अग्निपुराणम्/अध्यायः ५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















देवीप्रतिमालक्षणम्[सम्पाद्यताम्]

भगवानुवाच
योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात्।
अक्षोभ्या रूक्षकर्णी च राक्षसी कृपणाक्षया ।। १ ।।

पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा।
लोला लक्ता बलाकेशी लालसा विमला पुनः ।। २ ।।

हुताशा च विशालाक्षी हुङ्कारा वडवामुखी।
महाक्रूरा क्रोधना तु भयङ्करी महानना ।। ३ ।।

सर्वज्ञा तला तारा ऋग्वेदा तु हयानना।
साराख्या रुद्रसङ्ग्रही सम्बरा तालजङ्घिका ।। ४ ।।

रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा कारङ्किणी।
मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा ।। ५ ।।

चन्द्रा चन्द्रावली चैव प्रपञ्चा प्रलयान्तिका।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ।। ६ ।।

धमनी तापनी चैव रागिणी विकृतानना।
वायुवेगा बृहत्‌कुक्षिर्विकृता विश्वरूपिका ।। ७ ।।

यमजिह्वा जयन्ती च दुर्जया च जयन्तिका।
विडाली रेवती चैव पूतना विजयान्तिका ।। ८ ।।

अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः
सर्वसिद्धिदाः। भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत् ।। ९ ।।

खड्गाङ्कुशकुठारेषुविश्वाभयभृदेकतः।
चापत्रिशूलखट्‌वाङ्गपाशकार्द्धवरोद्यतः ।। १० ।।

गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषितः।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ।। ११ ।।

अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम्।
तत्‌षडङ्गानि जात्यन्तैरन्वितं च क्रमाद् यजेत् ।। १२ ।।

मन्दिराग्निदलारुढं सुवर्णरसकान्वितम्।
नादविन्द्विन्दुसंयुक्तंमातृनाथाङ्गदीपितम् ।। १३ ।।

वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः।
गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ।। १४ ।।

शूलं गलन्तिका* कुण्डी वरदा च चतुर्भुजा।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया ।। १५ ।।

चण्डिका दशहस्ता स्यात् खड्गशूलारिशक्तिधृक्।
दक्षे वामे नागपाश चर्माङ्कुशकुठारकम् ।। १६ ।।

धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ।। १७ ।।

इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम द्विपञ्चाशत्तमोऽध्यायः।

[सम्पाद्यताम्]

  • कमण्डलु इत्यर्थः