पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/487

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४५
यन्त्रध्याय:

 सुलभाख्यमस्यैव नामेति रामेणोत्तम् । तत्रैवं यन्त्रनिर्माणम्—मृदा धातुना दारुणा वा कोष्टकागारं श्लक्ष्ण वर्तल कुर्यात्। तत्र यन्त्रानुमानेनाद्धङ्गलादिपाल्यर्थ स्थलं समन्ततस्त्यक्त्वा मध्ये समवेधं वृत्तं खननेन सम्पादितमिव तथा `रचनीयं यथा पाल्यन्तर्दत्तान्यक्षपत्राणि भपत्रेर्णकेन युतानि पालितुल्यान्येव भवन्ति । कोष्टकागारे यावान् वेधस्तावानेव भपत्रयुताक्षपत्रचये पिण्डः कार्य इत्यर्थ: । एकस्मिन् भपत्रे यावान् पिण्डस्तावद्विगुणितस्थौल्यं भपत्रं कार्यमिति विशेषः । ततः कोष्टकागारे पालौ तदन्तश्च दक्षिणोत्तरपूर्वापररेखे कायें । भपत्रेऽक्षपत्रेषु च दक्षिणोत्तरपूर्वापररेखे च कार्ये । सर्वेषु दक्षिणदिगङ्क उच्चस्थानं सौम्यदिगङ्को नीचस्थानमिति कल्पनीयम् । दक्षिणदिगङ्कोपरि तदङ्कात् पूर्वपश्चिमतो नातिदूरे प्रदेशे च किञ्चित्त्रिकोणाकारोद्यत् किरीट योज्यम्। किरीटस्थयाम्यदिगन्ते सुषिर कार्यम्। तत्र वृश्चिककण्टकबद्धकाग्रद्वया मुद्रिका तदग्रे च वृत्तमुद्रिका तस्यां चाधारसूत्र क्षेप्यम्। किरीटसुषिरे कीलस्तथा निवेश्यो यथेद मुद्रिकादिदृढं स्याद्यन्त्रधारणार्थम्। तेन सूत्रण यन्त्र धृत्वा किरीट-


चक्राख्यं यन्त्रमिदं दलं धनुर्यन्त्रमाहुः ।
ज्याकामुकमिच्छिद्रप्रविष्टदिनकरकर धार्य ।
मध्यस्थलम्बमुक्ताः कोटेरारभ्य नाडिका द्युगताः ।
उदिताश्च दिनकरiशादारम्य भवन्ति गृहभागा: ।। २३ ॥

             गी० ८ अ० २०-२३ श्लो० ।

 अपि च ब्राह्मस्फुटसिद्धान्ते--

परिधौ मगणाशाङ्क मीनान्तं चक्रतो विद्धवा ।
चक्रकयन्त्रं मध्याल्लम्बोऽत्र फलं धनुस्तुल्यम् ॥

             २२ अ० १५ २लोo ।

 अन्यच्च सिद्धान्तशेखरे——

कृत्वासुवृत्तं फलक हि षष्टया चक्रांशर्केश्चाडूितमत्र मध्ये ।
लम्बस्तदग्रात् सुषिरेण यद्वत् केन्द्रः करश्मिः पततीति दध्यात् ।। १२ ॥
लम्बेन मुक्ता रविभागतोंऽशास्तत्रोदितास्ते घटिकास्तु याताः ।
चक्राख्यमेतद्दलमस्य चापं ज्यामध्यरन्ध्रस्थितलम्बमेतत् ।। १३ ।।

             १९ अ० १२-१३ शश्लो० ।।

 अत्र मुनीश्वरोक्तिः सिद्धान्तसार्वभौमे-

चक्रं कार्यं धातुजं काष्ठजं वा स्निग्धं तुल्खाङ्गरामोन्मितांशाः
अङ्क्यास्तस्मिन् पारिधिस्थानके स्वेऽभीष्टस्थाने शृङ्खलाधारणार्थम् ।। २ ।।
योज्या व्यासार्धप्रमाणोऽक्ष संज्ञः कीलः केन्द्राद्बाह्यगः स्याद्यथात्र ।
मध्ये रोप्यस्तद्वदत्र त्रिमान्ते भूमिः कल्प्या शृङ्खलाधारतश्च ।। ३ ।।
उभयत्र तथा धृतिप्रदेशाद्रसभान्तेऽत्र च खस्य मध्यचिन्हम् ।
करणीयमथाऽस्य नेमिसंस्थ रविबिम्ब विधूते यथा तथाऽस्मिन्॥ ४ ।।