पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/569

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति




जयोत्पत्तिः 527

तस्याः पुनस्तद्दलभागकानां कोटेश्च कोटयंशदलस्य चैवम् ।
अन्यज्यकासाधनमुत्तमेवं पूर्वैः प्रवेक्ष्येऽथ विशिष्टमस्मात् ॥ ११ ।।

त्रिज्याभुजज्याहतिहीनयुक्त त्रिज्याकृती तद्दलयोः पदे स्तः
भुजोनयुक्तत्रिभखण्डयोज्यें कोर्टि भुजज्यां परिकल्प्य चैवम् ।।१२।।

यदोज्र्ययोरन्तर्रामिष्टयोर्यत् कोटिज्ययोस्तत्कृतियोगमूलम्।
दलीकृतं स्याद् भुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा ॥ १३।।

दोःकोटिजीवाविवरस्य वगों दलीकृतस्तस्य पदेन तुल्या ।
स्यात् कोटिबाह्वोर्विवरार्धजीवा' वक्ष्येऽथ मूलग्रहणं विनापि ।। १४ ।।

दोज्यकृतिव्र्यासदलार्धभक्ता लब्धत्रिमौव्योंर्विवरेण तुल्यु ।
दोःकोटिभागान्तरशिख्रिनी स्याङ्ज्ज्यार्धानि वा कानिचिदवमत्र ॥१५॥ ।

स्वगोऽङ्गेषुषडंशेन* ६५६९ वर्जिता भुजशिञ्जिनी ।
कोटिज्या दशभिः क्षुण्णा त्रिसतेषु ५७३ विभाजिता ॥ १६ ।।

vx AO a ra तदेक्यमग्रजीवा स्यादन्तरं पूर्वशिञ्जिनी ।
प्रथमज्या भवदेवं षष्टिरन्यास्ततस्तत ।। १७॥

व्यासार्धेऽटगुणाब्ध्यग्नितुल्ये स्युर्नवतिज्र्यकाः ।
कोटिजीवा शताभ्यस्ता गोदस्रतिथि १५२९ भाजिता ॥ १८॥

दोज्य स्वाद्युज्ञवेदांश ४६७ हीना तद्योगसंमिता । ।
तदग्रज्या तयोश्रापि विवरं पूर्वशिड़िनी। १९।

तत्वदस्रा नगांशोना २२४ ॥ ५१ एवमत्राद्यशिख्रिनी ।
· sa . 5 YN M ज्यापरंपरयेवं वा चतुर्विशतिमौर्विकाः । २० ।

चापयोरिष्टयोर्दोर्ज्ये मिथःकोटिज्यकाहते।
त्रिज्याभक्ते तयोरैक्यं स्याच्चापैक्यस्य दोर्ज्यका ॥ २१ ।।
---
१. अत्र श्रीम० देव:-
कोटिज्ययोर्दोज्र्यकयोश्च घातौ युत्या तयोरूनयुता क्रमेण । त्रिज्याकृतिस्तदृलयोः पद स्तो दो:कोटिजीवे विवराधजाते ।

२. अत्र स्वाङ्गाङ्गषुषडंशेनेति पाठः साधुः ।