पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/375

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३३३
गोलप्रशंसा


जातकयोगानुसारि न संवदति तत्स्वप्नचिन्तासु ग्रहनैबल्येन भवत्येव। यानि तु बलवद्ग्रहयोगजान्यपि फलानि न भवन्ति तानि त्विह कृतात्युत्कटपुण्यपापप्रतिबद्धानीति कल्प्यम् ।

 '‘अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते' इत्युक्तेः ।

 इह जन्मनि कृतानि शुभाशुभकर्माणि यत्नरूपाणि दैवयत्नाभ्यां चक्राभ्यां संसारलक्षणरथस्य चलनं नैकेन । यदि दैवमेव फलेतदा कृष्याद्यपाये जनी न प्रवर्तत । ‘‘स्वाध्यायोऽध्येतव्यः ***अात्मा वाऽरे द्रष्टव्यः श्रोतव्यः' इत्यादयो विधयः ‘‘नित्यं मद्यं ब्राह्मणो वर्जयेन्न कलिङ्गजं भक्षयेन्न ब्राह्मणं हन्यादिति' निषेधाश्च व्यर्थाः स्युः । विषभक्षणेन सत्यायुष्ये मरणदर्शनाद्दैवादधिको यत्नोऽस्ति । इह कृतश्रवणमनननिदिध्यासनेनोत्पन्नज्ञानस्यानेकजन्मोपाजितकर्मणां नाशाद्यत्नोऽपि प्रबल एव । ।

 जीवोऽपि दैववशगः खलु कर्म यावत्स्वारम्भकं प्रतिसमीक्षत एव सासुः ।  तं सप्रपञ्चमधिरूढ़समाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥  इति दैवमप्यधिकम् । इह कृततपसा कि कि न लभते मुनयः। वायुधारणया योगाभ्यासेनाणिमाद्यटकाप्राप्तिः, बहुकालजीवनं श्रुप्यते, शापादिना सद्योमरणादि, नहुषस्येन्द्रपदप्रच्युतिश्रवणाद्यत्नोऽप्यधिकः । ‘स्वःकामानमिषु प्रयागादिति' श्रुतिप्रामाण्यात् अंसयायुष्यमरणसंभवाद्यत्नोऽपि प्रबलः । तस्मादुभययोगे फलसिद्धिः । तेन बलवद्ग्रहजान्यपि फलानि संवदन्ति ।

 कदाचितु देहकृतशुभाशुभकर्मणा परमेण प्रतिबध्नातीति कल्पनात् न जातकशास्त्रस्य वैयथ्र्यम् । परशोरुद्यमेन निपातसहकृतस्यैव छिदाकरणत्वं न केवलस्यैव । देवमात्रव्यञ्जकस्य जातकस्य न फलादेशकरणत्वं किन्त्विह शुभाशुभसहकृतस्य जातकस्येति सिद्धम् । शरीरारम्भकजन्मान्तरोपाजितशुभाशुभकर्मणां व्यञ्जकं जातकम्। देहकृतानि शुभाशुभानि प्रसिद्धान्येवेति न तद्व्यञ्जकापेक्षा । यात्रा-विवाहोपनयन-गृहारम्भ-गृहप्रवेशादिशुभाशुभफलानि तु जातकफलस्य बीजभूतस्य सलिलानिलोवसंस्कारवशाय शोषाय च भवन्ति । अत एव तकिते जन्मनि तस्य याने फलातिरुक्ता घुणवर्णतुल्येत्युक्तम् शुभक्षणक्रियारम्भजनिताः पूर्वसंस्काराः ।  सम्पदः सर्वलोकानां ज्योतिस्तत्र प्रयोजनम् ।  इति सत्योक्तिः । अज्ञातजन्मनस्तु प्रश्नोदयनिमित्ताद्यैः सदसत्फले ज्ञाते यात्राविचार इति वदता जन्मसमयाज्ञाने दैवव्यञ्जकतं जातकादतिरिक्ततं किञ्चिदपेक्षितमिति । प्रश्नोदयादायुर्दायादिशुभाशुभफलस्योक्तत्वात् प्रश्नोदयनिमित्तशकुनस्वप्नादीनां तद्व्यञ्जकत्वमुक्तम् । यदि शोमं न विन्देत्यूतीकानभिषु ( शृ० ) गुयादितिवत् । वशिष्ठसंहितायामर्थकरीयात्रा सर्वेषामुक्ता राज्ञाञ्च विजयकरी शत्रुराज्य


१. बृ० आ० ४।।५।। ६ । २. श्रीमद्भा० ११ स्क० १३ अ० ३७ श्लो० । । ३. सत्यायुष्येमरणसंभवाद यन्नोऽपि “ इति युक्त प्रतिभाति ।