अग्निपुराणम्/अध्यायः १६०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अथ षष्ट्यधिकशततमोऽध्यायः

वानप्रस्थाश्रमः

पुष्कर उवाच
वानप्रस्थयतीनाञ्च(२) धर्मं वक्ष्येऽधुना शृणु ।१६०.००१
जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं ॥१६०.००१
वने वासः पयोमूलनीवारफलवृत्तिता ।१६०.००२
प्रतिग्रहनिवृत्तिश्च त्रिःस्नानं ब्रह्मचारिता ॥१६०.००२
देवातिथीनां पूजा च धर्मोऽयं वनवासिनः ।१६०.००३
टिप्पणी
१ औषधादीति क..
२ यतीनान्तु इति ङ..

गृही ह्यपत्यापत्यञ्च दृष्ट्वारण्यं(१) समाश्रयेत् ॥१६०.००३
तृतीयमायुषो भागमेकाकी वा सभार्यकः ।१६०.००४
ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः ॥१६०.००४
आर्द्रवासाश्च हेमन्ते तपश्चोग्रञ्चरेद्बली(२) ।१६०.००५
अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः(३) ॥१६०.००५
टिप्पणी
१ दृष्ट्वावश्यमिति ङ..
२ तपश्चोग्रं वने चरेदिति ङ..
३ भजेद्दिशमजिम्हग इति ङ..

इत्याग्नेये महापुराणे वानप्रस्थाश्रमो नाम षष्ट्यधिकशततमोऽध्यायः ॥