महाभारतम्-03-आरण्यकपर्व-081

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← आरण्यकपर्व-080 महाभारतम्
तृतीयपर्व
महाभारतम्-03-आरण्यकपर्व-081
वेदव्यासः
आरण्यकपर्व-082 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
  123. 123
  124. 124
  125. 125
  126. 126
  127. 127
  128. 128
  129. 129
  130. 130
  131. 131
  132. 132
  133. 133
  134. 134
  135. 135
  136. 136
  137. 137
  138. 138
  139. 139
  140. 140
  141. 141
  142. 142
  143. 143
  144. 144
  145. 145
  146. 146
  147. 147
  148. 148
  149. 149
  150. 150
  151. 151
  152. 152
  153. 153
  154. 154
  155. 155
  156. 156
  157. 157
  158. 158
  159. 159
  160. 160
  161. 161
  162. 162
  163. 163
  164. 164
  165. 165
  166. 166
  167. 167
  168. 168
  169. 169
  170. 170
  171. 171
  172. 172
  173. 173
  174. 174
  175. 175
  176. 176
  177. 177
  178. 178
  179. 179
  180. 180
  181. 181
  182. 182
  183. 183
  184. 184
  185. 185
  186. 186
  187. 187
  188. 188
  189. 189
  190. 190
  191. 191
  192. 192
  193. 193
  194. 194
  195. 195
  196. 196
  197. 197
  198. 198
  199. 199
  200. 200
  201. 201
  202. 202
  203. 203
  204. 204
  205. 205
  206. 206
  207. 207
  208. 208
  209. 209
  210. 210
  211. 211
  212. 212
  213. 213
  214. 214
  215. 215
  216. 216
  217. 217
  218. 218
  219. 219
  220. 220
  221. 221
  222. 222
  223. 223
  224. 224
  225. 225
  226. 226
  227. 227
  228. 228
  229. 229
  230. 230
  231. 231
  232. 232
  233. 233
  234. 234
  235. 235
  236. 236
  237. 237
  238. 238
  239. 239
  240. 240
  241. 241
  242. 242
  243. 243
  244. 244
  245. 245
  246. 246
  247. 247
  248. 248
  249. 249
  250. 250
  251. 251
  252. 252
  253. 253
  254. 254
  255. 255
  256. 256
  257. 257
  258. 258
  259. 259
  260. 260
  261. 261
  262. 262
  263. 263
  264. 264
  265. 265
  266. 266
  267. 267
  268. 268
  269. 269
  270. 270
  271. 271
  272. 272
  273. 273
  274. 274
  275. 275
  276. 276
  277. 277
  278. 278
  279. 279
  280. 280
  281. 281
  282. 282
  283. 283
  284. 284
  285. 285
  286. 286
  287. 287
  288. 288
  289. 289
  290. 290
  291. 291
  292. 292
  293. 293
  294. 294
  295. 295
  296. 296
  297. 297
  298. 298
  299. 299
  300. 300
  301. 301
  302. 302
  303. 303
  304. 304
  305. 305
  306. 306
  307. 307
  308. 308
  309. 309
  310. 310
  311. 311
  312. 312
  313. 313
  314. 314
  315. 315
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पुलस्त्येन भीष्मंप्रति नानातीर्थमहिमानुवर्णनम् ।। 1 ।।

पुलस्त्य उवाच।
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्।
पापेभ्योविप्रमुच्यन्ते तद्गताः सर्वजन्तवः ।। 3-81-1

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ।। 3-81-2

पांसवोऽपिकुरुक्षेत्रे वायुना समुदीरिताः।
अपिदुष्कृतकर्माणं नयन्ति परमां गतिम् ।। 3-81-3

दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ।। 3-81-4

तत्र मासं वसेद्धीरः सरस्वत्यां युधांवर।
यत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।। 3-81-5

गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते।
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ।। 3-81-6

मनसाऽप्यभिकामस्य कुरुक्षेत्रं युधांवर।
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ।। 3-81-7

गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह।
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः ।। 3-81-8

ततश्च मन्तुकं राजन्द्वारपालं महाबलम्।
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ।। 3-81-9

