पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/516

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७४
सिद्धान्तशिरोमणौ गोलाध्याये


अत्रैव न्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं
मन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्रवित्। ४७ ।

उदाहरणम्

इष्टयष्ठ्योध्र्वसंस्थेन वंशाग्रं विध्यता भुजः ।
दृष्टश्चतुष्करोऽथान्ययष्ट्या खाङ्गाहुलः सखे ॥
निविष्टेन तथा कोटिरङ्गुलं वेधयोरपि ।
आत्मवंशान्तरं ब्रूहि वंशोच्छ्रायं च वेधवित् ।

 वा० भा०-ऊर्ध्ववेधे भुजः ९६ ॥ कोटिः १ । उपविष्टवेधे भुजः ९० । कोटिः १ ।। अत्रेष्टौ दृगुच्छायौ कल्पितौ ७२ ॥ २४ । यथोक्तकरणेन लब्धं भूमानं हस्ताः २८८० । वंशौच्च्ये च हस्ताः ३३ ॥

 अत्रोपपतिरव्यक्रकल्पनया । तत्रात्मवंशान्तरभूः या १ । यट्यूट्र्ववेधभुजेन ९६ अनेनेयं कोटिर्लभ्यते तदा यावतावता किमिति । फल पूर्ववद्दृगुच्छायेण युतं जातं वंशमानम् या 守%8マ η κ και ξ ο -s ९६ । एवमुपविष्टवेधेन च वंशमानम् । या १ रू था। एती समाविति समच्छे ܀ K,o दीकृत्य छेदगमे शोधनार्थ न्यासः। * * * ****** । समीकरणेन लब्ध भमाना या ९६ रू २०७३६० ङ्गुलानि ६९.१२० । वंशयोरत्रोत्थापितयोरुभयत्रापि वंशमानं सममेवाङ्गुलानि ७९२ ॥ ततश्चैवं क्रियोपपद्यत इत्यर्थः ।। ४४३-४७ ॥

 वा० वा०-अथ केवलाग्रवेधेनाह-अग्रं विद्ध्वोर्द्धवस्थ इति। अत्र भूमानप्रमाणं यावत् तावदेकं प्रकल्प्यानुपातेन वंशः साध्यः । लम्बान्तरभूभुजे लम्बोच्छ्रायान्तरतुल्या कोटिलभ्यते तदा यावतावन्मितभूम्या किमिति निजनिजभुजभक्तकोटिप्रमाणगुणयावत्तावन्मितं वंशोध्र्वखण्डं जातम् । इदं स्वस्वदृष्टद्युच्छ्राययुतं सम्पूर्णवंशತೌ पक्षसाम्यं कृत्वैकवर्णसमीकरणेन निजभुजभक्त कोटी तदन्तरहतो दृगौच्य २लष: ।

 भूमानमिति शोभनमुक्तम्। केवलाग्रवेधेनात्मवंशान्तरज्ञानं वंशौच्यज्ञानं च महोत्कर्षाधायकमित्युक्तिविशेषेणाह—ऊध्वंस्थस्येति । अत्रोदाहरणमाह-इष्ट यष्टयेति ॥ ४५-४७ ।।

अथ जलान्तर्वेधमाह--

एवं तोयेऽप्यौच्च्यं तत्र दृगौच्च्योनितं भवति ।
किंवा यष्या कोटी दृष्युच्छायौ जलान्तरे बाहू। ४८ ।