पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/568

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ सिद्धान्तशिरोमणौ गोलाध्याये अथ ज्योत्पत्तिः । आचायणां पदवीं ज्योत्पत्रया ज्ञातया यतो याति । विविधां विदग्धगणकप्रीत्यै तां भास्करो वति । १ ।। इष्टाङ्गुलव्यासदलेन वृत्तं कार्यं दिगङ्कं भलवाङ्कितं च । ज्यासंख्ययासा नवतेलवा ये तदाद्यजीवाधनुरेतदेव । २ ।। द्वित्र्यादिनिघ्नं तदनन्तराणां चापे तु दत्त्वोभयतो दिगङ्कात् । ज्ञेयं तदग्रद्वयबद्धरजोरर्ध ज्यकार्ध निखिलानि चैवम्। ३ ।। अथान्यथा वा गणितेन वच्मि ज्यार्धानि तान्येव परिस्फुटानि । त्रिज्याकृतिदोगुणवर्गहीना मूल तदीयं खलु कोटिजीवा। ४ ।। दो:कोटिजीवारहिते त्रिभज्ये तच्छेषके कोटिभुजोत्क्रमज्ये । ज्याचापमध्ये खलुयोऽत्र बाणः सैवोत्क्रमज्या सुधियात्र वेद्या ॥ ५ ॥ त्रिज्यार्ध राशिज्या तत्कोटिज्या च षष्टिभागानाम् । त्रिज्यावगार्धपदं शरवेदांशज्यका भवति । ६ । त्रिज्याकृतीषुघातात् त्रिज्याकृतिवर्गपश्चघातस्य । मूलोनादष्टहतान्मूलं षट्त्रशदशज्या। ७ ।। गजहयगजेषु ५८७८ निघ्नी त्रिभजीवा वायुतेन १०००० संभता । षट्त्रंशदशजीवा तत्कोटिज्याकृतेषूणाम्' ॥ ८ ।। त्रिज्याकृतीषुघातान्मूलं त्रिज्योनितं चतुर्भक्तम् । अष्टादशभागानां जीवा स्पष्टा भवत्येवम् ॥ ९ ॥ क्रमोत्क्रमज्याकृतियोगमूलाद्दलं तदर्धाशकशिञ्जिनी स्यात् । त्रिज्योत्क्रमज्यानिहतेदलस्य मूलं तदर्धाशकशिञ्जिनी वा* ॥ १० ।। १. अत्र बापूदेवः त्रिज्यकृतीषुघातान्मूलं राशित्रयज्यया युक्तम् । सविहृतं च चतुभिर्वेदाक्षलवज्यका भवति । यद्वाष्टादशभागज्यकयाढया त्रिशदंशज्या । वेदाशुगभागज्या तत्कोटिज्याङ्गरामाणाम् । २. अत्र बापूदेवोत्ताऽधाँशज्याकोटिज्यानयनप्रकार:- त्रिज्याभुजज्याहतिहीनयुक्त त्रिज्याकृती तत्पदयोदले ये। तयोवियोगो भुजखण्डजीवा योगो भवेहोर्दलकोटिमौर्वी । अत्र श्रीम० दवसतीथ्येंन विनायकशास्त्रिणोत्तोऽधर्मांशकोटिज्यानयनविधिः-- विशोध्य खाद्येन्तुलवेभ्य इटान् भुजांशकानू व्यस्तगुणो य एषाम् । या स्यातू ततोऽमीटभुजार्धजीवा सा कोटिजीवेटभुजार्धजाता ॥