अग्निपुराणम्/अध्यायः १५०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















मन्वन्तराणि

अग्निरुवाच
मन्वन्तराणि वक्ष्यामि आद्याः स्वायम्भुवो मनुः ।१५०.००१
अग्नीध्राद्यास्तस्य सुता यमो नाम तदा सुराः ॥१५०.००१
और्वाद्याश्च सप्तर्षय इन्द्रश्चैव शतक्रतुः ।१५०.००२
पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ॥१५०.००२
विपश्चित्तत्र देवेन्द्र ऊर्जस्तम्भादयो द्विजाः ।१५०.००३
चैत्रकिम्पुरुषाः पुत्रास्तृतीयश्चोत्तोतमो मनुः ॥१५०.००३
सुशान्तिरिन्द्रो देवाश्च सुधामाद्या वशिष्ठजाः ।१५०.००४
सप्तर्षयोऽजाद्याः पुत्राश्चतुर्थस्तामसी मनुः ॥१५०.००४
स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेश्वरः ।१५०.००५
ज्योतिर्धामादयो विप्रा नव ख्यातिमुखाः सुताः ॥१५०.००५
रैवते वितथश्चेन्द्रो अमिताभास्तथा सुराः ।१५०.००६
हिरण्यरोमाद्या मुनयो(१) बलबन्धादयः सुताः ॥१५०.००६
मनोजवश्चाक्षुषेऽथ इन्द्रः स्वात्यादयः सुराः ।१५०.००७
सुमेधाद्या महर्षयः पुरुप्रभृतयः सुताः ॥१५०.००७
विवस्वतः सुतो विप्रः श्राद्धदेवो मनुस्ततः ।१५०.००८
आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः ॥१५०.००८
वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः ।१५०.००९
विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९
इक्ष्वाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् ।१५०.०१०
स्वायम्भुवे मानसोऽभूदजितस्तदनन्तरे ॥१५०.०१०
सत्यो हरिर्देवदरो वैकुण्ठो वामनः क्रमात् ।१५०.०११
छायाजः सूर्यपुत्रस्तु भविता चाष्टमो मनुः ॥१५०.०११
पूर्वस्य च सवर्णोऽसौ सावर्णिर्भविताष्टमः ।१५०.०१२
सुतपाद्या देवगणा दीप्तिमद्द्रौणिकादयः ॥१५०.०१२
मुनयो बलिरिन्द्रश्च विरजप्रमुखाः सुताः ।१५०.०१३
नवमो दक्षसावर्णिः पाराद्याश्च तदा सुराः(२) ॥१५०.०१३
इन्द्रश्चैवाद्भुतस्तेषां सवनाद्या द्विजोत्तमाः ।१५०.०१४
धृतकेत्वादयः पुत्रा ब्रह्मसावर्णिरित्यतः ॥१५०.०१४
सुखादयो देवगणास्तेषां शान्तिः शतक्रतुः ।१५०.०१५
टिप्पणी
१ हिरण्यरोमाद्या ऋषय इति ञ..
२ तथा सुरा इति छ..

हविष्याद्याश्च मुनयः सुक्षेत्राद्याश्च तत्सुताः ॥१५०.०१५
धर्मसावर्णिकश्चाथ विहङ्गाद्यास्तदा सुराः ।१५०.०१६
गणेशश्चेन्द्रो नश्चराद्या मुनयः पुत्रकामयोः ॥१५०.०१६
सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः ।१५०.०१७
ऋतधामा सुरेन्द्रश्च हरिताद्याश्च देवताः ॥१५०.०१७
तपस्याद्याः सप्तर्षयः सुता वै देववन्मुखाः ।१५०.०१८
मनुस्त्रयोदशो रौच्यः सुत्रामाणादयः सुराः ॥१५०.०१८
इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः ।१५०.०१९
निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः ॥१५०.०१९
मनुश्चतुर्दशो भौत्यः शुचिरिन्द्रो भविष्यति ।१५०.०२०
चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः ॥१५०.०२०
चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः ।१५०.०२१
प्रवर्तयन्ति वेदांश्च भुवि सप्तर्षयो दिवः ॥१५०.०२१
देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते ।१५०.०२२
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ॥१५०.०२२
मन्वाद्याश्च हरिर्वेदं द्वापरान्ते विभेद सः ।१५०.०२३
आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः ॥१५०.०२३
एकश्चासीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।१५०.०२४
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः ॥१५०.०२४
औद्गात्रं सामभिओश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः ।१५०.०२५
प्रथमं व्यासशिष्यस्तु पैलो ह्यृग्वेदपारगः ॥१५०.०२५
इन्द्रः प्रमतये प्रादाद्वास्कलाय च संहितां ।१५०.०२६
बौध्यादिभ्यो ददौ सोपि चतुर्धा निजसंहितां ॥१५०.०२६
यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः ।१५०.०२७
वैशम्पायननामासौ व्यासशिष्यश्चकार वै ॥१५०.०२७
काण्वा वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः ।१५०.०२८
सामवेदतरोः शाखा व्यासशिष्यः सजैमिनिः ॥१५०.०२८
सुमन्तुश्च सुकर्मा च एकैकां संहितां ततः ।१५०.०२९
गृह्णते च सुकर्माख्यः सहस्रं संहितां गुरुः ॥१५०.०२९
सुमन्तुश्चाथर्वतरुं व्यासशिष्यो विभेद तं ।१५०.०३०
शिष्यानध्यापयामास पैप्यलादान् सहस्रशः ॥१५०.०३०
पुराणसंहितां चक्रे सुतो व्यासप्रसादतः ॥३१॥१५०.०३१

इत्याग्नेये महापुराणे मन्वन्तराणि नाम पञ्चाशदधिकशततमोऽध्यायः ॥