पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/416

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७४
 सिद्धान्तशिरोमणौ गोलाध्याये


स्य तीक्ष्णविषाणरूपतेति वदता चन्द्रस्यैव जलगोलकत्वं स्वीकृतम् । भाष्येऽपि अत्रिनेत्रोदबिन्दुरिन्दुः” इति पुराणप्रामाण्याज्जलमयत्वं स्वीकृतमेव । अन्येषा तेजोमयमण्डलत्वे न कापि क्षतिरस्ताति “जलमयजल जस्य इत्येकवचनेन सूचितम् ।

अद्भुतसागरकारेण
'तेजसां गोलकः सूर्यो ग्रहक्षण्यम्बुगोलकाः ।
प्रभावन्तो हि दीप्यन्ते सूर्यरश्मिप्रदीपिताः । ।।

 इति सूर्यसिद्धान्तेऽभिहितमित्युक्तं । तत्सूर्यंसिद्धान्तपुस्तकानवेक्षणात् प्रमादाद् वा उत्तम् । न ह्ययं श्लोकः कस्मिन्नपि सूर्यसिद्धान्तपुस्तकेऽस्ति । यथा

 गतोऽब्ध्यद्रिनन्दैमिते शाककाले तिथीशभविष्यति' अयं श्लोक: केनचित्कालनिर्णयकारेण प्रमादात् सूर्यसिद्धान्तोक्त इत्युक्तम् । तथा प्रमादात्परविश्वासात्तेनोक्तम् । सूर्यसिद्धान्तेऽपि 2'दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम्' इत्यादिना चन्द्रव्यतिरितानां तेजो गोलकत्वमपि वक्कुं शक्यते ग्रहनक्षत्राणां बिम्बकलाभ्यो योजनान्यवगन्तव्यानि । ईदृशनक्षत्रकक्षाखचरैः समेतः प्रवहोऽस्ति ॥१-३॥

इदानी ग्रहाणा पूर्वगतिमनुपलक्षितामपि दृष्टान्तेन दृढीकुर्वन्नाह
यान्तो भचक्रे लघुपूर्वगत्या खेटास्तु। तस्यापरशीघ्रगन्या ।
कुलालचक्र भ्रमिवामगत्या यान्तो न कीटा इव भान्ति यान्त:3 । ४ ।।
इदानीं मध्यगतिवासनां विवक्षुरादौ तावद्धदिनपूर्वक रवे: स्फुटसावनदिनमाह-- ।
समं भसूर्यावुदितौ किलाक्ष्यां षष्टया घटीनामुदितं पुनर्भम् ।
 रविस्ततः स्वोदयभुक्तिघातात् खाभ्राष्टभू १८०० लब्धसमासुभिश्च ॥९॥
समागतासुसंयुता रवेस्तु षटिनाडिकाः ।
स्फुटं द्युरात्रमुद्गमाद्द्युभुक्तितश्च तच्चलम् ।। ६ । ।
षष्टया घटीनां भदिनं सदाक्ष्य तद्भुक्तितुल्यासुयुतं खराशोः ।
स्यान्मध्यमं सावनमेवमब्दे तत्संख्यका भभ्रमती निरेका* । ७ ।।

 वा० भा०-यदा किमपि नक्षत्र सूर्यश्च किल समकालमुदितः । नहाकदियवेलायां


१. सि० तत्व० बिम्बा० ३ श्लो० ।

२. सू० सि० उदया० १ श्लो० ।

३. अत्र श्रीपति: - ’ज्योतिश्चक्रतं प्रवहमरुता भ्राम्यते प्रत्यगेतत्, तत्स्थाः शश्वद्गगनगतयो भान्ति यान्तस्तथैव' ॥    सि० शे० १५ अ० ५३ श्लो० ।।

४. समकाल विनिकष्क्रान्तौ समकाल समागतो । - तयोर्दिनविपर्यासोऽचिन्त्या माया हि सा हरेः ।।