ततो गच्छेत धर्मज्ञ विष्णो स्थानमनुत्तमम्।
सततं नाम राजेन्द्र यत्रसन्निहितो हरिः ।। 3-81-10

तत्रस्नात्वाऽर्चयित्वा च त्रिलोकप्रभवं हरिम्।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।। 3-81-11

ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत ।। 3-81-12

पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत्।
ततः शालूकिनी गत्वा तीर्थसेवी नराधिप ।। 3-81-13

दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात्।
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् ।। 3-81-14

अग्निष्टोममवाप्नोति नागलोकं च विन्दति।
ततो गच्छेत धर्मज्ञ द्वारपालमरुन्तुकम् ।। 3-81-15

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्।
ततः पञ्चनदं गत्वा नियतो नियताशनः ।। 3-81-16

कोटितीर्थमुपस्पृश्य हयमेधफंल लभेत्।
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते ।। 3-81-17

ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्।
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितो विभुः ।। 3-81-18

तत्रस्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्।
ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत् ।। 3-81-19

स्नात्वा फलमवाप्नोति राजसूयस्य मानवः।
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ।। 3-81-20

शतशौचं समासाद्य तीर्थसेवी नराधिप।
पौण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ।। 3-81-21

ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः।
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ।। 3-81-22

तत्रैव च महाराज यक्षिणी लोकविश्रुता।
तां चाभिगम्यराजेन्द्र सर्वान्कामानवाप्नुयात् ।। 3-81-23

कुरुक्षेत्रस् तद्द्वारं विश्रुतं भरतर्षभ।
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ।। 3-81-24

संमिते पुष्कराणां च स्नात्वाऽर्च्य पितृदेवताः।
जामदग्न्येन रामेण कृतं तत्सुमहात्मना ।। 3-81-25

कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति।
ततो रामह्रदानार्च्छेत्तीर्थसेवी समाहितः ।। 3-81-26

तत्ररामेण राजेनद्‌रतरसा दीप्ततेजसा।
क्षत्रमुत्साद् वीरेण ह्रदाः पञ्च निवेशिताः ।। 3-81-27

पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम्।
पितरस्तर्पिताः सर्वे तथैव प्रपितागहाः ।। 3-81-28

ततस्ते पितरः प्रीता राममूचुर्नराधिप।
रामराम महाभाग प्रीताः स्म तव भार्गव ।। 3-81-29

अनया पितृभक्त्या च विक्रमेण च ते विभो।
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ।। 3-81-30

एवमुक्तः स राजेन्द्र राम प्रहरतांवरः।
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ।। 3-81-31

भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि।
पितृप्रसादादिच्छेयं तपःस्वाध्ययनं पुनः ।। 3-81-32

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया।
ततश्च पापान्मुच्येयं युष्माकं तेजसाऽप्यहम् ।। 3-81-33

ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः।
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ।। 3-81-34

प्रत्यूचुः परमप्रीता रामं हर्पसमन्विताः।
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः ।। 3-81-35

यच्च रोपाभिभूतेन क्षत्रमुत्सादितं त्वया।
ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः ।। 3-81-36

ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः।
ह्रदेषु तेषु यः स्नात्वा पितॄन्संतर्पयिष्यति ।। 3-81-37

पितरस्तस् वै प्रीता दास्यन्ति भुवि दुर्लभम्।
ईप्सितं च मनःकामं स्वर्गलोकं च शाश्वतम् ।। 3-81-38

एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा।
आमन्त्र्य भारग्वं प्रीत्या तत्रैवान्तर्हितास्ततः ।। 3-81-39

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः।
स्नात्वा ह्रहेषु रामस्य ब्रह्मचारी शुचिव्रतः ।। 3-81-40

राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम्।
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह ।। 3-81-41

स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके।
कायशोधनमासाद्य तीर्थं भरतसत्तम ।।
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः। 3-81-42

शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः।
शुद्धदेहश्च संयाति युभाँल्लोकाननुत्तमान् ।। 3-81-43

ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्।
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ।। 3-81-44

लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम्।
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ।। 3-81-45

