अग्निपुराणम्/अध्यायः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















ग्रन्थप्रस्तावना[सम्पाद्यताम्]

     
श्रियं सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् ।
ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम् ।। १ ।।

नैमिषे हरिमीजाना ऋषयः शौनकादयः ।
तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ।। २ ।।

ऋषय ऊचुः
सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः ।
येन विज्ञानमात्रेणसर्व्वज्ञत्वं प्रजायते ।। ३ ।।

सूत उवाच
सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः ।
ब्रह्माहमस्मि तं ज्ञात्वा सर्व्वज्ञात्वं प्रजायते ।। ४ ।।

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्।
द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः ।। ५ ।।

अहं शुक्रश्च पैलाद्या गत्वा वदरिकाश्रमम् ।
व्यासं नत्वा पृष्टवन्तः सोऽस्मान् सारमथाब्रवीत् ।। ६ ।।

व्यास उवाच
शुकाद्यैः श्रृणु सूत त्वं वशिष्ठो मां यथाऽब्रवीत्।
ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम् ।। ७ ।।

वसिष्ठ उवाच
द्वैविध्यं ब्रह्मा वक्ष्यामि श्रृणु व्यासाखिलानुगम्।
यथाऽग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ।। ८ ।।

पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् ।
ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम् ।। ९ ।।

अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम्
भुक्तिमुक्तिप्रदं दिव्यं पठतां श्रृण्वतां नृणाम् ।। ११।।

वसिष्ठ उवाच
संसारसागरोत्तारनावं ब्रह्मेश्वरं वेद।
विद्यासारं यद्विदित्वा सर्वज्ञो जायते नरः ।। १२ ।।

अग्निरुवाच
विष्णुः कालाग्निरुद्रोऽहं विद्यासारं वदामि ते।
विद्यासारं पुराणं यत्सर्वं सर्वस्य कारणम् ।। १३ ।।

सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च।
वंशानुचरितादेश्च, मत्स्यकूर्म्मादिरूपधृक् ।। १४ ।।

द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह।
ऋग्यजुः सामाथर्वाख्या वेदाङ्गानि च षड् द्विज।। १५ ।।

शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः।
छन्दोऽभिधानं मीमांसा धर्म्मशास्त्रं पुराणकम् ।। १६ ।।

न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम्।
अपरेयं परा विद्या यया ब्रह्माभिगम्यते।। १७ ।।

यत्तददृश्ययमग्राह्यमगोत्रचरणं ध्रुवम्।
विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा ।। १८ ।।

तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ।। १९ ।।

इत्यदिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ।। २० ।।