पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/561

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रशन्नध्याय; “ኣ8ቊ वंशस्य मूलं प्रविलोक्य चाग्रं तत्स्वान्तरं तस्य समुच्छ्रयं च । । यो वेत्ति यष्टयैव करस्थयासौ धीयन्त्रवेदी वद किं न वेत्ति ॥ ९० ।। वा० वा०-अथ प्रागुदितानपि यन्त्राध्यायप्रश्नाननुवदति-वंशस्य मूल मित्यादिना ॥ ५० ।। SR可:ーー यो विज्ञाय नत कालमिटच्छायापलप्रभे । क्रान्तिज्यां वति त मन्ये पटु गणितगोलयोः । अस्य भङ्गः-- नतासुकोटीगुणसूर्यंघातातू त्रिज्यासवगोंऽक्षभया स्वनिघ्न्या । युतो हरोऽभीटहृतिद्विभूमिवधात् त्रिभज्याविहृतात् फलस्य । वर्गेण हीनाच्च हरात् पदेन नतासुकोटीगुणसङ्गणेन । पलप्रभाघ्नीटहतियुंतोना सूर्याहता हारहुतापमज्या ॥ द्विधोदगेवात्र विलोमशुद्धौ सात्वन्तरोत्थानुदगेव वेद्या । फलस्य वर्गो हरतोऽधिकश्चेत् तदा खिलोद्दिष्टमथो स वर्गः ॥ हरेण तुल्यो यदि वा नतं स्यात् पञ्चेन्दुनाडीप्रमितं तदा स्यात् । हरोद्धृताभीष्टहुतिः पलाभार्कघातनिघ्न्येकविधोदगेव ॥ 平s可:ー समुन्नतस्य कालस्य मानमिष्ट प्रभां तथा । सूर्यमालोक्य गोलज्ञ पलभां ब्रह सत्वरम् । श्रीम० देवोक्तोऽस्य भङ्गः— अत्रोन्नतासूत्क्रममौविकाध्न्याः क्रान्तिज्यकायास्त्रिगुणोद्धृतायाः ॥ वर्गण युक्तोन्नतकालजीवाकृतिहँरः स्यादथ शङ्कनिघ्नी । त्रिज्या द्युजीवागुणितोन्नतज्या तद्वर्गयोरन्तरतो हरासम्। आद्यः परः क्रान्तिगुणोन्नतासुव्यस्तज्यकाशङ्कवधाद्धरासम् । स्वघ्नात् परादाद्ययुतात् पदं यत् पराढयहीनँखलु गोलयोस्तत् । अक्षज्यका स्यादथ सौम्यगोले द्युज्योन्नतज्याभिहतिर्यदाल्पा ॥ शङ्कस्त्रिभज्यागुणितात् तदोनात् परस्य वर्गात् प्रथमेन मूलम् । तेनोनयुक्तस्तु परो द्विधा स्यादक्षज्यकेयं सुधियावगम्या । 牙夺可一 नतांशमानं च नतासुमानं दिवाकरस्यापमभागमानम् । ज्ञात्वा वदेद्यः पलभागमानं किमत्र गण्यं सुधियोऽस्य मानम् । अस्य मङ्गः नर्ताशजीवागुणिता द्युजीवा त्रिज्योद्घृता तत्त्रिभजीवयोर्यत् । वर्गान्तरं तद्धरसंज्ञकं स्यादथो त्रिमज्यागुणितो नरो यः । सूत्रं द्युञ्जीवागुणितं यदेतद्वर्गान्तरं हारहृदाद्यसंज्ञम् । शङ्कत्रिभज्यापममौविकाणां घाताद्वरासं परसंज्ञक स्यात्।