पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/412

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७०
सिद्धान्तशिरोमणौ गोलाध्याये


नक्षत्रकक्षाखचरैः समेतो यस्मादतस्तेन समाहतोऽयम् ।
भपजर: खेचरचक्रयुक्तो भ्रमत्यजस्र प्रवहानिलेन' । ३ ।।
वा० भाc -प्रसिद्धमिदम् । १-३ ।


परिवेष:-

सम्मूर्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
नानावणकृतयस्तन्वभ्रे व्योम्नि परिवेषः ।

   बृ० सं० ३४ अ० १ श्लो० ।

3ö不可一

यासां गतिदिंवि भवेद्गणितेन गम्या तास्तारकाः सकलखेचरतो तिदूरे ।
तिष्ठन्ति या अनियतोद्गतयश्च ताराश्चन्द्रादधो हि निवसन्ति तदाश्रितास्ताः ।।
शीतiशुवज्जलमयास्तपनात् स्फुरन्ति ताश्वावहप्रवहमारुतसन्धिसंस्थाः ।
पूर्वानिले स्तिमितभावमुपागते.स्मिस्ताराः पतन्ति कुहचिद्गुरुतावशेन ॥

   सि० सा० भूगो० ४४-४५ श्लो० ।

अथ रजःसंहतिः--

वर्षान्ते निर्जला मेघा वायुना विरलीकृताः ।
ईषद्वाष्पावशेषास्तु पतन्ति वसुधातले । * ·
घूमावयवरूपैस्तैश्छाद्यन्ते गिरयो द्रुमाः ।
रामारामादयस्ते तु पुनरर्काशुशोषिताः ।

   सि० सा० भूगो० ४६-४७ श्लो० ॥

भूवायुना विशीष्णौस्तु विलीयन्ते नभस्तले ।
तद्रजःसंहतिर्धेनुमहिषीक्षीरनाशकृत् ॥

सन्ध्यारागस्तु

भूम्युत्थितै रजोधूमैदिगन्तव्योम्नि संस्थितैः ।
सूर्याल्पकिरणेंर्मिश्रीरारुण्यमवभासते ॥
विरलावयवं वस्तु यद्दृष्टेव्यवधायकम् ।
तेनाभ्रमरुणीभूतं दृश्यते शक्रचापवत् ॥
न्ध्याराग: स विजयी दिनादौ च दिनात्यये ।
राकायां तु निशावक त्रे तथैवेन्दुकरोद्यमे ।

   सि० सा भूगो० ४९-५१ श्लो० ।।

१. अत्र श्रीपतिः--

नौस्थोऽनुलोमगमनादचलं यथा न चामन्यते चलति नैवमिलाभ्रमेण ।
लङ्कासमापरगतिप्रचलङ्कचक्रमाभाति सुस्थिरमपीति वदन्ति केचित् ।
यद्येवमम्बरचरा विहगाः स्वनीडमासादयन्ति न खलु भ्रमणे धरित्र्याः ।
किश्चाम्बुदा अपि न भूरिपयोमुचः स्युर्देशस्य पूर्वगमनेन चिराय हृन्त ॥