पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/434

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९२
क्क्सिद्धान्तशिरोमणौ गोलाध्याये

इदानीं मन्दकर्मणि कर्णः कि न कृत इत्याशङ्कयोत्तरमाह
स्वल्पान्तरत्वान्मृदुकर्मणीह कर्ण कृतो नेत वदन्ति केचित्।
त्रिज्योद्धृतः कर्णगुणः कृतेऽपि कर्णे स्फुटः स्यात् परिधिर्यतोऽत्र ॥३६॥
तेनाद्यतुल्यं फलमेति तस्मात् कर्णः कृतो नेति च केचिदूचुः ।
नाशङ्कनीयं न चले किमित्थ यतो विचित्रा फलवासनात्र ॥३७॥

      वा० भा०-इह कर्णन यत् फलमानीयते तदेव समीचीनम्। यन्मन्दकर्मणि कणों न कृतस्तत् स्वल्पान्तरत्वात् । मन्दफलानि हि स्वल्पानि भवन्ति । तदन्तरं चातिस्वल्पमिति केषा चित् पक्षः ॥ ब्रह्मगुप्सोऽत्र कारणमाह ॥ त्रिज्याभक्तः परिधिः कर्णगुण इत्यादि' । मन्दकर्मणि मन्दकर्णतुल्येन व्यासार्धेन यद्वृत्तमुत्पद्यते तत् कक्षामण्डलम् । तेन ग्रहो गच्छति । यो मन्द परिधिः पाठपठितः स त्रिज्यापरिणतः ॥ अतोऽसौ कर्णव्यासार्धे परिणाम्यते । ततोऽनुपातः । यदि त्रिज्यावृत्तेऽयं परिधिस्तदा कणंवृत्ते क इति । अत्र परिधेः कर्णो गुणस्त्रिज्या हरः । एवं स्फुटपरिधिस्तेन दोज्य गुण्या भांशे: ३६० भाज्या । ततस्त्रिज्यया गुण्या कणेंन भाज्या । एवं सति त्रिज्यातुल्ययोः कर्णतुल्ययोश्च गुणहरयोस्तुल्यत्वान्नाशे कृते पूर्वफलतुल्यमेव फलमागच्छ तीति ब्रह्मगुसमतम्। अथ यद्यव परिधे: कर्णन स्फुटत्वं तहिं कि शीघ्रकर्मणि न कृतमित्या शङ्कय चतुर्वेद आह। ब्रह्मगुप्पेनान्येषां प्रतारणपरमिदमुक्तमिति। तदसत्। चले कर्म णीत्थं कि न कृतमिति नाशङ्कनीयम् । यतः फलवासना विचित्रा । शुक्रस्यान्यथा परिधेः स्फुटत्वं भौमस्यान्यथा तथा कि न बुधादीनामिति नाशङ्कच्यम् ॥ अतो ब्रह्मोक्तिरत्र सुन्दरी। ३६-३७ ।

इदानी नतकर्मवासनामाह-
प्राक पश्चात् प्रतिमण्डलस्थखचरं द्रष्टा कुमध्यस्थितः
कक्षायां खलु यत्र पश्यति नतं नो तत्र भूपृष्ठगः ।
मध्याह्ने तु कुमध्यपृष्ठगनरौ तुल्यं यतः पश्यत
स्तेनोक्ततं नतकर्म लम्बनविधौ या युक्तिरत्रापि सा ॥३८॥
वा० भा०-स्पष्टम् ॥ ३८ ॥


१. अत्र ब्रह्मगुप्सः--

  त्रिज्याभक्तः परिधिः कर्णगुणो बाहुकोटिगुणकाराः ।

  असकृन्मान्दे तत्फलमाद्यसमं नात्र कणोंऽस्मात् ॥

अपि च श्रीपतिः---

  त्रिज्यागुणः श्रुतिहृतः परिधिर्यतो दोःकोट्योर्गुणो मृदुफलानयनेऽसकृत् स्यात् ।

  स्यान्मन्दमाद्यसममेव फलं ततश्च कर्णः कृतो न मृदुकर्मणि तन्त्रकारैः ॥

       सि० शे० १५ अ० ४५ श्लो० ।।