
वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥

    - वृ० सं० ३५ अ० १ श्लो० । Ro