महाभारतम्-03-आरण्यकपर्व-151
← आरण्यकपर्व-150 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-151 वेदव्यासः |
आरण्यकपर्व-152 → |
भीमेन जलधिलङ्घनकलिकपृथुरूपप्रदर्शनं प्रार्थितेन हनुमता तंप्रति एतत्कालिकैस्तात्कालिकरूपस्य दुर्निरीक्षताकथनपूर्वकं कृतादियुगधऱ्मप्रतिपादनम् ।। 1 ।।
वैशंपायन उवाच। | 3-151-1x |
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्। प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ।। | 3-151-1a 3-151-1b |
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्। मत्तो धन्यतरो नास्ति यदार्यं दृष्टवानहम् ।। | 3-151-2a 3-151-2b |
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्। एतत्तु कृतमिच्छामि त्वयाऽऽर्येण प्रियं मम ।। | 3-151-3a 3-151-3b |
यत्त्वेतदासीत्प्लवतः सागरं मकरालयम्। रूपमप्रतिमं वीर तदिच्छामि नीरीक्षितुम् ।। | 3-151-4a 3-151-4b |
एवं तुष्टो मभिष्यामि श्रद्धास्यामि च ते वचः। एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ।। | 3-151-5a 3-151-5b |
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्। कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम्। `ततोऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम' ।। | 3-151-6a 3-151-6b 3-151-6c |
अन्यः कृतयुगे कालश्रेतायां द्वापरे परः। अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ।। | 3-151-7a 3-151-7b |
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः। कालं समनुवर्तन्ते यथा भावा युगेयुगे ।। | 3-151-8a 3-151-8b |
`कालंकालं समासाद्य नराणां नरपुङ्गव'। बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ।। | 3-151-9a 3-151-9b |
तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह। युगं समनुवर्तामि कालो हि दुरतिक्रमः ।। | 3-151-10a 3-151-10b |
भीम उवाच। | 3-151-11x |
युगसङ्ख्यां समाचक्ष्व आचारं च युगेयुगे। धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ ।। | 3-151-11a 3-151-11b |
हनूमानुवाच। | 3-151-2x |
कृतं नाम युगं श्रेष्ठं यत्रधर्मः सनातनः। कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ।। | 3-151-12a 3-151-12b |
न तत्र धर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः। ततः कृतयुगं नाम कालेन गुणतां गतम् ।। | 3-151-13a 3-151-13b |
देवदानवगन्धर्वयक्षराक्षसपन्नगाः। नासन्कृतयुगे तात तदा न क्रयविक्रयः ।। | 3-151-14a 3-151-14b |
न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी। अभिध्याय फलं तत्र धर्मः संन्यास एव च ।। | 3-151-15a 3-151-15b |
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः। नासूया नापि रुदितं न दर्पो नापि वैकृतम् ।। | 3-151-16a 3-151-16b |
न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम्। न भयं नापि संतापो न चेर्ष्या न च मत्सरः ।। | 3-151-17a 3-151-17b |
ततः परमकं ब्रह्म सा गतिर्योगिनां परा। आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ।। | 3-151-18a 3-151-18b |
ब्राह्मणआः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः। कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ।। | 3-151-19a 3-151-19b |
समाश्रयं समाचारं समज्ञानं च केवलम्। तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ।। | 3-151-20a 3-151-20b |
एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः। पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ।। | 3-151-21a 3-151-21b |
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना। अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ।। | 3-151-22a 3-151-22b |
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः। कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ।। | 3-151-23a 3-151-23b |
`कामः कामयमानेषु ब्राह्मणेषु तिरोहितः'। एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ।। | 3-151-24a 3-151-24b |
