पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/574

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'ኣቑቕ सिद्धान्तशिरोमणौ गोलाध्याये अस्माद् रूपगुणत्रिज्यासमोऽभीष्टघ्नगुण्यः शोध्य इति त्रिज्योनितमित्युक्तम् । ततश्चतुर्भतमष्टादशांशजीवा स्यादिति । अत्र सूक्ष्मरीत्या तन्मानप्रकारज्ञानं तु यावत्तावदेकं अष्टादशांशज्यामानं प्रकल्प्य एकवर्णमध्यमाहरणबीजयुक्त्या ज्ञेयम् । अथेष्टभुजांशानां क्रमोत्क्रमज्या ज्ञाने तदर्धाशकंजीवाज़ानमाह-क्रमोत्क्रमज्येति। केवलोत्क्रमज्याज्ञानेऽप्याह-त्रिज्योत्क्रमज्यानिहतेरिति । भाष्येऽत्रापि वासना सम्यगुप्ता। प्रकारान्तरेणाप्युच्यते । कोटिज्योना त्रिज्या भुजोत्क्रमज्या भवति । तस्या वगऽयं खण्डत्रयात्मकः को व १, को त्रि० घा० २, त्रि व १ अत्र दोज्य वगॉय खण्डद्वयात्मकः । को व १ त्रि व १ यथास्थानं योजितो जातोऽद्धशिकसम्पूर्णजीवावर्ग: को० त्रि० घा २ त्रिव २ अस्य मूलदल ग्राह्ममित्ययमेव चतुर्भत: को० त्रि० घा ३ त्रिव १ कोटिज्यात्रिज्याघातेनोनस्त्रिज्यावगर्गे द्विभक्त इति जातम् । त्रिज्यावर्गो नाम त्रिज्यागुणिता त्रिज्या । तत्र त्रिज्यागुणिता कोटिज्या शोध्या। केवलयोरन्तरे गुणगुणिते गुणगुणितयोर्वान्तरे फलाविशेषात्कोटिज्योनत्रिज्यारूपा भुजोत्क्रमज्या त्रिज्यागुणा जातस्त्रिज्योत्क्रमज्या घातस्तस्य दलमद्धशज्येति शोभनमुक्तम् । एवं सर्वत्र वासनाभिरनेकाभिः शिष्याणां कौतूहलमुत्पादयन्त्यस्मद्विधाः । एवं पूर्वप्रणीतजीवासाधनमुक्त्वाऽधुना स्वरचितं विशिष्टिजीवानयनं विवक्षुस्तावद्भुजोनयुक्तत्रिभखण्डयोर्जीवाज्ञानमाह-त्रिज्याभुजज्याहतिहीनयुक्त इति । अत्रोपपत्तिः-भुजोनं त्रिभं नाम कोटिर्भवति सा कोटिरेव भुजः कल्प्यः । ततः प्राग्वत् त्रिज्योत्क्रमज्या निष्हतेर्दलस्य मूलमित्यनेन कोटयंशाद्धशिज्जिनी साधिता । तद्यथा--तत्रेदं क्षेत्रम् । कोटिक्रमज्या भुजः कोटद्युत्क्रमज्याकोटिस्तद्वर्गयोगपदं कर्णस्तत्र कोटद्युत्क्रमज्या नाम भुजक्रमज्योना त्रिज्या । सा त्रिज्यया गुण्या तदद्धशिकशिञ्जिन्यर्थं तत्र गुणने खण्डद्वयं जातम् । एकं त्रिज्याभुजज्याघात ऋणगतः । द्वितीय त्रिज्यावर्ग एव । तयोयोंगे क्रियमाणे त्रिज्याभुजज्याहतिहीना त्रिज्याकृतिभुजोनत्रिभखण्डसम्पूर्णज्यावर्ग: स्यादतस्तद्दलपदं भुजोनत्रिभखण्डाद्धज्या स्यादित्युपपन्नम् । एवं भुजयुक्तत्रिभज्या भुजः भुजज्यायोगात्मकोत्क्रमज्याकोटिः ‘बाणेन्दुनाड्यूननतक्रमज्या त्रिज्यान्विता सैव नतोत्क्रमज्या' इत्यनेन न्यायेन । । द्विगुणभुजयुक्तत्रिभदलज्याकर्णः । अत्रापि भुजज्यायुक्तत्रिभज्यात्मकोत्क्रमज्या ‘त्रिज्योत्क्रमज्यानिहतेरित्यनेन' न्यायेन त्रिज्यागुणा जातं खण्डद्वयम् । एकं त्रिज्याभुजज्याघातो धनगतः । द्वितीयं त्रिज्यावर्गः । अत उक्तं त्रिज्याभुजज्याहतिहीनयुक्ते त्रिज्याकृतिर्दलमूल भुजोनयुक्तत्रिभखण्डज्येति । । इष्टभुजयोर्वियोगदलजीवाज्ञानमप्याह-यद्दोज्र्ययोरन्तरमिति।