पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/450

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०८
सिद्धान्तशिरोमणौ गोलाध्याये

 इदानों संहितोतस्याभिप्रायमाह--
 दिनं सुराणामयनं यदुत्तरं निशेतरत् सांहितिकैः प्रकीर्तितम् ।
 दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्फलकीर्त्तनाय तत्' ॥११॥
 द्वन्द्वान्तमारोहति यैः क्रमेण तैरेव वृत्तैरवरोहतीनः ।
 यत्रैव दृष्टः प्रथमं स देवैस्तत्रैव तिष्ठन् न विलोक्यते किम् ॥१२॥
 वा० भा०- साहितिकानां न चेदयमभिप्रायस्-हि मेषादेरूध्र्व मिथुनान्त यावद्य
वृत्तैरेवारोहणं कुर्वन्नपि देवैर्दृष्टस्तैरेव पुनरवरोहणं कुर्वन् कि न वृश्यत इति । अतस्त-
वसत् ॥ ११-१२ ।।
 वा० वा०-संहितासु यदुतरमयनं तद्देवानां दिनमित्युत्तं तस्याशयविवृतिमाह
दिनं सुराणामिति ।
 ननु सौम्यायनस्य दिवसत्वसङ्केतो निरर्थक कृत इत्यत आह-फलकीर्तनाय
तदिति ।
 यावद्दिनेशदर्शनं तावद्दिनमिति लक्षणाभावेऽपि सौरचान्द्रनाक्षत्रेषु दिवस
सङ्केतो यथा कृतः कार्यविशेषान्मानार्थ तथा फलकीर्तनाय सौम्यायने देवदिवससङ्केत
इति भावंः ।
 उत्तरायणमेव देवदिनं वास्तवमित्याग्रहशीलान् प्रति सयुक्तिकं पृच्छति
द्वन्द्वान्तमारोहतीति ॥ ११-१२ ।।
 इदानी पितृदिवसस्योदयास्तादिकालानाह -
 विधूर्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति ।
 पश्यन्ति तेऽर्क निजमस्तकोध्र्वे दशे यतोऽस्माद्द्यु दलं तदैषाम् ।।१३।।


१. अत्र श्रीपतिः -

 मृगादिराशिद्वयभानुमोगात् षडर्तवः स्युः शिशिरो वसन्तः ।
 ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः ॥
          सि० হীo १ अ० ५.१ श्लो० ।
 दिन प्रवृत्तिर्मरुतामजादौ तुलाधरादौ च निशाप्रवृत्तिः ।
 ते कल्पिते यैर्मृगकर्कोटाद्यैरत्रोपपत्ति न च ते ब्रुवन्ति ।
 द्वन्द्वान्तयातं कनकाद्रियाताः पश्यन्ति पङ्के रुहिणीपर्ति चेत्।'
          सि० शे० १५ अ० ५८ शलो० ।।
 शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदामरम् ।
 भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतां च सा ।
 गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम् ।
 सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत् खलु दक्षिणे च ।