अग्निपुराणम्/अध्यायः ५६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















दिक्‌पालयागकथनम्[सम्पाद्यताम्]



दिक्पालयागकथनं

भगवानुवाच
प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः ।५६.००१
प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः ॥५६.००१
इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः ।५६.००२
गर्भसूत्रं तु निःसार्य[१](२) प्रासादस्याग्रतो गुरुः ॥५६.००२
अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम् ।५६.००३
स्नानं कलशार्थञ्च यागद्रव्यार्थमर्धतः ॥५६.००३
त्रिभागेणार्धभागेन वेदिं कुर्यात्तु शोभनाम् ।५६.००४
कलशैर्घटिकाभिश्च वितानाद्यैश्च भूषयेत् ॥५६.००४
पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् ।५६.००५
अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् ॥५६.००५
अङ्गुलीयप्रभृतिभिर्मूर्तिपान् वलयादिभिः ।५६.००६
कुण्डे कुण्डे स्थापयेच्च मूर्तिपांस्तत्र पारगान् ॥५६.००६
चतुष्कोणे चार्धकोणे वर्तुले पद्मसन्निभे ।५६.००७
पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटं ॥५६.००७
प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणं ।५६.००८
सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम् ॥५६.००८
पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत् ।५६.००९
तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुरान् ॥५६.००९
प्रदद्यादुपरिष्टाच्च कुर्याच्चक्रं सुदर्शनं ।५६.०१०
पञ्चहस्तप्रमाणन्तु ध्वजं कुर्याद्द्विचक्षणः ॥५६.०१०
वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसन्मितं ।५६.०११
सप्तहस्तोच्छ्रितं वास्य कुर्यात्कुण्डं सुरोत्तम[२](१) ॥५६.०११
अरुणोग्निनिभश्चैव कृष्णः शुक्लोथ पीतकः ।५६.०१२
रक्तवर्णस्तथा श्वेतः श्वेतवर्णादिकक्रमात् [३](२) ॥५६.०१२
कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः ।५६.०१३
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥५६.०१३
पूज्या कोटिगुणैर्युक्ताः पूर्वाद्या ध्वजदेवताः ।५६.०१४
जलाढकसुपूरास्तु पक्वविम्बोपमा घटाः ॥५६.०१४
अष्टाविंशाधिकशतं कालमण्डनवर्जिताः ।५६.०१५
सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद्वहिः ॥५६.०१५
घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान् ।५६.०१६
चतुरः स्थापयेत्कुम्भानाजिघ्रेति च मन्त्रतः ॥५६.०१६
कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत्क्रमात् ।५६.०१७
इन्द्रागच्छ देवराज वज्रहस्त गजस्थित ॥५६.०१७
पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते ।५६.०१८
त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद्बुधः ॥५६.०१८
आगच्छाग्रे शक्तियुत[४](१) च्छागस्थ बलसंयुत ।५६.०१९
रक्षाग्नेयीं दिशं देवैः पूजां गृह नमोस्तु ते ॥५६.०१९
अग्निमूर्धेतिमन्त्रेण[५](२) यजेद्वा आग्नेय नमः ।५६.०२०
महिषस्थ यमागच्छ दण्डहस्त महाबल ॥५६.०२०
रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते ।५६.०२१
वैवस्वतं सङ्गमनमित्यनेन यजेद्यमं ॥५६.०२१
नैर्ऋतागच्छ खड्गाढ्य बलवाहनसंयुत[६](३) ।५६.०२२
इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैर्ऋतीं दिशं ॥५६.०२२
एष ते नैर्ऋते मन्त्रेण यजेदर्घ्यादिभिर्नरः ।५६.०२३
मकरारूढ वरुण पाशहस्त महाबल ॥५६.०२३
आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते ।५६.०२४
उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः ॥५६.०२४
आगच्छ वायो सबल ध्वजहस्त सवाहन ।५६.०२५
वायव्यं रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु ते ॥५६.०२५
वात इत्यादिभिश्चार्वेदोन्नमो वायवेपि वा ।५६.०२६
आगच्छ सोम सबला गदाहस्त सवाहन ॥५६.०२६
रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते ।५६.०२७
सोमं राजानमिति वा यजेत्सोमाय वै नमः ॥५६.०२७
आगच्छेशान सबल शूलहस्त वृषस्थित ।५६.०२८
यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते ॥५६.०२८
ईशानमस्येति यजेदीशानाय नमोपि वा ।५६.०२९
ब्रह्मन्नागच्छ हंसस्थ स्रुक्स्रुवव्यग्रहस्तक ॥५६.०२९
सलोकोर्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते ।५६.०३०
हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा ॥५६.०३०
अनन्तागच्छ चक्राढ्य कूर्मस्थाहिगणेश्वर ।५६.०३१
अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते ।५६.०३१
नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा ॥५६.०३१
इत्यादिमहापुराणे आग्नेये दिक्पतियागो नाम षट्पञ्चाशत्तमोध्यायः ॥

भगवानुवाच
प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः।
पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः ।। १ ।।

इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः।
गर्भसूत्रं तु निः सार्य प्रासादस्याग्रतो गुरुः ।। २ ।।

अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम्।
स्नानार्थं कलशार्थञ्च यागद्रव्यार्थमर्द्धतः ।। ३ ।।

त्रिभागेणार्द्धभागेन वेदिं कुर्यात्तु शोभनाम्।
कलशैर्घटिकाभिश्च वितानाद्यैश्च भूषयेत् ।। ४ ।।

पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत्।
अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् ।। ५ ।।

अङ्गुलीयप्रभृतिभिर्मूत्तिपान् वलयादिभिः।
कुण्डे कुण्डे स्थापयेच्च मूर्त्तिपांस्तत्र पारगान् ।। ६ ।।

चतुष्कोणे चार्द्धकोणे वर्तुले पद्मसन्निभेः।
पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटम् ।। ७ ।।

प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणम्।
सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छयम् ।। ८ ।।

पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत्।
तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुशन् ।। ९ ।।

प्रदद्यादुपरिष्टाच्च कुर्य्याच्चक्रं सुदर्शनम्।
पञ्चहस्तप्रमाणन्तु ध्वजं कुर्य्याद्विचक्षणः ।। १० ।।

वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसम्मितम्।
सप्तहस्तोच्छितं वास्य कुर्य्यात् कुण्डं सुरोत्तम ।। ११ ।।

अरुणोग्निनिभश्चैव कृष्णः शुक्लोथ पीतकः।
रक्तवर्णस्तथा श्वेतः श्वेतवर्णादिकक्रमात् ।। १२ ।।

कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः।
शङ्कुकर्णः सर्व्वनेत्रः सुमुखः सुप्रतिष्ठितः ।। १३ ।।

पूज्या कोटिगुणैर्युक्ताः पूर्व्वाद्या ध्वजदेवताः।
जलाढकसुपूरास्तु पक्कविम्बोपमा घटाः ।। १४ ।।

अष्टविंशाधिकशतं कालमण्डनवर्जिताः।
सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद् बहिः ।। १५ ।।

घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान्।
चतुरः स्थापयेत् कुम्भानाजिघ्ने ति चमन्त्रतः ।। १६ ।।

कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात्।
इन्द्रागच्छ देवराज वज्रहस्त गजस्थिता ।। १७ ।।

पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते।
त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः ।। १८ ।।

आगच्छाग्रे शक्तियुत छागस्थ बलसंयुत।
रक्षाग्नेयीं दिशं देवैः पूजां गृह्ण नमोस्तु ते ।। १९ ।।

अग्निर्मूर्द्धेतिमन्त्रेण यजेद्वा अग्नये नमः।
महिषस्थ यमागच्छ पण्डहस्त महाबल ।। २० ।।

रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते।
वैवस्वतं सङ्गमनभित्यनेन यजेद्यमम् ।। २१ ।।

नैर्ऋ तागच्छ खङ्गाढ्य बलवाहनसंयुत ।
इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैर्ऋतीं दिशम् ।। २२ ।।

एष ते नैर्ऋते मन्त्रेण यजेदर्घ्यादिभिर्नरः।
मकरारूढ वरुण पाशहस्त महाबल ।। २३ ।।

आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते।
उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः ।। २४ ।।

आग्च्छ वायो सबल ध्वजहस्त सवाहन।
वायव्यं रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु ते ।। २५ ।।

वात इत्यादिभिश्चार्चेदोन्नमो वायवेपि वा।
अगच्छ सोम सबल गदाहस्त सवाहन ।। २६ ।।

रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते।
सोमं राजानमिति वा यजेत्सोमाय वै नमः ।। २७ ।।

आगच्छेशान सबल शूलहस्त वृषस्थित।
यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते ।। २८ ।।

ईशानमस्येति यजेदीशानाय नमोऽपि वा।
ब्रह्मन्नागच्छ हंसस्य स्रुक्स्रुवव्यग्रहस्तक ।। २९ ।।

सलोकोद्‌र्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते।
हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा ।। ३० ।।

अनन्तागच्छ चक्राढ्य कूर्म्मस्थाहिगणेश्वर।
अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते ।। ३१ ।।

नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा ।। ३२ ।।

इत्यादिमहापुराणे आग्नेये दिक्‌पतियागो नाम षट्‌पञ्चात्तशमोऽध्यायः ।

  1. गर्भसूत्रन्तु निर्मायेति ङ, चिह्नितपुस्तकपाठः
  2. समाहित इति ङ, चिह्नितपुस्तकपाठ
  3. श्वेतवर्णक्रमात्ध्वजा इति ङ, चिह्नितपुस्तकपाठः । कृष्णवर्णः क्रमाद्ध्वजा इति ङ, चिह्नितपुस्तकपाठः
  4. शक्तिहस्त इति ङ, चिह्नितपुस्तकपाठः
  5. अग्निमूर्ध्वेति अर्घ्याद्यैरिति ख, चिह्नितपुस्तकपाठः
  6. नरवाहनसंयुत इति ख, ङ, चिह्नितपुस्तकपाठः