पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/420

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७८
सिद्धान्तशिरोमणौ गोलाध्याये

सौरान्मासादैन्दवः स्याल्लघीयान् यस्मात् तस्मात् संख्यया तेऽधिका स्युः ।
चान्द्राः कल्पे सौरचान्द्रान्तरे ये मासास्तज्ज्ञैस्तेऽधिमासाः प्रदिष्टाः' ॥११॥

 वा० भा०-अत्र द्वितीयश्लोकप्तावत् प्रथम व्याख्यायते । सौरान्मासावैन्दवो मासो यती लघुरतः कारणात् कल्पे सौरमाससंख्यायाश्चान्द्रमाससंख्याधिका भवति । यथा धान्य- राशिमानेऽटसेतिकाहारमितेः षट्सेतिकाहारमितिरधिका भवतीति बालैरपि बुध्यते । यावन्त- श्चान्द्रमासाः कल्पेऽधिका भवन्ति तत्संख्याधिमाससंख्या तज्ज्ञैः कल्पिता । तत्र कियद्भिः सौरैरे- कोऽधिमासो भवतीति युक्तिरुच्यते । चान्द्रोनसौरेण हृतात् तु चान्द्रादिति । सौरमासकु- दिनेभ्यश्चन्द्रमासकुदिनेषु शोधितेषु शेषं दिनस्थाने पूर्णमधश्चतुष्पञ्चाशद्घटिकाः ससविश तिःपलानि सावयवानि ० ॥ ५४ ।। २७ ॥ ३१ ।। ५२ ॥ २० । एकस्मिन् सौरमास इदं सौरचान्द्रान्तरं कुदिनात्मकम् । युगस्यादेरुपर्येकस्मिन् वशन्तेि प्रास एकश्चान्द्रमासः पूर्ण स्तदनन्तरं चतुष्पञ्चाशद्घटिकाभिः सावयवाभिर्मध्यमार्कस्य वृषभसंक्रान्तिस्तत्र रविमासः पूर्णस्ततोऽन्यस्मिन् दशन्तेि प्राप्सेऽन्यश्चान्द्रमासान्तः । ततो दशन्तिादुपरि द्विगुणाभिस्ता- भिरेव घटिभिमिथुनसंक्रान्तिः । एवं त्रिगुणचतुर्गुणादिभिः कर्कटादिसंक्रान्तयो भवन्ति । एवं संक्रान्तिरग्रतोऽग्रतो याति । पुनर्दशन्तिं प्राप्नोति । तदा गतचान्द्रमासेभ्यः सौरा एकोना भवति । यदा संक्रान्तिर्दशन्तिमतिक्रम्याग्रतो याति तदानुपातेन यावन्तः सौरा भवन्त्रि तावद्भिरेकोऽधिमासः । तत्रानुपातः । यद्यनेन सौरचान्द्रान्तरेण कुद्विनात्मकेन ^ ॥ ५४ ! २७ ।। ३१ ।। ५२ ॥ ३० एक सौरो मासो भबति तदा चान्द्रमासान्तःपातिभिः कुद्विनैः २& ॥ ३१ ।। ५० कियन्त इति ॥ फलं सूर्यमासाः ३२ । १५ ।। ३१ ॥ २८ । । ४७ । अथच युगाधिमासैर्युगसौरमासा लभ्यन्ते तदैकेन किमिति । फलमेतात्वन्त एव सौरमासा लभ्यन्ते । एतावद्धिः सौरमासैरेकश्चान्द्रमासोऽधिको भवति । अत एबाधिमासस्य चान्द्रत्वम् । कल्पेऽपि कल्प्या अनुपाततोऽत इति सुगमम् ॥ १०-११ ॥

 इदानीमवमोपपत्तिमाह--

शशाङ्कमासोनितसावनेन ० ।। २८ || १०
त्रिंशद्धृता लब्धदिनैस्तु चान्द्वैः ।
रुद्रांशकोनाब्धिरसैः ६३ || ९४ ।। ३३ क्षयाहः
स्यात् सावनोऽतश्च युगेऽनुपातात् ॥ १२ ।।

वा० भा -युगे चान्द्राणां सावनानां च दिनानां यदन्तरं तान्यवमानि। अत एकस्मिन् मासे चान्द्वसावनान्तरं कुदिनात्मकं गृहीतम् । तत्र दिवसाः पूर्णमष्टाविशतिर्घटिका दश पानीयपलानि च ० ॥ २८ ।। १० । इदमेकस्मिन् चान्द्रमासे त्रिशक्तिथ्यात्मके कुदिनात्मक-


१. अत्र श्रीधति:-

'सौरान्मासादैन्दवः स्याल्लघीयान् यस्मात्तेनोन्मीयमानास्तु सौराः ।
यान्त्याधिक्यं तेषु ये जातिरिक्तास्तज्ज्ञैस्तस्मात्तेऽधिमासाः प्रदिष्ठः' ।

सि० रो० १५ अ० ६५ लो० ।