"अग्निपुराणम्/अध्यायः ७०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
{{अग्निपुराणम्}}


<poem><span style="font-size: 14pt; line-height: 200%">भगवानुवाच
वृक्षादिप्रतिष्ठाकथनं
भगवानुवाच
प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदां ।७०.००१
प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदां ।७०.००१
सर्वौषध्युदकैर्लिप्तान् पिष्टातकविभूषितान् ॥७०.००१
सर्वौषध्युदकैर्लिप्तान् पिष्टातकविभूषितान् ॥७०.००१
पङ्क्तिः १५: पङ्क्तिः १४:
तरूणां यजमानस्य कुर्युश्च यजमानकः ।७०.००६
तरूणां यजमानस्य कुर्युश्च यजमानकः ।७०.००६
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥७०.००६
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥७०.००६
--- - - --- - - ----- -- - - -- - - - -
- - ------------ - - - - - -- - - ---- ---- - -
टिप्पणी
टिप्पणी
१ वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः
१ वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः
२ वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः
२ वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः
- - - - -- -- - - -- - - -- - - -- - -
-- - - -- - - -- - -- - - -- -- - - - - --
क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।७०.००७
क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।७०.००७
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥७०.००७
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥७०.००७
पङ्क्तिः २९: पङ्क्तिः २८:
इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः ॥
इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः ॥


<poem><span style="font-size: 14pt; line-height: 200%">
</span></poem>
</span></poem>



११:२६, २६ डिसेम्बर् २०१६ समयस्य संस्करणम्

अग्निपुराणम्
















भगवानुवाच
प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदां ।७०.००१
सर्वौषध्युदकैर्लिप्तान् पिष्टातकविभूषितान् ॥७०.००१
वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत् ।७०.००२
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ॥७०.००२
हेमशलाकयाञ्जनञ्च वेद्यान्तु फलसप्तकम् ।७०.००३
अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं ॥७०.००३
इन्द्रादेरधिवासोऽथ होमः कार्यो वनस्पतेः ।७०.००४
वृक्षमध्यादुत्सृजेद्गां ततोऽभिषेकमन्त्रतः ॥७०.००४
ऋग्यजुःसाममन्त्रैश्च वारुणैर्मङ्गलै रवैः(१) ।७०.००५
वृक्षवेदिककुम्भकैश्च(२) स्नपनं द्विजपुङ्गवाः ॥७०.००५
तरूणां यजमानस्य कुर्युश्च यजमानकः ।७०.००६
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥७०.००६
- - ------------ - - - - - -- - - ---- ---- - -
टिप्पणी
१ वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः
२ वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः
-- - - -- - - -- - -- - - -- -- - - - - --
क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।७०.००७
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥७०.००७
आचार्ये द्विगुणं दद्यात्पूर्ववन्मण्डपादिकम् ।७०.००८
पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया ॥७०.००८
स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु ।७०.००९
सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः ॥७०.००९

इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः ॥