श्रीतीर्थं च समासाद्य स्नात्वा नियतमानसः।
अर्चयित्वा पितॄन्देवान्विन्दते श्रियमुत्तमाम् ।। 3-81-46

कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्स्वान्दैवतान्यपि ।। 3-81-47

कपिलानां सहस्रस्य फलंविन्दति मानवः।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ।। 3-81-48

अर्चयित्वा पितॄन्देवानुपवासपरायणः।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ।। 3-81-49

गवां भगवनासाद्य तीर्थसेवी यथाक्रमम्।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ।। 3-81-50

शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ।। 3-81-51

ततो गच्छेत राजेन्द्रद्वारपालमरुन्तुकम्।
तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ।। 3-81-52

तत्रस्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्।
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः ।। 3-81-53

ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्।
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम् ।। 3-81-54

तत्रसन्निहिता नित्यं पितरो दैवतैः सह।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।। 3-81-55

अश्वमेधमावाप्नोति पितृलोकं च गच्छति।
ततोम्बुमत्यां धर्मज्ञ सुतीर्थकमनुत्तमम् ।। 3-81-56

कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम।
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ।। 3-81-57

मातृतीर्थं च तत्रैव यत्रस्नातस्य भारत।
प्रजा विवर्धते राजन्न तन्वीं श्रियमश्नुते ।। 3-81-58

ततः शीतवनं गच्छेन्नियतो नियताशनः।
तीर्थं तत्रमहाराज महदन्यत्र दुर्लभम् ।। 3-81-59

पुनाति गमनादेव कुलमेकं नराधिप।
केशानभ्युक्ष् वै तस्मिन्पूतो भवति भारत ।। 3-81-60

तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम्।
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ।। 3-81-61

गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम।
श्वानलोमापनयने तीर्थे भरतसत्तम ।। 3-81-62

प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः।
पूतात्मानश्च राजेन्द्रप्रयान्ति परमां गतिम् ।। 3-81-63

दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते।
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ।। 3-81-64

ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम्।
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ।। 3-81-65

विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः।
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः ।। 3-81-66

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते।
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ।। 3-81-67

आपगा नाम विख्याता नदीसिद्धनिषेविता।
श्यामाकभोजनं तत्रयः प्रयच्छति मानवः ।। 3-81-68

देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत्।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।। 3-81-69

तत्रस्नात्वाऽर्चयित्वा च पितृन्वै दैवतानि च।
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ।। 3-81-70

ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम्।
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ।। 3-81-71

तत्रसप्तर्षिकुण्डेषु स्नातस् यनरपुङ्गव।
केदारे चैवराजेन्द्रकपिञ्जलमहामुनेः ।। 3-81-72

ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ।। 3-81-73

कपिञ्जलस्य केदारं समासाद्य सुदुर्लभम्।
अन्तर्धानमवाप्नोति तपसा दग्धकिल्विषः ।। 3-81-74

ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम्।
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ।। 3-81-75

लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति।
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन ।। 3-81-76

रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते।
शुद्धास्पदं च तत्रैव तीर्थं भरतसत्तम ।। 3-81-77

तत्रस्नात्वाऽर्चयित्वा च दैवतानि पितॄनथ।
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ।। 3-81-78

किंदाने च नरः स्नात्वा किंजप्ये च महीपते।
अप्रमेयमवाप्नोति दानं जप्यं च भारत ।। 3-81-79

कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः।
अग्निष्टोमस् यज्ञस्य फलं प्राप्नोति मानवः ।। 3-81-80

शंकरस्य तु पूर्वेण नारदस्य महात्मनः।
तीर्थं कुरुकुलश्रेष्ठ अजानन्तेति विश्रुतम् ।। 3-81-81

तत्रतीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत।
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोत्यनुत्तमानन् ।। 3-81-82

शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत्।
तत्र स्नात्वा नरो राजन्पौण्डरीकफलं लभेत् ।। 3-81-83

ततस्त्रिविष्टपं गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्र वैतरणी पुण्या नदी पापप्रणाशिनी ।। 3-81-84

तत्र स्नात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम्।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ।। 3-81-85

ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम्।
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः ।। 3-81-86

तपश्चरन्ति विपुलं बहुवर्षसहस्रकम्।
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ।। 3-81-87

