पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/529

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८७
प्रशन्नध्यायः


 गप्एवं कल्पचान्द्र: कल्पावमदिनानि लभ्यन्ते तदा यावत् तावता किमिति लब्धं गतावमदिनानि शेषमवमशेषं स्यात् ।

 अत्र प्रत्येक लब्धशेषाणामज्ञातत्वेन यदि कालकादिवणस्तन्मानानि कल्प्यन्ते तदा क्रिया न निर्वहतीति भाष्यकारेणात्रान्यथा यतितम् ।

'एको हरश्चेद्गुणकी विभिन्नौ तदा गुर्णक्यं परिकल्प्य भाज्यम्।
अग्रैक्यमग्रं कृत उक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसौ ।

 इत्यनेन कल्पाधिमासावमयोगादधिक तदधिक तदा स्याद्यदाधिमासावमशेषयोगः कल्पचान्द्राधिकस्तेनोक्त लब्धैक्यप्रमाण कालक इति । अस्मिन् लब्धियोगप्रमाणे कालके हरगुणिते ।

 का १६०२९९९०००००० गुणगुणितभाज्यादस्माद् या १६६७५८५०००० व दपनीते जात शेषैक्यम् | AT Ri'&\9'&lro o oo FT & toik.kko o oo o o gi लब्धैक्येन कालकेन युतं जातं चतुर्णामैक्यं धनर्णयोरन्तरमेव योग इत्यनेन । या १६६७५८५०००० का १६०२९९८०९९९९९९, इयं पुनरुद्दिष्टयुतितुल्येति पक्षयो: शोधनार्थ ।

सोऽयम्। या १६६७५८५०००० का १६०२९९८९९९९ रुयु० रूयु ।
क्षेपं२ विशुद्धि परिकल्प्य रूपं पृथक्तयोर्ये गुणकारलब्धी ।
अभीप्सितक्षेपविशुद्धनिघ्ने स्वहारतष्टे भवतस्तयोस्ते ।

  इति सशेषाधिमासावमयोगस्थाने रूपं क्षेपं कृत्वा 'आद्ये वर्ण शोधयेदन्यपक्षादित्यनेन' शोधिते लब्धा यावत्तावदुन्मितिरेकैवे । “अन्त्यौन्मितौ कुट्टविधेगुणाप्ती ते. भाज्यतद्भाजकवर्णमाने' इत्यनेन कुट्टकार्थ न्यासः । का १६०२९९८९९९९९९, रू० १ ॥

मिथो भजेत्तौ दृढ़भाज्यहारौ यावद् विभाज्ये भवतीह रूपम्।

 इत्यनेन जाते गुणाप्ती या १६६७५८५०००० अत्र लब्धिर्यावत्तावन्मानमिति कृताष्टाष्टिगोब्ध्यब्धिशैलामरक्र्तुद्विपतुल्या लब्धिरेव गृहीता । इयमुद्दिष्टयुतिगुणा स्वहारतष्टा कार्या । तत्र लब्धेहरो भाज्याङ्कतुल्य एव । *ऊध्वर्गे विभाज्येन दृढेन तष्टः फलम्, इत्युक्तैः । भाजकतुल्ये गुणोपचयापचये लब्धेभाँज्योपचयापचयस्य युक्तत्वात् । अत उच्वं 'व्येकचन्द्राहभक्त गतेन्दुद्युराशिरिति' ।

यदि रूपमिते क्षेपे लब्धिरियं तदेष्टक्षेपे केति त्रैराशिक सुगमम्।

 अत्र येन केनाप्युपायेन पक्षौ समौ कार्यों । यत्राव्यतरूपे पक्षयोर्भवतस्तत्रैकवणेंनाव्यत्तराशेव्र्यंत मानं साध्यम् । समयोः समशुद्धौ समक्षेपे समतैव स्यादिति प्रथमपक्षाव्यक्ततुल्यमव्यक्तं पक्षयोः शोधितम् । तत्र तुल्ययोः शोध्यशोधकयोर्नाशे प्रथमपक्षे वर्णाभाव एव ।


 १. लीला० कुट्ट० १३ श्लो० ।  २. बी० कु० ६ श्लो० ।  ३. ली० कु० ३ श्लो० ॥  ४. ली० कु० ४ श्लो० ।