पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/465

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२३
ग्रहणवासना

कक्षयोरन्तरं यत् स्याद्वत्रिभे सर्वतोऽपि तत् ।
याम्योत्तरं नतिः सात्र दृक्क्षेपात् साध्यते ततः ॥ २० ।।

 वा० भा०-इदमेव छेद्यक याम्योत्तरायां भित्ती पूर्वपाश्वें लिखित्वा नत्युपपत्तिर्दर्शनीया । ये तत्र कक्षामण्डले ते दृक्क्षेपमण्डले । दर्शान्ते त्रिभोनलग्नस्य या दृग्ज्या स दृक्क्षेपः । द्वयोरपि तावान् । ब्रह्मगुप्समते तु तच्चापांशा वित्रिभलग्नशरसंस्कृताश्चन्द्रदृक्क्षेपचापांशाः स्युः । तयोर्वृत्तयोः खार्धात् स्वस्वदृक्क्षेपचापांशैर्नतौ बिन्दू कार्यौ । तौ च वित्रिभसंज्ञौ । ततः प्राग्वद्भूमध्याद् भूपृष्ठाच्च सूत्रे प्रसार्यं लम्बनलिसिका ज्ञेयास्ता नतिलिसिकाः । नतिर्नाम चन्द्रार्ककक्षयोयम्योत्तरमन्तरम् । तद्वित्रिभलग्नस्थाने यावत् सर्वतोऽपि तावदेव भवति । अतो दृक्क्षेपात् साधिता नतिः ॥ १६३-२० ।
 वा० वा०--नतिलिताज्ञानार्थमाह- अथेति। ये कक्षामण्डले तेऽत्रेति । दृक्क्षेपमण्डलं नाम त्रिभोनलग्नट्टड्मण्डलम् । ब्रह्मगुसेन त्रिभोनलग्नवशेन लम्बनावनती साधिते तेन त्रिभोनलग्नट्टग्ज्याया स टुक्क्षेपो द्वयोरपीत्युक्तम् । तच्चापाशैरिति । कुतो दृक्क्षेपान्नतिसाधनं कृतमित्यत आह--कक्षयोरिति ॥ १७-२० ।।
 इदानी स्फुटलम्बनार्थमाह--

यत्र तत्र नतादकदधश्चन्द्रावलम्बनम् ।
तद्दृग्वृत्तेऽन्तरं चन्द्रभान्वोः पूर्वापरं तु तत् ॥ २१ ।।
पूर्वापरं च याम्योदग्जातं तेनान्तरद्वयम् ।
अत्रापमण्डलं प्राची तत्तिर्यग्दक्षिणोत्तरा ।। २२ ।।
यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम् ।
यद्याम्योत्तरभावेन नतिसंज्ञं तदुच्यते ।। २३ ।।
नतिलिप्ता भुजः कर्णो दृग्लम्बनकलास्तयोः ।
कृत्यन्तरपदं कोटिः स्फुटलम्बनलिप्तिकाः ॥ २४ ।।
परलम्बनलिप्ताः६घ्नी त्रिज्याप्ता रविदृग्ज्यका ।
दृग्लम्बनकलास्ता स्युरेवं दृक्क्षेपतो नतिः ॥ २५ ।।
गल्यन्तरस्य तिथ्यंशः परलम्बनलिप्तिकाःॐ६ ।।
गतियोजन'ं'तिथ्यंशः कुदलस्यु: यतो मितिः ॥ २६ ।।
स्युर्लम्बनकला नाडयो गत्यन्तरलबोद्धुताः ।
प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽवलम्बितः ॥ २७ ।।