पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/558

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"ኣ8ዩ सिद्धान्तशिरोमणी गोलाध्याये । अक्षाभां तरर्णि दिशो युगगतं मासं तिथिं वासरं यः कूपोद्धुतवन्न वेत्ति सहसा पृथ्र्यो दिगर्कादिकम् । ब्रूहीत्याशु परैः कथं स कथयत्यस्योत्तरं वक्ति यो वन्दे तच्चरणावमुष्य गणकाः के वा न सेवापराः ।। ४९ ॥ अपि च क्रान्तिज्यया त्रिज्यकयोन्नतासुक्रमोत्क्रमज्ये क्रमशो विभक्त । तद्वर्गयोगो युतिसंज्ञकः स्याद्युत्या हतायाश्चतुरूनयुत्याः । पदेन नेत्रोनयुतिर्युतोना पृथक् तदर्धात् पदमर्कनिघ्नम् । द्विधाक्षभा स्यादपमोन्नतासुज्ञानाद्दिनेशे समवृत्तयाते ॥ अत्र श्रीम० देवसतीथ्येंन विनायकशास्त्रिणोता उन्नतकालसंबन्धेनाक्षक्षेत्रजयावत्प्रश्नानां मङ्गाः - उन्नतज्यान्त्ययोर्वर्गयोरन्तराद् भाजितादुन्नतव्यस्तजीवान्त्ययो: । वर्गयुत्या पदं त्रिज्यकासङ्गणं क्रान्तिजीवा भवेत् स्पष्टमेवं विदाम् । तद्धृत्युन्नातकालज्यावर्गान्तरपदाद्धतात् । त्रिजीवयोन्नतव्यस्तज्ययासमपमज्यका ॥ क्रान्तिज्यकाघ्न्युन्नतजोत्क्रमज्या त्रिज्योन्नतज्याभिहतिश्च या स्यात् । तद्वर्गयोयोगपदं विभाज्य त्रिभज्यया तत् खलु तद्धृतिः स्यात् । द्वीन्द्वक्षभावधहुतात् पलकर्णीवर्गाद्यच्चोन्नतासुविपरीतगुणातू त्रिमौव्या । लब्धं तयोः कृतिवियोगपदं यदेतद्भक्तः समुन्नतगुणोऽपममौविका स्यात् । । द्युज्योन्नतज्यामिहतेदलाद्यत् क्रान्तिज्यया लब्धमथोन्नतस्य । या ज्या तयोर्वगंयुतेः पदेन त्रिज्याकृतेरासमतो धनुर्यत् । क्रान्तिज्ययात्रिज्यकयेतियुत्याः पदार्धंमत्तात्त्रिगुणाद्धनुर्वा । पृथग्धनुः खाष्टकुशोधितं च दलीकृतं स्युद्विविधाः पलांशाः । दृग्ज्योन्नतव्यस्तगुणाहतेर्यद्दलं त्रिभज्याविहृतं किलाद्यः । परस्तु युक्त: समशङ्कवर्गस्त्रिज्याविनिघ्नोन्नतकोटमौव्यां । ` अाद्यस्य वर्गात् परसंयुताद्यत् पदं तदाद्योनितमस्य चापम् । न्दसंशोधितमग्रका स्यात् तथाग्रकात: समशङ्करेवम् । त्रिभज्याकृतेरुन्नतव्युत्क्रमञ्ज्याकृतेरर्धमत्रापहाय त्रिमैौव्र्या । स्वनिघुन्या भजेत् तत् कुजीवाध्नमाद्योऽन्तर वर्गयोरुन्नतज्याकुमौव्यों: । परः स्यादतश्चाद्यवर्गेण युक्तात् पदं यत् तदाद्येन विश्लेषितं सत् ॥ कुजीवोनिता तद्धृतिः स्यात् ततोऽपि क्षितिज्यां बुधः साधयेदेवमेव ॥ उन्नतार्धज्यका वर्गिता स्वाहतत्रिज्यया सा पृथक् सङ्गुणा योजिता । भाज्यहारौ क्रमात् स्तः फलाद्यत् पदं तत् प्रकल्प्यापमज्यां बुधोऽवेत्य च ॥