त्रेतामपि निबोध त्वं यस्मन्सत्रं प्रवर्तते। पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ।। | 3-151-25a 3-151-25b |
सत्यप्रवृत्ताश्च नराः क्रिया धर्मपरायणाः। ततो यज्ञाः प्रवर्तन्ते धर्माश्चविविधाः क्रियाः ।। | 3-151-26a 3-151-26b |
त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः। प्रचलन्ति न वै धर्मात्तपोदानपरायणाः। स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन् ।। | 3-151-27a 3-151-27b 3-151-27c |
द्वापरे च युगे धर्मो द्विभागो नः प्रवर्तते। विष्णुर्वै पीततां याति चतुर्धा वेद एव च ।। | 3-151-28a 3-151-28b |
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथा परे। द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ।। | 3-151-29a 3-151-29b |
एवं शास्त्रेषु भिननेषु बहुधा नीयते क्रिया। तपोदानप्रवृत्ता च राजसी भवति प्रजा ।। | 3-151-30a 3-151-30b |
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः। सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ।। | 3-151-31a 3-151-31b |
सत्यात्प्रच्यवमानानां व्याघयो बहवोऽभवन्। कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः ।। | 3-151-32a 3-151-32b |
यैरर्द्यभानाः सुभृशं तपस्तप्यन्ति मानवाः। कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ।। | 3-151-33a 3-151-33b |
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः। पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ।। | 3-151-34a 3-151-34b |
तामसं युगमासाद्य कृष्णो भवति केशवः। वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ।। | 3-151-35a 3-151-35b |
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा। उपद्रवाः प्रवर्तन्ते आधयो व्याधयस्तथा ।। | 3-151-36a 3-151-36b |
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः। धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ।। | 3-151-37a 3-151-37b |
लोके क्षीणे क्षयं यानति भावा लोकप्रवर्तकाः। युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ।। | 3-151-38a 3-151-38b |
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते। युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ।। | 3-151-39a 3-151-39b |
यच्च ते मत्परिज्ञाने कौतूहलमरिंदम। अनर्थकेषु को भावः पुरुषस्य विजानतः ।। | 3-151-40a 3-151-40b |
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ।। | 3-151-41a 3-151-41b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ।। 151 ।। |
[सम्पाद्यताम्]
3-151-3 एकं तु कृतमिच्छामीति ध. पाठः ।। 3-151-5 हरिर्वानरः ।। 3-151-9 वर्ष्म शरीरम् ।। 3-151-11 भावान् तत्त्वानि। कर्म शुभाशुभम्। वीर्यं फलोदयपर्यन्तं शक्तिः। भवाभवावुत्पत्तिविनाशौ ऐश्वर्यानैश्वर्ये वा ।। 3-151-12 कृतमेव सर्वे कृतकृत्या एवेत्यर्थः। ततएव हेतोः कृतयुगं नाम ।। 3-151-15 त्रयीधर्मस्य चित्तशुद्ध्यर्थत्वात्तस्याश्च तदानीं स्वभावसिद्धत्वान्न सामादीन्यासन्। मानवीक्रिया कृष्याद्यारम्भरूपा। किंतु अभिध्याय फलं संकल्पादेव सर्वं संपद्यत इत्यर्थः ।। 3-151-16 वैकृतं कपटम् ।। 3-151-17 विग्रहो वैरम्। तन्द्री आलस्यम्। ईर्ष्या अक्षमा। मत्सरः परोत्कर्षासहिष्णुत्वम् ।। 3-151-18 ततोऽसूयादित्यागात् परमकं परमानन्दात्मकं ब्रह्म प्राप्यत इति शेषः। गतिः प्राप्यम्। श्वेतरक्तपीतकृष्णरूपाणि क्रमेण कृतादिषु भवन्तीति कृते नारायणः शुक्ल इत्युक्तम् ।। 3-151-33 यैः व्याधिभिः कामैश्च ।। 3-151-35 तामसं तमोगुणप्रधानं कलिम् ।। 3-151-36 ईतयः अतिवृष्ट्यादयः ।। 3-151-37 व्यावर्तते नश्यति ।। 3-151-38 भावाः धर्मज्ञानादयः। प्रार्थनानि विकुर्वते। अन्यत्प्रार्थ्यतेऽन्यत् जायते। पौष्टिकमपि कर्म विधिलोपान्नाशकं भवतीति भावः ।। 3-151-39 चिरजीविनो मादृशा अपि युगानुवर्तिनः कालानुसारिणो भवन्ति ।। 3-151-40 अनर्थकेषु निष्प्रयोजनेषु। भावोऽभिनिवेशः ।। 3-151-41 स्वस्ति कल्याणम् ।।
आरण्यकपर्व-150 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-152 |