अग्निपुराणम्/अध्यायः ३७०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम्[सम्पाद्यताम्]

अग्निरुवाच
आत्यन्तिकं लयं वक्ष्ये ज्ञानादात्यन्तिको लयः ।
आध्यात्मिकादिसन्तापं ज्ञात्वा स्वस्य विरागतः ।। ३६९.१ ।।

आध्यात्मिकस्तु सन्तापः शारीरो मानसो द्विधा ।
शारीरो बहुभिर्भेदैस्तापोऽसौ श्रूयतां द्विज ।। ३६९.२ ।।

त्यक्त्वा जीवो भोगदेहं गर्भमाप्नोति कर्मभिः ।
आतिवाहिकसंज्ञस्तु देहो भवति वै द्विज ।। ३६९.३ ।।

केवलं स मनुष्याणां मृत्युकाल उपस्थिते ।
याम्यैः पुंभिर्मनुष्याणां तच्छरीरं द्विजोत्तमाः ।। ३६९.४ ।।

नीयते याम्यमार्गेण नान्येषां प्राणिनां मुने ।
ततः स्वर्य्याति नरकं स भ्रमेद्‌घटयन्त्रवत् ।। ३६९.५ ।।

कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ स्मृता ।
यमो योनीश्च नरकं निरूपयति कर्मणा ।। ३६९.६ ।।

पूरणीयाश्च तेनैव यमञ्चैवानुपश्यतां ।
वायुभूताः प्राणिनश्च गर्भन्ते प्राप्नुवन्ति हि ।। ३६९.७ ।।

यमदूतैर्मनुष्यस्तु नीयते तञ्च पश्यति ।
धर्म्मी च पूज्यते तेन पापिष्ठस्ताड्यते गृहे ।। ३६९.८ ।।

शुभाशुभं कर्म्म तस्य चित्रगुप्तो निरूपयेत् ।
बान्धवानामशौचे तु देहे खल्वातिवाहिके ।। ३६९.९ ।।

तिष्ठन्नयति धर्म्मज्ञ दत्तपिण्डाशनन्ततः ।
तन्त्यक्त्वा प्रेतदेहन्तु प्राप्यान्यं प्रेतलोकतः ।। ३६९.१० ।।

वसेत् क्षुधा तृषा युक्त आमश्राद्धान्नभुङ्‌नरः ।
आतिवाहिकदेहात्तु प्रेतपिण्डैर्विना ।। ३६९.११ ।।

न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सोऽश्रुते ।
कृते सपिण्डीकरणे नरः संवत्सरात्परं ।। ३६९.१२ ।।

प्रेतदेहं समुत्सृज्य भोगदेहं प्रपद्यते ।
भोगदेहावुभौ प्रोक्तावशुभशुभसंज्ञितौ ।। ३६९.१३ ।।

भुक्त्वा तु भोगदेहेन कर्म्मबन्धान्निपात्यते ।
तं देहं परतस्तस्माद्भक्षयन्ति निशाचराः ।। ३६९.१४ ।।

पापे तिष्ठति चेत् स्वर्गं तेन भुक्तं तदा द्विज ।
तदा द्वितायं गृह्णाति भोगदेहन्तु पापिनां ।। ३६९.१५ ।।

भुक्त्वा पापन्तु वै पश्चाद्येन भुक्तं त्रिपिष्टपं ।
शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टोऽभिजायते ।। ३६९.१६ ।।

पुण्ये तिष्ठति चेत्पापन्तेन भुक्तं तदा भवेत् ।
तस्मिन् स्म्भक्षिते देहे शुभं गृह्णाति विग्रहम् ।। ३६९.१७ ।।

कर्म्मण्यल्पावशेषे तु नरकादपि मुच्यते ।
मुक्तस्तु नरकाद्याति तिर्य्यग्योनिं न संशयः ।। ३६९.१८ ।।

जीवः प्रविष्टो गर्भन्तु कललेऽप्यत्र तिष्ठति२ ।
घनीभूतं द्वितीये तु तृतीयेऽवयवास्ततः ।। ३६९.१९ ।।

चतुर्थेऽस्थीनि त्वङ्‌मांसम्पञ्चमे रोमसम्भवः ।
षष्ठे चेतोऽथ जीवस्य दुःखं विन्दति सप्तमे ।। ३६९.२० ।।

जरायुवेष्टिते देहे मूद्‌र्ध्नि बद्धाञ्जलिस्तथा ।
मध्ये क्लीवस्तु वासे स्त्री दक्षिणे पुरुषस्थितिः ।। ३६९.२१ ।।

तिष्ठत्युदरभागो तु पृष्ठस्याबिमुखस्तथा ।
यस्यां तिष्ठत्यसौ योनौ तां स वेत्ति न संशयः ।। ३६९.२२ ।।

सर्वञ्च वेत्ति वृत्तान्तमारभ्य नरजन्मनः ।
अन्ध्कारञ्च महतीं पीड़ां निन्दति मानवः ।। ३६९.२३ ।।

