अग्निपुराणम्/अध्यायः २६८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















नीराजनाविधिः[सम्पाद्यताम्]


पुष्कर उवाच
कर्म्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं ।
मासि मासि च संक्रान्तौ सूर्य्यसोमादिदेवताः ।। २६८.१ ।।
अगस्त्यस्योदयेऽगस्त्यञ्चातुर्म्मास्यं हरिं यजेत् ।
शयनोत्थापने पञ्चदिनं कुर्य्यात्समुत्सवम् ।। २६८.२ ।।
प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।
शिबिरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ।। २६८.३ ।।
तत्र शक्रध्वजं स्थाप्य शचीं शक्रञ्च पूजयेत् ।
अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ।। २६८.४ ।।
एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् ।
यजेद्वस्त्रादिसंवीतं घटस्थं सुरपं शचीं ।। २६८.५ ।।
वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।
देव देव महाभाग त्वं हि भूमिष्ठतां गतः ।। २६८.६ ।।
त्वं प्रभुः शाश्वतश्चैव सर्व्वभूतहिते रतः ।
अनन्ततेजा वै राजो यशोजयविवर्द्धनः ।। २६८.७ ।।
तेजस्ते वर्द्धयन्त्वेते देवाः शक्रः सुवृष्टिकृत् ।
ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ।। २६८.८ ।।
आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः ।
मरुद्गणा लोकपाला ग्रहा यक्षादिनिम्नगाः ।। २६८.९ ।।
समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।
प्रवर्त्तयन्तु ते तेजो जय शक्र शचीपते ।। २६८.१० ।।
तव चापि जयान्नित्यं मम सम्पद्यतां शुभं ।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ।। २६८.११ ।।
भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् ।
शिवं भवतु निर्व्विघ्नं शाम्यन्तामीतयो भृशं ।। २६८.१२ ।।
मन्त्रेणेन्द्रं समभ्यर्च्च्य जितभूः स्वर्गमाप्नुयात् ।
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ।। २६८.१३ ।।
शुक्लपक्षे तथाष्टम्यामायुधं कार्म्मुकं ध्वजम् ।
छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ।। २६८.१४ ।।
जाग्रन्निशि बलिन्दद्याद् द्वितीयेऽह्नि पुनर्यजेत् ।
भद्रकालि महाकालि दुर्गे दुर्गार्त्तिहारिणि ।। २६८.१५ ।।
त्रैलोक्यविजये चण्डि मम शान्तौ जये भव ।
नीराजनविधिं वक्ष्ये ऐशान्याम्मन्दिरं चरेत् ।। २६८.१६ ।।
तोरणत्रितयं तत्र गृहे देवान् यजेत् सदा ।
चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ।। २६८.१७ ।।
ततः प्रभृति कर्त्तव्यं यावत् स्वातौ रविः स्थितः ।
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ।। २६८.१८ ।।
विनायकः कुमारश्च वरुणो धनदो यमः ।
विश्वे देवा वैश्रवसो गजाश्चाष्टौ च तान् यजेत् ।। २६८.१९ ।।
कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः ।
सुप्रतीकोऽञ्चनो नीलः पूजा कार्य्या गृहादिके ।। २६८.२० ।।
पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः ।
कुम्बा अष्टौ पूजिताश्च तैः स्नाप्याश्वगजोत्तमाः ।। २६८.२१ ।।
अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् ।
निष्क्रामयेत्तोरणैस्तु गोपुरादि न लङ्घयेत् ।। २६८.२२ ।।
विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् ।
वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् ।। २६८.२३ ।।
विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः ।
अलङ्कुर्य्याद्दिने नस्मिन् वाहनन्तु विशेषतः ।। २६८.२४ ।।
पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ।
हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ।। २६८.२५ ।।
ध्वजं पताकां धर्म्मज्ञ कालज्ञस्त्वभिभन्त्रयेत् ।
अमिमन्त्रय ततः सर्व्वन् कुर्य्यात् कुञ्जरघूर्गतान् ।। २६८.२६ ।।
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।
मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ।। २६८.२७ ।।
निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् ।
बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ।। २६८.२८ ।।
उन्मूकानान्तु निचयमादीपितदिगन्तरं ।
राजा प्रदक्षइणं कुय्यात्त्रीन् वारान् सुसमाहितः ।। २६८.२९ ।।
चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् ।
एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ।। २६८.३० ।।
शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्द्दनी ।

इत्यादिमहापुराणे आग्नेये नीराजनाविधिर्नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ।।