पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/557

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रशनाध्यायः ५१५ भाद्वयस्य भुजयोः समाशयोव्र्यस्तकर्णहतयोर्यदन्तरम् । ऐक्यमन्यककुभोः पलप्रभा जायते श्रुतिवियोगभाजितम् ॥ ४८ । SşfT—— ग्रहस्य विषुवांशानां भुजांशानां च संयुतिः । नवतियत्र तत्राशु क्षेत्रांशान् वद कोविद ।। अस्य मङ्ग:-- परापमव्यस्तमौव्यस्त्रिज्यकाघ्न्याः पदं तु यत् । सा क्रान्तिज्या ततः साध्या भुजांशा विषुवांशकाः ॥ बापूदेवोक्तः प्रश्नः-- सहस्ररश्मौ समवृत्तयाते यः क्रान्तिवेत्तोन्नतकालमानम् । विज्ञाय विज्ञः पलभामवैति कस्तत्समोऽन्यो गणकोऽस्ति भूमौ । अस्य मङ्गथ्ध स्यादुन्नतः काल इहेष्टसंज्ञस्तस्य ज्यका द्युज्यकया विनिघ्नी । त्रिज्योद्धृता तद्धृतिमत्र लब्धं प्रकल्प्य तस्याः पलभा चरं च । द्युज्या चरोनेटगुणेन निघ्नी त्रिज्योद्धृता तद्धृतिखण्डमूध्र्वम् । ततोऽक्षभा तद्धृतिखण्डमूर्ध्वं ततोऽक्षभा स्यादसकृच्च तस्मात् । अथ सकृत्प्रकार:-- इष्टक्रमज्योत्क्रममौविके वा त्रिज्यापमज्यानिहते क्रमेण । कायें तयोर्वर्गयुतिर्युगाब्धिहिमांशुवर्गेण हताद्यसंज्ञा। या क्रान्तिजीवेटदलज्यकाघ्नी द्विघ्नी च या च द्युगुणेन निघ्नी । इष्टज्यका तत्कृतिसंयुतिर्द्विक्ष्माभृद्विनिघ्नी परसंज्ञिका स्यात् । त्रिज्यापमज्यावधवर्गभक्तगै तौ चाद्यहीनात् परवर्गतो यत् । मूलं तद्वनाढ्यपरायुगेन्द्रहींनातू पदं स्याद् द्विविधा पलभा ॥ यद्वा-- इटोत्क्रमज्याक्रममौर्विके वा त्रिज्यापमज्याविहृते क्रमेण । तद्वर्गयोगः प्रथमाभिधः स्याद्रूपद्वयोनप्रथमस्य वर्गात् । चतुभिरूनात् पदमत्र यत् स्यात् तेनोनयुक्तात् प्रथमाद्द्वशैलैः । निघ्नाद्युगेन्द्ररहितात् पदं स्यादक्षप्रभा लाघवती द्विधा वा । 3 T प्रथमेन हृतैर्वेदैरूनादूपात् पदेन हीनयुतम् । द्विष्ट रूपं क्रमशस्तन्मूले किल वियोगयोगपदे । अनयोरेकेन हता अपरेण पदेन भाजिता अक: । द्विविधा वा पलभा स्यातू सममण्डलमागते तपने ॥ उभयत्रात्र प्रथमश्चेत् स्याद्वेदैः समस्तदा पलभा । अकमितैकविधैव स्यादित्यतिरोहितं सुधियाम् ।