मातुराहारपीतन्तु सप्तमे मास्युपाश्नुते ।
अष्टमे नवमे मासि भृशमुद्विजते तथा ।। ३६९.२४ ।।

व्यवाये पीडडामाप्नोति मातुर्व्यायामके तथा ।
व्याधिश्च व्याधितायां स्यान्मुहूर्त्तं शतवर्षवत् ।। ३६९.२५ ।।

सन्तप्यते कर्मभिस्तु कुरुतेऽथ मनोरथान् ।
गर्भाद्विनिर्गतो ब्रह्मन् मोक्षज्ञानं करिष्यति ।। ३६९.२६ ।।

सूतिवातैरधोभूतो निःसरेद् योनियन्त्रतः ।
पीड्यमानो मासमात्रं करस्पर्शेन दुःखितः ।। ३६९.२७ ।।

खशब्दात् क्षुद्रश्रोतांसि देहे श्रोत्रं विविक्तता ।
श्वासोच्छासौ गतिर्वायोर्वक्रसंस्पर्शनं तथा३ ।। ३६९.२८ ।।

अग्नेरूपं दर्शनं स्यादूष्मा पङ्‌क्तिश्च पित्तकं ।
मेधा वर्णं बलं छाया तेजः शौर्य्यं शरीरके ।। ३६९.२९ ।।

जलात्स्वेदश्च रसन्देहे वै संप्रजायते ।
क्लेदो वसा रसा रक्तं शुक्रमूत्रकफादिकं ।। ३६९.३० ।।

भूमेर्घ्राणं केशनखं गौरवं स्थिरतोऽस्थितः ।
मातृजानिः मृदून्यत्र त्वङ्‌मांसहृदयानि च ।। ३६९.३१ ।।

नाभिर्मज्जा४ शकृन्मेदः क्लेदान्यामाशयानि च ।
पितृजानि शिरास्नायुशुक्रञ्चैवात्मजानि तु ।। ३६९.३२ ।।

कामक्रोधौ भयं हर्पो धर्म्धाधर्म्मात्मता तथा ।
आकृतिः स्वरवर्णौ तु मेहनाद्यं तथा च यत् ।। ३६९.३३

तामसानि तथाऽज्ञानं प्रमादालस्यतृट्क्षुधाः ।
मोहमात्सर्य्यवैगुण्यशोकायासभयानि च ।। ३६९.३४ ।।

कामक्रोधौ तथा शौर्य्यं यज्ञेप्सा बहुभाषिता ।
अहङ्कारः परावज्ञा राजसानि महामुने ।। ३६९.३५ ।।

धर्मेप्सा मोक्षकामित्वं परा भक्तिश्च केशवे ।
दाक्षिण्यं व्यवसायित्वं सात्विकानि विनिर्दिशेत् ।। ३६९.३६ ।।

चपलः क्रोधनो भीरुर्बहुभाषी कलिप्रियः ।
स्वप्ने गगनगश्चैव बहुवातो नरो भवेत् ।। ३६९.३७ ।।

अकालपलितः क्रोधी महाप्राज्ञो रणप्रियः ।
स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत् ।। ३६९.३८ ।।

स्थिरमित्रः स्थिरोत्साहः स्थिराङ्गो द्रविणान्वितः ।
स्वप्ने जलसितालोकी बहुश्लेष्मा नरो भवेत् ।। ३६९.३९ ।।

रसस्तु प्राणिनां देहे जीवनं रुधिरं तथा ।
लेपनञ्च तथा मांसमेहस्नेहकरन्तु तत् ।। ३६९.४० ।।

धारणन्त्वऽस्थि मज्जा स्यात्पूरणं वीर्य्यवर्धनं ।
शुक्रवीर्यकरं ह्योजः प्राणकृज्जीवसंस्थितिः ।। ३६९.४१ ।।

ओजः शुक्रात् सारतरमापीतं हृकदयोपगं ।
षडङ्गशक्थिनी बाहुर्मूर्धा जठरमीरितं ।। ३६९.४२ ।।

षटत्वचा वाह्यतो यद्वदन्या रुधिरधारिका ।
विलासधारिणी चान्या चतुर्थी कुण्डधारिणी ।। ३६९.४३ ।।

पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता ।
कला सप्तमी मांसधरा द्वितीया रक्तधारिणी ।। ३६९.४४ ।।

यकृत्प्लीहाश्रया चान्या मेदोधराऽस्थिधारिणी ।
मज्जाश्लेष्मपुरीषाणां धरा पक्काशयस्थिता ।।
षष्ठी पित्तधरा शुक्रधरा शुक्राशयाऽपरा ।। ३६९.४५ ।।

इत्यादिमहापुराणे आग्नेये आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं नामोनसप्तत्यधिकत्रिशततमोऽध्यायः ।।