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत।
तीर्ते च सर्वदेवानां स्नात्वा भरतसत्तम ।। 3-81-88

गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः।
पाणिस्वाते नरः स्नात्त्वा तर्पयित्वा च देवताः ।। 3-81-89

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत।
राजसूयमावाप्नोति ऋषिलोकं च विन्दति ।। 3-81-90

ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम्।
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ।। 3-81-91

व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम्।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ।। 3-81-92

ततो व्यासवनं गच्छेन्नियतो नियताशनः।
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ।। 3-81-93

गत्वा मधुवटीं चैव देव्याः स्थानं नरः शुचिः।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्देवांश्च पूरुषः ।। 3-81-94

स देव्या समनुज्ञातो गोसहस्रफलं लभेत्।
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत ।। 3-81-95

स्नाति वै नियताहार सर्वपापैः प्रमुच्यते।
ततो व्यासस्थली नाम यत्रव्यासेन धीमता ।। 3-81-96

पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः।
ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा ।। 3-81-97

अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत्।
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ।। 3-81-98

गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह।
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ।। 3-81-99

अहस्छ सुदिनं चैव द्वे तीर्थे लोकविश्रुते।
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ।। 3-81-100

मृगधूमं ततो गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम ।। 3-81-101

अर्चयित्वा महादेवमश्वमेधफलं लभेत्।
देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ।। 3-81-102

ततो वामनकं गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्रविष्णुपदे स्नात्वा अर्चयित्वा च वामनम् ।। 3-81-103

सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति।
कुलपुने नरः स्नात्वा पुनाति स्वकुलं ततः ।। 3-81-104

पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम्।
तत्रस्नात्वा नख्याघ्र विष्णुलोके महीयते ।। 3-81-105

अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम्।
अमराणां प्रभावेन स्वर्गलोके महीयते ।। 3-81-106

शालिहोत्रस्य तीर्थे च शालिशूर्पे यथाविधि।
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ।। 3-81-107

श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम।
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ।। 3-81-108

ततो नैमिपकुञ्जं च समासाद्य कुरूद्वह।
ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः ।। 3-81-109

तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा।
`तत्र तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्।'
ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम ।। 3-81-110

ऋपीणामवकाशः स्याद्यथा तुष्टिकरो महान्।
कन्यातीर्थे नरः स्नात्वागोसहस्रफलं लभेत् ।। 3-81-111

ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम्।
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ।। 3-81-112

ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम्।
तत्रवर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ।। 3-81-113

ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्।
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनत्तमम् ।। 3-81-114

तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ।। 3-81-115

यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः।
पुरा मङ्कणको राजन्कुशाग्रेणेति नःश्रुतम् ।। 3-81-116

क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ।। 3-81-117

ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत्।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ।। 3-81-118

ब्रह्मादिभिः सुरै राजनृषिभिश्च तपोधनैः।
क्षिप्तो वै महादेव ऋषेरर्थे नराधिप ।। 3-81-119

नायं नृत्येद्यथा देव तथा न्वं कर्तुमर्हसि।
तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा।
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ।। 3-81-120


भोभो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ।। 3-81-121

ऋषिरुवाच।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ।। 3-81-122

यं दृष्ट्वाऽहं प्रनृत्तोऽहं हर्षेण महताऽन्वितः।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् ।। 3-81-123

अहं तु विस्मयं विप्र न गच्छामीति पश्य माम्।
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता ।। 3-81-124

अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽनघ।
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ।। 3-81-125

तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः।
नान्यद्देवात्परं मेने रुद्रात्परतरं महत् ।। 3-81-126

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृत्।
त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम् ।। 3-81-127

त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।। 3-81-128

त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोऽनघ।
सर्वस्त्वमसि लोकानां कर्ताकारयिता च ह ।। 3-81-129

त्वत्प्रसादात्सुराः सर्वे निवसन्त्यकुतोभयाः।
एवं स्तुत्वा महादेवमृषिर्वचनमब्रवीत् ।। 3-81-130

त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ।। 3-81-131

तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रशः।
आश्रमे चेह वत्स्यामि त्वया सह महामुने ।। 3-81-132

सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्।
न तेषां दुर्लभं किंचिदिह लोके परत्र च ।। 3-81-133

सारस्वतं च ते लोकं गमिष्यन्ति न संशयः।
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।। 3-81-134

पुलस्त्य उवाच।
ततस्त्वौशनसं गच्छेत्रिषु लोकेषु विश्रुतम्।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ।। 3-81-135

कार्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत।
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया ।। 3-81-136

कपालमोचनं तीर्थं सर्वपापप्रमोचनम्।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ।। 3-81-137

अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ।
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत् ।। 3-81-138

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम।
तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति ।। 3-81-139

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ।। 3-81-140

पुनात्यासप्तमं चैव कुलं नास्त्यत्रसंशयः।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।। 3-81-141

पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।। 3-81-142

अज्ञानाज्ज्ञानतो वाऽपिस्त्रिया वा पुरुषेण वा।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ।। 3-81-143

तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत।
अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति ।। 3-81-144

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश् पृथूदकम् ।। 3-81-145

उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्।
पृथूदके जप्यपरो नैव श्वो मरणं तपेत् ।। 3-81-146

गीतं सनत्कुमारेण व्यासेन च महात्मना।
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ।। 3-81-147

पृथूदकात्तीर्थतमं नान्यत्तीर्थं कुरूद्वह।
तन्मेध्यं तत्पवित्रं च पावनं च न संशयः ।। 3-81-148

तत्रस्नात्वा दिवं यान्ति येऽपि पापकृतो नराः।
पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः ।। 3-81-149

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ।। 3-81-150

ततो गच्छेत राजेन्द्र तीर्थं देव्या यथाक्रमम्।
सरस्वत्यारुणायाश्च संगमे लोकविश्रुते ।। 3-81-151

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ।। 3-81-152

आसप्तमं कुलं चैव पुनाति भरतर्षभ।
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ।। 3-81-153

विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मिनं पुरा।
व्रतोपनयनाभ्यां चाप्युपवासेन वाऽप्युत ।। 3-81-154

क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः।
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ।
चीर्णव्रतो भवेद्विद्वान्दृष्टमेतत्पुरातनैः ।। 3-81-155

समुद्राश्चापि चत्वारः समानीताश् दर्भिणा।
तेषु स्नातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात् ।। 3-81-156

फलानि गोसहस्राणां चतुर्णां विन्दते च सः।
ततो गच्छेत धर्मज्ञ तीर्थं शतसहस्रकम् ।। 3-81-157

साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते।
उभयोर्हि नरः स्नात्वा गोसरस्रफंल लभेत् ।। 3-81-158

दानं वाऽप्युपवासो वा सहस्रगुणितं भवेत्।
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ।। 3-81-159

तीर्ताभिषेकं कुर्वीत पितृदेवार्चने रतः।
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ।। 3-81-160

विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः।
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ।। 3-81-161

ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः।
पुण्येन महता युक्तः सतां लोके महीयते ।। 3-81-162

यत्रयोगेश्वरः स्थाणुः स्वयमेव वृषध्वजः।
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति ।। 3-81-163

तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा।
यत्र रब्रह्मादिभिर्दैर्वैर्ऋषिभिश्च तपोधनैः ।। 3-81-164

सैनापत्येन देवानामभिषिक्तो गुहस्तदा।
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ।। 3-81-165

कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ।। 3-81-166

स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः।
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ।। 3-81-167

ततो गच्छेदनरकं तीर्थसेवी नराधिप।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ।। 3-81-168

तत्रब्रह्मा स्वयं नित्यं देवैः सह महीपते।

सान्निध्यं तत्रराजेन्द्र रुद्रपत्न्याः कुरूद्वह।
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ।। 3-81-170

तत्रैव च महाराज विश्वेश्वरमुमापतिम्।
अभिगम्य महादेवं मुच्यते सर्वकिल्विषैः ।। 3-81-171

नारायणं चाभिगम्य पद्मनाभमरिंदम।
राजमानो महाराज विष्णुलोकं च गच्छति ।। 3-81-172

तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ।
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः ।। 3-81-173

ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप।
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत् ।। 3-81-174

पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः।
अग्निष्टोमस्य यत्रस्य फलं प्राप्नोति भारत ।। 3-81-175

गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ।। 3-81-176

तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते।
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ।। 3-81-177

गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत्।
ततः स्थाणुवटं गच्छेत्रिषु लोकेषु विश्रुतम् ।। 3-81-178

तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नयात्।
बदरीकाननं गच्छेद्वसिष्ठस्याश्रमं गतः ।। 3-81-179

बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ।। 3-81-180

त्रिरात्रोपोषितस्तेन भवेत्तुल्यो नराधिप।
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ।। 3-81-181

अहोरात्रोपवासेन शक्रलोके महीयते।
एकरात्रं समासाद्य एकरात्रोषितो नरः ।। 3-81-182

नियतः सत्यवादी च ब्रह्मलोके महीयते।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।। 3-81-183

आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुं ।। 3-81-184

आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप ।। 3-81-185

सोमलोकमवाप्नोति नरो नास्त्यत्रसंशयः।
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ।। 3-81-186

तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्।
यत्र सारस्वतो यातः सोङ्गिरास्तपसो निधिः ।। 3-81-187

तस्मिस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्।
सारस्वतीं गतिं चैव लभते नात्र संशयः ।। 3-81-188

ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान्।
त्रिरात्रोपोषितो राजन्नियतो नियताशनः ।। 3-81-189

लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति।
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतीमपि ।। 3-81-190

तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः।
मासिमासि समायान्ति पुण्येन महाताऽन्विताः ।। 3-81-191

सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे।
अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत् ।। 3-81-192

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च।
नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च ।। 3-81-193

उदपानानि वाप्यश्च तीर्थान्यायतनानि च।
निःसंशयममावास्यां समेष्यन्ति नराधिप ।। 3-81-194

मासिमासि नरव्याघ्र सन्निहत्यां न संशयः।
तीर्थसन्निहनादेव सन्निहत्येति विश्रुता ।। 3-81-195

तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते।
अमावास्यां तु तत्रैव राहुग्रस्ते रदिवाकरे ।। 3-81-196

यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफंल शृणु।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ।। 3-81-197

स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः।
यत्किंचिद्दुष्कृतंकर्म स्त्रिया वा पुरुषेण वा ।। 3-81-198

स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः।
पद्मवर्णेन याने ब्रह्मलोकं प्रपद्यते ।। 3-81-199

अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम्।
कोटितीर्थमुपस्पृश्य लभेद्बहुसुवर्णकम् ।। 3-81-200

गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम।
तत्रस्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ।। 3-81-201

राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ।। 3-81-202

त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते।
पांसवोपि कुरुक्षेत्राद्वायुना समुदीरिताः ।। 3-81-203

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्।
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ।। 3-81-204

ये वसन्ति कुरुक्षेत्रे तेवसन्ति त्रिविष्टपे।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ।। 3-81-205

ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्।
तस्मिन्वसन्ति ये मर्त्या न ते शोच्याः कथंचन ।। 3-81-206

तरन्तुकारन्तुकयोर्यदन्तरं
रामह्रदानां च मचक्रुकस्य च।
एतत्कुरुक्षेत्रसमन्तपञ्चकं
पितामहस्योत्तरवेदिरुच्यते ।। 3-81-207

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकाशीतितमोऽध्यायः ।। 81 ।।


[सम्पाद्यताम्]

3-81-7 कुत्सितं रौतीति कुरु तस्य क्षेपणात्रायत इति कुरुक्षेत्र पापनिवर्तकम् ।। 3-81-9 ततश्च मन्तुकं राजन्निति ध. पाठः। ततो मचक्रुकं नामेति झ. पाठः ।। 3-81-63 प्राणायामैर्हरन्तीह श्वानलोमा द्विजोत्तमा इति ध. पाठः ।। 3-81-125 हिमसन्निभ अतिश्वेतमिक्षुविकारं खण्डशर्कराख्यम् ।। 3-81-192 सन्निहत्यां कुरुक्षेत्रे ।।

आरण्यकपर्व-080 पुटाग्रे अल्लिखितम्। आरण्यकपर्व-082